SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६८] सिद्धान्तकौमुदी। [पूर्वकृदन्तदजिनीराजामुपसर्गेऽपि विप । (३-२-६१) एभ्यः किप्स्यादुपसर्गे सत्यसति च सुप्युपपदे । घुसत् । उपनिषत् । अण्डसूः । प्रसूः। मित्रद्विट् । प्रद्विद् | मित्रध्रुक् । प्रधृक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि | 'अग्रग्रामाभ्यां नयतेो वाच्यः' (वा ५०६४ ) । अग्रणीः । मामणीः । २६७६ भजो शिवः। (३-२-६२) सुप्युपसर्ग चोपपदे भजेरिवः स्यात् । अंशभाक् । प्रभाक् । २६७७ अदोऽनन्ने । (३-२-६८) विट् स्यात् । श्राममत्ति प्रामात् । सस्यात् । अनो किम्-अनादः । २६७८ क्रव्ये च । (३-२-६६) अदेविट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । ऋग्यात् । भाममांसभक्षकः । कथं तर्हि 'क्रव्यादोऽस्रप प्राशरः' इति । पकमांसभाष्ये स्पष्टम् । धुसदिति । दिवि सीदतीति विग्रहः । 'सात्पदायोः' इति न षत्वम् । पूर्वपदात्' इति षत्वं तु न भवति, तस्य च्छान्दसत्वाद् 'आदितैया दिविषदः' इत्यत्र सुषामादित्वात् षत्वमित्याहुः। उपनिषदिति । 'सदिरप्रतेः' इति षत्वम् । इत्यादीति । काष्ठभित्, रज्जुच्छित् । शत्रुजित् , 'हवस्य पिति-' इति तुक् । सेनानीः, विराट् । अग्रग्रामाभ्यामिति । असमानपदत्वादप्राप्ते णत्वे वचनम् । भजो शिवः । सुपि उपसर्गे चोपपदे भजेरिवरित्यर्थः । अंशभागिति । णित्त्वादुपधावृद्धिः। अदोऽनन्ने । विद स्यादिति । शेषपूरणमिदम्। अनशब्दभिन्ने सुप्युपपदे अदेविट स्यादिति फलितम् 'जनसनखनकमगमो वि' इति छान्दससूत्राद्विडित्यनुवर्तते । सस्यादिति । सस्यमत्तीति विग्रहः । अन्नाद इति । कर्मण्यण् । कन्ये च । अदेविडिति । शेषपूरणमिदम् । अएबाधनार्थमिति । क्रव्ये अदेविडेव न त्वणित्यर्थलाभादिति भावः । कथं तीति । क्रव्ये तु सुवतिसूयत्योः । युजिर् योगे, युज समाधौ, द्वयोरपि ग्रहणम् । विद ज्ञाने, विद विचारणे, विद सत्तायाम् , त्रयाणामपि ग्रहणम् । विद्ल लाभे इत्यस्य तु न ग्रहणम् । विदेत्यकारस्य विवक्षितत्वात् । धुसदिति । 'पूर्वपदात्-' इति षत्वं तु न भवति छन्दसीत्यनुवृत्तेः । तथा च माघः-'मनस्सु येन ासदां न्यधीयत' इति । 'आदि. तेया दिविषदः' इत्यत्र तु सुषामादित्वात्षत्वमिति माधवादयः । उपनिषदित्यवत 'सदिरप्रतेः' इति षः । अग्रग्रामाभ्यामिति । स एषां प्रामणीः' इति निर्देशन ज्ञापितमेतत् । नीरूपंप्रत्ययविषयत्वे चेदम् , तेन कर्मण्यणि णत्वं न भवति। प्रामनायः। ज्ञापकस्य सामान्यविषयत्वाद् अपशब्दोपपदादपि णत्वं तेनाप्रणीरित्यपि सिद्धमित्याहुः। अदोऽनन्ने । विद् स्यादिति । 'जनसनखनक्रमगमो विट्' इति पूर्वसूत्रानुवृत्तेः पूर्वसूत्रं त्विह नोपन्यस्तम् । तत्र हि 'छन्दसि सहः' इत्यतश्छन्दसत्य
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy