SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४१८] सिद्धान्तकौमुदी। [ वैदिकीप्रक्रिया प्रकृतिभावो वक्तव्यः । ईषाक्षो हिरण्ययः । ज्या इयम् । पूषा अविष्टु । ३५२६ स्यश्छन्दसि बहुलम् । (६-१-१३३) स्व इत्यस्य सोर्लोपः स्याद्धति एष स्य भानुः । ३५२७ ह्रस्वाञ्चन्द्रोत्तरपदे मन्त्रे । (६-१-१५१) हवास्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे। हरिश्चन्द्रो मरुद्रणः । सुचन्द्र दस्म । ३५२८ पितरामातरा च छन्दसि । (६-३-३३) द्वन्द्वे निपातः । मा मा गन्तां पितरांमातरा च । चाद्विपरीतमपि । न मात पितरा नू चिदिष्टौ । 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (१०१२) समानस्य सः स्यान्मूर्धादिभिले उत्तरपदे । सगर्म्यः । * छन्दसि स्त्रियां बहुलम् । विष्वग्देवयोरयादेशः । विश्वाची' च घृताची' च । देवदीची' नयत देवयन्तः । कद्रीची'। ३५२६ सप्तम्यर्थयोतकोऽत्राङ् । 'उपदेशेऽजनुनासिकः-' इतीत्संज्ञा तु न उपदेशग्रहणात् । स्यश्छन्दसि । स्य इति त्यदित्येतस्य प्रथमान्तस्यानुकरणम् । 'सुपां सुलु' इति लुप्तषष्ठीकम् । एष स्येति । एतदस्त्यदश्च त्यदाद्यत्वं 'तदाः सः सौ' इति सः । एतदस्त्यदश्च परस्य सोः 'एतत्तदोः सुलोपः-' इति 'स्यश्छन्दसि' इति च लोपः । ह्रखात् । चन्द्रशन्दे उत्तरपदे ह्रस्वात्परः सुडागमो भवति । स च भवन् चन्द्रशब्दस्यैवोभयनिर्देश पञ्चमीनिर्देशो बलीयानित्याशयेनाह चन्द्रशब्दस्योत्तरपदस्येति । सुडागमः स्यादिति । 'सुट कात्पूर्वः' इत्यतः मुडित्यनुवर्तनात् । पितरा । पूर्वदस्याराडादेशो निपात्यते । उत्तरपदे तु 'सुपा सुलुक्-' इत्यादिना विभ. केराकारादेशः । 'ऋतो सिर्वनामस्थानयोः' इति गुणः । समानस्य सः स्यादिति । 'सहस्य सः' इत्यतः स इत्यनुवर्तते। सगर्म्य इति । समानो गर्भ: सगर्भः । तत्र भवः सगर्व्यः । 'सगर्भसयूथसनुतायत्' इति यत् प्रत्ययः। अमूर्धे. त्यादिकिम्। समानमूर्धा । समानप्रभृतयः । समानोदर्काः । छन्दसि स्त्रियाम् । 'विष्वग्देवयो:-' इति सर्वनाम्नोऽप्युपलक्षणम् । बहुलग्रहणात्वचिन्न भवति । विश्वाची। देव द्रीचीति । विश्वमञ्चतीति देवानञ्चतीति क्विन् । 'उगितश्च' इति जीप । 'अचः' इत्यकारलोपः । 'चौ' इति दीर्घत्वम् । अत्र विष्वग्देवयोरद्यादेशः वृत्तेराोऽत्र ग्रहणमिति हरदत्तः । प्रकृतिभाव इति । तन्मात्रमित्यर्थः । न तु हखोऽपि । एष स्य इति । एष स भानुरित्यर्थः । 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इत्याह। चन्द्रशब्दस्येति । विष्वग्देवयोरिति । इदं सर्वनाम्नोऽप्युपलक्षणं, तदाह । विश्वाचीति । विश्वमञ्चतीति विग्रहः । बहुलप्रहणादन्य
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy