SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्वबोधिनीसाहता। [२७३ तमिशतिस्तम्भामत: च । क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि। विमिर्मरस्य नेदः । 'शितिमेचकशुक्रयोः' । स्तिम्भिः समुद्रः । ५६२ मनेरुश्च । मुनिः। ५६३ वर्णेलिश्वाहिर गये । वणिः सौत्रः । अस्य बलिरादेशः । 'करोपहारयोः पुंसि बलिः प्राण्याके स्त्रियाम्' । वबयोरक्या वलिः । हिरण्ये तु वर्णिः सुवर्णम् । ५६४ सिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इञ्। वासिश्छेदनवस्तुनि वापिः। वापी। याजिर्यष्टा। राजिः। राजी । दिति । क्रमितमित्तिस्तम्भामत इच्च । क्रमुपादविक्षेपे, तमु काक्षायाम् , शतिः स्तम्भश्च सौत्रः, एभ्य इन्स्यात्स च कित् । एषामकारस्य इकारादेशश्च । क्रिमिरिति । अत इला रूपम् । कृमिरित्यर्थमाह संप्रसारणमित्यनुवृत्तेरिति। संप्रसारणत्वे च पर्यायए भवतः, संप्रसारणपक्षे इत्वस्य फलाभावात् संप्रसारणाचेति पूर्वरूपे विशेषाभावात् । मनेरुच्च । मन ज्ञाने, अस्मादिन्प्रत्ययः अकारस्य उकार श्वेत्यर्थः । मुनिरिति । कित्त्वान्न गुणः । 'वाचंयमो मुनिः' इत्यमरः। वर्णेवलिश्चाहिरण्ये । वर धातोर्धातुपाठेऽदर्शनादाह वर्णिः सौत्र इति । अस्मादिन् स्याद् अहिरण्येऽभिधेये बलिरादेशश्चेत्यर्थः। वसिवपियजिराजि । वस निवासे, डुवप् बीजसन्ताने, यज देवपूजादौ, राज दीप्तौ, व्रज गतौ, षद्ल विशरणादौ, हन हिंसागत्योः, वा, श, वद व्यक्तायां वाचि ण्यन्तः, वृञ् वरणे ण्यन्तः, एभ्य स्यात् स च कित् संप्रस रणं च । 'मृमि चिद्यथा वसवः पुषन्ति' इति मन्त्रे मृमि भरणशीलं दरिदं जना पति वेदभाष्यम् । ऋमि । क्रमु पादविक्षपे, तमु कायाम् , शतिस्तम्भौ सौत्री, ए- य इन्स्यात्स च कित् । एषामत इकारादेशश्च । क्रिमिः क्षुद. जन्तुः। 'कृमिर्ना क्रिमिवत्कीटे लाक्षायो क्रिमिले खरे' इति विश्वमेदिन्यो । 'पारतं पारदं वास्रो वासरः किमिवत्कृमिः' इति द्विरूपकोशः । तिमिरिति । 'अस्ति मत्स्यस्तिमि म तथा चास्ति तिमिगिलः । तिमिगिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति लक्ष्मण' इति रामायणे सप्तमे काण्डे रामवाक्यम् । केचित्तु 'तगिलोऽप्यस्ति राघव' इति पठित्वा राघवं प्रति ल हमणवाक्यमित्याहुः । 'शितिः कृष्णे सिते भूर्जे' इति विश्वः । 'शितिभूर्जे ना सितास्तियोस्त्रिषु' इति मेदिनी। मनेः। मन ज्ञाने अस्मादिनस्यात्स च किद् अकारस्योकार देशश्च स्यात् । मन्यते जानातीति मुनिः । 'मुनिः पुमान्वसिष्ठादौ वासेनतरौ जिने' इति मेदिनी । वर्णेः । अस्मादिनस्यात्स च कित् । 'पलिदैत्यप्रभेदे च कर चामरदण्डयोः । उपहारे पुमान्स्त्री तु जरया श्लक्ष्णचर्मणि । गृहदारुप्रभेदे च जठर वयवेऽपि च' इति मेदिनी । वसि । वस निवासे, डुवप् बीजसन्ताने, यज देगपूजादौ, राजू दीप्तौ, व्रज गतौ, षद्ल विशरणादौ, हन
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy