SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०५ मन्यत्रापि । मन् मन्ता । हन् हन्ता । इत्यादि । २५२ नप्तनेष्टुत्वष्ट्रहोत. पोतृभ्रातृजामातृमातृपितृदुहित । न पतन्स्यनेन पितरो नरके इति नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च, नेष्टा । स्विषेरितोऽस्वम् , स्वष्टा । होता। पोता ऋस्विरभेदः । भ्राजते लोपः, भ्राता। जायां माति जामाता । 'मान पूजायाम्' न लोपः, माता । पातराकारस्येवम् , पिता । दुहेस्तृच् , इड् गुणाभावश्च, दुहिता । २५३ सुध्यसेॠन् । खसा। २५४ यतेर्वृद्धिश्च । याता । 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्'। २५५ नजि च नन्देः। न नन्दति ननान्दा, इह वृद्धिर्नानुवर्तते इस्येके । 'ननान्दा तु स्वसा पत्युननन्दा नन्दिनी च सा' इति शब्दार्णवः । २५६ दिवः । देवा। देवरः। 'स्वामिनो देवृदेवरौं' । २५७ 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः । नप्तनेष्वृत्वष्ट । एते तृन्तृजन्ता निपात्यन्ते । नप्तृशब्दस्य व्युत्पत्तिमाह न पतन्त्यनेनेति । नाम उपपदे पत्ल गतावित्यस्मात्तनि नमः प्रकृतिभावः। अच्छब्दलोपश्च निपात्यते । नेष्टे. त्यत्राह नयतेरिति । णीञ् प्रापणे इत्यस्मात्प्रत्ययः। त्वष्टेत्यत्राह त्विषरितोऽ. त्वमिति । त्विष दीप्तावित्यस्मात् प्रत्यये इकारस्य प्रकार इत्यर्थः। होतेति । हु दानादनयोरित्यस्मात् प्रत्ययो गुण इति भावः। पोतेति । पूञ् पवने इत्यस्मात् प्रत्ययः । भ्रातेत्यत्राह भ्राजतेरिति । भ्राजु दीप्तावित्यस्मात् प्रत्ययः। सावसेअंन् । सावुपपदे असु क्षेपणे इत्यस्माद् ऋन्प्रत्यय इत्यर्थः । स्वसेति । यणादेशः, अतृनिति दीर्घः । यतेर्वृद्धिश्च । यती प्रयत्ने, अस्माद् ऋन् वृद्धिश्चेत्यर्थः । याते. त्यस्यार्थमाह भार्यास्त्विति । अमरकोशोऽयम् । नञि च नन्दः । टु नदि समृद्धौ, अस्मानज्युपपदे ऋन् । न नन्दतीति । सेवायां कृतायामपीति शेषः । ऋनि वृद्धिरप्यनेनैव, पूर्वसूत्रादनुवृतेः। मतान्तरमाह इहेति । अत्र मानमाह ननान्दा तु स्वसा पत्युरिति । दिवे!ः। दिवु क्रीडादिषु, अस्माद् ऋप्रत्ययो भवतो. अन्यत्रापि धातोर्बहुलं तृन्तृचौ भवतः। पूर्वसूत्रस्थादिशब्देनैव मन्ताहन्तेत्यादेः सिद्धत्वात्प्रपञ्चार्थमिदं सूत्रम् । नप्तनेष्ट्र । नत्रादयो दश तृन्तृजन्ता निपात्यन्ते नप्तेति । नत्रः प्रकृतिभावः । पत्ल गतावित्यस्मात्तृच् टिलोपः । णीञ् प्रापणे, त्विष् दीप्तौ, हु दानादनयोः पूञ् पवने, भ्राज दीप्तौ मा माने, पा रक्षणे, दुह प्रपूरणे । 'त्वष्टा पुमान् देवशिल्पितक्ष्णोरादित्यभिद्यपि' इति मेदिनी। जायां मातीत्यन्त वितण्यर्थः । सुज्यसेः । सुमि उपपदे असु क्षेपणे इत्यस्माद् ऋन् यणादेशः । स्वसा भगिनी। सावरिति तु काचित्कः पाठः । यतेः। यती प्रयत्ने। नमि च । टुनदि समृद्धौ अस्मानभ्युपपदे ऋन् । न नन्दतीति । कृतायामपि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy