SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०८ ] सिद्धान्तकौमुदी। [उत्तरकृदन्त. (३-३-२) ३१७१ भविष्यति गम्यादयः । (३-३-३) ३१७२ दाशगोनौ संप्रदाने । ( ३-४-७३) एतौ संप्रदाने कारके निपात्येते । दाशन्ति तस्मै दाशः। गां हन्ति तस्मै गोनोऽतिथिः । ३१७३ भीमादयोऽपादाने। (३-४-७४) भीमः । भीष्मः। प्रस्कन्दनः । प्ररक्षः। मूर्खः खलतिः । ३१७४ ताभ्यामन्यत्रोणादयः । (३-४-७५) संप्रदानापादानपरामर्शार्थ ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्म । चरितं तदिति चर्म । ३१७५ तुमुण्वुलौ क्रियायां कियार्थायाम (३-३-१०) क्रियायां क्रियायामुपपदे भविष्यस्यर्थे धातोरेती स्तः । मान्तस्वादव्ययत्वम् । कृष्णं द्रष्टुं णस्य प्रपञ्च इत्यर्थः । भूतेऽपि दृश्यन्ते । उणादय इति शेषः । वर्तमानाधिकारादिदं भूतग्रहणम् । दृशिः प्रयोगानुसारार्थः । इदं सूत्रं बहुलग्रहणप्रपञ्चार्थम् । भविष्यति गम्यादयः। भविष्यति काले गम्यादयः शब्दा इनिप्रत्ययान्ता निपात्यन्त इत्यर्थः । प्रामङ्गमीति निपातनान्नात्र णित्त्वम् । गमिष्यन्नित्यर्थः । प्रस्थायी प्रस्थास्यमान इत्यर्थः । तुमुन्ण्वुलौ। क्रियार्थायामिति । क्रियोद्देशभूतक्रियावृत्तिधाती उपपदे इत्यर्थः। भविष्यतीत्यनुवर्तते। तुमुनि नकार इत् , मकारादुकार उच्चारणाः । एवुलि लावितो, वोरकादेशः । मान्तत्वादिति। तुमुनो मान्तकृत्त्वाद् 'कृन्मेजन्तः' इत्यव्ययत्वमित्यर्थः । ततश्च 'अव्ययकृतो भावे' इति वचनादावे तुमुन् । एवुल् तु कर्तवैव । कृष्णं द्रष्टुमिति । 'न लोकाव्यय-' इति न घमि-' इति दीर्घः । एतदुणादिषु शास्त्र शासितव्यमित्यर्थः । भूतेऽपि दृश्यन्ते । नन्वेवं वर्तमानग्रहणं च 'उणादयो बहुलम्' इत्यत्र नानुवर्यताम् । एतच्चोत्तरसूत्रं च त्यज्यताम् । अविशेषेण कालत्रयेऽपि प्रत्ययलाभादिति चेदत्राहुः-बाहुल्येन वर्तमाने भवन्ति, भूतभविष्यतोस्तु कचिदेवेति विवेकप्रदर्शनार्थमिति । भविष्यति गम्यादयः। गमिष्यतीति गमी प्रामम् । आगमिष्यतीति आगामी। गमेरिनिः । 'प्रालि णित्' इत्यापूर्वस्य तु णित्त्वादुपधावृद्धिः । भीमः । भीष्म इति । 'भियो हेतुभये षुक्' इति मप्रत्ययसंनियोगेन वैकल्पिकः षुक् । प्रस्कन्दत्यस्मादिति प्रस्कन्दनः । अपादाने ल्युट् । प्ररक्षत्यस्मादिति प्ररक्षः, पचाद्यच् । मुखत्यस्मादिति मूर्खः । 'मुहैः खो मूर्चस्खलत्यस्मादिति खलतिनिष्केशशिरा इति प्रागुक्तम् । ताभ्यामिति । ताभ्यामित्यनुक्तौ तु संनिहितापादानस्यैव परामर्शदपादानादन्यत्रेत्यर्थः स्यादिति भावः । ततोऽसाविति। तनोतेः कर्तरि क्लः। 'अनुदात्तोपदेश-' इत्यनुनासिकलोपः । असौ ततो भवति विस्तृतो भवतीत्यर्थे तनोतस्तुन् । वृत्तमिति । गमनादिना निष्पन्नं यत्तद्वम । वृतेः कर्मणि मंनिन् । 'अयनं वममार्गाध्व-' इत्यमरः । तुमुन्ण्वु लौ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy