SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६४ सिद्धान्तकौमुदी। [पूर्वकृदन्तवेशापहः पुत्रः । तमोऽपहः सूर्यः । २६६८ कुमारशीर्षयोणिनिः । (३-२५१) कुमारघाती। शिरसः शीर्षभावो निपात्यते । शीर्षघाती २६६६ लसणे जायापत्योष्टक् । (३-२-५२) हन्तेष्टक्स्यालक्षणवति कर्तरि । जायानो ना। पतिनी स्त्री । २६७० अमनुष्यकर्तृके च । (३-२-५३) जायानस्तिनका. लकः । पतिघ्नी पाणिरेखा । पित्तनं घृतम् । अमनुष्य इति किम्-पाखुधातः शूद्रः। अथ कथं बलभद्रः प्रलम्बन्नः, शत्रुघ्नः कृतघ्न इत्यादि । मूलविभुजादि. स्वास्सिद्धम् । चोरघातो नगरघातो हस्तीति तु बाहुलकादणि । २६७१ शक्ती हस्तिकवाटयोः। (३-२.५४) हन्तेष्टक्स्याच्छको योस्यायाम् । मनुष्यक. कुमारशीर्षयोणिनिः । अनयोरुपपदयोः हन्तेणिनिः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । लक्षणे । लक्षणवतीति । सूत्रे लक्षणशब्दः अर्शश्राद्यजन्त इति भावः । जायाघ्नो नेति । जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः । 'गमहन-' इत्युपधालोपः। पतिघ्नी स्त्रीति । पतिहननसूचनलक्षणवतीत्यर्थः । टित्त्वाद् डोम् । अमनुष्य । अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः । जायाघ्नस्तिलकालक इति । तिलाकृतिकृष्णविन्दुरित्यर्थः। पूर्वसूत्रस्य लक्ष. णवति कर्तरि प्रवृत्तिरिति भावः । अथ कथमिति । प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृ. कतया टकोऽसंभवादित्याक्षेपः। समाधत्ते मूलविभजादित्वात्सिद्धमिति । कप्रत्ययेनेति भावः । ननु चोरघातो हस्तीत्यादि कथम् , अमनुष्यकर्तृकत्वेन हन्तेष्टको दुरित्वादित्यत आह चोरघात इत्यादीति । बाहुलकादणीति । 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणादणि समाधेयमिति भावः । शक्ती हस्तिकवा. व्येत । दाहिन्तीति दार्वाघाटः । गोधाकालकादाघाटस्ते वनस्पतीनाम् । कुमारशीर्षयोणिनिः। एतयोः कर्मणोरुपपदयोर्हन्तेणिनिः स्यात् । 'सुप्यजाती-' इत्यादिभिः सिद्ध ताच्छील्यावश्यकाधमयविरहेऽपि णिन्यर्थ शिरसः शीर्षभावार्थ वच. नम् । लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शश्राद्यजन्त इति भावः । जायान इति । जायामरणसूचकं पाणिरेखाविशेषादिकं यस्यास्ति स तां हन्तीति गौणो व्यव. हारः । एवं पतिघ्नीत्यत्रापि बोध्यम् । अमनुष्यकर्तृ के च । मनुष्यभिन्नकर्तृकेऽर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे उक् स्यात् । यद्यप्यमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाहेति प्रागुतं तथापीह लक्ष्यानुरोधेन व्याख्यातव्यमित्याशयेनाह तिलकालक इत्यादि । नानुबन्धकृतमसारूप्यमिति ठगणोः सारूप्याद्वासरूपविध्यप्रवृत्तेराह बाहुलकादिति । शक्ती हस्ति । शक्ती किम् , विषेण हस्तिनं हन्तीति हस्तिघातः । यद्यपीह शक्विरस्त्रि अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्विग्रहणसामर्थ्यात्प्रकर्षो विज्ञा
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy