SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८५ स्कुस्वम् , तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः। सृप्रश्चन्द्रः। तृप्रः पुरोडाशः । दृप्रो बलवान् । वन्द्रः पूजकः । उन्दी। उन्दो जलचरः। श्वित्रं कुष्ठम् । 'वृत्रो रिपो ध्वनी ध्वान्ते शैले चक्रे च दानवे' अजेर्वी वीरः। नीरम् । पद्रो ग्रामः । मद्रो हर्षो देशभेदश्च । 'मुद्रा प्रत्ययकारिणी' । 'खिद्रो रोगो दरिद्रश्च' । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचायचि चन्द्रोऽपि । 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः' । दहोऽग्निः दस्त्रः स्ववैद्यः । दभ्रः समुद्रः, स्वल्यं च । वसेः संप्रसारणे ३१६८ न रपरसृपिसृजिस्पृ. च' इत्यमरः । 'स्फारः स्यात्पुंसि विकटे करकादेश्च बुबुदे' इति मेदिनी । तञ्चुधातोः रक्प्रत्यये कुत्वविधि स्मारयति न्यक्कादित्वादिति । तक्रमिति । 'तकं ह्यदश्विन्मथितम्' इत्यमरः । वक्र इति । वञ्चिधातो रूपम् । कित्त्वान्नलोपः। न्यक्कादित्वात्कुत्वम्। 'आविद्धं कुटिलं भुपं वेल्लित वक्रमित्यपि' इत्यमरः। शक्र इति। शक्तृधातो रूपम् । 'जिष्णुलेखर्षभः शक्रः' इति 'जयोऽथ कुटजः शक्रः' इति चामरः । 'शकः पुमान् देवराजे कुटजार्जुनभूरुहोः' इत्यपि.मेदिनी। क्षिप्रमिति । 'क्षिप्रक्षुदाभीप्सितपृथुपीवरबहुप्रकर्षार्था' इत्यमरः । क्षुद्र इति । 'कदर्ये कृपणक्षुद्र. किंपचानमितपचाः' इत्यमरः । 'क्षुद्रः स्यादधमक्रूरकृपाणाल्पेषु' इति मेदिनी । इत्यादि स्पष्टम्। नरपरसृपिसृजि। रपर इति बहुव्रीहिः । अपदान्तस्य मूर्धन्य इत्यधिकृतम् । सृप्लु गतौ, सृज विसर्गे, स्पृश संस्पर्शने, स्पृह ईप्सायां चुरादिः, सवनादि, एतेषां 'प्रोथोऽस्त्री हयघोणायां ना कट्यामध्वगे त्रिषु' इति मेदिनी । स्फायितश्चि । स्फायी वृद्धौ, तञ्चु संकोचने, वञ्चु प्रलम्भने, शक्ल शक्लौ, क्षिप प्रेरणे, क्षुदिर संपेषणे, सृप्ल गतौ, तृप प्रीणने, दृप हर्षमोचनयोः, वदि अभिवादनस्तुत्योः, उन्दी क्लेदने, श्विता वर्णे, वृतु वर्तने, अज गतिक्षेपणयोः, णीञ् प्रापणे, पंद गती, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुती, चदि आह्नादने, दह भस्मीकरणे, दसु उपक्षेपे, दम्भु दम्भने, वस निवासे, वाच शब्दे, शी स्वप्ने, हसे हसने,षिध गत्याम् , शुभ दीप्तौ । द्वात्रिंशद्भय इति । दशपायां तु त्रयस्त्रिशदुक्काः । दम्भिवहिवसीति पठित्वा वह प्रापणे ऊहोऽनड्वानित्युदाहरणात् । माधवोऽप्येवम् । स्फारमिति । 'नेट्वशि कृति' इति नेट् । वलि यलोपः । 'स्फारः स्यात्पुंसि विकटे करकादेश्च बुबुदे' इति मेदनी । तक्रमिति । 'तकं वदश्विन्मथितं । पादाम्ब्वम्बुि निर्जलम्' इत्यमरः । 'वक्रः स्याजटिले क्रूरे पुटभेदे शनैश्चरे' इति विश्वः । 'शकः पुमान देवराजे कुटजार्जुनभूरुहोः' इति मेदिनी । 'क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत्' इति मेदिनी । तृप्रः पुरोडाश इति । 'न तृप्रा उरुव्य.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy