SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५६२] सिद्धान्तकौमुदी। [समासस्वरन्तस्यैवान्तोदात्तस्वम् । ३६०६ बहोर्नवदुत्तरपदभूनि । (६-२-१७५) उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नमः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम्-बहुषु मानोऽस्य स बहुमानः । ३६१० न गुणादयोऽवयवाः। (६-२-१७६ ) अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रोही। बहुगुणा रज्जुः । बहत्तरं पदम् । बहण्यायः । गुणादिराकृतिगणः । अवयवाः किम्- बहुगुणो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ३६११ उपसगात्स्वानं ध्रुवमपशु। (६-२-१७७) प्रपृष्ठः। प्रलबाटः । ध्रुवमेकरूपम् । उपसास्किम्-दर्शनीयपृष्ठः। स्वाङ्ग किम्-प्रशाखो वृतः । ध्रुवं किम्-उबाहुः। अपशु किम्-विपशुः । ३६१२ वनं समासे। मत आह कबन्तस्यैवान्तोदात्तत्वमिति । नास्ति ज्ञा यस्य अज्ञकः । अत्र यद्येष नियमो न स्यात्तर्हि एतस्याभावे कपि पूर्वमित्ययमेव स्वरः स्यात् । अस्मिस्तु नियमे सति न भवति । 'नम्सुभ्याम्' इति कबन्तस्यैव भवति । बहोनञ् । नत्र इव नव्वत् । अस्मादेव निपातनात्पञ्चमी समर्थाद्वतिः । बहूनां भावो भूमा। 'बहो. लोपो भू च बहोः' उत्तरपदशब्देन तदर्थो गृह्यते खरूपेणोत्तरपदस्य बहुत्वासंभवात् । तदाह उत्तरपदार्थबहुत्वेति । बहुवीहिक इत्यादि । 'हखान्तेऽन्यात्पूर्वम्' इति स्वरः । बहुमान इति । पूर्वपदप्रकृतिवरः । बहुशब्दस्तु 'लंघिबंद्योनलोपश्च' इति कुप्रत्ययान्तोऽन्तोदात्तः । न गुणा । अवयववाचिनो बहोः परे इति । अवयववाचिन इति गुणादीनां विशेषणम् । उपस । स्वाझं प्रति क्रियायोगाभावादुपसर्गग्रहणं प्रायुपलक्षम् । प्रादेहत्तरं ध्रुवं स्वाङ्गवाचि पशुवर्जितमन्तोदात्तं स्याद् बहुव्रीहौ । प्रत्युदाहरणे पूर्वपदप्रकृतिस्वरः । दर्शनीयशब्दोऽनीयर प्रत्ययान्तो रित्स्वरः । उद्वाहुरिति । क्रोशतीति शेषः। अत्र कोशनसमय एवोद्वाहुत्वं न सर्व. कप एवोदात्तत्वमिति भावः । बहोर्नवत् । ननु लाघवाद्बहुः सुवदित्येवास्तु इत्यत आह बहुमित्र इति । नमो जरमरमित्रे'त्यस्यातिदेशेन प्रवृत्त्यर्थ तथोक्तमिति भावः। बहुमाने-पूर्वपदप्रकृतिस्वरः । बहुः फिट्स्वरेणाऽन्तोदात्तः । न गुणादयः । अव. यववाचिनो गुणादयो बहोः परा इत्यर्थः । 'वहोर्नव'दिति प्राप्तिः । 'गुण आमन्त्रणे' चुरादिः । पचायच । नान्तोदात्ता इति । नवद्भावप्राप्तस्वरोपलक्षणमेतत् । तेन 'बहुगुणका' इत्यादौ ‘कपि पूर्वम्' 'हस्वान्तेऽन्त्यात्पूर्वमित्यपि नेति बोद्धयम् । उपसर्गात्स्वाङ्गन्धु । प्रादेरुत्तरं स्वागवाचि पशुशब्दमिन्नोत्तरपदकसमासे ध्रुवार्थबोधके यदुत्तरपदं तदन्तोदात्तं स्याद्बहुव्रीहावित्यर्थः । यद्वा ध्रुवार्थबोधकसमासघटकमित्यर्थकं स्वाङ्गविशेषणमेव। उदाहुरिति । नहि बाहोर्नित्यमू दिगवस्थानमिति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy