SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६५] बालमनोरमा-तत्त्वबोधिनीसहिता [३१ चास्कृत्याः । वोढुं शक्यो वोढव्यः । वहनीयो वाझः । लिका बाधा मा भूदिति कृत्योक्तिः । लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे 'कृत्याश्च' इति सुत्यजम् । अर्हे कृत्यतृचोर्ग्रहणं च। इति कृत्यप्रकरणम् । अथ पूर्वकृदन्तप्रकरणम् ॥६६॥ २८६५ एबुल्तचौ। (३-१-१३३) वातोरेती स्तः । 'कर्तरि कृत्' (स २८३२ ) इति कर्थे । 'यवोरनाको (सू १२४७ ) । कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । की । 'गाङ्कुटा-' (सू २४६१) इति ङित्वम् । नन्विह चकारानुकृष्ट कृत्यविधियर्थः । शक्ती अशक्तौ च भावकर्मणोः सामान्यतः कृत्यविधित एव शक्तावपि सिद्धरित्यत आह लिङा बाधेति । 'शकि लिङ्' इत्येतावस्येवोक्ते शक्ती विशेषविहितेन लिङा कृत्यानां बाधः स्यात् , अशक्ती कृत्यानां चरितार्थत्वाद् वासरूपविधिस्तु स्यधिकारादूर्ध्व नेत्युक्तमेवेति भावः । लाघवादिति । इह चकारमात्रेण वासरूपविधेः स्यधिकारादूर्ध्वम् अनित्यताज्ञापनं संभवति । अतः 'प्रेषातिसग.' इति सूत्रे कृयग्रहणेन 'अर्हे कृत्यतृचश्च' इत्यत्र कृत्यतृग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां कृत्यप्रकरणं समाप्तम् । अथ कृदन्तप्रकरणम् । रावुल्तृचौ । अनयोर्वर्तमानकालादन्यत्र न प्रयोग श्राप्लवते आप्लाव्यः । ण्यत् प्राप्ताव्यमनेन वा। शकि लिङ् चेति । वोढव्य इति । वह प्रापणे इत्यस्मात्तव्यः । हस्य 'हो ढः' इति ढत्वे 'झषस्तथो:-' इति धत्वे 'ष्टुना ष्टुः' इति ष्टुत्वे 'ढो ढे लोपः' 'सहिवहोः -' इत्यवर्णस्यौत्वम् । अत्र ढलोपे कर्तव्ये ष्टुत्वमसिद्धमिति न शङ्कथम् , अाश्रयासिद्धत्वात् । बाधा माभू. दिति । कृत्यानामिति शेषः। कृत्योक्तिरिति । कृत्यानुकर्षकचकारोक्तिरित्यर्थः । लाघवादिति । इह हि चकारमात्रेण । इति तत्त्वबोधिन्या कृत्यप्रकरणं समाप्तम् । ___ खुलतची । णकारो वृद्ध्यर्थः । लकारो 'लिति' इति स्वरार्थः । तृचश्चकारस्तु 'तुरिष्ठेमेयस्सु', 'तुश्छन्दसि' इत्यादी सामान्यग्रहणविघातार्थः । 'चितः' इत्यन्तोदात्तार्थस्तु न भवति, 'आद्युदात्तश्च' इत्यनेनैव सिद्धः । एवं च 'अप्तृन्-' इति सूत्रे तृन्तृचोः पृथगप्रहणं विहाय अप्तृस्वस इत्येव सुवचमियेके । अन्ये तु सामान्यग्रहणेऽपि क्वचिद्विशेषस्यैव ग्रहणं भवतीति ज्ञापनार्थम् 'अप्तृन्-' इति सूत्रे तृन्
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy