SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६८] बालमनोरमा-तत्वबोधिनीसहिता। [३१३ ३१८४ भावे । ( ३-३-१८) सिद्धावस्थापचे धात्वर्थे वाच्ये धातोर्घनस्यात् । पाकः, पाको। ३१८५ स्फुरतिस्फुलत्योर्घत्रि । (६-१-४७) अनयोरेच पात्वं स्याद्धनि । स्फारः । स्फालः। 'उपसर्गस्य घनि-' (सू० १०४४) इति दीर्घः। परीहारः। 'इकः काशे' (सू १०४५) । काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः स्यात् । नीकाशः । अनूकाशः । इकः किम्-प्रकाशः | 'नोदात्तोपदेश-' (सू २७६३) इति न वृद्धिः । शमः । पाचमादेस्तु प्राचामः । कामः । वामः। विश्राम इति स्वपाणिनीयम् । ३१८६ अकर्तरि च कारके संज्ञायाम् । (३-३-१९) कर्तृभिन्ने कारके घञ् स्यात् । ३१८७ घनि च भावकरणयोः। (३-४-२७) रञ्जनलोपः स्यात् । रागः । अनयोः किम्-रज्यत्यस्मिन्रङ्गः। स्थिरार्थम् । सारो बल इति । भाष्ये तु बले खदिरसार इत्युदाहृतम् । भावे । भावो भावना क्रिया, सा च धातुत्वेन सकलधातुवाच्येत्यादिमूलव्याख्यावसरे, सर्वधातुवाच्य क्रियासामान्यं तद्विशेषः पाकादिश्च धातुविशेषवाच्यः, तत्र कियासामान्य भावशब्दार्थः, तिवाच्यं लिङ्गसंख्यान्वयायोग्यं साध्यावस्थापन्नम् , कृद्वाच्यं तु लिगसंख्यान्वययोग्यं सिद्धावस्थापन्नम् , 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति भाष्यादिति प्रपञ्चितम् , तदाह सिद्धावस्थापन्न इत्यादिना । घनिति । 'पदरुज-' इत्यतस्तदनुवृत्तेरिति भावः। इकः काशे । उसरपदे इति । 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः । 'ठूलोपे पूर्वस्य-' इत्यतो दीर्घ इत्यनुवर्तते। 'उपसर्गस्य घञ्यमनुष्ये-' इत्यतो घीति । तेनैव सिद्ध नियमार्थमिदम् , तदाह इगन्तस्यैवेति । दीर्घः स्यादिति । घनीति शेषः । आचाम इति । अनाचमेरिति पर्युदासान्न वृद्धिनिषेध इति भावः । अपाणिनीयमिति । 'नोदात्तोपदेशस्य-' इति वृद्धिनिषेधादिति भावः । अकर्तरि । कारके इति प्रत्ययार्थनिर्देशः, न तूपपदम् , व्याख्यानात् । संज्ञाशब्देन रूढिविवक्षिता । तेन राग इति वक्ष्यमाणमुदाहरणं संग. च्छते। घनि। 'अनिदिताम्-' इति नलोरप्रकरणे 'रञ्जेश्व' इत्युत्तरमिदं सूत्रम. तदाह रञ्जनलोपः स्यादिति । सूत्रे शेषपूरणमिदम् । राग इति । 'चजोः कु सर्गस्य घनि-' इति दीर्घः । सारो बले इति । अत्रापि सृधातुरन्त वितण्यर्थः । सारयति चेष्टयतीत्यर्थानुरोधात् । बलवानेव हि चेष्टते । सिद्धावस्थापन्न इति । पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भावः । आचामेति । 'नोदात्त-' इति सूत्रे अनाचमेरित्युक्तत्वादिति भावः । तत्रैव सूत्रेऽनाचमिकमिवमीनामिति वार्तिकाद् वृद्धिनिषेधो नेत्याह । कामो वाम इति । अपाणिनीयमिति । श्रमेरुदात्तोपदेशत्वाद् पनि, वृद्धेर्दुर्लभत्वात् । यदि तु 'धुर्यान्विश्रामयन्' इत्यादिवरिणचि वृद्धिमा
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy