SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४२४ | सिद्धान्तकौमुदी । [ वैदिकीप्रक्रिया - जोश्छन्दसि । ( ६-४-१६२) ऋजुशब्दस्य ऋतः स्थाने रः स्वाद्वा इष्ठेमेयस्सु । त्वं रजिष्ठमनुनेषि, ऋजिष्ठं वा । ३५५६ ऋव्यवास्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि । ( ६-४- १७५ ) ऋतौ भवमृख्यम् । वास्तुनि भवं वास्थ्यम् वास्त्वं च । मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते । माध्वीर्नः सन्वोषधीः । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सवि॒ता रथेन॑ ।। इति षष्ठोऽध्यायः ॥ सप्तमोऽध्यायः । 'शीङो रुट्' ( २४४२ ) । ३५५७ बहुलं छन्दसि । ( ७-१-८ ) रुडागमः स्यात् । 'लोपस्त श्रात्मनेपदेषु' ( ३५६३ ) इति पत्ते तलोपः । धेनवो दुहे । लोपाभावे घृतं दुहते । श्रश्रमस्य । 'अतो भिस ऐस्' (२० ( २०३ ) । ३५५८ बहुलं छन्दसि । ( ७-१-१० ) अग्निर्देवेभिः । ३५५६ नेतराच्छन्दसि । ( ७-१-२६ ) स्वमोरद्ड् न । वार्त्रघ्नमितरम् | छन्दसि किम्मूइतरस्काष्ठम् । 'समासेऽनञ्पूर्वे क्वो ल्यप्' ( ३३३२ ) । ३५६० क्त्वापि र ऋत इति 'तुरिष्ठेमेयः सु' इति च, तदाह ऋतः स्थाने इत्यादि । ऋत्व्य । ऋतुशब्दायति वास्तुशब्दादगि यति च यणादेशो निपात्यते । मशब्दस्येति । तस्यासिद्धत्वाद् ‘यस्य-' इति लोपो न । 'अकृत्सार्व-' इति दीर्घस्त्वङ्गवृत्तपरिभाषया वारणीयः । यद्वा मकारमात्रस्य लोपः । ततो 'यस्य-' इति लोपे कृते प्रत्ययाकारस्य श्रवणम् । इति षष्ठोऽध्यायः । बहुलं छन्दसि । छन्दसि विषये बहुलं रुडागमः स्यात् । दुहे इति । दुहेर्लट् टेरेत्वं स्यादादेशे रुट् तलोपः । लोपाभावे इति । 'लोपस्त आत्मनेपदेषु' इत्यस्य वैकल्पिकत्वादित्यर्थः । श्रदृश्रमिति । दृशिर् प्रेक्षणे लुङ् व्यत्ययेन प्रथमपुरुषबहुवचनस्थाने उत्तमपुरुषैकवचनं मिप् । तस्य चागमः । नेतरा । इतरशब्दात्परयो' स्वमोरद्ङादेशो न स्याच्छन्दसि । इतरामति । 'अडतरादिभ्यः ' ङिति टासज्ञा । त्मना समञ्जन्नित्याङोऽन्यत्रापि लोपदर्शनादाङीति व्यर्थम् । 'आत' इत्यनुवृत्तेरादेरित्यपि व्यर्थम् । ऋव्यवास्व्यं । ऋतुवास्तुशब्दयोर्भवार्थे यति यणादेशो निपात्यते, वास्तोरणि च । इति षष्ठोऽध्यायः । श्रथ सप्तमोऽध्यायः । पक्षे इति । सार्वविधीनां छन्दसि वैकल्पिकत्वात् । दुइति । स्यात् । तलोपे रुटि तो गुणे । अदृश्रमिति । इरित्त्वादङ् ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy