SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ ६२४ ] सिद्धान्तकौमुदी। [लिङ्गानुशासनप्रत्ययान्तो धातुः । भनिप्रत्ययान्त अप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । प्रवनिः । चमूः । प्रत्ययग्रहणं किम्-देपयतेः क्विा यः । विशेष्यलिङ्गः । ५ अशनिभरण्यरणयः सिच । इयमयं वा अशनिः ६ मिन्यतः । मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्नानिः । ७ वह्निः वृष्ण्वग्नयः पुंसि । पूर्वस्यापवादः । ८ श्रोणियोन्यूर्मयः पुंसि च । इयमयं वा श्रोणिः । ६ क्लिन्नन्तः। स्पष्टम् । कृतिरिस्यादि । १० ईकारान्तश्च । ईप्रत्ययान्तः स्त्री स्यात् । बचमीः । ११ऊङाबन्तश्च । कुरूः। विद्या । १२ य्वन्तमेकाक्षरम् । श्रीः। भूः। एकाक्षरं किम्-पृथुश्रीः । १३ विशत्यादिरानवतेः । इयं विंशतिः। त्रिंशत् । चस्वारिंशत् । पश्चा. शत् । षष्टिः । सप्ततिः । प्रशीतिः। नवतिः । १४ दुन्दुभिरक्षेषु । इयं दुन्दुभिः । अचेषु किम्-अयं दुन्दुभिवाचविशेषोऽसुरो वेत्यर्थः । १५ नाभिरक्षत्रिये । इयं नाभिः। १६ उभावप्यन्यत्र पुंसि । दुन्दुभिर्नाभिश्चोकइत्यादि । अवनिः । 'अतिसृधृधम्यम्यक्ष्यवितृभ्योऽनिः' इत्यनिः । चमूरिति । 'कृषिचमितनिधनिसर्जिभ्य ऊः' इत्यूः । द्यूः । अत्र वकारस्य 'च्छोः-' इत्यूठ । प्रशनिभर । पूर्वसूत्रापवादोऽयम् । मिन्यन्तः। भूमिः। 'नियो मिः' इत्यतो मिरित्यनुवर्त्य विहितो 'भुवः कित्' इति निः । ग्लानिः । 'वहिश्रिश्रुयुदुग्लाहात्वरिभ्यो नित्' इति निः । वह्नयादिशब्दानां निप्रत्ययान्तत्वेन स्त्रीत्वे प्राप्ते श्राह वह्निवृष्णि । वृष्णिः। 'सृषिभ्यां कित्' इति निः। अग्निः । 'अझै लोपश्च' इति निः । श्रोणियोन्यू । श्रोणिः । योनिः । वहिश्रि-' इति निः । ऊर्मिः। 'अर्तेरुच्च' इति निः । ईकारान्तश्च । अत्र इकारः प्रत्यय एव पूर्वोत्तरसाहचर्यात् । लक्ष्मीरिति। अत्र 'लक्षेर्मुट च' इति सूत्रे 'अवितस्तृतन्त्रिभ्य ई:' इत्यत ईरित्यस्यानुवृत्त्यातेनेकारः प्रत्ययः । एवमव्यादिधातुभ्य ईकारप्रत्ययेऽपि स्त्रीत्वम् । तद्यथा अवीनारी रजस्वला, तरीनौस्तरी धूमः, तन्त्रीवर्वीणादेर्गुणः । नच 'यापोः किवे च' इति सूत्रविहितकारान्तस्यापि स्त्रीत्वापत्तिरिति वाच्यम् । पुंस्त्वाधिकारोक्न 'योपधः' 'पोपधः' इत्याभ्यां परत्वाद्वाधात् । यूर इत्यादौ प्रथमस्य, समय इत्यादौ द्वितीयस्य चारितार्थ्यात् । एवं च पपीययीशब्दयोः पुंस्त्वेऽपि न क्षतिः । ऊडावन्तश्च । 'उडुतः' इत्यूङ् । श्रावग्रहणेन टापडापचापा ग्रहणम् । य्वन्तमेकाक्षरम् । ईकारोऽत्र प्रत्ययः ऊकार साहचर्यात् । विंशत्यादिरानवतेरिति । विशत्यादयः 'पतिविंशति-' इति सूत्रनिर्दिष्टाः । दुन्दुभिरक्षेषु। अक्षेषु बोधनीयेषु यः प्रयुज्यत इत्यर्थः । नाभिरक्षत्रिये । क्षत्रियभिन्ने यो नाभिशब्दः प्रयुज्यते स स्त्रियां स्यात् । इयं नाभिरिति । पुरुषावयवे इदम् । उभावप्यन्यत्र पुंसि । इदं स्पष्टार्थम् ,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy