SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४२०] सिद्धान्तकौमुदी। [ वैदिकीप्रक्रिया पदे । भ्रष्टापदी। ३५३३ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ। (६३-१३१) दीर्घः स्यान्मन्त्रे । अश्वावती सोमावतीम् । इन्द्रियावान्मदिन्तमः । विश्वकर्मणा विश्वदेव्यावता । ३५३४, ओषधेश्च विभक्तावप्रथमायाम् । (६-३-१३२) दीर्घः स्यान्मन्त्रे । यदोषधीभ्यः । अदधात्योषधीषु । ३५३५ ऋचितुनुघमक्षुतकुत्रोरुष्याणाम् । (६-३-१३३) दीर्घः स्यात् । प्रातू न इन्द्र । नू मर्त': । उत वा घा स्यानात् । मक्षू गोमन्तमीमहे । भरता जातवेदः सम् । तङिति थादेशस्य ङित्वपक्षे ग्रहणम् । तेनेह न-शृणोत ग्रावाणः । कूमनाः । अत्रा ते भद्रा । यत्रा नश्वका । उरुष्याणः । ३५३६ इकः सुत्रि । (६-३-१३४) ऋचि दीर्घ इत्येव । अभीषु णः सखीनाम् । 'सुअः' (३६४४) इति षः। 'नश्च धातुस्थोरुषुभ्यः' (३६४६) इति यः । ३५३७ द्वयचोऽतस्तिङः । (६-३-१३५) मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् । ३५३८ निपान्वयः । अष्टापदीति । अष्टौ पादा अस्या इति बहुव्रीही 'संख्यासुपूर्वस्य' इति पादस्य लोपे कृते 'पादोऽन्यतरस्याम्' इति छीप् । मन्त्रे। सोम, अश्व, इन्द्रिय, विश्व, देव्य, एषां मतुप्प्रत्यये परे दीर्घः स्यान्मन्त्रे। प्रोषधेश्च । न च 'कृदिकारादक्किनः' इति लीषा गतार्थता, अन्तोदात्ततापत्तेः । इष्यते त्वायुदात्तः 'लघावन्ते' इति फिटसूत्रात् । ऋचि तुनु । घ इति स्वरूपग्रहणं न तरप्तमपोश्छन्दसि घ. शब्दस्यैव दीर्घदर्शनात् । उत वेति । भार्याया भ्राता श्यालस्ततः पञ्चमी । भरतेति। लोएमध्यमपुरुषबहुवचनस्य यस्य 'लोटो लङ्वत्' इत्यतिदेशात्तस्य स्थाने तादेशः 'तस्थस्थमिपाम्-' इत्यनेन । शृणोतेति । 'तप्तनप्तनथनाच' इति तबादेशः । अत्र पित्त्वान्डित्त्वं नास्ति । उरुष्याण इति । उरुष्येति कण्ड्वादियगन्तो रक्षणार्थः। लोटः सेर्हिः 'अतो हे!' इति लुक् । न इत्यस्य 'नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । इकः । इगन्तस्य सुञि परतो दीर्घः स्यादृचि । यचो । द्यचस्तिङन्तस्यातो दीर्घः स्यादृचि । विद्येति । विद ज्ञाने लट् । 'विदो लटो वा' इति मसः मतेन ढकारो हळकारता यातीत्यर्थः । छन्दसि च। अष्टन इति, दीर्घ इति चानुवर्तते। फलितमाह प्रात्वं स्यादिति । नलोपे कृते टकाराऽकारस्य दीघः । ऋचि तु । ऋग्वेदे इत्यर्थः । अष्टानां दीर्घः । थादेशस्येति । 'तस्थस्थमिपा' मित्यनेन । इकः सुञि । ऋचीति । 'अन्येषामपी'ति सूत्रे 'मन्त्रे' इति निवृत्तमिति हरदत्तोकेमन्त्र इत्यस्यानुवृत्तिरेव युक्ता । यचोऽतः। द्यचस्तिङन्तस्याऽतो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy