SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ गणपाठः। [ ६६३ अग्निपदादिभ्य उपसंख्यानम् अग्निपद पौलुपद ( पीलुमूल ) प्रवास उपवास । इत्यग्निपदादिराकृतिगणः ॥ १५४॥ १७६५ तस्मै प्रभवति संतापादिभ्यः । (५-१-१०१) संताप संनाह संग्राम संयोग संपराय संवेशन संपेष निष्पेष सर्ग निसर्ग विसर्ग उपसर्ग प्रवास उपवास संघास संवेष संवास समोदन सक्तु । मांसौदनाद्विगृहीतादपि । .. इति संतापादिः ॥ १५५ ॥ १७६६ ऋतोरण प्रकरणे उपवस्त्रादिभ्य उपसंख्यानम् । (५-१-१०५) उपवस्तृ प्राशितृ चूडा श्रद्धा । इत्युपवस्त्रादिः ॥१५॥ १७७४ अनुप्रवचनादिभ्यश्छः । (५-१-१२२) अनुप्रवचन उत्था. पन उपस्थापन संवेशन प्रवेशन अनुप्रवेशन अनुवासन अनुवचन अनुवाचन अन्वा रोहण प्रारम्भण प्रारम्भण आरोहण । इत्यनुप्रवचनादिः ॥१५७॥ १७७४ * स्वर्गादिभ्यो यद्वक्तव्यः * । (५-१-१११) स्वर्ग यशस् आयुस् काम धन । इति स्वर्गादिः ॥ १५८ ॥ २७६ * पुण्याहवाचनादिभ्यो लुग्वक्तव्यः ॐ (५-१-१११) पुण्याहवाचन स्वस्तिवाचन शान्तिवाचन । इति पुण्याहवाचनादिः॥ १५६ ।। १७८४ पृथ्वादिभ्य इमनिज्वा । (५-१-१२२) पृथु मृदु महत् पटु तनु लघु बहु साधु आशु उरु गुरु बहुल खण्ड दण्ड चण्ड अकिंचन बाल होड पाक वत्स मन्द स्वादु ह्रस्व दीघ प्रिय वृष ऋजु क्षिप्र क्षुद अणु। इति पृथ्वादिः॥१६०॥ १७८७ वर्णदृढादिभ्यः ष्यञ्च। (५-१-१२३ ) दृढ वृढ परिश्ढ "मृश कृश वक शुक चुक अाम्र कृष्ट लवण ताम्र शीत उष्ण जड बधिर पण्डित मधुर मूर्ख मूक स्थिर । वेर्यातलातमतिर्मनःशारदानाम् समो मतिमनसोः । जवन । इति दृढादिः ॥१६॥ १७८८ गुणवचनब्राह्मणादिभ्यः कर्मणि च। (५-१-१२४) ब्राह्मण वाडव माणव । अर्हतो नुम्च । चोर धूर्त आराधय विराधय अपराधय उपराधय एकभाव द्विभाव त्रिभाव अन्यभाव अक्षेत्रज्ञ संवादिन् संवेशिन् संभाषिन् बहुभाषिन् शीर्षघातिन् विघातिन् समस्थ विषमस्थ परमस्थ मध्यमस्थ अनीश्वर कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ निश्न बालिश अलस दुःपुरुष कापुरुष राजन् गणपति अधिपति गडुल दायाद विशस्ति विषम विपात निपात । सर्ववेदादिभ्यः स्वार्थे । चतुर्वेदस्योभयपदवृद्धिश्च । शौटोर। आकृतिगणोऽयम् । इति ब्राह्मणादिः ॥ १६२॥ .
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy