SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः ] सुबोधिनी-शेखरसीहता [४१६ सधमादस्थयोश्छन्दसि । (६-३-६६) सहस्य सधादेशः स्यात् । इन्द्र स्वास्मिन्सधमादे' । सोमः सधस्थम् । ३५३० पथि च छन्दसि । (१-३-१०८) पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः । ३५३१ साढ्यै साढ्वा साढेति निगमे । (६-३-११३) सहेः क्त्वाप्रत्यये प्राचं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुनः पृतनासु साळहो । प्रचोर्मध्यस्थल डस्य ळ: ढस्य हश्च प्रातिशाख्ये विहितः । श्राहहि-द्वयोश्चास्य स्वरयोर्मध्यमेस्य संपद्यते स डकारो लकार: सहकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति । ३५३२ छन्दसि च । (६-३-१२६) अष्टन प्रास्वं स्यादुत्तरप्राप्तो बाहुल कान्न । कचिच्च भवतीत्याह कद्रीचीति । कुत्सितमञ्च तीति कदीची। किंशब्दस्य टेरद्यादेशः ठीब्लोपदीर्घाः पूर्ववत् । सघ माद । 'सहस्य सध्रिः' इत्यतः सहस्येति वर्तते । माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययमादेशः स्यात् । सधेत्यतिभक्तिको निर्देशः । सधमादे इति । सह माद्यन्ति देवा अस्मिन्निति सध. मादो यज्ञ इति । 'मदोऽनुपसर्गे' इत्यपि प्राप्त 'अजब्भ्यां स्त्रीखलनाः' इति तद्वाधके ल्युटि 'हलश्च' इति पञ् । सूत्रे मादेत्यकार उच्चारणार्थः । तेन मादयतेः क्विबन्तस्य मादिति यद्रूपं तत्रापि भवति । 'आ त्वा बृहन्तो हरयो युज्यमाना अर्वागिन्द्रः सधमादो वहन्तु' । सधस्थमिति । सह तिष्ठतीति सधस्थः । 'आतोऽनुपसर्गे इति कः । साढ्यै । एते त्रयो निपात्यन्ते निगमे । सहेः क्त्वाप्रत्यय इति पक्षे क्त्वाप्रत्ययस्य ध्यै प्रादेशश्च निपात्यते । साढ्यै सहेः क्त्वाप्रत्ययस्य ध्यै 'हो ढः' ष्टुत्वं 'ढो ढे लोपः' । 'ठूलोपे-' इति दीर्घः । सादा इति । ढत्वादि पूर्ववत् । तृनि तृतीयमिति । तृचि त्वन्तोदात्तं स्यात्तथा 'भूरि चके' इति मन्त्रे साढ्वेत्यायुदात्तं पठ्यते तन्न संगच्छेतेति भावः । सुत्रे इतिशब्द प्रकारार्थः । तेन निष्ठायामपि निपा. तनं बोध्यम् । आषाहळ अग्ने वृषभः । द्वयोरिति । अस्य श्राचार्यस्य द्वयोः स्वर. योर्मध्यमेत्य डकारो ळकारता संपद्यते ऊष्मणा संप्रयुक्तः डकारः ळहकारतामेतीत्यत्रापि क्वचित् । तेन कद्रीची सिद्धा । सधस्थमिति । सह तिष्ठतीत्यर्थः। पथि च छन्दसि । 'विभाषा पुरुषे' इत्यतो विभाषेति वर्तते, चात् 'का' । साढ्यै । द्वयोश्चेति । अस्य-प्राचार्यस्य । एत्य । 'स्थित' इति शेषः । स डकार:जिह्वामूलतालुस्थानीयो डः। जिह्वामूलन्तालु चाचार्य प्राह स्थानं डकारस्य तु वेदे मित्र इत्युपक्रमात् । स एव = खरद्वयमध्यगः। ऊष्मणा सम्प्रयुक्तः । ऊध्मयोगे जात इत्यर्थः । यद्वा स लकारो हकारेणोष्मणा संप्रयुक्तो हळकारतामापद्यतेऽतोस्याचार्यस्य
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy