SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता । | ५२५ वर्तरश्विना । ३७३२ थलि च सेटीडन्तो वा । ( ६-१-१६६ ) सेटि थलान्ते पदे इडुदात्तः अन्तो वा श्रादिर्वा स्यात् । यदा नैते त्रयस्तदा 'लिति' (३६७६ ) इति प्रत्ययात्पूर्वमुदात्तं सयत् । लुलविध । श्रत्र चटवारोऽपि पर्यायेणोस्यादि । एभ्यः परस्य लसार्वधातुकस्यानुदात्तत्वं नेति वक्तव्यमित्यर्थः । यासि प्रमिति । या प्रापणे, लुङ् श्रसस्तम् । 'चिल लुङि' 'चलेः सिच्' 'यमर मनमाताम् -' इतीट्सकौ । 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः । इदमायुदात्तत्वाभावे उदाहरणम् । आद्युदातत्वे तूदाहरणान्तरं मृग्यम् । थलि । ' णमुल्यन्यतरस्याम्' इत्यतोऽन्यतरस्यामित्यनुवर्तमाने वाग्रहणं कार्यिविकल्पार्थम् । अन्यतरस्यांग्रहणेन कार्यविकल्पस्य सिद्धत्वात् । तेनेडादयः पर्यायेण कार्यं प्रतिपद्यन्ते । ननु 'तवै चान्तश्च युगपत् -' इत्यादौ युगपद् ग्रहणादेवान्यत्र पर्यायः सिद्धः । सत्यम् । आदेरपि प्राप्त्यर्थं वाप्रहणम् । अन्यथा श्रुतयोरिङन्तयोरेव कार्यित्वं विकल्प्येत । सेटीति किम् । यथा थलि स्वरः । नन्विड्प्रहणात्सेडेव थल् प्रहीष्यत इति चेत्सत्यम् । इड्प्रहणं तु यदेडागमः क्रियते तदा तस्योदात्तार्थं स्यात् । यथा 'कर्तुः क्यङ् सलोपश्च' इत्यत्र सः । ततश्च यथा लुलवित्यादौ चतुर्णां पर्यायेणोदात्तविधाने वयिथेत्यादौ चतुर्थाभावेऽपि पर्यायेणो , आदिः सिचो । प्रत्ययस्वरापवादोऽयम् । परत्वात् 'चितः' इत्येतं बाधते । यासिष्टमिति । पक्षे 'वितः' इति मध्योदात्तम् । एवं 'मा हि काष्टमित्यादावेतदभावे प्रत्ययस्वरेणाऽन्तोदात्तत्वम्, सिवश्वित्त्वेन 'अनुदात्तं पद' मिति परिभाषालब्धागमाऽनुदात्तत्वबाधेऽपि सार्वधातुकप्रत्ययायुदात्तत्वस्य बाधे मानाभावात् विकरणस्वरस्य सार्वधातुकस्वराऽबाधकत्वाच्चेत्याहुः । ' अनिटः सिचः परस्य पित उपसङ्ख्यानम् ' । माहि कार्षम् । [ माहिकार्ष ] पक्षे श्रायुदात्तम्, पक्षेऽन्तोदात्तम् । न च 'माहि कार्षीदित्यत्रापि ईंट : पिक्तस्याऽयं स्वरः प्राप्नोति । ईंट : पूर्वमन्तरङ्गत्वा त्स्वरे कृते ततईटि 'लक्ष्ये लक्षणस्ये'ति न्यायेन पुनरप्रवृत्तेः । अत एवात्र भाष्ये 'माहि कार्षमित्येवोदाहृतम् । 'भाष्योदाहरणस्योपलक्षणत्वाल्लक्ष्यभेदेन न्यायाऽप्रवृत्तेश्व शेषनिघातविषयाऽभावाच्च भवत्येव तत्रापि स्वर' इत्यन्ये । थलि च सेट्रीड | अत्र 'अच इति वर्तते' इति भाष्ये स्पष्टम् । अजन्तेभ्यो विहितो यस्थल् खेद् तदन्ते पदे इट् श्रन्ते [ यादिश्व ] उदात्ता वा स्युरित्यर्थः । पक्षे लित्स्वरः । 'आदिर्णमुली'त्यतोऽन्यतरस्यामित्यनुवर्तमाने वाग्रहणं कार्यिविकल्पार्थ सन्देरवि कार्यं प्रापयतीत्याह श्रादिर्वेति । श्रन्यतरस्यामित्यनुवृत्तेः फलमाह यदेति । पर्यायेणेति । न तु सुगपत् । 'अन्तश्च तवै' इत्यादौ युगपदग्रहणाल्लिङ्गात् । थलि किम् ? लुलुविव । सेटीति किम् ? पपाथ । इड्प्रहणन्तु यदेडागमस्तदा तस्यो -
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy