SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् | बालमनोरमा-तस्वबोधिनीसहिता [३४७ रसंचरवहव्रज व्यजापणनिगमाश्च । (३-३-११६ ) घान्ता निपात्यन्ते । 'ह लश्च' (सू ३३०० ) इति वक्ष्यमाणस्य घनोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । संचरन्त्यनेन संचरो मार्गः। वहन्त्यनेन वहः स्कन्धः । वजः। न्यजस्तालवृन्तम् । निपातनाद्वीभावो न । पापणः पण्यस्थानम् । निगच्छन्त्यनेन निगमः छन्दः । चास्कषः । निकषः । ३२६६ अवे तृस्त्रोर्घञ् । (३-३ १२० ) अवतार कूपादेः। अवस्तारो जवनिका । ३३०० हलश्च । (३-३१२१ ) हलन्ताह जस्यात् । घापवादः। रमन्ते योगिनोऽस्मिमिति रामः । अप. मृज्यतेऽनेन व्या यादिरित्यपामार्गः । विमार्गः समूहनी । ३३०१ अध्यायन्यायोद्यावसंहाराश्च (३-३-१२२) अधीयतेऽस्मिनध्यायः। नियन्त्युद्युवन्ति संहरन्त्यनेनेति धिप्रहः । 'अवहाराधारावायानामुपसंख्यानम्' (वा २२३६)। ३३०२ उदको नुदके। (३-३८१२३) उत्पूर्वादञ्चतेर्घनस्यात् न तूदके । घृतमुदच्यत उद् ध्रयतेऽस्मिन्निति घृतोदकश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः । : ३०३ जालमानायः। (३-३-१२४ ) श्रानीयन्ते मस्स्यालोपो नेति परास्त म्। गोचर। ननु 'पुंसि संज्ञायां घः' इत्येव सिद्धे किमर्थमिदमित्यत श्राह--हलश्चेति वक्ष्यमाणस्येति । चात्कषः इति । व्याख्यानादिति भावः। अवे तस्त्रोर्घज । अवेत्युपसर्गे उपपदे तु स्तु श्राभ्यां घञ् स्यात् पुंसि संज्ञायां प्रायेणेत्यर्थः । पापवाद इति । 'पुंसि संज्ञायाम्' इति विहितस्य घस्यापवाद इत्यर्थः । हलश्च । स्पष्टम् । अध्याय । अधिपूर्वक इङ , निपूर्वक इण, उत्पूर्वकः युधातुः, संपूर्वको हृञ् , एते घनन्ता निपात्यन्ते । 'पुंसि संज्ञायाम्' इति घापवादः । अवहारेति । विहारः, आधारः, आवायः, एषां घान्तानां निपातनस्योपसंख्यानमित्यर्थः । उदाऽनुदके । घस्यापवादः । घृतोदक इति । 'चजोः कु घिराण्यतोः' इति कुत्वम् । जालमानायः । जालं वाच्यं चेद् अानाय इति घअन्तमित्यर्थः । एत्य कुर्वन्त्यस्मिन् यवहारमित्याकर उत्पत्तिस्थानम् । अवे- । अवे उपपदे तृस्तृभ्यां करणाधिकरणयो पुंसि संज्ञायां घञ् स्यात् । घस्यापवादः । अवहारेत्यादि । वृत्तिकारस्त्वाधा। वायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं संजप्राह तदसंबद्धमिति स्पष्टमेव । उदङ्क। । 'हलश्च' इत्येव सिद्ध उदकप्रतिषेधार्थमिदम् । उदकोदञ्चन इति । 'पुंसि सं. आयाम्' इति घे प्राप्ते घविहितः । उदके तु घनि प्रतिसिद्धे घ एव स्यान्न तु ल्युडिरि चेन्मैवम् । प्रतिषेधसामर्थ्याद् घस्याप्य प्रवृत्तः। न हि इह घे घनि वा रूपे विशेषोऽस्ति । न च स्वरे विशेषः। घे सति कृदुत्तरपदप्रकृतिस्वरे. णान्तोदात्तता घः यपि थाथादिस्वरेण तथैवेति । जालमा । जल धान्ये । 'ज्वलिति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy