Book Title: Dwashraya Mahakavyam
Author(s): Abhaytilak Gani
Publisher: Manfara S M Jain Sangh
Catalog link: https://jainqq.org/explore/010714/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ - कलिकालसर्वज्ञ आचार्यभगवत् श्री हेमचन्द्रसूरि विरचितम् द्याश्रय महाकाव्यम् श्री अभयनिलकगणिविरचितया टीकया समेतम् सर्गाः १-१० mom .... आशीर्वचनम: पूज्यपादाचार्यदेव श्रीमद् विजयॐकारमरीश्वराः प्रेरणा: पूज्यपाद विद्वद्वर्य मुनिवरः श्री अरविन्दविजयः प्रकाशक: श्री मनफरा जैन श्वे. मू० सङ्घ, मनफरा (कच्छ) Page #2 -------------------------------------------------------------------------- ________________ वि. सं. २०३९ प्रा....प्ति....स्था....न मूल्य : ६० रूपये सरस्वती पुस्तक भंडार रतनपोळ, हाथीखाना, अमदावाद-१ पार्श्व प्रकाशन निशापोटना नाके, झवेरोवाड, अमदावाद-१ सेवंतीलाल वी. जैन २०, महाजन गली, १ ले माळे, झवेरी बझार मुंबई-२ शंखेश्वर पार्श्वनाथ जैन पुस्तक भंडार फुवारा नागे, तळेटी रोड, पालिताना मेघराज पुस्तक भंडार २१३ नापास्टीट, गोडीजी चाल मुंबई-२ मोतीलाल वनारसीदास चार रोड, दील्दी-७ Page #3 -------------------------------------------------------------------------- ________________ DVYĂSʻRAYA MAHĀKĀVYAN By: Acharya HEMACHANDRASURI With a Commentary By Shri ABHAYATILAKA GANI Cantos 1 to 10 ROM 10 6 Published By SHRI MANFARĀ JAIN SHETAMBAR MOORTIPOOJAKA SANGH Hanfara (Kutch) Page #4 -------------------------------------------------------------------------- ________________ --- Copies Available From Motilal Banarasidas |Saraswati Pustak Bhandar Bunglow Road, Hathikhana, Ratanpole, Javabarnagar, DELHI-71 AHMEDABAD Chow.dhamba Sanskrit Series Office VARANASI 1983 PRICE: 60 Rupees l'rinted at : COPY CROUIN 12A1, l's... Chambers JOMBAY-0000; BHARAT PRINTERY Kantilal D, Shah Belindi Grain Market, PALITANA-364270 firun Pubis) Page #5 -------------------------------------------------------------------------- ________________ પૂજ્યપાદ શાસનપ્રભાવ આધાદેવ વિજય કારસૂરીશ્વરજી મહારાજા દ્વારા મા શી વે ચ ન પ્રસ્તુત ગ્રન્થરત્ન દ્વયાશ્રય મહાકાવ્યમ્ સંસ્કૃત ગ્રન્થરત્નના ભંડારનું એક મહામૂલું નજરાણું છે. કલિકાલસર્વજ્ઞ આચાર્યદેવ શ્રીમદ વિજય હેમચન્દ્રસૂરીશ્વરજી મહારાજાની આ એક વિશિષ્ટ રચના છે જેમાં ચૌલુક્ય વંશના પ્રમુખ રાજા મૂળરાજથી લગાવીને પરમાર્હત્ કુમારપાળ મહારાજા સુધી ગુર્જર રાષ્ટ્રનો ઈતિહાસ ગૂંથવામાં આવ્યો છે, સાથે જ, સિદ્ધહેમ વ્યાકરના ઉદાહરણોને કાવ્યાત્મક રૂપમાં ગોઠવવામાં આવ્યા છે. આમ, આ મહાકાવ્ય બે ઉદેશોને સફળ રીતે પૂરા પાડે છે. અને ક્ષેત્રે એનું પ્રદાન શ્રેષ્ઠતર રહ્યું છે. કલિકાલ સર્વજ્ઞશ્રીની કૃતિઓનું આ તે શિવ છે કે, તે તે ક્ષેત્રની તે સર્વશ્રેષ્ઠ કૃતિ રહેવાની. વ્યાકરણશાસ્ત્ર, દર્શનશાસ્ત્ર, ધર્મશાસ્ત્ર, ઇતિહાસતેમનું પ્રદાન એટલુ તો શ્રેષ્ઠ છે કે અભ્યાસીઓ આટલા વૈપુલ્ય સાથે આવેલા ઊંડાણથી આશ્ચર્યચકિત બની જાય છે. ઈતિહાસ અને વ્યાકરણશાસ્ત્ર પર આ સુંદર પ્રથ કચાશ્રય મહાકાવ્યમ્ ઘણું સમયથી અપ્રાપ્ય હતું. તેથી શ્રી મનફરા સંઘે મુનિરાજશ્રી અરવિન્દવિજયજીની શુભ પ્રેરણાથી એને પુનર્મુદ્રિત કરાવી “પુWયલિહાણુંના શાસ્ત્રકથિત શ્રાવકકર્તવ્યનું સમુચિત પાલન કર્યું છે. દરેક શ્રીસંઘે આ રીતે પ્રાચીન ગ્રન્થને પુનરુદ્ધાર કરાવે તે ખૂબ આવશયક અને આવકાર્ય છે. જૈન ઉપાશ્રય, વાવ વાયા પાલનપુર (બનાસકાંઠા) ? -આચાર્ય વિજયકારસૂરિ તા ૧૭-૮-'૮૩ Page #6 -------------------------------------------------------------------------- ________________ - - स......पं...ण...म् - भवप्रबन्धमोक्षाय यः पूज्यैर्दीक्षितोऽस्म्यहं । तत्प्रत्युपकृती पङ्गुरहं किङ्कर्तुमीश्वरः १ ॥ अस्तु वहूपकाराणां गुरूणां स्मृतिहेतवे । जनकाभिधपूज्यानां ग्रन्थस्यास्य समर्पणम् ॥ आचार्यहेमचन्द्रस्य, काव्यं श्रीद्वयाश्रयाभिधम् । इदं पिपठिपृणां स्तात् , कराम्भोजसितच्छदः ॥ श्रीमत्मिद्विगुरोविनयविनया मुक्त्येकवासस्पृहः नच्छिप्या भविकाजबोधतपना भद्राभिधाः सूरयः । तच्छिप्यो जनकच जन्मजलधेस्तीर्णः सुखं सपो होकारच गुरुनिमान् सविनयं वन्देऽरविन्दोऽहकम् ॥ EVA RAMmma ~ Page #7 -------------------------------------------------------------------------- ________________ જે પૂજ્યોએ મને સંસારતારિણી દીક્ષા આપી, તે પૂજ્યાનું ઋણ હું શી રીતે ચૂકવી શકું? જ તે - S | ઉં , તેથી, ઋણ ચૂકવવામાં અસમર્થ એ હું આ મહાન ગ્રન્થને તે મહાગુરુદેવ પરમ પૂજ્ય જનકવિજયજી મહારાજની પાવન સ્મૃતિમાં સમપણ કરું છું. -મુનિ અરવિન્દ્રવિજય. Page #8 -------------------------------------------------------------------------- ________________ મનફરામંડન પરમતારક શ્રી વાસુપૂજ્યવામિને નમઃ ગુરુ ચરણોમાં વન્દના *> YR? નિરપૃહિ શિરોમણિ પૂજ્ય મણિવિજ્ય દાદાના ચરણોમાં વન્દના. હ સંધસ્થવિર આચાર્ય ભગવંત શ્રીમદ વિજયસિદ્ધિ સૂરીશ્વરજી મહારાજાના ચરણેમાં વન્દના. જ નિગ્રન્થશેખર પૂજ્યપાદ શ્રી વિનયવિજયજી મહારાજાના ચરણોમાં વન્દના. યુગમહર્ષિ આચાર્ય ભગવંત શ્રીમદ વિજયભદ્ર સૂરીશ્વરજી મહારાજાના ચરણોમાં વન્દના. દ વિહદય પૂજ્યપાદ શ્રી જનકવિજયજી મહારાજાના ચરોગામાં વદના. * પુજ્યપાદ ગુવ શ્રી હીંચકારવિજયજી મહારાજ સાહેબના ચણામાં વન્દના. –મુનિ અરવિન્દવિજય. Page #9 -------------------------------------------------------------------------- ________________ INTRODUCTION ĀCĀRYA Shri Hemacandra Sūri's Dvyāśrayahavya written with an object to illustrate the author's Siddhahaimaśabdānuśāsana is not only a poem consisting of extra-ordinary grammatical illustrations but is also an important historical document of . thc history of Caulukyas of Gujarat. The blend of grammar, history and poetry is clearly visible in this poem Its nomenclature the 'Dvyāśraya' based on 'Illo', perhaps, indicates to its object of illustrating grammar and reproducing the annals of his contemporary ling Siddarāja and Kumārapāla together with their predecessors beginning with Mūlarāja. The independent title 'Kumārapālacarita' was also witten in Prākrit to illustrate the Prākrit grammar of the author which he thinks to be indifferentiable part of Sanskrit. Hemacandra was born in a Śresthin family in 1088 A. D. at Dhandhūka. His parents Cāciga and his mother Cāhinī or Pāhınī were devoted to Jain faith. Their tcacher Devacandrasūri predicated the greatness of the child Cãngadeva who was initiated to Jain faith at the age of five and ultimately attained the Sūri designation at the age of twenty onc years only. Due to his golden colour and clear vision, he was named as Hemacandra, The contemporary king Jayasimha was attracted by the fearless erudite Jain monk and invited him Page #10 -------------------------------------------------------------------------- ________________ 10 to his palace. A number of stories including the jealous behaviour from the Bralımıns are reflected in the contemporary literary sources The clear vision of Hemacandra's political wisdom made him a close associate of Siddharāja who not only consuIted him in socio-politico-religio-matters but also took him to a number of religious tours to Raivataka, Simhapura etc Here Hemacandra exhibited his secular spirits and visited the temples in its true sense of spiritual preceptor which made him near to Siddharāja Hemacandra was also influenced by the administrative and human qualıtities of Siddharāja and attributed his greatest grammar in the name of his patron viz Siddhahaimaśabdānusāsana. During this period he came in the contact of Kumārapāla who had been made allergic to Sidd. harāja by vested political interests. Hemacandra protected Kuinārapāla; used his political offices and helped Kumārapāla to attain the succession This made Kumārapāla a faithful devotre of Hemacandra. Henceonwards Hemacandra became a religio-political guide of Kumārapāla and the former used all the sources for the social welfare of public and for the propagation of Jainism. Hemacandra made a number of valuable social reforms including the removal of practice of confisticating the property of heiress persons and put an abolition on the animal slaughters and wineselling etc. In compensation, they were given libe. ral grants to shift to new occupations. Page #11 -------------------------------------------------------------------------- ________________ 11 Hemacandia was busy in his literary and sociorcligio-activiucs ill death in the regime of Kumarapāla where he breathed his last in 1172 A. D I WORKS : Notwithstanding his social, religious and legal reforms Hemacandra is known in the circle of literature as an important author in all the fields 112. grammar, lexicography, poetics, metrics, plulosophy, caritas and original devotional poetry. He wrote not only original worhs but also commentarics on them. Due to his prolific authorship in all the fields he was given thc epithet 'Kalıkālasarvajña'i c. omniscient of the Kalı Age His Abhidhānacintamani, Anekārthasangraha, Anchärthaścsa, Chālsarīnāmamālā, Désīnāmamālā, Scsasangraha and Nighantuścsa not only enlist the words in Jain and Baudda tradition which were omitted by previous authors like Amarasimha and Halāyudlia but the crcdit of bringing aristocracy and popular words together als goes to Hemacan. dra in his Deśīnāmamālā which is a collection of the popular words including those borrowed from languages like Persian. Thus Hemacandra joined the separate cultures by putting their vocabulary together Duc to an advancement in Indian Medicine, a number of floral and medicinal words had come into existence which are particularly found in Suśrutasamhitā and had not been enlisted by previous authors of lcxicography It was due to the efforts of Hem 1 For detail references and Ends See · NARANG, S. P. Dvyāsrayakavya . A literary and cultural Study, pp. 6-14. Page #12 -------------------------------------------------------------------------- ________________ acandra that they were put together in his Nighantuścsa. For compiling a anekārthasaigraha dictio nary, Hemacandra covered the full literature related to double entendré which was not covered by any previous author. The contribution of Hemacandra may be evaluated in the words that he not only put the full word heritage but also the full cultural heritage of India together in his writings. It is difficult to understand the cultural history of India ignoring Hemacandra. The rare vocabulary in Indian writings may be traced in the collection of Hemacandra together with the vocabulary which had been lost from other works. His grammatical writings also consists of the new. grammar (Siddhahaimaśabdānušāsana) which makes prakrit, a public language, an integrated part of Sanskrit. His new grammar was evaluated as best grammar of the medieval ages by Kielhorn for not only its easiness in expression leaving all the technicalitics of procedure in Pānini but also incoporating all the systems of Sanskrit grammar both orthodox and heterodox put together Hemacandra made a complete compendium of not only the words known in his ages, as he was himself a compilor of a number of dictionaries but also used all the mature sources like the Mahābhā sya by Patañjali and incorporated all the Vārtikas of Katyāyana and Patañjali in his grammar in the form of Sūtras. He collected the words known in Candra Grammar and other Jain Grammars. Page #13 -------------------------------------------------------------------------- ________________ 13 Like gramatical rules, he collected all the roots from various sources Being a compilor of Prakrit grammar as well, he spared no pains to collect the roots both Sanskrit and Prakrit from public and put them in one place. His Lingānušāsana is an excellcnt collection of the gender-distinction of words. Hemacandra, in general, and his commentators in particular contributed to the collection of the vast trcasure of the words which may be said to be the greatest contribution of Hemacandra to the world of literature He wrote a number of commentaries like Vrtu, Brhadvrtti, Laghuvịtti etc for all the cadres of calıbrc of students and also evolved easy mcans of searching the words and wrote the works like Vyakaranadhundhikā. To illustrate both Sanskrit and Prākrit grammar, he wrote the Sanskrit Dvyāśrayakāvya and the Prākrit Dvyāśrayakāvya or Kumārapālacarita. Hemacandra is known for preparing new digests and compilations in all branches of Sanskrit learning His Chandonuśāsana and its Vrtti and Kāvyānušāsana, like his grammar, may not be called to be the original contribution but are very useful particularly with collection view-point The authority acquired by Hemacandra appears to the extent that whatsoever he wrote; was commented; it became a works of Philosophy e g. Syādvādamañjari by Mallisena is an extensive co mmentary on his thirty two verses written as an culogy of Vardhamāna Pramāņamīmāmsā according to Satkari Mookerjee was, perhaps, his last works. Page #14 -------------------------------------------------------------------------- ________________ 14 Yogaśāstra is also an important contribution of Hemacandra in the field of Philosophy Amongst his Caritas Trisastiśalākāpurusacarita and Parisistaparvan deserve particular mention The works not only collect the annals of the great sixty-three persons of Jainism but like Purānas reproduce full concept, culture, philosophy and heritage of Jainism, Their serious study can undoubtedly define Jain concepts separately vis-a-vis Hinduism and Buddhism. We can also know the concepts in common and contrast. Besides other commentaries written by him, his contribution to Sanskrit poetry may also not be forgotton. Besides philosophical poems, he wrote lyrical poems like Mahādevastotra and Vitarāgastotras. His important contribution to the history of Mahā kāvyas in his grammatical poem Dvyāśrayakāvya which is being printed herewith and a subject of a few comments. DVYAŚRAYAKĀVYA The Dvyāśrayakāvya is a grammatico-historical poem written to illustrate his new grammar Siddhalaimaśabdānuśāsana and also to write the annals of his patrons Siddharāja and Kumārapāla together with their predecessors That is the purpose of the two bases (Dvitāśraya). It has described Mūlārāja, his administration, policies; an invasion over Somanātha; ils desence by Mūlarāja blended with the characteristics of the mahākāvya viz. descriptions, expedjuons; sending of the massenger and the fight in the bulk of thc Lāvya i, e. Canto I to V. Page #15 -------------------------------------------------------------------------- ________________ 15 After the birth of the son Cimundarāja and a fight with Lātarāja, Mūlarāja instalıcd Cāmundarāja to throne ard himself renounced the world. Threc sons Vallabharāja, Durlabharāja and Nāgarāja were born to Cāmundarāja. After invasion over Malawa, he fell ill and expired. Durlabharāja succeeded It again follows the svyamvara characteristic of the Mahāhāvya where Durlabha and Nāgarīja had to face thc jealous kings after being sclected as budgrooms Nagarīja was blessed with a son Bhīma who succeeded to the throne. A number of confiderated hings conspired against Bhīma but were defeated He was succeeded by Karna who was associated with a love affair, another characteristic of the mahākävya who ultimately married the damsel Mayanallā. To obtain issue, Karna worshipped Laksmī and here divinc clcmcnts in the mahākāvya follow. With the blessing of Laksmī, Karna got tho son Jayasimha whose annals are described in the major portion of the Dvyāśrayakāvya. Barbara attached the temple at Śrīpurasthala and after a fight Jayasimha made Barbara a captive and released him later on. Here again a boon by Nāgas, a semi-mythical element creeps in the mahā kāvya to fulfil its characteristics. Another fictitious story of the Yoginis protecting Yaśovarman follows. It is followed by the constructions by Siddharāja i. c. a Rudramahālaya, a Caitya of Mahāvīra at Siddhapura wbile coming back from Somanātha, Page #16 -------------------------------------------------------------------------- ________________ 16 he established Simhapura and established a number of temples and educational institutions From sixteenth to twentieth canto the annals of Kumārapāla are described After installation ceremony, he was jointly invaded by Anna and Ballāla which is followed by the conventional description of the Arbuda mountain, amorous sports by women; Sun-set; evening, night and moon-rise; enjoyment of women; drinking and the sexual enjoyments The fight with Anna lasted long and ultimately he was defeated. Anna presented a number of valuable presents and married his daughter with Kumārapāla Ballāla, another enemy was also won by Kumārapāla In the last canto of the Sanskrit Dvyāśayakāvya, the administration, religious-deeds and reforms by Kumārapāla are described. He Put a restriction on the killing of animal in the sacrifice; abolished the hunting even for royal family; granted loans to winc-sellers and butchers to shift to other occupations and issued orders not to confisticate the pro perty of an issueless widow. He got repaired the temple of Somanātha; ordered for the construction of Caitya of Parśvanātha. He also got constructed a temple of Lord Siva called Kumārapālākhyāyatana at Anihlwädapattana. Here ends the poem. AS A POEM ; As observed in previous lines, Hemacandra had mastered all the branches of Sanskrit Icarning particularly metrics, grammar and diction. His extra-ordinory intelligence rarely finds any scope of not being expressed through appropriate Page #17 -------------------------------------------------------------------------- ________________ 17 He has a command on various branches of Indian learning particularly thoses of Jainism. Besides Veda and Vedānga, he has alluded to its various reading liko Kramanātha and the allusions of the Vedic secrs like Yājñavalkya. Hemacandra has referred to a number of Vcdic sacrifices which can only be traced in Kalpa literature. (For details see; NARANG, S. P. Hemacandra's Dvyāśrayakävya; A literary and cultural study pp. 24 ff) All the planets and their conjunctions with other upagrahas and rāšīs are also alluded. Besides casual references of various systems of orthodox systems of Indian philoscphy, hc has made allusions to Ayurveda, Dharmaśāstra, Arthaśāstra and Kāmaśāstra which are essentially as ingredients by Indian poets particularly Sanskrit poets. A number of other śāstras like Music and Dance; Āśvaśāstra particularly varieties of horses, Gajaśāstra particularly characteristics of good clephants are alluded by Hemacandra. He has quoted a work Vācaspatīyam on the sciences of elephants His mythological allusions not only exhibit his study of the Epics and the Purānas but he has also alluded to folk-lore prevelant in his times The rare allusions consist of some stories about Devāpi; a number of cpithets of Indra; Kārtavīryārjuna; a number of Rudras, the lost concept of Varuna; a variety of forms of Visnu and his incarnations, Lord Siva and Skanda. Some Vedic deities like Apām Napāt, Aśvinau are also alluded. A number of the Page #18 -------------------------------------------------------------------------- ________________ 18 Rāmāyana, the Mahābhārata and Paurānic legends are also alluded in this poem. A brief résumé of his intelligent allusions would be sufficient to exhibit his background of his mahākāvya. Like his predecessor poets Bhārvi and Māgha, he also tride to fulfil all the characteristics of a mahākā vya. His motif is inspired by the Bhatựikāvya although he extensively improved upon it to the extent of making it a perfect compendium of illustrations. Being controlled by historical theme and grammatical vocabulary, Hemacandra could not exhibit himself as a genuine poet in this poem as he did in his devotional poems. His grammatical illustrations were a serious obstacle in his multidimentional expression of sentiments and appropriate diction. We can not expect ludid poetry from such an author. Notwithstanding all these restrictions he has tried to fulfil all the characteristics of a mahākävya. In descriptions, he has described the Summer, the Spring, the Winter and the Rainy seasons consisting of all the possible aspects of nature. He has tried to describe the Sun-rise, the night, the rivcrs, watcr-sports and the mountains. The blend of grammar is not devoid of his aesthetic vision which finds expression at a number of places. Likewise hc lias described the city, syyamvara and a number of expeditions and battles. Amongst sentiments, heroic is dominent in the Dvyāśrayakävya whose blend with grammar together with appropriate diction of the situation may bc observed in the following verse Page #19 -------------------------------------------------------------------------- ________________ 19 Duyāšras e per dite # Feat Dvyāśrayā I. 200 सक्थ्नायुः पथि खेत्तृणा रिपुनृपा अक्षणासमोत्क्रान्तरं, दध्नोस्थ्नोच न जानते स्म मधुनोम्बूनां च पर्याकुलाः । अश्वीयानि सुवल्यवल्गिसुमहांस्यत्यूय॑नूजि क्षणातेषां दन्तिकुलानि चालमभवन्नस्मिन् रणारम्भिणि । Likewise he has described the sentiments of furious, disgustful, pathetic and crotic consisting of almost all the relevant objects although grammatical diction was an hinderance throughout. Hemacandra's diciton has an extra-ordinary command on the roots, prefixes, suffixes and metre. By those instruments he can harmonize any context of poem without hurting the spirit of his theme, Like Bhāravi, his diction becomes a hard-nut to crack. We can add to the comments of Prof Kuppuswamy Sāstrī If the poetry of Kālıdāsa has a taste of grapes (Drāksāpāka); that of Bhāravi, a coconut (Nārikelapāka); that of Śrīharşa, a woodapple (Kapitthapāka) Hemacandra's poetry may bo named as pepper in taste (Marica-pāka). Hemacandra is a past master in coining the new words which serve as epithets in the relevant context e. g. DV. IV. 59 the Paiśācīs have been explained which serve the object of feminine suffixes as well : नाभिमुखास्तुङ्गनासिका कानासिक्यो लम्बोष्ठय उन्नतोष्ठाः । लम्बोदर्यः कृशोदरा काजताः पृथुजवयोन्वयुः पिशाच्यः ।।४५९|| Hemacandra has a full command over the vocabulary and not only the exact and appropriate use of diction but he has also a sense of creating contrast among the shades of a number of synonyms. Page #20 -------------------------------------------------------------------------- ________________ 20 Sometimes the true spirit of the suffix is observed in the Dvyāśrayakāvya which is rarely seen elsewhere cg DV. VIII. 21 : पुभिरनयोथिंब्याथं व्यर्थव्यथमव्यथि, प्रतिकगयिता कागंकाग कगंकगमकगि। प्रतिजरयिता जारंजारं जरंजरमजरि, स्नसयितृजनः क्नासंक्नासं क्नसक्नसमक्नसि ॥ Besides these characteristics of poetry, there are a number of blemishes consisting of apras ddhadosa, Śrutikatutvadosa and Vidheyavımarśadosa etc. which are very natural because of the definite motive in hand Amongst figures of speech? Hemacandra has used anuprāsa, Yamaka, Vakrokti, Ślesa, Rūpaka, Sandeha, Virodha, Vyatıreka, Virodhābhāsa, Bhrā. ntimán, smarana, Yathāsamkhya and Syabhāvokti. His Rūpaka, Svabhāvokti, Upamā and Utpreksā are par excellence His similes cover a number of erudite fields which are rarely found in any work His sense of bringing the mythological characters, social substances as Upamānas particularly the grammar is rarely seen elsewhere. His explanation of compound in the battlefield is excellent e. g. Dy V. 29 समासे नाम नाम्नेव शत्रं शस्त्रेण युध्यथ ।। ऐकाययोजि विस्पष्टपटुभिर्जरभेटैः ॥ ॥ In the Dvyāśraya, Hemacandra has used twenty-ninc metres.. Before Hemacandra, Bhatti had illustrated only 2 few adhikūras of pāņini's Astādhyāyī and the 1. For full analysis · See Narang, S. P. Dvyasrayakārya, pp. 00 2. Details : ibid. pp. 85-93. Page #21 -------------------------------------------------------------------------- ________________ 21 tinantas in his poem Bhimabhatta in his Rāvanārjunīya sct a new tradition to illustrare all the adhikaranas of grammar in the same order although he could not completely fulfil it Hemacandra took a new cnterprisc to write his poem which consisted of not only complctc examples of his grammar but also illustrated the controversial illustrations in pa rticular. Another feature of Hemacandra's illustra tions are to illustrate counter-examples (pratyudāharana) which are totally missing in other poems. To explain the icdious and optional forms, Hemacandra illustiates a serics of cxamples also The cxamples creating a hurdle in the theme are rarcly omitted because Hemacandra is capable of moulding them in accordance with appropriate contexts The rules which require further explanations and classifications are explained through categorical examples scmetimes more than one. The commentator Abhayatılakagaņı tries to explain such cxamples fully?. Another regular paractice in the Dvyāśrayakā vya is the explanation of synonyms of the words and roots proposed to be expl ined Like synonyms long list of words and roots in the rules are fully illustrated irrespective of their length If the roots are used in a number of senses, all the meanings are regularly illustrated. This system applies to prefixes, suffixes, groups, 1, For such illurtrations and detail study. Narang, S, P. op, cit, pp, 134-152 Page #22 -------------------------------------------------------------------------- ________________ 22 Nipātanas, and obsolete and rare usages also. Even in the rules injuncting optional examples, all the illustrations are given regularly. Both in the Bhatti and Rāvanārjunīya, these rules never prevailed regularly Observing the grammatical illustrations, the Dvyāšrayakāvya may be said to be the most mature and best amongst grammatical poems where all the examples are found in toto although they became an obstacle in the theme of the poem. The historical importance of the Dvyāśrayakā. vya lies in the fact that the geonological lists given by Hemacandra are fully authentic and can be corroborated by the existing Pattāvalis of the dynasty. The object of illustrations and writing a mahākāvya compelled him to make changes in the characterislics of his characters and few sequences in the theme. The facts and figures given by Hemacandra are sometimes at given by contemporary sources e. g. Grāharipu and Lakṣa were enemies of Mūlarāja; hings of Anga recognized the power of Cāmundarāja; Kira, a king of Kashmir recognized his supremacy and Coronation of Durlabharāja by Cāmundarāja himself is not found elsewhere. The svyamvara which is introduced by Hemacandra to fulfil all the characteristics of the mahābūvya is not found in any other source. Bhīma hud inimical relation with the king of Mathurā and had no recognition in Kurudeśa. The enmity of Smdhurāja and Cedirāja is also not found in any other work. Before going to fight against Cedirāja, Bhima had to face a fight of Bhillas also. Page #23 -------------------------------------------------------------------------- ________________ 23 Kumārapāla invaded Ballāla who was assisting Anna, an cncmy of Kumārapāla. Some other informations which have semi-historical importance are also found in Prakrit Dvyāśrayakāvya. In the co ntcxt of geographical names, the boundaries of the Kings particularly some cities are referred to in the Dvyāśraya. But these informations are to be interpreted carefully beforc reaching at a conclusion. Hemacandra as a historian has given a few proper namcs c. g, Srimāla, Grāharipu Durnasa, Jambuka and Jchula, Durlabhadevī, Laksmī Hammuka, Bhadrabhata, Cāhada, Vijaya, and Krsnaka etc. These names arc cithcr accurate or in the case of enemies appear to be coined Some new religious information is also given by Hemacandra. A substantial portion of historical information rendered by Hemacandra is supporated by either inscriptions of the Cauluhya dynasty; or contemporary litcrary sources or modern historians using a number of sources Such details had been given by me in my book cited above pp 102-113 and need not delay us here. The omissions made by Hemacandra are important because they have been knowingly made by Hemacandra. The carly life of a king full of conflicts of events leading to kingship has not been rendered by Hcmacandra e. g. Mūlarāja's, Siddharāja's and that of Kumārapāla's. The absconding of the kings from the battle-field have been ignored by Hemacandra e. g annals of Mūlarāja, Bhimadeva ctc. A few battles e g Jayasimha invading Adhīra Page #24 -------------------------------------------------------------------------- ________________ 24 Ling Navaghna; his viotory over Sindhupati; the defeat of Arnorāja and the unethical invasions by Jayasimha and Kumārapāla are omitted by Hemcandra. Similarly some unethical activities of cxtra-ordinary heros are omitted There are a number of religious and architectural omissions on the part of Hemacandra. Notwithstanding all these omissions he had to change a number of his facts and figures to fit in the characteristics of a mahākāvya. It consists of the exaggerative style of expression, belief in divinity, introduction of mythological characters and the change in a number of names of the characters which may serve his illustrative purpose With this introduction of the poem, I am very happy that this work is being published by the Jurn Muniśrī Munichandra Vijaya who has a gen. ume interest in restoring the Jain cultural heritage through the publication of this work of the doyne of Jainism. This work has not only a serious scope of grammatical study but also the vast storehouse of cultural material which has a need to be interpreted again particularly in the light of conteinporary sources. This opportunity shall be provided 10 scholars only after this work is published. I welcome and wish success in the accomplishment sif this ieprinting Dr SATYAPAL NARANG Department of Sanskrit, university of Delhi, DELHI-110007 (INDIA) Page #25 -------------------------------------------------------------------------- ________________ પ્રાસ્તા વિ કમ્ -- hPage #26 -------------------------------------------------------------------------- ________________ ઈતહાસ સર્જક પળે..... (પ્રકાશકીય નિવેદન) કેટલીક ઘટનાઓ અવિસ્મરણીય બની જતી હોય છે, પળો ઈતિહાસને જન્મ આપનારી બની જાય છે............ આવું જ બન્યું અમારે આંગણે વિ. સં. ૨૦૩૭ના ચાતુર્માસમાં પૂજ્યપાદ, શાસનપ્રભાવક આચાર્ય ભગવંત શ્રીમદવિજયકારસૂરીશ્વરજી મહારાજાની આજ્ઞાથી પૂજ્યપાદ મુનિરાજ શ્રી અરવિન્દવિજયજી મહારાજ સાહેબ, પૂજ્યપાદ મુનિરાજ શ્રી જિનચન્દ્રવિજયજી મહારાજ સાહેબ, તથા પૂજ્યપાદ મુનિરાજ શ્રી મુનિચન્દ્રવિજયજી મહારાજ સાહેબ અમારા ગામે પધારતાં શ્રી સંઘમાં તપશ્ચય/અનુષ્ઠાન આદિ દ્વારા અનુપમ આરાધના થઈ. - પૂજ્યપાદ વિદ્રઢ મૃદુભાષી મુનિરાજ શ્રી અરવિન્ડવિજયજી મહારાજ સાહેબ દીક્ષા પછી ૪૦ વર્ષ પહેલી વાર સંસારી વતનમાં ચાતુર્માસ કરતાં હોઈ ખુબ ઉલ્લાસ અને ઉત્સાહ ભર્યા વાતાવરણમાં ચાતુર્માસિક આરાધના સંપન્ન થઈ. પૂજયપાદશીની પ્રેરણાથી શ્રી સાથે વ્યાકરણ શાસ્ત્ર અને ઈતિહાસ પર વેધક પ્રકાશ ફેલાવતા ગ્રંથરત્ન “દ્વયાશ્રય મહાકાવ્યમ' ને પ્રકાશિત કરવાનો નિર્ણય કર્યો. તદનુસાર આ ગ્રન્થ આજે પ્રકાશિત થઈ રહ્યો છે. અભ્યાસી વર્ગના કરકમળમાં પ્રસ્તુત ગ્રંથરત્ન સમર્પતા આજે અમે અત્યન્ત આનંદ અનુભવીએ છીએ. -શ્રી મનફરા જૈન શ્વે, મૂ. સંઘ મનફરા (કચ્છ) Page #27 -------------------------------------------------------------------------- ________________ મહિમા ગાથા ૩૧ સંયમધર મહાત્માઓની જન્મદાત્રી પાવન ભૂમિની ૨ – ભૂમિ મ ન ફ રા શ્રેષ્ઠ રત્ન કયું? પિખરાજ, નીલમ... ના, રત્નમાં શ્રેષ્ઠ છે રત્નત્રયી સમ્યગદર્શન, સમ્યગ જ્ઞાન અને સમ્મચારિત્ર, આ ત્રણ રને સંચય, આ રત્નત્રયીના ધારકે મનફરાની ધરતી પર ઘણું થઈ ગયા અને, રત્નત્રયીન ધારકેની આ પરંપરા અર્વાચીન નથી. ઘણું પ્રાચીન છે એ ઓછામાં ઓછી સાડા ત્રણ સદી જૂની તે ખરી જ વિજયપ્રભસૂરિ મહારાજ વિ. સં. ૧૬૭૭ના મહા સુદિ ૧૧ના દિવસે ત્યાં એક એવું પ્રભાવક વ્યક્તિત્વ પ્રગટયું જે જૈન ઇતિહાસમાં સીમાચિહ્ન બની ગયું. એ વ્યક્તિત્વ વિજયપ્રભસૂરિ મહારાજના નામે વિખ્યાત બન્યું. તેમના જીવની લેખક મહોપાધ્યાય મેઘવિજય મહારાજે “દિગવિજય મહાકાવ્યમાં નેપ્યું છે તેમ નવ વર્ષની વયે આ મહાપુરુષે દીક્ષા લીધેલી. પિતા શિવગણ માતા ભાનુમતી (ભાણ) વંશ વૃદ્ધો પકેશ ગોત્ર ઘોષા. દીક્ષિત અવસ્થામાં નામ વીરવિજયજી. આચાર્યપદે બિરાજતાં વિજયપ્રભસૂરિ નામે વિખ્યાત બન્યા. વિ. સં. ૧૬૮૬માં વિજયદેવસૂરિ મહારાજ પાસે દીક્ષિત થયેલા અને વિ. સં. ૧૭૦૧માં પંન્યાસપદ અને વિ. સં. ૧૭૧૦માં ગાંધારમાં આચાર્ય પદ ઉપર વિભૂષિત બનેલા વિજયપ્રભસૂરિ Page #28 -------------------------------------------------------------------------- ________________ મહારાજે ૬૩ વર્ષના દીક્ષિત જીવનમાં ઘણું ઘણા શાસનપ્રભાવનાના કાર્યો કર્યાં. મનફરામાં પ્રગટેલી આ જીત વિ. સં. ૧૭૪૯માં ઉનામાં ઝાઈ. વૈશાખ વદિ એકાદશીના દિને અનશનપૂર્વક તેઓશ્રી કાળધર્મ પામ્યા . ઉના ગામ બહાર, જે સ્થળે, બગીચામાં પૂજ્ય હીરસૂરિ મહારાજ અને દેવસૂરિ મહારાજ આદિની ચરણપાદુકાવાળા હુપદેરીઓ છે; ત્યાંજ પૂજ્ય વિજયપ્રભસૂરિ મહારાજને અગ્નિસંસ્કાર થયેલ અને ત્યાં પરીખ વિજયસંગે તેમનો સ્તુપ બનાવ્યું છે. આજેય ઉનાની દાદાવાડીમાં શ્રેણિબદ્ધ ગોઠવાયેલી એ દેરીઓ ભૂતકાળના મહાન પ્રભાવકોની સ્મૃતિને પિતામાં સંગ્રહીને બેઠેલી જોવા મળે છે. જોતાં જોતાં કલ્પનાના પાંખાળા ઘડા બે–ત્રણ સદીને ભૂતકાળને વટાવી જાય છે અને નિર્ગસ્થ, સાત્વિક મહાપુના દર્શને હૈયું ભાવવિભોર બને છે. જિતવિજયજી દાદા મનફરાને રત્નભૂમિ બનાવનારા મહાપુરુષની તિરુંખલામાં તેજસ્વી તારક સમા સોહી રહ્યા છે દાદા જિતવિજયજી મહારાજ. વિ. સં. ૧૮૯૬માં જન્મેલા આ મહાપુરુષ બાલ્યાવસ્થાથી જ વૈરાગ્યમાં ઓતપ્રોત. આવા વિરાગી મહાપુરુષ ગમે તેવા નિમિત્તને વૈરાગ્યને પુષ્ટ કરવા માટે લઈ લેતા હોય છે. તેઓશ્રીની આ બેનું તેજ, દેખીતા કોઈ કારણ વિના, ઝંખવાવા લાગ્યું. તરત જ આ મહાપુરુષ વિચારવા લાગ્યા કે આ ઈન્દ્રિયો અને શરીરનું સાર્થક્ય ૧. દિગ વિજય મહાકાવ્યમાં મનહરપુર નામ આવે છે. મને હરપુર એ જ જરા. પહેલાં મુનિરાજે ચાતુર્માસ માટે જે આદેશ પત્રો (બાંધણી પદ) બહાર પડતા હતા, તે પૈકીના એકમાં મનોહરપુર, મ(ક)રા આ રીતે લખેલ જોવા મળેલું છે. Page #29 -------------------------------------------------------------------------- ________________ ૨૯. શેમાં માનવીય જીવનની સાર્થકતા ચારિત્રના સ્વીકારમાં છે. પણ ચારિત્રના સ્વીકારમાં આંખની આ તકલીફ બાધક નહિ થાય? સંયમ–અંગીકરણની ભાવનાએ આંખે સતેજ બની ગઈ. અને, વિ. સં. ૧૯૨૫ના વૈશાખ સુદ ૩ ના દિવસે તેઓ જિનશાસનના શણગાર સમા અણુગાર બન્યા. મનફરાના આ મહાપુરુષને શ્રી મનફરા સંઘ પર ઘણે ઉપકાર છે. મનફરાના દહેરાસરના ખાતમુહૂર્ત પ્રસંગ પર વિ. સં. ૧૯૬૪માં પધારેલ. ત્યારબાદ વિ. સં. ૧૯૬૬માં પ્રતિષ્ઠા મહોત્સવ તેઓશ્રીની નિશ્રામાં ઉજવાયો. એ પછી વિ. સં. ૧૯૭૨ અને ૧૯૭૬માં પણ પૂજ્યશ્રી મનફરા પધારેલા. પૂજ્યશ્રીની સંયમ-સાધના ચોથા આરાના મહાન સંયમીએની ઝાંખી કરાવતી હતી. તેઓશ્રી વિ. સં. ૧૯૮૦માં પલાંસવા ગામે કાળધર્મ પામ્યા. ઉપકારીઓની ઉપકાર સ્મૃતિ પૂજ્ય કનકસૂરિ મહારાજા કરછ વાગડ દેશમાં ધાર્મિક જાગૃતિના પગરણ પાડનાર દાદા જિતવિજયજી મહારાજની પરંપરામાં પૂજ્ય આચાર્યદેવશ્રી કનકસૂરિ મહારાજ થયા. જન્મઃ ૧૩૯ પલાંસવા, દીક્ષા ભીમાસર ૧૯૬૨, પંન્યાસપદઃ ૧૯૭૬, પાલીતાણે આચાર્યપદઃ અમદાવાદ, ૧૯૮૯ મનફરાની ધરતી પર તેમના પાવન પગલાં વિ. સં ૧૯૮૦ માં થયા, જ્યારે તેઓશ્રી દાદા જિતવિજય મહારાજની ચરણ પાદુકાની પ્રતિષ્ઠા પર પધારેલ. ત્યારબાદ વિ. સં. ૨૦૧૬માં પૂજ્ય સાધવીજ ચેતનશ્રીજીના એક હજાર આયંબિલના પારણા પરના મહોત્સવ પર પધારેલા. વિ, સં. ૨૦૧લ્માં ભચાઉમાં તેઓશ્રીને કાળધર્મ થયા. Page #30 -------------------------------------------------------------------------- ________________ ૩૦. પૂજ્ય દેવેન્દ્રસૂરિ મહારાજ કરછ-વાગડ દેશ જેમના ઉપકારોને કદી ન વિસરી શકે એવા પુણ્ય પુરૂની પરંપરામાં દેવેન્દ્રસૂરિ મહારાજ થયા. જેમણે મનફરામાં વિ. સં. ૨૦૧૧ અને ૨૦૧૭માં બે ચાતુર્માસ કર્યો. જન્મઃ લાકડીયા, વિ. ૧૯૪૮. દીક્ષા લાકડીયા, વિ. ૧૯૮૪ ૫. પદ રાધનપુર,વિ. ૨૦૦૫ આ. પદ કટારીયાજી તીર્થ ૨૦૨૦ પૂજ્ય પદ્યવિજયજી મહારાજ પૂજ્ય આચાર્ય ભગવંત શ્રીમદ્ વિજયલબ્ધિસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન પૂ. પં. શ્રી પદ્મવિજયજી મહારાજ વિ, સં. ૨૦૦૩માં મનફરા ચાતુર્માસાર્થે પધાર્યા. ત્યારે તેઓશ્રીના સદુપદેશથી ઉપાશ્રયનું કાર્ય શરૂ થયેલ. શિખરબંધી દહેરાસર કરાવવામાં પણ તેઓશ્રીની પ્રેરણા મળેલી. પૂજય શ્રીકારવિજય મહારાજ પૂજ્યપાદ મુનિરાજશ્રી જનકવિજ્યજી મહારાજના શિષ્ય પૂજય કારવિજયજી મહારાજ પણ મનફરાની ધરતી પર થઈ ગયેલા રત્નત્રયીના આરાધકે પૈકીના એક હતા (પૂજ્ય જનકવિજયજી મહારાજનું વિસ્તૃત જીવન ચરિત્ર આ ગ્રંથમાં જ અન્યત્ર આપવામાં આવ્યું છે. જન્મઃ મનફરા, ૧૯૮૧માં, દીક્ષા: ઉંબરી ૧૯૫માં વિદ્યાપ્રેમી અને સંયમજીવનના સાધક આ મહાપુરુષ સમાજને પિતાની વિદત્તા અને પ્રતિભાને લાભ આપે તે પહેલાં જ, વિ. સં. ૨૦૦૫માં પાટણમાં ૨૪ વર્ષની નાની વયે તેઓશ્રીનો કાળધર્મ થઈ ગયે. ના પ્રેરણામૂર્તિ પૂજ્યપાદ, વિદ્વદર્ય મુનિરાજ કહી અરવિન્દવિજયજી મહારાજ સાહેબના તેઓશ્રી ગુરુવર્ય હતા Page #31 -------------------------------------------------------------------------- ________________ રત્નભૂમિ મનફરાના પુણ્યવાન સંયમીઓ ક્રમ સંયમધરનું નામ દીક્ષા સમુદાય સસારી નામ ૧ દાદાશ્રી જિતવિજય મહારાજ વિ ૧૯૨૫ પદ્યવિજયજી મ જયમલ ઉકાજી મહેતા ૨ પૂ. મુનિશ્રી જનકવિજય મ. ” ૧૯૮૮ પૂ. બાપજી મ. મૂળજી કરમસી અા ગાલા ૩ પૂ. મુનિશ્રી દ્વીકારવિજય મ. ૧૯૯૫ ઘેલા કરમસી અજા ગાલા ૪ પૂ મુનિશ્રી અરવિન્દવિજય મ. ” ૧૯૬ ” અમૃતભાઈ પેથા વીરજી ગાલા ૫ પૂ. મુનિશ્રી શાતિવિજય મ. ” ૧૯૬ દાદા શ્રી જિતવિજયજી મૂળજી નારણ વીરજી ગાલા ૬ પૂ. મુનિશ્રી નિરંજનવિજયજી મ. વિ. ૨૦૦૦ પૂ. રામચન્દ્રસૂ મ નરસી સાંયા ડોસા વીસરીયા > નયવિજય મ. ૨૦૦૨ દાદા શ્રી જિતવિજયજી નાંયા વીર ભેજરાજ ગાલા ” નરભદ્રવિજય મ. ૨૦૦૫ ૫. રામચન્દ્રસ મ. નરસી રૂપી પુજા ગડા ” ” વિવેકવિજય મ. ” ૨૦૧૫ દાદા શ્રી જિતવિજયજી હીરજી વાલજી શીવજી સાવલા કુમુદચન્દ્રવિજય મ ” ૨૦૨૭ રતનસી પુનાસી વાલજી ગાલા ૧૧ » » મતિચન્દ્રવિજય મ. ” ૨૦૨૮ મેઘજી ભચુ ખેરાજ દેઢીયા ૧૨ >> > મુનિચન્દ્રવિજય મ. ” ૨૦૨૮ મણિલાલ ભચુ ખેરાજ દેઢીયા ૧૩ » » વિશ્વસેનવિજય મ ” ૨૦૩૪ મણિલાલ ખીમજી અખા દેઢીયા ૧૪ પૂ. સાધ્વીજી અત્યુદયાશ્રીજી મ. ” ૨૦૧૧ પૂ. સા. શ્રી પ્રધાનશ્રીજી સતીબહેન પાલણ ડાયા કારીઆ ૧૫ ” ” સુવર્ણરેખાશ્રીજી મ. » ૨૦૧૭ ” ” શ્રી સુલભાશ્રીજી મણીબહેન ખેતસી પોપટ ગડા Page #32 -------------------------------------------------------------------------- ________________ ક્રમ દીક્ષા સંયમધરનું નામ સમુદાય સંસારી નામ ” શીલરત્નાશ્રીજી મ. ” ૨૦૨૩ પૂ. સા. શ્રીસુલભાશ્રીજી રતનબહેન સાંગણપોપટ ગડા ” પૂર્વગુણાશ્રીજી મ. ” ૨૦૨૩ ” ” શ્રી કુમુદશ્રીજી જવેરબહેન હસરાજ ધનજી દેઢીયા પૂર્ણચન્દાશ્રીજી મ. ” ૨૦૨૩ ” ” શ્રી કુમુદ શ્રીજી મણિબહેન અરજણ કારા છેડા સૌમ્યતિશ્રીજી મ. ” ૨૦૨૮ ” ”શ્રી સુલભાશ્રીજી દેવકાબહેન ખેતસી પિપટ ગડા સૌમ્યકીર્તિશ્રીજી મ. ” ૨૦૨૮ ” ” ” પાર્વતીબહેન ખેતસી પોપટ ગડા ” પૂર્ણતિશ્રીજી મ. ” ૨૦૩૦ ” ”શ્રી કુમુદશ્રીજી વસાબહેન વેલજી નરસી છેડા હર્ષકળાશ્રીજી મ. ” ૨૦૩૦ ”” શ્રી પુષ્પચૂલાશ્રીજી કુસુમબહેન રાયસી શીવજી છેડા સુભદ્રયશાશ્રીજી ” ૨૦૩૧ ”” યશસ્વતી શ્રીજી મણિબહેન ભચુ લધા દેઢીઆ ” સમ્યગદર્શનાશ્રીજી મ. ” ૨૦૩૩ ” ”શ્રી સુલસાશ્રીજી ભાવનાબેન ખેતસી પિોપટ ગડા પુણ્યદર્શનાશ્રીજી મ. ” ૨૦૩૪ ” ” પુણ્યપ્રભાશ્રીજી કંકુબેન કાંયા નરસી રાંભીયા ઈન્દ્રવદનાશ્રીજી મ. ” ૨૦૩૪ ” ” વિદ્યુપ્રભાશ્રીજી જીવતીબેન પાંચા લધા સાવલા સંવેગપૂર્ણાશ્રીજી મ. ” ૨૦૩૭ ” ”સુનન્દાશ્રીજી રતનબહેન મેઘજી ડોસા ગાલા ” પદ્માનનાશ્રીજી મ. ” ૨૦૩૯ ” ” કુમુદશ્રીજી પુષ્પાબહેન પદ્મદર્શનાશ્રીજી મ. ” ૨૦૩૯ ?? * જયાબહેન પ તિશ્રીજી મ. ” ૨૦૩૯ * * * - લક્ષમીબહેન પ્રશમતિશ્રીજી મ ” ૨૦૩ * * * હેમલતાબહેન Page #33 -------------------------------------------------------------------------- ________________ YUXU. XXXXXXX સંઘસ્થવિર યુગમહર્ષિ પૂજ્ય આચાર્ય ભગવંત શ્રીમદ વિજયભદ્રસૂરીશ્વરજી મહારાજ સા.ના વિદ્વાન્ શિષ્યરત્ન પૂજ્ય મુનિરાજશ્રી જનકવિજયજી મહારાજ 1 • - Sા'; ૨ sti"tt' *''!" ELELELELEKTLE%% કે, ! જન્મ : વિ. સં. ૧૯૭૦ મનફરા દીક્ષા : વિ. સં. ૧૯૮૮ માગસર સુદ ૫ અમદાવાદ કાળધમ : વિ. સં. ૧૯૯૬ મહા વદ ૨ મનફરા ભરત પ્રિન્ટરી, પાલીતાણા Page #34 --------------------------------------------------------------------------  Page #35 -------------------------------------------------------------------------- ________________ આદશ સંયમી જીવનના સ્વામી પૂજ્ય જનકવિજયજી મહારાજ પારદશ વિદત્તા અને અજોડ ગુરુસમર્પિતતાનો સરવાળો એક એવા મુનિવનું નિર્માણ કરે છે, જેને જોતાં વેંત શિર અનાયાસ ઝુકી રહે. પૂર્વધર મહર્ષિ ઉમાસ્વાતિ ભગવાને “પ્રશમરતિ પ્રકરણ ગ્રન્યમાં આપેલ મુનિજીવનનું શબ્દચિત્ર આવા કો” મહાત્માના દર્શને જીવંત-બોલકું થઈ ઊઠે છે. પૂજ્યપાદ, વિદ્વદર મુનિરાજ શ્રી જનકવિજયજી મહારાજ આવા સંયમિજીવનના સ્વામી હતા. સંયમના રોગોથી ઓતપ્રોત જીવનના સ્વામી. “સંયમ રાત્મત્મા, નિરતર વ્યાકૃતઃ કાર્યની પૂર્વધરીય શીખને જીવનમાં વણી ચૂકેલા વેગિ પુરુષ તેઓશ્રીની જન્મભૂમિ મનફરા (કચ્છ) વિદ્યાભૂમિ પાલીતાણા (બ્રહ્મચર્યાશ્રમ). દીક્ષાભૂમિ અમદાવાદ (હઠીભાઈની વાડી). વ્યાપ કરતાં ઊંડાઈનું મહત્વ ઘણું રહેતું હોય છે. ફક્ત આઠ વર્ષના દીક્ષા પર્યાયમાં પૂજ્યશ્રીએ જે ઉંડાણ પ્રાપ્ત કર્યું હતું તે જોતાં આપણને થઈ આવે કે જન્માક્તરીય સંસ્કાર સિવાય આ સિદ્ધિ શી રીતે પ્રાપ્ત થઈ શકે? “તેલેશ્યા વિવૃદ્વિર્યા, સાધેઃ પર્યાયવૃદ્વિતઃની શાઅભાખી વાતનુ અનુભવાત્મક ઉદાહરણ આપવા જ તેઓ આવી ગયા હતા કે શું ? પવિત્ર ભગવતી સત્રમાં કહ્યું છે કે, મુનિનું સંયમિજીવન જેમ જેમ આગળ વધે તેમ તેની દીપ્તિ વધતી જાય. એજ વધતું જાય. ચિત્ત-પ્રસન્નતા બહાર કાતિ રૂપે, અવર્ણનીય આભા રૂપે નીખરી આવે. પૂજ્યશ્રીનું જીવન આ વાતની જીવંત પ્રતીતિરૂપ હતું. - ૧૮ વર્ષ ગૃહસ્થપણામાં પસાર થઈ ગયા. માતાનું નામ જમનાબહેન પિતાનું નામ કરમસીભાઈ અને એમના આ લાડલાનું ૫ Page #36 -------------------------------------------------------------------------- ________________ ૩૪ નામ મુરજીભાઈ જન્મ વર્ષ વિક્રમીય સંવત ૧૯૭૦ બાર વર્ષની વયે પાલીતાણું બ્રહ્મચર્યાશ્રમમાં અધ્યયન માટે જવાનું થયું. ધાર્મિક અધ્યયને જન્માક્તરીય સંસ્કારોને પ્રકટ કર્યા. વિરાગ્યવૃત્તિ સતેજ બની. સાથે સાથે જીવનને નવા સંદર્ભમાં દેખવાની/મૂલવવાની દષ્ટિ સાંપડી. ઊડે, ઊંડે આવા પ્રવાહો વહી રહ્યા હતા ત્યારે....તરસી ધરતી પર પહેલા વરસાદના ટીપાં પડે તેમ, મહાન ગુરુને સમાગમ થયો... આપણા યુગના શ્રેષ્ઠતમ યોગિપુરુષે પૈકીના એક પૂજયપાદ આચાર્ય ભગવન્ત શ્રીમદ્ વિજયભદ્રસૂરીશ્વરજી મહારાજા (તે વખતે પંન્યાસ પદ વડે વિભૂષિત)ને સમાગમ થતાં મુરજીભાઈની આરાધકવૃત્તિ પ્રબળ બની ગઈ. “સંયમ કબ હું મિલેની ભાવના રગરગમાં પ્રસરી ગઈ. ગુરુદેવના સાન્નિધ્યમાં બે વર્ષ રહ્યા. સ્વજનોને પણ સમજાયું કે, આપણું ઘરનું રત્ન હવે આપણું નહિ, શાસનનું થશે. “અમ ઘરનું રતન તમને સેપ્યું, ગુરુજી!”નાં ગીત ગૂંજવા લાગ્યા વિક્રમ સંવત ૧૯૮૮ના માગશર સુદ પાંચમના દિવસે મુરજીભાઈ ગુરુ ચરણેમાં સમર્પિત થયા. મુરજીભાઈ જનકવિજય મહારાજ બન્યા. ભરયુવાનીમાં એગ ભણું પદાર્પણ......! ભેગના કળણમાં ખુંપાવાના સમયે ગની દિશા તરફ પ્રસ્થાન કરી દીધું આ મહાપુરુષે. સંયમના પેગોમાં ઓતપ્રોત બની ગયા પૂજ્યશ્રી. સંસ્કૃત પ્રાકૃત ભાષાના સારા અભ્યાસી બન્યા તેઓ. સાંપ્રત વિષ પર તેઓ અવસરે અવસરે કલમ પણ ચલાવતા રહ્યા. “સાંવત્સરિક પર્વ વિધિ વિચારણા આદિ પુસ્તિકાઓ આજે પણ તેમની તલસ્પર્શી વિદ્વત્તાને પરિચય આપી રહી છે... કાળચક વહુઘેલ્યુ ચાલી રહ્યું છે. ૧૯૮૮ અને ૧૯૮૯ના ચાતુર્માસ રાધનપુરમાં ઘયાં. પૂજ્ય ગુરુદેવશ્રીની સાથે. ૧૯૯૦નું ચાતુર્માસ જુનાડીસામાં. ૧૯૯૧ જાવાલમાં ચાતુર્માસાથે રહ્યા. ૧૯૯૨માં પાટણ અને ૧૯૯૩માં રાધનપુર-૧૯૪માં ઉંબરી. Page #37 -------------------------------------------------------------------------- ________________ ૩૫ હોંકારવિજય મહારાજ સમય વીતતો જાય છે. વિદ્વત્તાની સાથે ત્યાગ, વૈરાગ્ય પ્રબળ બનતાં જાય છે. પૂજ્ય જનકવિજ્ય મહારાજના નાના ભાઈ હતા ઘેલાભાઈ. પૂજ્યશ્રીના સમાગમથી તેમની વૈરાગ્યવૃત્તિ પણ મુખરિત બની. ૧૯૫ (વિક્રમીય)ને માગસર વદ પાંચમના દિવસે ઘેલાભાઈએ દીક્ષા લીધી. તેમનું નામ પાડવામાં આવ્યુ મુનિરાજશ્રી હકારવિજયજી મહારાજ. ચૌદ વર્ષની વયે તેમની દીક્ષા થઈ દીક્ષાભૂમિ ઉબરી. તેઓ પણ મેધાવી હતા. અભ્યાસ વગેરે કરી તૈયાર થયા અને શાસનને જ્યારે પોતાની સેવા સમપીં શકે તેમ હતા ત્યારે જ વિ. સં ૨૦૦૫ ના મહા શુદિ ૧૨ના દિવસે માત્ર ૨૪ વર્ષની વયે સ્વર્ગવાસી થયા. પૂજ્ય અરવિન્દવિજયજી મહારાજ વિ. સં. ૧૯૯૬માં પૂજ્ય જનકવિજયજી મહારાજ પિતાની જન્મ ભૂમિએ પધાર્યા. દીક્ષા બાદ પહેલી જ વખત તેઓ પધારી રહ્યા હતા [૧લ્પમાં સિરમાં પૂ. પં. શ્રી ચરણવિજયજી મહારાજની નિશ્રામાં ચાતુર્માસ કર્યા બાદ આ ચાતુર્માસમાં તેઓશ્રીએ કલ્પસૂત્ર તથા મહાનિશિથ સૂત્રના ગદ્વહન કરેલા.] જન્મભૂમિ મનફરામાં તેઓશ્રી બે રન લેવા માટે આવ્યા હતા. મુમુક્ષુ અમૃતભાઈ તથા મુલજીભાઈને દીક્ષા આપવાની હતી. મને બળ જેનું શ્રેષ્ઠ કેટિનું હતું એ આ મહાપુરુષનું શરીર મનફરા આવતાં સહેજ લથડ્યું. ડબલ ન્યુમોનીયા થઈ ગયો. ઉપચાર ચાલુ હતા. પણ રોગ મચક આપતા ન હતા. એવામાં મહા શુદિ દશમને દિવસ આવ્યો અમૃતભાઈ અને મુલજીભાઈને ભાગવતી દીક્ષા પ્રદાન કરવાને શુભ દિવસ. પૂજ્યશ્રી જનકવિજયજી મહારાજનું શરીર અસ્વસ્થ હતું; પણ મને બળ ખૂબ મક્કમ હતું. તાવની અંદર સેકાઈ રહેલા શરીરે દીક્ષાની વિધિ ખૂબ આનન્દપૂર્વક કરાવી. Page #38 -------------------------------------------------------------------------- ________________ ૩૬ અમૃતભાઈ બન્યા મુનિરાજશ્રી અરવિન્દવિજયજી મહારાજ, મુલજીભાઈ બન્યા મંજુલવિજયજી મહારાજ. પૂજ્ય મુનિરાજશ્રી અરવિન્દવિજયજી મહારાજે ૧૧ વર્ષની વયે દીક્ષા લીધેલી. આજે તેઓશ્રીને સંયમપર્યાયનું ૪૪મું વર્ષ ચાલી રહ્યું છે. વિશુદ્ધતર, આદર્શ મુનિજીવનના તેઓ સ્વામી છે. પૂજ્યપાદ શાસનપ્રભાવક આચાર્યદેવ શ્રીમદ્ વિજયઋારસૂરીશ્વરજી મહારાજની નિશ્રામાં સંયમિજીવનને પમરાટ ફેલાવી રહ્યા છે. પૂજય અરવિન્દવિજયજી મહારાજના શિષ્યરત્ન છે પૂજ્ય મેક્ષેશવિજયજી મહારાજ. ચારિત્રના પમરાટરૂપે, સાહિત્ય કૃતિ સમા પોતાના ગ્રન્થ સર્જને વડે અને શિષ્ય-પ્રશિષ્યાદિની સત્તતિરૂપે અમર એવા પૂ. જનકવિજયજી મ. ના યશસ્વી જીવનને અન્ત વિ. સં.૧૯૯૬ના મહા વદિ ૨ ની સાંજે ચાર વાગે આવ્યો............ સમાધિપૂર્વક, નમરકાર મહામંત્રનું સ્મરણ કરતાં કરતાં તેઓશ્રી કાળધર્મ પામ્યા. એક તેજસ્વી તારલો ખરી પડ્યો. ૨૬ વર્ષની વયમાં, દીક્ષિત જીવનના ફક્ત આઠ વર્ષમાં એમણે જે પ્રકાશ રેલાવ્યા છે તે આપણી હદયની આંખેને ઉજાળે એવી પરમ કૃપાળુ પર માત્માને વિનતિ કરીએ. शुद्धिपत्रकम् शुद्धपाठः पुरनिवेश “રા” सम्राट कृशस्तुन कीदृक्सन् પુvie गुरुंच 17 By Inspiration of muni पंक्ति Page #39 -------------------------------------------------------------------------- ________________ દ્રવ્ય સહાયકેની નામાવલી નકલ નામ નામ નકલ નામ ૨૫૦ મનફરા મૂર્તિપૂજક જૈન ! _ ૧૦ મૂળજી ધનજી દેઢીયા સંઘ જ્ઞાનખાતું. હ. બેચરભાઈ કરસન શિવજી દેઢિઆ | ૧૦ ડોસાભાઈ વેરસી દેઢીયા ૨૦ પોપટ પેથા ગાલા ૫ કાંઈઆ નરસી રાંભીઆ ૨૦ રવજીભાઈ નોંઘા ગડા ૫ મૂળજી લધા ગાલા ૧૫ દેવસી પરબત સાવલા ૫ ભચુ હરસી સાવલા ૧૫ મણીલાલ દેવસી સાવલા ૫ ખીમજી વેરસી ગાલા ૧૦ વેલજી હીરજી સાવલા હ રૂપાબહેન ૧૦ આસદીર વેરસી દેઢીયા ૫ જગશી ધનજી ગાલા ૧૦ દેસર રામજી સંભિઆ પ નારણ સૂરા સાવલા ૧૦ વેલજી મેઘજી ફરી આ ૫ ભારમલ જગશી છેડા ૧૦ સ્વ. રવાભાઈ ઊગા ૫ ગુણશી રાજા ગાલા વીસરીયા હ શામજી ૫ કરમણ અખા ગાલા ગાંગજી હ. દામજી ૧૧ પ્રેમજી ભચુ ગડા ૫ રામજી વાલજી વીસ૧૦ રાજાભાઈ ભુરા ફરીઆ રીઆ (ભચાઉ) ઊગા ભેજા દેઢીયા હ. ૫ ભેજરાજ માલશી જેઠીબાઈ તથા આશ બોરીચા ૫ ખેતશી પિપટ ગડા દીર ઊગ ૧૦ ગાંગજીભાઈ લધાભાઈ ૫ સાંગણ પોપટ ગડા દેઢીયા ૫ મણસી લખધીરકારીઆ Page #40 -------------------------------------------------------------------------- ________________ નકલ નામ | નકલ નામ ૫ ગાંગજી કરમશી ગાલા ૨ પિપટ રણધીર દેઢી આ ૩ ખેતશી સામત સાવલા ૨ ગાભુ કરમણ ગડા રે પોપટ રામજી સાવલા ૨ સામજી ગાંગજી દેઢિયા ૨ જેટુ વીસા ગડા ૨ મેપસી સામત સાવલા ૨ જીવા મૂળજી ગડા ૨ ડુંગરશી ખેતશી સામત હ. સોનાબહેન ૨ ભચુ રામ રાઘા દેઢીયા ૨ વાલજી કાંથડ સાવલા ૨ ભચુ પચાણ ગાલા ૨ ભૂરા ખેતા રાંભીઆ ૨ ડાયા દેવા કારીઆ ૨ ટોકરશી નરશી ગડા ૨ વ. રાઘા હાજા ગાલાના હ. કાંઈભાઈ મરણાર્થે હ. દેવસીભાઈ ૨ રાજા મણસી ગડા હ. શાંતિભાઈ ૨ મેઘા સેંઘા ૨ અરજણ કારા છેડા ૧ પુનશી જીવરાજ ૨ કાંઈ દેવરાજ સત્તરા ૧ મેઘજી ડોસા ગાલા ૨ ભીમશી ગેવર સત્તરા હ. ૧ ભૂરા ગેલા ગાલા હિરજી તથા કરશન ૧ હંસરાજ હીરજી સાવલા ૨ ભચુ મણસી રતુ સાવલા ૧ વેલજી નરશી છેડા ૨ ભૂરા સગા સાવલા ૧ કુભા રામા ગડા ૨ ભચુ આજુદા છેડા ૧ ચાંપશી સેંઘા છેડા ૨ રૂપા આશા કારીઆ ૧ ગાંગજી ધનજી દેઢીયા હ. ભચીબહેન ૧ પ્રેમજી વેરસી દેઢીયા ૨ ચાંપશી અખા ગાલા ૧ હીરજી નેઘા છેડા ૨ ચાંપશી આખુદા છેડા ૧ કરમશી વાલજી દેટીઆ ૨ લખમર પાલ બોરીચા ! ૧ કઈ આ ડાયા કારીઆ - - - Page #41 -------------------------------------------------------------------------- ________________ નકલ નામ ૧ જેઠા કારા દેઢીયા ૧ લાલા ગાંગા કારીઆ ૧ માડણ જગસી છેડા હ. ડેમાબહેન ૧ ગાંગા વીરા રાંભીઓ . ૧ ભચુ વેરસી ગાલા ૧ મેપા ખીરા દેટીઆ ૧ ભેજ ડાયા કારીઆ ૧ હીરા કાથડ રાંભીઆ હ ખીમઈબહેન ૧ કાંઈઆ મૂળજી દેઢીયા ૧ રૂપા રવા દેઢીયા ૧ ભચુ રૂપ રાંભીઆ ૧ ચાંપશી કરમશી ગાલા ૧ ગાંગજી દેશર સાવલા હ. જયંતી ૧ ભચુ ખેરાજ દેઢીયા હ. શાંતિલાલ ૧ દેવજી વાલજી ગાલા ૧ પુજા નરપાર છેડા ૧ દેસર મૂળજી દેઢીયા હ આસઈબાઈ નકલ નામ ૧ મેકણ રવા સાવલા હ બુદ્ધિબહેન ૧ રાણા મામૈયા છેડા હ. મેઘીબહેન ૧ ઉગમશી કોરશી કારીઆ ૧ કુંભા મણશી ગાલા ૧ ગેવર ભારૂ છેડા ૧ લખમણ મેઘા સાવલા હ. ખીમ ૧ માડુ નરપાર દેટીઆ હિ. સતીબહેન ૧ સ્વ. કરસન વીરા રાંભી આ ૧ ભીમા કાંથડ ગાલા હ જસુબહેન ૧ જગશી રવજી સત્તરા ૧ બેચર હીરજી સાવલા ૧ પિપટ કારા દેઢીઆ ૧ ગોપાળ માલા સાવલા નાનજી ૧ કુંભા વીરા રાંભીઆ 1 ભૂરા પરબત સાવલા Page #42 -------------------------------------------------------------------------- ________________ गुरु बर्याणां जनकविजयपूज्यानां ॐ स्तुतिः 8 सम्यक् श्रुताधितरणीनिभवाग्विधान, चारित्रपालनविधी सततावधानम् । श्रद्धा-धृति-स्मृतिगुणाश्रयणैः प्रधानं, भक्त्या स्तुवे गुरुवरं जनकाभिधानम् यजन्मभूर्मनफराभिधसन्निवेशः । श्री कच्छवागडधरासुकृतप्रवेशः । श्री कर्मसिंह कुलदीपमनूनमानं, भक्त्या० ॥२॥ माता च यस्य यमुना यमुनानदीव, श्यामा न नैव सजडा जनकस्य पुत्री। श्रीशङ्करं च यमसूत सुपुण्यवन्तं, भक्त्या० ॥३॥ जातश्च शून्य-मुनि-तत्त्व-शशाङ्क वर्षे, यस्याभिधा कृतवती मुरजीति माता। लोकैस्तु 'मोहन' इति प्रविकीय॑मानं, भक्त्या० ॥४॥ लब्ध्वापि जन्म जनकोजगति स्वपुण्यैः, पित्रोमनोरथसमं ववृधे स वालः । प्राग्जन्मसाधितकलाः सकलाः श्रयन्तम् , भक्त्या० ॥५॥ हस्तीमतत्त्वशशिवत्सरविक्रमार्कादष्टादशाव्दवयसि व्रतमाप्तवान्यः । श्री भद्रस रिमुगुरोः करुणानिदानम् , भक्त्या० ॥६॥ मुक्तः मुखाय जनको जनकेन मुक्ती, क्लेशापनुद्गुरुपदी पुनराश्रितौ च । A भन्यारविन्दनिचये तपनायमानं भक्त्या० ॥७॥ Page #43 -------------------------------------------------------------------------- ________________ SEE वाल्येऽप्यधीतगुरुलक्षणशब्दशास्त्रः, योऽभूत्तरां रुचिरकाव्यकलाप्रदक्षः । व्याख्यानदेशनकलाकमलानिधानं, भक्त्या० ॥८॥ मैत्रीप्रपूर्णकरुणाकुलचित्तदेशे, येपां सदोल्लसति सद्गुणिपु प्रमोदः ।। माध्यस्थ्यमेव च विपक्षजने दधानम् , भक्त्या० ॥९॥ आराधयच्च विधिना शुभसंयम यः, वाष्टकैरनुदिनं सुकृतोदयश्रीः । एकोनविंशतिशताधिकपण्णवत्या मस्तं गतो 'जनक' इत्यभिधानसर्यः ॥१०॥ यस्मादवापि मयका शुभसार्वदीक्षा, तस्मिन् गुरौ विशदभाव विनीत चित्तः। तत्पादपद्मयुगयोभ्रमरायमाणः, संस्तोम्यहं मुनिशिशुजियारविन्दः 'हंसप्रकाश भविकाब्जसरोविकाशे, हंसप्रकाश सुखसन्ततिसृष्टिकार्य । हंसप्रकाश जडजीवपयोऽम्बुभेदे, ॥११॥ मुखपृष्ठः __पंक्ति ४० १२ शुद्धपाठः श्यामा न नैव सजडा खलु सूर्यपुत्री, या दीपिकेव यमसूत हि सुप्रकाशम् ||३|| यस्याभिधां वर्षाष्टकं हंस प्रकाश नरकान्तकरोऽत्रसगें। हंसशब्दस्य सूर्य-विष्णु-हंसपक्षि-परमात्मेत्यर्थः प्रकाशशब्दस्य तुल्यार्थऔपम्येन गुरोः सम्बोधनम् ॥ Page #44 -------------------------------------------------------------------------- ________________ फक ॥शा RECEDEKEE गुरु बर्याणां जनकविजयपूज्यानां 9 स्तुतिः ॐ सम्यक् श्रुताब्धितरणीनिभवाग्विधान, * चारित्रपालनविधौ सततावधानम् । श्रद्धा-धृति-स्मृतिगुणाश्रयणैः प्रधानं, भवत्या स्तुवे गुरुवरं जनकाभिधानम् यजन्मभूर्मनफराभिधसन्निवेशः ।। # श्री कच्छवागडधरासुकृतप्रवेशः । श्री कर्मसिंह कुलदीपमनूनमानं, भक्त्या० ॥२॥ माता च यस्य यमुना यमुनानदीव, श्यामा न नैव सजडा जनकस्य पुत्री। श्रीशङ्करं च यमसूत सुपुण्यवन्तं, भक्त्या० ॥३॥ जातश्च शून्य-मुनि-तत्त्व-शशाङ्क वर्षे, यस्याभिधा कृतवती मुरजीति माता। लोकैस्तु 'मोहन' इति प्रविकीर्त्यमानं, भक्त्या० ॥४॥ लब्ध्वापि जन्म जनकोजगति स्वपुण्यैः, पित्रोमनोरथसमं ववृधे स चालः । प्राग्जन्मसाधितकलाः सकलाः श्रयन्तम् , भक्त्या० ॥५॥ Page #45 -------------------------------------------------------------------------- ________________ भRESSES वाल्येऽप्यधीतगुरुलक्षणशब्दशास्त्रः, योऽभूत्तरां रुचिरकाव्यकलाप्रदक्षः । व्याख्यानदेशनकलाकमलानिधानं, भक्त्या० ॥८॥ मैत्रीप्रपूर्णकरुणाकुलचित्तदेशे, येषां सदोल्लसति सद्गुणिपु प्रमोदः । माध्यस्थ्यमेव च विपक्षजने दधानम् , भक्त्या० ॥९॥ आराधयच्च विधिना शुभसंयम यः, वर्षाष्टकैरनुदिनं सुकृतोदयश्रीः । एकोनविंशतिशताधिकपण्णवत्या मस्तं गतो 'जनक' इत्यभिधानसूर्यः ॥१०॥ यस्मादवापि मयका शुभसार्वदीक्षा, तस्मिन् गुरौ विशदभाव विनीत चित्तः । तत्पादपद्मयुगयोभ्रंमरायमाणः, संस्तोम्यहं मुनिशिशुर्विजयारविन्दः ॥११॥ हंसप्रकाश भविकाव्जसरोविकाशे, हंसप्रकाश सुखसन्ततिसृष्टिकायें । हंसप्रकाश जडजीवपयोऽम्वुभेदे, हंसप्रकाश सुगुरो भव मुक्तिदस्त्वम् ॥१२॥ स्तुतो द्वादशश्लोकै-दिशभावनाभिर्योतकल्मषः । द्वादशधा तपोनिष्ठः द्वादशात्मा गुरुर्जयतात् ॥ १ अत्र हसशब्दस्य सूर्य-ब्रह्मा-हंसपक्षी-परमात्मेत्यर्थ (A) औपम्येन गुरोः सम्बोधनम् ॥ h&me-he-hСЭЛСЭЭМСЭЖC5 जEEEEEEEEECH Page #46 -------------------------------------------------------------------------- ________________ । १२६ १२९ १६७ वि....ष....या....नु....क....म प्रथमः सर्गः १-१२५ । विषयः मङ्गलाचरणम । चौलुक्यवंशाय आशीर्वचनम् । अणहिलपुरपत्तनवर्णनम् । मूलराजघर्णनम् । द्वितीयः सर्गः १२६-२०८ मूलराजस्य स्वप्ने शम्भुकृतोपदेश. । यन्दितं प्रभातवर्णनम् । पारिपुशासनाय मूलराज प्रति मन्त्रिकृतं प्रोत्साहनम् । तृतीयः सर्गः २०९-२९७ शरत्कालवर्णनम् । मूलराजस्य यात्रापक्रमवर्णनम् । मूलराजस्य प्रस्थानम् । जम्यूमाल्यां सरिति सन्य निवासवर्णनम् । चतुर्थः सर्गः २९८-३६२ मृलराज प्रति ग्राघारिदृतभाषणम् । तं प्रति मूलगजस्य प्रत्युक्तिः । मुलगाविसृष्टस्य घूतस्य प्राधारिं प्रति सन्देशकथनम् । प्राधारेः रणाय प्रस्थानम् । प्रस्थितस्यारिदर्शनम । अरिन्ययमत्य माग दवायतनादिमन गुर्थती प्राधारेजम्यूमाल्यां प्रापणम् । पञ्चमः सर्गः ३६३-४४२ যাবে । ५ वाली.स्थ भार्यानिक्षितस्य प्राद्वारेमचिनम् । गुलरास्थि स्थपुरगमनम् । २०९ २४२ २७६ २९८ ३२६ ३३७ ३४५ ४३२ ४४१ Page #47 -------------------------------------------------------------------------- ________________ पृष्ठ ४६" ४८२ षष्ठः सर्गः ४४३-५१४ विषयः मूलगजस्य चामुण्डराजाभिधपुत्रावाप्तिः । चातुण्डराजस्य वर्णनम् । उपायनीकृतं कुलक्षणगज प्रेक्ष्य लाटस्य शासनाय मूलराज-चामुण्डराजयोः श्वभ्रवतीतटे गमनम् । युद्ववर्णनम् । लाटहननम् । चामुण्डराजस्य राज्याभिषेकः । मूलराजस्य स्वर्गगमनम् । सप्तमः सर्गः ५१५-५८२ चामुण्डराजस्य बल्लभराज-दुर्लभराज-नागराजाभिधानां पुत्राणामवाप्तिः । वल्लभराजस्य मालव्यदेशाधिपतेरुच्छितये प्रस्थानम् । शीतलिकाख्यरोगपीडितस्य वल्लभराजस्य स्वर्गगमनम् । चामुण्डराजस्य पुत्रशोकः । द्वितीयं पुत्रं दुर्लभराजं राज्ये न्यस्य नर्मदायां शुक्लतीर्थ चामुण्डराजस्य तपश्चरणम् । दुर्लभराजस्य महेन्द्रस्वसुर्दुर्लभदेव्याः स्वयंवराय गमनम् विवाहोत्सववर्णनम् च । नागराजाय च लक्ष्मीनाम्न्याः स्वसुर्महेन्द्रकृतं प्रदानम् । युद्धाय संनद्धान्नृपान्हत्वा दुर्लभराजस्य स्वपुरीप्रापणम् । अष्टमः सर्गः ५८३-६६४ नागराजस्य भीमराजाभिधः सूनुरभूत् । भीमराजस्य राज्याभिषेकः । भीमराज प्रति चरभाषणम् । सिन्धुपते ईम्मकस्य भीमराजस्य च युद्धम् । हम्मुकपराजय.। ५३९ ५४२ ५४४ ५४८ ५७० ५८१ ५८३ ५९७ ६५७ ६६३ Page #48 -------------------------------------------------------------------------- ________________ ६७८ ६९७ ६९९ ७०० ७०१ ७०१ ૭૨ ७०२ ४४ नवमः सर्गः ६६५-७५२ विषयः भीमराजस्य चदिदेशं प्रति गमनम् । चंदीशप्रेषितस्य दृतस्य भाषणम् । चंदीशसंमानितस्य भीमनृपस्य स्वपुर आगमनम् । भीमनृपतेः क्षेमराज-कर्ण गजनानोः पुत्रयोरवाप्तिः । समगजस्य देवप्रसादाभिधः पुत्रोऽभूत् । कर्णराजस्य राज्याभिपेकः । भीमराजस्य स्वर्गगमनम् । क्षमराजः सरस्वतीनदीवर्तिदधिस्थलीसमीपस्थमण्डकश्वराख्यपुण्यक्षेत्रे तपश्चचार । तलवार्थ गताय देवप्रसादाय कर्णो दधिस्थली ददौ । जयवंशीसुताया मयणल्लायाः कर्णस्य च विवाहः । दशमः सर्गः ७५३-८१५ मन्तानरहितत्वन दुःखितस्य कर्णस्य लक्ष्मीदघताभवनगमनम् । न च बहनि दिनानि लक्ष्मीदेवतोपास्तिः । अपतुं वर्णनम् । तर फणविलोभनार्थमप्सरसा संप्राप्तिः । यणस्याचलचित्तत्वेन भन्ममनोरथानामप्सरसा विमानंगमनम् । ततः फास्यचिदुनपुरपस्य फर्णभक्षणार्थमागमनम् । मनाप्यचलबित कर्ण लक्ष्मीप्रसादः । ५ मा दक्ष्मीम्नुतिः । पृधमाहिरूपं यरं दत्वा लम्यास्तिरोभवनम् । प.सस्य स्थसदनप्राप्तिः । ७४९ ७५४ ७५९ ૭૬૨ ७७३ ७८७ ७८८ ७९७ ८९९ Page #49 -------------------------------------------------------------------------- ________________ अर्हम् ॥ ॐ नमः सर्वसर्वज्ञेभ्यः ॥ श्रीभूर्भुवःस्वस्त्रितयाहिताग्निगेहेभितो यस्य विभास्वरस्य । भात: स्फुलिङ्गाविव पुष्पदन्तौ तज्योतिरेकं परमं नमामः ॥ १ ॥ यञ्चक्रित्वाभिपेके गगनसवनसन्मण्डपे स्नाननीरं स्वर्गगाने शुभाथं सुरतरुदलयुक्पूर्णकुम्भो मृगाङ्कः । वृद्धस्त्रीक्षिप्तलाजा ध्रुवमुडुनिकरा जजुरेकातपत्रं गज्यं जैनेश्वरोयं त्रिजगति कुरुतां सार्वभौम. प्रतापः ॥ २ ॥ ज्ञानं गतु सरस्वती भगवती सा मे यया ज्योतिपा विश्वोद्दयोतिसदोदितेन वसने वासप्रतिज्ञा मिषन् । निर्जित्य द्विजनायकः किल मृगाभं लालयन्पालयनकस्थं समयाकरोति विजनेनन्ते वने वासितः ॥ ३ ॥ श्रीपार्श्वनाथजिनदत्तगुरुप्रसादादारभ्यते रभसतोल्पधियापि किंचित् । श्रीहेमचन्द्रकृतसंस्कृतदुर्गमार्थ श्रीद्वयाश्रयस्य विवृतिः स्वपरोपकृत्यै ॥ ४ ॥ इह हि भक्तिप्राग्भारॊहमहमिकानम्रकम्रश्रीकुमारपालप्रमुखासंख्यपृथ्वीपालचक्रवालभालस्थलीक्लप्तसुरभिमृगनाभिपुण्ड्रकचूर्णप्रसक्तिप्रोच्छ १एन सुवने । समासे 'भुवने' इति शम्दः, एफ न सवने. २ एफ °तिशा मि. ३ डीने चासि. ४ एफू राहहम'. Page #50 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] लितपादारविन्दोदारनखरादर्शसौन्दर्या लक्षणतर्कच्छन्दःसाहित्यालंकारविपष्टिशलाकापुरुषचरित्रयोगशास्त्रप्रमुखानेकशास्त्रनिर्माणोन्मूलितजगत्वष्ट्रविशिष्टसृष्टिचातुर्याः कोविदवृन्दवर्याः श्रीहेमचन्द्राचार्या यद्यपि न्वोपाश्रीसिद्धहेमचन्द्राभिधानस्य संस्कृतशब्दानुशासनस्य निःशेषशब्द. व्युत्पादनवपुषः सुप्रतिष्ठसप्ताध्यायाङ्गस्य सुललितपदन्यासस्य प्रभूतप्रनोत्तरप्रवृत्तिमद्गन्धोद्धुरस्य गजस्येवाल्पप्रमाणे ग्रन्थे समुद्रक इव निपन्धः फतुं दुःशकस्तथापि मन्दमतय एतद्द्वृत्तावधीतायामपि भूरिसंशाधिकारनियमविभाषापरिभाषोत्सर्गापवादादिविचारातिबाहुल्ये तस्यामुक्कं प्रयोगजातं सम्यग्विवेक्तुं न शक्ष्यन्त्यतस्तेषां सकलप्रयोगजातस्य सम्यग्विविक्तये तथानेन शब्दानुशासनेन प्रधानोपाध्यायेनेव सर्वेपि शब्दाः शिष्या इव सम्यग्व्युत्पादिता अपि यावन्महाकाव्ये लोकन्यवझार इव न व्यापारितास्तावत्स्वमत्यान्यत्राव्यवहारिकेर्थे प्रयुज्यमाना नाभीष्टार्थसिद्धिभाजो भवन्तीति ते यस्मिन्नर्थे यथा प्रयुज्यन्ते तथा दिग्मात्रेण दर्शनार्थ तथा संसिद्धशब्दसंदर्भपुष्पोत्करसंभृतादस्मायाकरणात्युप्पफरण्डकादिवोद्धृत्यैतत्प्रयोगप्रसूनप्रकरः काव्यदानि गुम्फितः सुमतिभिरपि सुखेन माह्यो भवतीत्येतदर्धमेतच्छब्दानुशासनविशेषहेतुश्रीसि पत्रावर्तिश्रीजयसिंहदेववंशावदातवर्णनाय च द्याश्रयं शब्दानुशासनप्रयोगसंदर्भसंगास्वापतया सर्वकाव्यलक्षणलक्षितकथाप्रवन्धखरूपतया ५ यथार्धाभिधानं महाफान्यं चिकर्पिन्तः शिष्टसमयपरिपालनाय निविमानसमाप्तये च तत्यादी श्रीसिद्धहमचन्द्राभिधानशब्दानुशासननम• सारानुसारगाभीष्टदेवताप्रणिधानरूपं नमस्कारं चक्रुः ।। सीटी refra.२ सीत'. ३ सी मोर .डी भोदर . ४ सा ४ सी "IRTH". ६ एफ शिक्षा. ७सी "पुष्पोत्या. डा ' t सी श्रीपर.५ सी न.१. सीडी "भप. "खा १. भ. : एप, it'. PF Page #51 -------------------------------------------------------------------------- ________________ [है० १.१.१.] प्रथमः सर्गः । अर्हमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः ।। सिद्धचक्रस्य सद्धीजं सर्वतः मणिदध्महे ॥ १ ॥ १. अहमिति वर्णसमुदायं सर्वत सर्वस्मिन्क्षेत्रे काले च प्रणिध्महे । आत्मानं ध्यायकं वीजमध्ये न्यस्तं संश्लेपणाहकाध्येयैः सर्वतो वेष्टितं चिन्तयामः । यद्वा । अहंशब्दवाच्येन भगवताहता ध्येयेनाभिन्नमात्मानं ध्यायकं ध्यायाम इत्यर्थः । कीदृशम् । निर्मुक्तात्मकत्वात्पग्मे पदे सिद्धिलक्षणे तिष्ठति । "परमाकित्" इत्योणादिके कितीनि "भीरुठानादयः" [२.३.३३.] इति यरवे गणपाठसामर्थ्यात्मप्तम्या भलुपि परमेष्ठी तस्य परमेष्ठिनो भगवतोर्हता वाचकं प्रतिपादकमत एवाक्षरं ब्रह्माभिधानाभिधेययोग्भेदोपघारादचलं ज्ञानं परमज्ञानस्वरूँपपरमेष्ठिवाचकमित्यर्थः । यद्वा । अक्षरमिति भिन्नं विशेषणं ब्रह्मेति च । ततोक्षरं शाश्वतमेतदभिधेयस्य भगवत. परमपदप्रामत्वेनाविनश्वरत्वाद्ब्रह्म च परमज्ञानम्वरूपम् । यद्वा । अक्षरस्य मोक्षस्य हेतुत्वादरं ब्रह्मणो ज्ञानस्य हेतुत्वाञ्च ब्रह्मात एव च सिद्धचक्रस्य सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव चक्रं यत्रकविशेषस्तत्र सत् आद्यत्वेन प्रधानं बीजं तत्त्वाक्षरम् । स्वर्णसिद्ध्यादिमहासिद्धिहेतोः सिद्धचक्रस्य पश्च वीजानि वर्तन्ते तेष्विदमायक्षगमित्यर्थः । तेन स्वर्णसिद्ध्यादिमहासिद्धीनामिदं मूलहेतुरित्युक्तम् । अत एव चेदं ध्यानाहमित्यर्थः । नन्वईमित्यस्य योभिधेयः स एव प्रणिधेयत्वन मुख्यः । अहमिति शब्दस्त्वहद्वाचकत्वेन प्रणिधानाईत्वाद्गौणः । गौणं च मुख्यानुयायीति मुख्यस्यैव प्रणिधानं कर्तुमुचितम् । एवं चाहमित्यक्षरं ब्रह्मवाच्यं श्रीपरमेष्ठिनं सिद्धचक्रादिवीजेन सर्वतः प्रणिध्मह इति कार्य स्यात् । अत्र चैवमन्वयः। सिद्धचक्रादिवीजेनाहमित्यनेन वाच्यं परमेष्ठिनं प्रणिदध्मह इति । नैवम् । १ सी डी ता ध्ये”. २ सी डी ध्याया'. ३ एफ °छी अस्य ४ सी डी रूप प°. ५ सी मेतत. एफ मेव त'. ६ सी भव. ७ सीडी नहे. ८ सी डी धमक्ष. ९ वी सी डी एफ र्थः । एते'. १० सी डी सिवादि. Page #52 -------------------------------------------------------------------------- ________________ [ मूलराजः] व्याश्रयमहाकाव्ये यथा फश्चित्त्वस्वामिना प्रपिते लिखिते समायाते स्वामिनीवन्तिरङ्गं बहुमान प्रफ्टयन स्वामिनि सातिशयां प्रीति प्रकाशयत्येवं परमेष्टिनो वाचफमामिनि प्रणिदधत् श्रीहेमचन्द्रसूरिर्मुल्ये प्रणिधेयेर्हति सातिशयं प्र. णिधान न्यापितवान । यन हि यस्य नामापि ध्यातं तेन स नितरां ध्यात इनि यथोक्तमेव साधु । तथा सर्वपार्पदत्वादस्य काव्यस्य सर्वददानानुयाची नमस्कागं वाच्य इत्यहंशब्देन परमेष्ठिशब्देन च हरिहरप्रमाणापि च्याल्ययाः । यथा परमेष्ठिनो हरेहरस्य ग्रह्मणश्च वाचकममिनि प्रणिदध्मः । अहंशब्दस्य पते त्रयोपि वाच्याः । यदुक्तम् । अकांग्णाच्यते विष्णू रेफ ब्रह्मा व्यवस्थितः । एकाग्ण हर. प्रोक्तस्तदन्ते परमं पदम् ।। इति । प प्राग्वयाख्येयम् ॥ ईम् । इम्पनन शब्दानुशासनस्त्रादित्यः महंम्" [:] इति नमस्कारः धिन । महार महोत्यादिना च तत्ति, सूचिता ॥ अधेतत्फाच्यनायकवंशमाशीर्वादपूर्व प्रशंसन्नाह । भीमकान्तोद्धतोदातहिस्रशान्तगुणात्मने । भद्रं चौलुक्यवंशाय सप्तस्याद्वादसिद्धये ॥२॥ . पौलुक्यवंशाय चुलुके संध्यावन्दनाय विधात्राम्बुना भृते हसे भयो “दिगाविताय."[६.१.२४.] इति ये चुलुक्य: । उक्तं च । पोन्या मातगाः परिगलितपक्षाः क्षितिभतो जाति: फूर्म पाणिपतिरयं च द्विरसनः । इति ध्यानुर्धानुः भितिविधूतये सांध्यचुलुफा सानायी फाचिद्विलसदसिपर्टः स सुभट: ॥ मी tetc . . . . दी गदा म. सी गन्तर की » सीसी । । ५. ५ सीसी क्या। यदुतम् ।। Page #53 -------------------------------------------------------------------------- ________________ [है० १.१.१.] प्रथमः सर्गः। चुलुक्यस्यादिक्षत्रियविशेषपुरुपस्यायं "तस्पेदम्" [६. ३. १६०.] इत्यणि चौलुक्यः । स चासौ वंशश्च । यद्वा । चुलुकोत्पन्नः पुरुषोप्यभेदाधुलुकस्तस्यापत्यं वृद्धं गर्गादिस्वामि [६. १.४२.] चौलुक्यस्तस्य वंशः संतानश्चौलुक्यवंशस्तस्मै भद्रं स्वस्त्यस्त्वित्याशीर्वादः । “तगद्वायुष्य." [२.२.६६.] इत्यादिना चतुर्थी । यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपर: प्रयुज्यते इत्यत्र भवन्तीत्यस्योपलक्षणत्वात्पश्चम्यादिपरोपि । तेनात्रास्त्विति ज्ञेयम् । आशीर्वाददाने हेतुर्गर्भ विशेषणमाह । क्लृप्तस्याद्वादसि. द्धय इति । स्यादित्यसघातोर्यात्प्रत्ययान्तस्य प्रतिरूपको विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिरव्ययः । अत्र तु भीमकान्तेति विशेपणेनानेकान्तस्यैव साध्यत्वादनेकान्तवृत्तियते । तस्य तत्पूर्वको वा वादः स्याद्वादो नित्यानित्यत्वाद्यनेकधर्मशवलैकवस्त्वभ्युपगमरूपः श्रीमदार्हतमतप्रधानप्रासादचूलावलम्विप्रलम्बोद्दण्डपाण्डुरपताकायमानोनेकान्तवादः। सिद्धिनिष्पत्तिर्ज्ञापनं वा । कृप्ता निर्मिता स्याद्वादस्य सिद्धियेन तस्मै । स्याद्वादसिद्धिविधानेपि हेतुविशेषणमाह । भीमकान्तोद्धतोदात्तहिंस्रशान्तगुणात्मन इति । भीमा रौद्राः कान्ताः सौम्या उद्धता अविनयप्रधाना उदात्ता विनयप्रधाना हिंस्रा धातुका: शान्ता दयाप्रधाना ये गुणा धर्मास्त एव धर्मधर्मिणोरभेदविवक्षया वंशस्य भीमत्वादिधर्मः सहेक्यादात्मा स्वरूपं यस्य तस्मै । अत्र च भीमगुणात्मकत्वकान्तगुणात्मकत्वादीनां परस्परविरुद्धानामपि विरोधी रोधोभाग इव प्रत्यक्षप्रमाणमत्तवृषभेणं वाध्यमानो भंसते । यत उक्तम् । दृश्यत्वान्न विरोधोपि कथ्यते युक्तिशालिभिः । विरोधोनुपलम्भो हि यतो जैनमते मतः ॥ यदि ह्येषामेकत्र दृश्यमानानामपि विरोध उद्भाव्येत तदैकस्मिन्नपि १ बी सी डी दानहे. २ सी डी गर्भवि . ३ सी डी धिर्विचा'. ४ एफ कान्तास ५ सी डी न्तवादमिद्धिनिष्पत्तिज्ञापन'. ६ बी "त्वाथ. ७ सी डी लाविल. ८ सी डी मकादी. ९ सी डी यो मा . १० सी डी भेणे ना. ११ सी डी भ्रशते. १२ सी डी 'रोधानु. Page #54 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्य [ मूलराजः पुरुप पुत्रत्वपितृत्व स्थूलत्वकृशत्वे लघुत्वमहत्त्वे न घटेयाताम् । अथेकापि पुमान्स्पजनकापेक्षया पुत्रः स्वपुत्रापेक्षया जनक: स्थूलापेक्षया ग: फुलापेक्षया स्लो महदपेक्षया लघुलध्वपक्षयां च महानिति विषबटन विगधा अत्यंत घटन्त तत्रापि समानम । तथाहि । शत्ररिश्य भीमगुणवं प्रजोन कान्तगुणत्व दर्पिप्ठेपद्धतगुणत्वं पूज्यपृदात्तगुणत्र व्यमनिपु हिमगुणत्वं कृपापात्रेषु शान्तत्वं चति । एवं च प्रत्यधमिदीनफान्तगुणायनकधर्मात्मकनानेन चौलुक्यवंशन दृष्टान्तभूतेन निन्यानित्याधनकधर्मावलकवस्त्वभ्युपगमरूपस्याद्वादसिद्धिविधानपूर्वक मनान्तर्गयाणां बौद्धमाख्यादीनामेकान्तानित्यत्वकान्तनित्यत्वादिवादेषु न्यावादन्यैव न्याय्यत्व सृचितम् । अत एव श्रीहेमचन्द्रसूर्यतिमौलेग. शायदायि वंश इति । तिना हि धार्मिकं विनान्यस्य प्रशंसायां दोषमंगव, ॥ पामिर । इत्यनेन "सिद्धिः पाद्वादात्" [२] इति सूत्रार्थः सूचितः । अथान्यभ्याधिकन यन गुणेनायं वंशोत्र काव्ये वर्ण्यस्तं प्रकर्पयमाह । लोकात्सालातुरीयादेः शन्दसिद्धिरिवानघा । चालुक्यवंशान्जयति नयधर्मव्यवस्थितिः ॥ ३ ॥ ६. पाटस्यवंधान "गन्ययपः कमांधारे" [२.२.७४.] इति कर्मणि । पालुपयश प्राप्य नयधर्मव्यवस्थितिर्नयो न्यायो धर्मोहिंसादिन्द्र भयोध्या धातिव्यवस्था सम्यक्प्रतिपाल्यमानत्वेन न विद्यतेघ दु:खें कायम पाई मा पन्यां लानघा श्रेयसी सती जयति सर्वोत्कर्षेण वर्तते । पया मालानुगसाइलोंकान मलातुर आभिजनो निवासोस्य "सलातुरा. ticr {ct नागि सालातुर्गयः पाणिनिसत्मभतिम । आदि पदभारदापनादियाफरणानां श्रीसिद्धसनमल्सवादिहरिभद्रसू स. ८ . ३. सी डी ८ .३ सी डी एफ मानुदिश्य । . सी पी सी डी Ring६ ए एफ पम्या मी , ७ सा 10. सीएy. " ... सीडी निk . marr Page #55 -------------------------------------------------------------------------- ________________ [है० १.१.३.] प्रथमः सर्गः । रिप्रभृतितार्किकाणां च परिग्रहः । लोकं वैयाकरणसमयविदं प्रमाणविदं च प्राप्य शब्दसिद्धिः साधुशब्दनिष्पत्तिरनघासाधुत्वदोषरहिता सती जयति । अथवात्र श्लोक इहेत्यध्याहार्यम् । सिद्धिन्यवस्थित्यपेक्षया च गम्ययत्वम् । ततोयमर्थः । सालातुरीयादिलोकमाश्रित्य यानघा शब्दसिद्धिर्ये प्रयोगार्हाः शब्दा: सिद्धाः सा यथेह प्रबन्धे जयति। इयं हि काव्यफला काव्ये चात्र शब्दानुशासनक्रमानतिक्रमेण निवध्यमानेषु शब्देषु स्वफलप्राप्त्योत्कर्षवती भवति तथा चौलुक्यवंशं प्राप्य यानघा नयधर्मव्यवस्थिति: सेह प्रारभ्यमाणे प्रवन्ध आधारे जयति । इयं चानघत्वेन स्वयमेवोत्कृष्टाप्यस्मिन्काव्ये निवध्यमाना विशेषेणोत्कृष्टा भवतीत्यर्थः । भवति हि विशिष्टाधारकृतो विशेषो यथा राजा सर्वाङ्गभूषितोपि रूपात्रमपि यदास्थानमण्डपे सिंहासनमध्यारोहति तदान्यां कां चन शोभां लभत एवमत्रापीति । अत्र च व्याख्याने लोकात्सालातुरीयादेरित्यत्र शब्दसिद्धिः सामान्योक्तावपि श्रीहेमचन्द्रसूरिकृतात्र कान्ये. भिधेयत्वेनाववोध्या खोपज्ञतया तत्क्रमानतिक्रमेणैवात्र सिद्धशब्दानां प्रयोगात् । एतेन चास्य काव्यस्य खोपज्ञशब्दानुशासनसंसिद्धशब्दैश्चौलुक्यनयधर्मव्यवस्थित्या च सहाभिधानाभिधेयलक्षणः संबन्ध उक्तः । प्रयोजनं च सिद्धानां शब्दानां काव्यविषयं प्रयोगज्ञानम् । नयधर्मव्यवस्थितिज्ञानं चानन्तरम् । परंपरं च सिद्धशब्दप्रयोगज्ञानेभीष्टदेवतादिस्तुत्यादिक्रमेण नयधर्मव्यवस्थितिज्ञानेन च नयधर्मानुष्ठानादिक्रमेण निःश्रेयसमुक्तम् । तथास्य द्वयोराश्रयत्वाद् ब्याश्रय इत्यन्वर्थ नामापि व्यश्चितम्॥ लोकात् । इत्यादिना "लोकात्" [३] इति सूत्रार्थः सूचितः ।। १ सी डी °द च. २ सीडी येन प्र. ३ एफ स्वमे. ४ सीडी पमात्र. ५ वी सी डी सिद्धेः सा. ६ सी झ्यवंशस्य न.डी क्यवंश्यस्य न. ७ एफ र च. ८ सी डी त्या क्र. ९ एफ स्थितिः । शा. १० बी त्यर्थना. सी त्यना. ११ एफ मातिव्य. Page #56 -------------------------------------------------------------------------- ________________ [मूलराजः] गृहमान पद एव च स्त्रिया धनभूमः सागगम्बगया व्यत इत्यर्थः यन्त्र ध्याश्रयमहाकाव्ये अथ श्रीमिद्धहमचन्द्राख्यशब्दानुशासनानुसारेण प्रयोगजातं दभयन यत्र चौलुक्यवंगो नयधर्मव्यवस्थित्या राज्यमपालयत्तत्पुरमाह । अस्ति स्वस्तिकवद्भूमेधर्मागारं नयास्पदम् । पुगं श्रिया सदाश्लिष्टं नानाणहिलपाटकम् ॥ ४ ॥ ४. नाम्नाणहिलपाटकमणहिलपाटकाख्यं पुर नगरमस्ति । कीदृशम । धर्माधिनादिधर्म दानादि । धर्ममिणोग्भेदोपचाराद्धर्मस्य धर्मवतामगारं गागन एवं पूर्ववदभेदान्नयम्य न्यायवतामास्पदं स्थानं यत एव धर्मागारं नयान्पद चात एव च श्रिया धनधान्यद्विपदचतुप्पदादिमहा लक्ष्मीदे. पनयी वाश्लिष्टमाश्रितमत एवं च भूमेः सागगम्बगयाः स्वस्तिकमिव यथा यनिक नाट्यमयदिफालक्रियते तथा येन सर्वापि भूर्भूप्यत इत्यर्थः । यच्च पुरारीर वभागारं धमन्य पूर्वोपार्जितसुकृतस्यागारं नयस्य चास्पदं भवति नग्नदा निया लक्ष्न्याभिष्टं भवतीत्युक्तिलेशः ।। पूर्व किल वनगजराजेन नवपुरविधिलिया प्रधानभृमिखण्डगवेपणार्थं विचरतैकदारण्यमध्ये गपादाचारयन्नणहिलो नाम गोपालो दृष्टस्तदमे च चित्ताभिप्रायो निवेदितस्ते. नापि मचायफरणा, शकुनगवेपणं कुर्वतकत्र प्रदेशे शृगालो चलिष्ठकुकुर नाटयन एलव पाणदिलेन वनगजगजः पुगनिवेशं स्वनाम्ना कारित नि कानि । आदिमध्यावसानमद्गलानि हि शास्त्राण्यायुप्मच्छोटमामि गतिमानुपाणि च भवन्तीयमिति प्रणिधानेन सर्वमङ्गलश्रेष्ठे भागात विलिपि लोफरुटमनुसग्नलिस्खलिफेति शब्देन द्रव्यम नक यन्नभान । नायर करगे नूनीया ।। Brit. : मीटी ८५-. ३ थी सी डी एफ दिदाना । धीर... ५५ ८.६ सीटी ५.७ घी भूपिना', ८ सी ८. मी . ए पी सी एफ नि. दीजि भ Page #57 -------------------------------------------------------------------------- ________________ पत्य [ है० १ १.३ ] प्रथमः सर्ग. । ___ अथैतदेव पुरं धर्मार्थकामोपनिबद्धवर्णनाभित्रिंशेन शतेन श्लोकैनर्णयति । धर्मार्थकामवर्णना यथायथं स्वयमेवाभ्यूह्याः । सपनीयविधीहाभिः श्रीद्धेत्रानुपतीष्यते । गधृत्तमं वधृढाभिः सभृत्क्षेपं मृदरुभिः ॥५॥ ५. श्रिया सर्वसमृद्ध्येढे भासुग्त्र पुरे मृदूरुभिः कोमलसक्थीभिर्वधूढाभिर्वध्यो योपितो या उढा. पाणिगृहीत्यस्ताभिग्नुपति भर्तृसमीप उत्तम पत्या स्वयं दीयमानत्वेन प्रेमकन्दलो दकत्वाद्मनोनं मधु मद्यमिष्यते । कथम् । सह ध्रुवोरुरक्षेपेणोपहासाय चालनेनास्ति यत्तत्सभ्रूत्क्षेपं यथा स्यादेवम् । यतः सपनीनां येा परसंपत्तौ चेतसो व्यारोपस्तस्या विधि: करणं तत्रहाभिलापो यासां ताभिः । यथायथा सपन्य. प्रियकृततथाविधप्रेममंपत्तिं पश्यन्त्यो गाढतोयेया म्लायन्ति तथातथा वधूढा भ्रल्भेपेणोपहम्य मधु पिबन्तीत्यर्थ ॥ उमाभवृषभस्कन्धा मातापिवृषिपूजकाः । नृभर्तृऋषभा अस्मिन्नासन्पितृणवर्जिताः ॥ ६॥ ६. नृभर्तृऋपभा नृणां भर्तार: स्वामिनो नृभर्तारो गजानस्तेपु क्रपभा मुख्या राजाधिराजा वनराजादयोस्मिन्. पुर आसन् । एतेनास्य पुरस्य चिरंतनतोक्ता । कीदृशाः । उमाभर्ता शंभुस्तस्य ऋषभो बलीवईस्तत्स्कन्धवत्स्थूलबलिष्ठाः स्कन्धा येषां ते । तथा मातापित(?)षिपूजका माता च पिता च मातापितरौ तौ च प्रषयश्च तेषां पूजका अर्चकाः । याज 2015. a. There is here an evidont omission of intermediate letters २ वी °पित ऊ. ३ पफम मधु प. ४ प लोद्रेक. ५ ए पेणाप. ६ सी रोपन. ७ वी °धि कार'. ८ सी कृत त. डी कृतांत. ९ The commentary in Nrs C_begins irith. उमाभर्ता शभुः १० डी 'नो रा'. ११ एफ राजन. १२ ए वी एफ स्य चि. १३ एफ् तनोक्ताः । १४ एफ स्तस्य स्क. १५ सी डी री च Page #58 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्य [मूलराजः] कादित्वात्समासः । [३. १.७८.] । एतेन विनयोक्तिः । अत एव पितृणवर्जिताः । पितॄणामृणमपत्याभावस्तेन वर्जिताः पुत्रवन्त इत्यर्थः । भवति हि पूज्यपूजकानां पुत्रादिसमृद्धिः ।। होतृतं पोनृतं मातृलतं पिल्लतमुद्गृणन् । अत्र स्याजडजिद्दोपि वाग्मी विद्यामठे पठन् ॥ ७॥ ७. अत्र पुरे । मठश्छात्राद्यालयः । विद्यायै मठो विद्यामठो धर्माद्यर्थमुपाध्यायच्छात्राणां भोजनाच्छादनादिसामग्र्योपेत ईश्वरैः कारितो वेश्मविशेषस्तन । जातावेकवचनम् । विद्यामठेष्वित्यर्थः । जडा वर्णमात्रोचारणेप्यपट्टी जिह्वा यस्य स जडॅजिद्दोग्युपाध्यायाध्यापैननैपुण्येन होतृत्-पोल्लुत्मातृनन-पिल्लन्-शब्दान दुरुच्चार्यानप्युद्गृणन्नुच्चाग्यनं सन् वाग्मी पटुवाक् स्यात् । जडजिह्वा हि जिह्वापाटवाय विषमवर्णानुच्चार्यन्ते । अमुप्मिन्पुरुषार्थानां त्रिरूपत्वव्यवस्थितिः। लकारस्य ऋकारेण संधाविव विराजते ॥८॥ ८. अमुष्मिन् पुरे पुरुषार्थानां धर्मार्थकामानां त्रिरूपत्वव्यवस्थितिः । त्रीणि रूपाणि स्वरूपाणि येषां तेषां भावनिरूपत्वं तस्य व्यवस्थितियं. वस्था विराजते । परस्परौनावाँधया स्वस्ववेलायां प्रवर्तनेन धर्मार्थकामानां श्रीणि रूपाणि व्यवस्थितानि शोभन्त इत्यर्थः । यथा । लकारस्य ऋकारेण सह संधौ त्रिरूपत्वव्यवस्थिनिः । कृकारः । क्लत्रकारः । कृकारः । इत्येवं रूपत्रयव्यवस्था राजते ॥ - १सी पूज. २ वी मठ छात्रा. ३ सी टप्यु. ४ सी पन ५वी "पुगेन. ६ ए एफ 'त् श', ७ सी डी 'न् वा. ८ सी डी जिहो हि. १ सी पुर. १० ए णि . ११ सी व्यस्थि १२ यी 'राना १३ सी पाया. १४ एफ 'णि स्वल्पाणि व्य'. १५ सी स्थितिशो. Page #59 -------------------------------------------------------------------------- ________________ [है० १.१.३ ] प्रथम: सर्गः । गम्लुतं पद्भुतं शक्लतं लाक्षणिका इव । अवाक्षरमपिं प्राज्ञा न वदन्ति निरर्थकम् ।। ९ ॥ ९. यथा लाक्षणिका वैयाकरणा गमः पत' शकश्च धातूनां संवन्धिनम् लतम लकारमैनुबन्धमङ्कार्यार्थत्वान्निर्थकं न वदन्ति तथात्र पुरे प्राज्ञाः पण्डिताः प्राज्ञत्वादक्षरमपि स्वरव्यञ्जनमात्रमपि निरर्थकं निःप्रयोजनं न वदन्ति । एतेनात्रत्यजनानामवाचालत्वमुक्तम् ।। अस्मिन् महऋपिस्तुत्ये नृपाशममहाऋपीन् । दृष्ट्वेव लज्जिता जग्मुस्ते द्यां सप्त महर्षयः ॥ १० ॥ १०. अस्मिन पुरे । नृपान् । अपिरत्र गम्यते । प्रचण्डदोर्दण्डोग्रान् गज्ञोपि गमेन कृत्वा महाऋपीन् महामुनितुल्यान् दृष्ट्वा लजिता इव तेतिगमित्वेन प्रसिद्धा. सन महर्पयो मरीचि१अत्रिअगिर.३पुलस्यै४पुलह ५कनुवंसिष्ठाख्या ७ महामुनयो द्यां व्योम जग्मुर्गताः । योपि येनोत्तमेन गुणेनोत्तममन्य. स्यात्स यदान्यस्मिन्नात्मनोतिहीनेपि तं गुणं पश्यति तदा लोकोपहासेन लजितो देशान्तरं याति ॥ भान्ति मत्तेभगामिन्यो रम्भास्तम्भनिभोरवः। सर्वतमण्डितोद्यानेष्वत्रल्कारभुवोगनाः ॥ ११ ॥ ११. इह पुरे सर्वर्तुमण्डितोद्यानेषु सर्वैः षभिर्ऋतुभिरुपचागद्धेमन्तशिशिरवसन्तप्रीप्मवर्षाशरदाख्यषडतुजन्यपुष्पफलादिभिर्मण्डितानि देवताप्रभावादिनावतरणाद्भूषितानि यान्युद्यानान्युपवनानि तेषु मत्तेभगामि १ सी शल'. २ सी एफ क्षणका'. ३ सी पि शा. ४ सी दति नि. १ एफ मवा . २ एफ कार्यर्थ. ३ सी डी पि नि. ४ डी राश उपश'. एफ रागेपि. ५ सी गोपशमन कृ. ६ ए वी सी एफ °स्त्यकल'. ७ए एफ वशिष्ठा. ८ एफ ख्या मु. ९ सी लोप. १० सी देवाम. डी देवप्र. ११ सी डी रण. १२ सी डी 'नानि'. Page #60 -------------------------------------------------------------------------- ________________ १२ व्याश्रयमहाकाव्ये [मूलराजः] न्य: पुष्पफलाद्यश्चयनाय मदोन्मत्तहस्तिवत्सविलासं विहरमाणा: सत्योगना भान्ति यतो रम्भास्तम्भनिभोग्वः कदलीकाण्डतुल्यसक्थ्यस्तथा नागरलिपी वक्राकारलकागे लिख्यते तद्वद्वके भ्रवी यासां ताः । रूपवत्य इत्यर्थः ॥ "मोदन्ताः स्वराः" [१.१.४-४२.] इत्यादिभिः सूत्रैविधीयमानानों स्वरादिसंज्ञाना प्रयोजनम् "इवर्णादेरस्वे स्वरे यवरलम्" [१.२.२१.] इत्यादिविधिसू प्ववति तदुदाहरणदर्शनेनैवैता ज्ञापिता भविष्यन्तीति स्वरादिसंज्ञासूत्राण्युप्लाय विधिसूत्रोदाहरणानि दर्शितवान् । तथा हि । धर्मागारम् । नयास्पदम् । नाम्नाणहिल । सदाश्लिष्टम् । अनुपतीप्यते । विधीहाभिः । श्रीद्धे । सपतीर्थ्यो । मधूत्तमम् । मृदृरुभिः । सभ्रूक्षेपम् । वधूढाभिः । भपभ । गम्टतम् । इत्यत्र “समानानां तेन दीर्घः" [2] इति दीर्घः ॥ बहुवचन व्याप्त्यर्थम् । तेनोत्तरसूत्रेणं लुऋतोरपि ऋलति ह्रस्वो भवति । कृरकारः। मातृलतम् । अन्यथा “ऋस्तयोः" [५] इति परत्वाद् ऋरेव स्यात् ॥ महऋपि । नृमर्तृऋपेभाः । मातृतम् । शक्ललतम् । इत्यत्रं "ऋटति इस्वो वा" [२] इति वा ह्रस्वः ॥ पक्षे । महर्षयः । उमाभवृषभ । होतृतम् । गम्लतम् ॥ कश्चित्त ह्रस्वत्वाभावपक्षे प्रकृतिभावमपीच्छति । तन्मते महाऋषीन् । ऋता । कारः ॥ लता । पल्लुतम् । इत्यन्न "लत रल्ल ऋलभ्यां वा" [३] इति तो वा एल आदेशौ ॥ पक्षे । ऋता सह पूर्वेण ह्रस्व उत्तरेण कारख । समकार । कृकारः ॥ लता च सह दीर्घत्वं ह्रस्वत्वं च । गम्लतम् । पालतम् ।। ता। पितृपि ॥ टुता । पोखतम् । इत्यत्र "ऋतो वा तौ च" [५] इति - १सी मानस. २ एफ को भु. ३ सी डी 'ना प्र. ४ सीडी हिल्ला. ५ ए एफ एन. । ग. ६ एफ नामिति । . ७ एफू ण फलनो'. ८ एफ सोर . ९ एफ पन. । मा. १० एफ ह. ११ एफ ‘पभः । हो'. १२ बी हस्सामा १३ सी देशप.डी देश । प. १४ सी डी 'त्र ऋस्त'. Page #61 -------------------------------------------------------------------------- ________________ [है० १.२.६.] प्रथमः सर्गः । ऋत रल्ल आदेशो ॥ पक्षे । ऋति । भर्दपभ । भर्तृऋषभाः ॥ टति । होवृतम् । मातृटतम् ॥ तौ च वा । पितृण । पित्लुतम् । पक्षे यथाप्राप्तम् ॥ कृकारः । होटतम् । इत्यत्र "ऋस्तयोः" [५] इति लऋतोः स्थाने यथासंख्यमृता लता च सह ऋकारः ।। मत्तेभ । दृष्ट्व । मण्डितोद्यानेषु । निभोरवः । सर्वतु । महर्पयः । अत्रकार । इत्यत्र "भवर्णस्य" [६] इत्यादिना एदादयः॥ अकारस्य ईत्-ऋत्-लन्निमित्तकानि आकारस्य ईत्-उत्-उत्-ऋत्-लत्-लनिमित्तकानि चोदाहरणानि स्वयं ज्ञेयानि । एवमन्यत्राप्यदर्शितोदाहरणानि स्वयं ज्ञेयानि ॥ ननु "लत रल्ल अलभ्यां वा" [३] इत्यादिसूत्रापेक्षया "क्लति इस्वो वा" [२] इति सूत्रस्य "ऋतो वा तौ च" [४] इत्यस्यापेक्षयों "लत रल्ल अलभ्यां वा" [३] इत्यस्य च प्राथम्यादेतदुदाहरणगर्भाणां दशमाएमनवमश्लोकानां पञ्चमश्लोकानन्तरमुपन्यासः कर्तुमुचितस्तदनु "ऋतो वा तो च" [५] इत्युदाहरणगर्भयोः पाटसप्तमश्लोकयोः। एवं हि सूत्रफमोऽनुसृतः स्यात् । सत्यम् । लाघवार्थम् । एवं एपन्यासे क्रमप्राप्तं भर्तृपभेत्येतद् ऋति “समानानां तेन दीर्घः" [ 9 ] इति दीर्घोदाहरणम् "ऋतो वा तौ च" [४] इत्यस्य वि. कल्पोदाहरणं च युगपद्दर्शितं स्यात्तथा महर्षय इत्येतद् "ऋति इस्वो वा" [२] इत्यस्य विकल्पोदाहरणम् "भवर्णस्येवर्णादि" [६] इत्यंत्रावर्णग्रहणेनाप्तस्य आत ऋति परे भार्योदाहरणं च युगपदर्शितं स्यादिति सर्वमुपपन्नम्। एवमन्यत्रापि व्युत्क्रमोपन्यासकारणानि यथायथं सुधिया स्वयमम्यूह्यानि ॥ इहाण कम्बलार्ण वत्सरार्ण दशार्णकम् । वसनार्ण वत्सतरार्ण प्राण वा न कस्य चित् ॥ १२ ॥ १२. इह पुरे ऋणस्यावयवतया ऋणमृणाणं कलान्तरं कम्बलस्य १ डी वास्ति न. १ एफ तृऋत. २ सी दयश्च ।। ३ सी डी °नि चो. ४ एफ त्-शत्-प्र. ५ सी डी एफ या "कत. ६ वी सी डी दी!'. ७ ए बी त्यत्र व. ८ वी सी डी °थ स्वधि. Page #62 -------------------------------------------------------------------------- ________________ १४ व्याश्रयमहाकाव्ये [ मूलराजः] ऋणं कम्बलाणं वत्सरस्य वर्पस्य ऋणं वत्सगर्ण दशानां रूपकादीनामृणं दगाणं कुत्सितमल्पमज्ञातं वा दगाणं दगार्णकं वसनाणं वस्त्रस्य ऋणं वत्सतगणं तर्णकस्य ऋणं प्रकृष्टमृणं प्राणं वा । कस्य चिन्नास्तीति प्रत्येकमभिसंवध्यते । वाशब्दः पूर्वोक्तऋणार्णाद्यपेक्षया विकल्पार्थः । एतेनावत्सलोकानामैश्वर्यातिशयोक्तिः । मुखेतोपऋणातश्च परमों रतीच्छया । अस्मिन् स्मरऋतः स्त्रीभिर्मुदतॊ रमते जनः ॥ १३ ॥ १३. अस्मिन्पुरे जनः स्त्रीभिः सह ग्मते । च: पूर्ववाक्यापंचया समुच्चये । कीहक्सन् । अप्रऋणातः । न प्रकृष्टेन ऋणेन ऋतः पीडित ईश्वर इत्यर्थः । अतएव सुखेतोनुपमभोजनाच्छादनविलेपनादिजनितं सुखं प्राप्नोत एव च मुदा प्रीत्या कार्यते स्म ऋतः प्राप्तो यथा देवदत्तन ग्रामो गतः प्राप्त इत्यर्थः । अत एव च स्मग्ऋत: कामेन पीडितोत एव च रतीच्छया निधुवनाभिलाषेण का परमर्तः । परमं प्रकृष्टं गाढं यथा स्यादेवमृत. पीडित: ॥ प्रार्णम् । दशार्णकम् । ऋणार्णम् । वसनार्णम् । कम्बलार्णम् । वत्सरार्णम् । पत्सतरार्णम् । इत्यत्र "ऋणे प्र" [७] इत्यादिना आर् ॥ समानानामिति बहुवचनस्य व्याप्त्यर्धत्वेनोक्तन्वादिहोत्तरत्र च हूस्वोपि भवति । प्रऋण ॥ ऋणातः। इत्यत्र "ऋत" [८] इत्यादिना आर॥ हूस्वोपि भवति । स्मरऋतः ॥ मत इति किम् । मुखेतः।।तृतीयाग्रहण किम् । परमर्तः। समास इति किम् । मुदतः।। इर्छन्ति पराईन्ति खे मार्छन्त्यहिसद्मनि । प्रपयोत्र स्वतेजोभिरनपेतास्तपोमयः ॥ १४ ।। १४. अत्र पुरे वर्तमानाः प्रर्पयस्तपोध्यानादिविशेपेण प्रकृष्टा मु१ एफ्ना का रू. २ सी पूर्व म.डी पूर्वेग क. ३ सी एफ ते। च पू. बी सी डी "नितन मु. ५ वी सी डी मुसेन प्रा. ६ सी डी प्राप्त. ७ सी 'मानानि'. ८डी नि । अम. ९ सी 'दि आ. Page #63 -------------------------------------------------------------------------- ________________ [है० १२ १०.] प्रथमः सर्गः । नय इह मर्त्यलोकेन्ध्यादावृच्छन्ति यान्ति । तथा ख ऊर्ध्वलोके परार्छन्ति प्रकण गच्छन्ति । तथाहिसद्मन्यधोलोके च प्रार्च्छन्ति । यतस्तपोमयैस्तपांसि प्रकृतानि कारणतया येपु तैस्तपोमयैः स्वतेजोभिः स्वकीयप्रभावैग्नपेता: संयुक्ता. । तपःप्रभावादनत्यमुनीनां त्रिभुवनमपि गृहागणमित्यर्थ । एवं च तप.प्रभावोपेतमहामुन्यवस्थित्यास्य पुरस्यातिपावित्र्यं सृचितम || __ प्रार्छन्ति । पराईन्ति । इत्यत्र "ऋत्यारुपसर्गस्य"[९] इत्यार ॥ उपसगस्येति किम् । इहर्च्छन्ति । येन धातुना युक्ता. प्रादयस्तं प्रत्युपसर्गसंज्ञास्तेनेह म स्यात । प्रर्पयः ॥ प्रार्पयन्ति शमे धर्मधुरायां प्रर्षभन्ति च । अत्र प्रऋजवन्त्येव दुर्जनेष्वपि साधवः ॥ १५ ॥ १५. अत्र पुरे साधवः सज्जनाः शम इन्द्रियजयविषये प्रार्पयन्ति प्रकर्पण ऋपय इवाचरन्ति । 'कर्तुः विप्'' [३.४.२५.] इति क्विप् । तथा धर्मधुगयां धर्मकार्यप्राग्भागविपये प्रर्पभन्ति प्रकर्षेण ऋपभा इवाचरन्ति यथा धवला: शकटादिधुरं वहन्त्येवं धर्मधुरामिति । अतिधार्मिका इत्यर्थः । अत एव दुर्जनेष्वपि खलेष्वपि प्रऋजवन्त्येव प्रकपेण ऋजव इवाचरन्ति । हितमेव कुर्वन्तीत्यर्थः ।। प्रार्पयन्ति प्रर्पभन्ति । इत्यत्र "नाम्नि वा" [१०] इति वा आर् ॥ केचित्तु पक्षे इस्वत्वमपीच्छन्ति । प्रऋजवन्ति ॥ पाल्कारायितवेणीकाः मलकारायितभ्रुवः । मल्कारयन्ति खे दन्तज्योत्स्नयात्र मृगीदृशः॥ १६ ॥ १ सी डी नेप्विव सा. १ एफ कीयै प्र. २ सी डी प्रतापैर. ३ एफ व म. ४ सी डी '५ क्र. ५ सी डी एफ पि प्र. ६ सी डी चे ऋ. Page #64 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] १६. अत्र पुरे प्राल्कांगयिताः प्रकर्षेण लकारवदाचरितवत्यः । कुटिला इत्यर्थः । वेण्यः कवों यासां ता एवं प्रनकारायितभ्रुवो मृगीदृशो दन्तज्योत्स्नया दन्तकान्त्या कृत्वा खे व्योम्नि प्रल्कारयन्ति प्रकर्षेण लकारान कुर्वन्ति दन्तानामतिनैर्मल्यान्मृगीदृशां दन्तकान्तय लकागकाग न्योम्नि स्फुरन्तीत्यर्थः । दन्तकान्तिज्योत्स्नयो मल्यादिगुणैः मादृश्यादन्तकान्तिज्योत्स्नात्वेन व्यपदिश्यते । अतो ज्योत्स्नाशब्दस्य चन्द्रिकावाचकस्याप्यत्र प्रयोगो न दुष्यति । प्राल्कारायिते प्रल्कारयन्ति । इत्यत्र “लत्याल्या" [११] इति वाल ॥ अत्रापि पक्षे इस्वत्वमित्येके । प्रलुकारायित ॥ उपस्थिते प्रभोः कार्ये गुणोघेधौतवृत्तयः । प्रेषप्रौढा इह प्रैप्याः प्रौहप्रोटिं न कुर्वते ॥ १७ ॥ १७. अत्र पुरे प्रभोः स्वामिनः कार्य उपस्थित उपागते सति प्रेप्या भृत्याः प्रौहप्रोढि प्रौहे कथमिदं करिष्यत इत्येवंरूपे वितर्के प्रौढिं प्रागल्भ्यं न कुर्वते यत: प्रैष इदमेवं कार्यमिति स्वामिनियोगे प्रौढाः ममी टुप्करस्यापि स्वाम्यादेशस्य तत्क्षणादेव कारका इत्यर्थः । प्रेषप्रोढत्वमपि कुत इत्याह । गुणोघेः स्वामिभक्तिसुशक्तिस्थैर्यधैर्यादिभिधौतेव धौता निर्मला वृत्तिापागे येषां ते ।। ओप. । गुणाघः । इत्यत्र "ऐदोत्सध्यक्षरैः" [१२] इति ऐदौतौ ॥ धांत । इत्यत्र "ऊठा' [३] इति औत् ॥ मंप । मप्याः । प्रोटाः । प्रौढिम् । प्रौह । इत्यत्र "प्रस्यैप" [१४] इत्यादिनों पदाती ॥ - । सी काप". २ सी डी कारयि'. ३ एफ टगीद'. ४ थी सी '.बोनापाडी पालन्योललायाश्च न . ५ सी डी त प्रल्कागयित प्र . सीडी पारबि ७ए ति या ८ सी डी पाट्य प्रा. ९एफ पि ri'. १० सी डीजिये. ११ एफ 'ना एदौ. Page #65 -------------------------------------------------------------------------- ________________ ___ [६० १.२ १६] प्रथमः सर्गः । स्वैरिस्मराक्षौहिणीनां स्वैरस्त्रीणामभावतः । इहव धर्मः सोधेव त्रेतात्रेति वितर्व्यते ॥ १८ ॥ १८. इहैवाणहिलपाटक एव नान्यदेशेषु धर्मोस्तीति तथात्र पत्तनेयेवाद्यापि कलिकालेपि स स्त्रीमहासतीत्वादिधर्मप्रधानत्वेन प्रसिद्धस्त्रेता द्वितीययुगमस्तीति च लोकैर्वितय॑ते । इतिर्वाक्यसमात्यर्थ उभयत्रापि योज्यः । कुतः । अभावतोभावात् । कासाम् । स्वैरस्त्रीणाम् । स्व आत्मीयः खेच्छाकृत ईर आसाम् । यद्वा । स्वेनात्मना नै तु श्वशुराधनुनयेरन्ति ईग्ते वा विचरन्ति "नाम्युपान्त्य" [५.१.५५.] इत्यादिना के स्वैरा याः स्त्रियस्तासां कुलटानाम्। किंभूतानाम् ।स्वयमीरितुं शीलमस्य स्वैरी स्वतत्रो यः स्मरः कामस्तस्याक्षौहिण्य इव दुःसाध्यानां कामविपक्षाणां मुनीनामपि रूपलावण्यलीलाकटाक्षविक्षेपादिशस्त्रैः साधकत्वात्सेनाविशेषा इवें या: । यद्वा । स्वैरिण्यो या स्मराक्षौहिण्यस्ता इव याः । तासाम् ।। स्वर । स्वरि । अक्षौहिणीनाम् । इत्यत्र “स्वैरबैरि०" [५] इत्यादिना ऐदौता ॥ यदा तु स्वैरिण्यश्र ताः स्मराक्षौहिण्यश्रेति समासस्तदा स्वैरिण्य इ. त्यत्र "नामग्रहणे लिङ्गविशिष्टस्यापि" [न्या सू° १६] ग्रहणमिति न्यायादैत् ॥ अद्येव । इत्यत्र "अनियोगे लुगेवे" [१६] इत्यस्य लुक् ॥ नियोगे तु इहैव धर्मः॥ नोतुनेत्रा न दृद्धोतुयूरा नाभौतुलम्पटाः । न दीर्घोष्ठा न इस्खौष्ठा नौष्ठस्थूला इह स्त्रियः ॥ १९ ॥ १९. सुगमः । नवरं नौतुनेत्राः न मार्जारवत्कपिलरौद्राक्ष्यः । न च वृद्धोतुवत्क्रूगशयाः । न च बालौतुवालम्पटाः । तथा स्थूलशब्दोत्र गुण १ सी एफ ति वाक्य. २ एफ् यस्वे . ३ बी सी न ५ सी डी वैरण्य'. . ४ ए °व । य. Page #66 -------------------------------------------------------------------------- ________________ १८ व्याश्रयमहाकाव्ये [मूलराजः] मात्रवाची । ओष्ठयोः स्थूलः स्थूलत्वं यासां ता ओष्ठस्थूला न । यद्वा । गुणिवचनः स्थूलशब्दः । नौष्ठाभ्यां स्थूलाः । न स्थूलोष्ठय इत्यर्थः ॥ दीर्घोष्ठाः हस्वीष्ठाः । वृद्धोतु भौंतु । इत्यत्र "तोष्ठौतौ समासे" [10] इति वालुक् ॥ समास इति किम् । नौष्ठस्थूलाः । नौतुनेत्राः ॥ अत्रोपैति जनः खोढां न पोखति परस्त्रियम् । मलितः श्रोत्रियोङ्कारैर्धर्मश्चास्मिन्नुपैधते ॥ २० ॥ २०. अत्र पुरे जनो लोकः स्वोढां स्खेनौढामात्मना परिणीतामुपैत्युपगच्छति । सेवत इत्यर्थः । ननु स्वदारांस्तावत्सेवते परदारानपि सेविष्यत इत्याह । परस्त्रियं परेणोढां नारी न प्रोखति धार्मिकत्वान गच्छति । अत एवास्मिन्पुरे धर्मश्च न केवलमुक्तनीत्या कामः किं त्वाधपुमर्थोप्युपैधते वर्धते । परस्त्रीवर्जनं हि परमधर्मवृद्धिनिबन्धनं स. वंशास्त्रेपु गीयते । उत्प्रेक्ष्यते । श्रोत्रियोंकारैः प्रेलित इव । श्रोत्रियाणां यष्ट्रणां यागादिविधिकाल उच्चारणेन संबन्धिनो य ओंकाराः प्रणवास्तै: प्रेरित इव प्रेरितो वर्धस्व वर्धस्वेति दत्तानुमतिक इवेत्यर्थः । अत्रत्यलोकस्य परदारवर्जकत्वेन धर्मः स्वयमेव वर्धते श्रोत्रियैश्च यागादिविधौ वेदमभानुचारयद्भिः स्थाने स्थान ओंकारा उच्चार्यन्ते तेषां चानुमतेरप्यर्थस्य दर्शनादेवमुत्प्रेक्षा । अत्रोत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामोदवसीयत इति । नवविधे विषय इवादिशब्दप्रयोगमन्तरेणासंवद्धतैवेति शक्य पत्तम् । गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा माघकाव्ये। बी पोहोती. सी डी "वोटोतो. २ एफ पति सं. ३ एफ °पि न से १ एफ 'प. पु. ५ वी 'रम ५ ६ सी डी एफ 'त्प्रेक्षते. ७सीडी शनि 1 मो. ८ सी सी 'पा या ९ए प्रलो. १० एफ मोबा ११ सीरीक्षा मा. १२ एफ व विष'. Page #67 -------------------------------------------------------------------------- ________________ है. १२१९] प्रथमः सर्गः । प्रासाकुल: परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः कचिदगनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः॥५.२६. ____ परितः सर्वतो निकेतान्परिपतनोक्रामन्न कैश्चिदपि चापपाणिभिग्सौ मृगोनुवद्धस्तथापि न कचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते । अगनौभिराकर्णपूर्णर्नेत्रशरैर्हतेक्षणश्रीः सर्वस्वभूतास्य यतोतो न तस्थौ । नन्वेतदप्यसंवद्धमस्तु । न । शब्दार्थव्यवहारे हि प्रसिद्धिरेव प्रमाणम् । एवमन्यत्रापि ज्ञेयम् ।। श्रोत्रियोंकारः । स्वोदाम् । इत्यत्र "ओमाहि" [10] इत्यल्लुक् ॥ आडि दीर्घत्वेनैव सिदे लुग्विधानमनर्थक स्थादित्यारित्यारादेशो गृसते । तेन आ अठा ओटा । ततसेन समासः ॥ प्रेसितः । प्रोसति । इत्यग्र "उपसर्गस्य" [१९] इत्यादिनालुक् । भनिणेधिति किम् । पति । सपैधते ।। अत्र गुर्वपित्रर्यनतिलाकृतिभिर्जनैः। प्रोजायते प्रौषधयन् धर्मः प्रेकत्युपैकितैः ॥ २१ ॥ २१. अत्र पुरे धर्मः प्रोजायते प्रकर्षणौजस्वीव बलिष्ठ इवाचरति । कैः कृत्वा । जनैः। किंभूतैः सनिः । गुरुर्धर्माचार्यो विद्याचार्यो वा तस्मा इयं गुर्वर्था । पितरौ मातापितगै ताभ्यामियं पित्रर्था । द्वन्द्वे ते ये नती प्रणामौ ताभ्यामेव न तु रोगादिना लकारस्येव सकारस्येव वा वक्रा आकृतिः संस्थानं येषां तैः । विनीतैरित्यर्थः । अत एवोपपन्नं यथा स्यादेवमेक इव मुख्या इवाचरन्ति स्म । किपि के च उपैकिताः । तैः । सर्वगुणमूलविनर्यवत्त्वेन प्रधानैरित्यर्थः । यथौजवी खौजसा शत्रून् पराभवति १एफ तान् पत. २ बी एफ नाक्रम'. ३ पफ नारा'. ४सीसी यतो न. ५ सी डी एफू स्तु । श. ६ वी आङ दी. ७ एफ पि इति. ८ एफू यत्वेन. Page #68 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] स्वानुकलान् स्वजनादीश्च पोषयति तथा धर्मोप्यत्रत्यजनविनयलक्षणेन महावळेन बलिष्ठत्वादहंकारादीन् स्वशत्रूनभिभवति स्वानुकूलान् दानशीलादीश्च पोषयतीत्यर्थः । अत एव प्रेकति प्रकर्षेणैक इवासाधारण इवाचरति । बलिष्ठत्वेन निःसपनत्वान्निरुपमो भवतीत्यर्थः । उत्प्रेक्ष्यते । प्रौपधयन । पूर्ववदुत्प्रेक्षात्रावसेया । प्रकर्षेण वलकान्त्यादिवृद्धिकरीमोषधिं कुर्वन्निव । णिज् । करोति: सामान्यकरणार्थोपि प्रस्तावादिह विशेषे भक्षणकरणे वर्तते । यद्वा । अनेकार्थत्वाद्धातूनां करोतिरिह भक्षणार्थस्तेनौषधि भक्षयनिवेत्यर्थः । यो हि बलकान्त्यादिवृद्धिकरीमोषधिं भक्षयति स तत्प्रभावादोजस्वी निरुपमञ्च स्यात् । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः॥ रजतं चारु ईक्षित्वा हारि अत्र च काश्चनम् । दधियेतन्मधुवेतत्कुमारी एवमूहते ॥ २२ ॥ २२. सुगमः । नवरं हारि जात्यत्वाद्रम्यम् । एतत्प्रत्यक्षं वस्तु दधि वर्तते । एवं तथैतत्प्रत्यक्षं वस्तु मधु वर्तते । एवं च वालिका वितर्फयेति । सावाद्वाल्याञ्चैवमूहः । एवमिति भिन्नक्रमे यथास्थानं योजित एव । एवंशब्देनैव कर्मण उक्तत्वादधियेतदित्यत्र मधुवेतदित्यत्र च नामार्थमाने प्रथमैव ॥ रोदस्यो पावयन्त्येनोलवन्योर्वाग्निनायिनी । अव्येतिहत्ता ब्राह्यत्र गव्यनाव्यजला नदी ॥२३॥ २३. अन पुरे ब्राह्मी ब्रह्मणोपत्यं नदी सरस्वत्यस्ति । कीदृशी।। अक्षण: पुत्रीत्वेन महातीर्धत्वादेनः पापं लूयतेनयेत्येनोलवनी । अत एव गदस्यो धावापृथिव्यो पावयन्ती पवित्रयन्ती । तथौर्वानि वडवानलं १ एफू पति. २ ची क्षणम सी एफ क्षणे म. ३ सी डी एफ सेक्षत. ४भी सीडी रोगौर. ५ वीसी रानीप'. ६ एफ 'मन्नमहोप. ७ सीडी नु म. ८ एफ चैव स . ९सीडी 'यन्ति । ता. १० ए यी तीत. - - Page #69 -------------------------------------------------------------------------- ________________ [है० १.२ २१.] प्रथमः सर्गः । समुद्रमवश्यं नीतवती "णिन् चावश्यकाधमर्ये" [५.१.३६.] इति गिनि और्वाग्निनायिनी । सकलं जगक्षयिष्यामीति वदन्तं वडवाग्निं ब्रह्मादिष्टा सरस्वती समुद्रे प्रक्षिप्रवतीति पुगणम् । अत एव श्रव्यं श्रवणाहमितिवृत्तं चरितं वस्याः सा । तथा गन्यं सुस्वादुशीतलशुभपरिणामत्यादिना गोभ्यो हितं नान्यं चागाधत्वान्नावा तायं च जलं यत्यां सा । एतेनास्य पुरस्यातिपावित्र्यं निर्दोपजलप्राचुर्य चोक्तम् ॥ न गव्यत्यत्र गोयानो नीयानो न च नाव्यति । उपोयमानः श्राव्याभिलायमानीमुगीतिभिः ॥ २४ ॥ २४. अत्र पुरे गोयानो वृपवाहनो नरो न गन्यति न गामिच्छति तथा नौयानश्च प्रवहणवाहनः पुमान्न नान्यति न नावमिच्छति। यतः श्राव्याभिर्मधुरतयावश्यं श्रवणार्हामिलचमानीसुगीतिभिः । लूयते कूर्चश्रेण्यां लूयमानो देवलो मार्दनिकादिस्तस्यापत्यानि लिय: "मत इम्" [६.१.३१.] लोयमान्यो गायन्यः । यद्वा । लूयन्ते लूयमानाः केदारास्तेषामिमा रक्षित्र्यः "तस्पेद्रम् " [६. ३. १६० ] इत्यणि लोकमान्यो गोप्यः । तासां सुगीतय. शोभनगानानि । ताभिरूपोयमानो व्याप्यमानः । आवर्ण्यमान इत्यर्थः । एवं नाम सुगीतीनां माधुर्यादिगुणैर्हतहृदया यावता स्वस्य यानहेतुत्वेनात्यभीष्टमपि गवादिकं यानं चौराद्यैरपहियमाणमपि गोयानादयः सुगीतिश्रवणमनभयेनावहेलयन्तीत्यर्थः ।। प्रेकति टपकितैः । प्रोजायते प्रौषधयन् । इत्ययं " वा नाम्नि" [२०] इत्यस्य लुग्वा ॥ प्रेकन्युपैकितैः । गुर्वर्थ । पिनयं । लाकृतिमिः । इत्यत्र "इवर्णादेः [२१] इत्यादिना यवरलाः ॥ केचित्त्विवर्णादिभ्यः परान् यवरलानिच्छन्ति । दधियेतत् । मधुवेतत् । तन्मतसंग्रहार्यमिवर्णादेरिति पञ्चमी व्याख्येया ॥ १ सी स्वादगी . २ सी डी °ति त'. ३ एफ वल'. Page #70 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] हारि भत्र । चार इक्षिरवा । इस्थय "इस्लोपदे वा" [२२] इति वा इतः ॥ पक्ष । ब्राम्पत्र ॥ कधित प्रकृतिभावमपीच्छति । कुमारी एवम् ॥ भपद इति किम् । रोदस्यौ ॥ पावयन्ती । औग्निनायिनी । इत्यत्र "एदैतोयाय्" [२३] इत्ययायौ । लवनी । पावयन्ती । इत्यत्र "ओदौतोवा" [२५] इत्यवावौ ॥ गम्यनि । नाग्यति । भ्रष्य । श्राज्याभिः । गम्य । नाग्य । इत्यत्र “श्यक्ये" [२५] इत्यवावी ॥ भक्य इति किम् । उपोयमानः । लौयमानी ॥ क्यवर्जनाधकारादिः प्रत्ययो गृह्यते । तेनेह न भवति । गोयानः । नौयानः । - पित्र्ये पक्षेत्र वीक्षन्ते गवाक्षस्थाः पुरन्ध्रयः । गोक्षानन्दितृणां भूमि गवाक्षानन्दिनीं नदीम् ।। २५ ॥ २५. अत्र पुरे पितृपु साधुः पित्र्यस्तस्मिन् पित्र्ये पक्षे श्राद्धपक्षे गवाक्षस्था वातायनस्थिताः पुरन्ध्रयो विलासिन्यो भूमिं वीक्षन्ते विशेषण पश्यन्ति । यतो गवां धेनूनां वृषभाणां चाक्षाणीन्द्रियाणि तेषां नृप्तिहेतुत्वादानन्दीनि आहादनशीलानि तृणानि हरितानि यस्यां ताम् । तथा नदी सरस्वती च वीक्षन्ते । यतो गवाक्षानन्दिनी तृष्णाधुच्छेदकत्वादवन्द्रियाणामाहादयित्रीम् । शरदि हि भूमिहरिताभिरामत्वेन नदी च स्वच्छजलपूर्णत्वेन विशेषेण दर्शनीया स्यात् । एतेनान महर्द्धिकातिसुचिता विलासिन्य: सन्तीत्युक्तम् ।। सीडीएफ पीड्यन्ते. १ एम. २ एफ मानः ।। ३ सी डी एफ नः ॥ २४॥ ४ सी पान. ५डीएफ मा बाक्षा. Page #71 -------------------------------------------------------------------------- ________________ [१० १.२३१३ प्रथमः सर्गः । २३ गवोष्ट्रिभिर्गवेन्द्रसिंगवुष्ट्रप्रियवीरुधः। गोअग्रस्थायिभिश्वास्य निषेव्यन्ते बहिर्भुवः ॥ २६ ॥ २६. अस्य पुरस्य बहिर्भुवो बाह्यभूमयो गावश्चोष्ट्राश्च गवोष्ट्रमस्त्येषां तैर्गवोष्ट्रिभिगोपालोष्ट्रपालैर्गवोष्ट्रस्य चारणाय निपेव्यन्ते । किभूतैः । गवामिन्द्रो गवेन्द्रः शण्डस्तदंसवदंसौ स्कन्धौ येषां तैः । गोदुग्धोष्ट्रीदुग्धपानेनावलितस्कन्धैरित्यर्थः । तथा गोर्वृषस्याग्रमप्रभागः ककुत्प्रदेशस्तत्र तिष्ठन्तीत्येवंशीलास्तै!अग्रस्थायिभिश्च वीवधाहारिभिश्च वीवधाहरणाय च सेव्यन्ते । यतः कीदृश्यः । गवुष्टस्य वृषकरभवजस्योपलक्षणादश्वादेश्व प्रिया वीरुधो लता यासु ताः । पत्तनगोचरे हि वृषभोष्ट्रादिप्रियचारिसंकीर्ण महद्वनमस्ति ।। पित्र्ये । इस्या "तो रस्ताविते" [२६] इति रादेशः ॥ पक्षेत्र । गोक्ष । इत्यत्र " एदोतः" [२०] इत्यादिनास्य लुक् ॥ गवाक्ष । इत्यत्र "गो नि" [२८] इत्यादिना अवादेशः ॥ नानीति किम् । गोक्ष ॥ कश्रित्वसंज्ञायामपि गवाक्षेतीच्छति ।। बोडिमिः गयुष् । इत्यत्र "स्वरे वानक्षे" [२९] इति वावावेशः ।। मनक्ष इति किम् । गोक्ष ।। गवेन्द्र । इत्यय "इन्द्रे" [३०] इत्यवः ॥ गोअन । इत्यत्र "वात्यसंधिः" [३१] इति वासंधिः ॥ पक्षे । गोक्ष ॥ व्रज३ आस्वेति मा वास्स्व३ इति स्वाधीनभर्तृकाः। इदं ब्रूहि३ इदं मा वा बृहीत्याहुरिह प्रियम् ॥ २७ ॥ २७. सुगमः । नवरं ब्रज३ इत्यत्र इदं हि इत्यत्र च वाक्यपरि___ १ ए पां ते गो'. २ ए एफ ला ये तैगों. ३ डी सी 'दृशो ग. ४ एफ् गोशः 1. ५ एफ गोक्षः ।. ६ ए सी डी बहीत्य. - Page #72 -------------------------------------------------------------------------- ________________ २४ व्याश्रयमहाकाव्ये [मूलराजः समान्यर्थ इतिशब्दो योज्यः । तथा स्वाधीनो रतगुणाकृष्टत्वेनायत्तो भता यासां ताः स्वाधीनभर्तृका: "क्षियाशीः प्रैपे" [७.४.९२.] इति सर्वत्र ठतः ॥ मज आस्स्व । इत्यत्र "तोनिता" [३२] इत्यसंधिः ॥ अनिताविति किम् । भास्मेति । भग्न तस्य सधिः ॥ केचित्त्वितिशन्दे विकल्पमिच्छन्ति । भारस्वः इति भास्स्वेति ॥ हिः इदम् । इत्यत्र "इ३ वा' [३३] इति वासंधिः ॥ पक्षे । हीति । भत्रापि मुतस्य सधिः ॥ मणी इव जपावर्णकुसुमे हारिणी अपि । अहो३ किं स्त्रिश्दमू३ अग्नी ३ इत्युझ्येते इहार्भकैः ॥२८॥ २८. इह पुरे जपावर्णकुसुमे जपा वर्णश्च वृक्षभेदौ तयोः कुसुमे मी इव ग्ने इव हारिणी अपि । मणयो हि सामान्येन कान्तिमन्तो रक्ताश्च वर्ण्यन्त इति कान्तिमत्तारक्ततान्यतया मनोहरे अप्यमकैवॉलकैरुज्यते त्यज्यते । ननु पालका रम्यं वस्तु कौतुकाद्वालस्वभावाच प्रत्युत गृहन्ति तत्किमिति हारिणी अपि ते त्यज्यते इत्याह । अहो ३ फिस्विदमू३ अमी३ इतीति । अमू जपावर्णकुसुमे किमग्नी वहिकणाविति युया । अहो इति फिस्विदिति च निपातद्वयं वितर्कातिशयद्योतनाय । वितकल्प पान्तरात्मप्रश्नरूपत्वात् "प्रक्षे च प्रतिपदम्" [७.४.९८.] इति pr: ॥ सावाद्वाल्याचाग्निकणभ्रान्तिः ।। सीरी व मु. १ एफ sg. २ सीजी न पा. ३ सीडी यालरु. ४सी तना ५ पफ CATETTE Page #73 -------------------------------------------------------------------------- ________________ [है० १ २ ३४.] प्रथमः सर्गः । २५ मणीव महणौ चक्रदंपतीव युतौ स्तनौ । विजेतुं रोदसीवात्र स्त्रीणां भातः स्मरायुधे ॥ २९ ॥ २९. अत्र पुरे स्त्रीणां स्तनौ भात: । कीदृशौ । मणीव रत्ने इव मसृणो कठिनकोमलौ । तथा चक्रदंपतीव । जाया च पतिश्च दंपती चक्रश्च चक्री च चक्रौ चकौ च तो दंपती च चक्रदंपती चक्रवाकमिथुनम् । तौ यथा प्रेमातिरेकादन्योन्यं युतौ भवतस्तथा युतीवतिस्थूलत्वादन्योन्यं मिलितौ । उत्प्रेक्ष्येते । रोदसी द्यावापृथिव्यौ जेतुं पगभवितुं स्मगयुधे इव कामशस्त्रद्वयमिव रोदस्योरपि द्वयोर्जेतव्यत्वात् ।। __ हारिणी अपि । अमू३ भनी । उज्न्येते इह । इत्यत्र "ईदूदेद्विवचनम्" [३४] इत्यसधिः ॥ एषां तानामितावपि संधिर्न स्यात् । अग्नी३इति ॥ केचित्तु मणीवोष्ट्रस्य लम्बेसे प्रियो वरसतरौ ममेति प्रयोगदर्शनान्मणी इव मणीअत्यादावसंधिप्रतिपेध वर्णयन्ति तदयुक्तम् । वाशब्देनोपमार्थेन सिद्धत्वात् ॥ अन्ये तु यथादर्शनं संधिमसधि घेच्छन्ति । मणीव । दंपतीव । रोदसी । मणी इव ॥ अमी अमुमुईचोस्य नखाः कण्ठे इ ईक्षिताः । अ एहि त्वमु उत्तिष्ठ यद्या एवं नु मन्यसे ॥ ३०॥ ऊ ऊहस्व त्वमे अस्मिन्नी ईदृशि रतिः कथम् । तदो अलमनेनेति सखीमाहात्र मानिनी ॥ ३१ ॥ ३०, ३१. अत्र पुरे किल काचिन्नायिका पत्यौ सपत्नीनखक्षता १ सी अत ए. १ डी 'नमेतो. २ एफ ताविति'. ३ सी डी स्प्रेक्षेते. एफ प्रेक्षते. ४ सी डी तु स्म'. ५ की ति प्रायो. ६ ए सीव ।।. Page #74 -------------------------------------------------------------------------- ________________ २६ व्याश्रयमहाकाव्ये [मूलराजः] दिकं दृनात्यन्तं रुष्टा पादपातादिकां प्रसादनक्रियां कुर्वाणेपि मानिनीत्वाद्यदा कथमपि न प्रसीदति तदा तत्सखीपार्धात्स तां प्रसादयति । तां च सखीमनुनया) पत्यपगधं निगूहुयन्ती मानिनी रुयाह व्रते । यथा । अ इति संबोधने । हे सखि एहि मद्वचःश्रवणाय मत्पार्श्वमागच्छ । इ इति संबोधने । हे सखि अमूं विप्रकृष्टवर्तिनी सपत्नीमञ्चति गच्छति यस्तस्यामुमुईचोस्य प्रियस्य कण्ठेमी प्रत्यक्षवर्तिनो नखास्त्वयेक्षिता दृष्टाः । एवं तया प्रत्यक्षमपराधे दर्शितेपि यावदद्यापि सखी किचिन्न प्रतिवदति तावन्मानिनी मदुक्तं सत्यमप्येषा नाङ्गीकरोतीति कोपाविष्टाह । उ उत्तिष्ठ यद्या एवं नु मन्यस इति । उ इति संवोधने । आ निरनुबन्धः पूर्ववाक्यार्थवेपर्गत्ये वर्तते । पूर्व यत्त्वया पत्यपराद्धं मनितं तद्यदीदानीमेवं नु मन्यसे नु निश्चितमन्यथा भन्यसे तदा हे सखि उत्तिष्ट मत्पादिच्छ पूर्व मनितस्यार्थस्य केनापि द्रव्यलोभादिना हेतुनान्यथाभापिण्या त्वयापि न प्रयोजनमित्यर्थः ॥ एवं परुषोक्तौ सखी मा रुपदिति विचिन्त्य पुनस्तां साम्नाह । ऊ ऊहस्खेत्यादि । ऊ इत्यक्षमायाम । पतिमक्षाम्यन्ती प्राह । ए इति संबोधने । हे सखि त्वमूहस्व त्वमेव स्वचेतसि पर्यालोचय । ई इति खेदे । खिचेहमीदृशि व्यक्तमत्यन्तमपगद्धर्यस्मिन पत्यो विपये कथं रतिः प्रीतिः स्यात् । न कथमपीत्यर्थः। ओ इति संवोधने । हे सखि तत्तस्माद्धेतोरनेन पत्यालम् । सृतमिति ।। न जानू अरुजल्लवां भ्रमतो यस्य मारुतेः। अहो आन्तं जिगमिपो रुजेत्तस्यापि जान्विह ॥ ३२॥ ३२. जानू, इत्यत्र उ लोकसंवोधने । हे लोका यस्य मारतेईनूमतो हां रावणपुरी भ्रमतो दनाय पर्यटत: सतो जान्वष्ठीवानारजन्न । सी 'मन डी 'मान'. २ डी दा कदा क. ३ सी एफ यन्ती मा. । एफ . ५ सी एफ ५ पुरु. ६ एफ 'ला सोमलवचता सा पाए। - एफ ली . - - - Page #75 -------------------------------------------------------------------------- ________________ [है० १.२.३७ ] प्रथमः सर्गः। श्रान्तम् । अहो इत्याश्चर्ये । जान्विहेत्यत्र उ इति संवोधने । हे लोका आश्चर्य तस्यापि मारतेरपीह पुर आन्तादन्तं मर्यादीकृत्याभिव्याप्य वा श्रीविगेपविलोकनाय जिगमिपोर्गन्तुमिच्छोः सतो जानु रुजेत् खिद्येत । मभावने सप्तमी । इदमहं संभावयामीत्यर्थः । एतेनास्य लकासकाशादपि महत्तमत्वोक्ति. ।। आन्तमित्यत्र क्रियाविशेषणे द्वितीया [ २. २. ४१.] ॥ अमी अमुमुईघः । इत्यत्र “अटोमुमी" [३५] इस्यसंधिः ॥ अ एहि । आ एवं नु मन्यसे । । ईक्षिताः। ई ईदृशि । उ उत्तिष्ठ । ऊ ऊहस्व । ए अस्मिन । ओ अलम् । इत्यत्र "चादिः स्वरोनार" [३६] इत्यसंधिः ॥ स्वरे पर इति प्रत्यासत्तस्तनिमित्तकसंधिप्रतिपेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव । जान अरजत ॥ फेचित्तु चाउचादिस्थानस्याचादिरूपत्वात्स्वरनिमित्तकमपि संघिमिरन्ति । जान्विह ॥ अनाटिति किम् । आन्तम् ॥ भहो आन्तम् । इत्यत्र "ओदन्तः" [३०] इत्यसंधिः ॥ उ इत्य इति विति' चाहो इत्याह्वायके गुरौ । विभो इति प्रभविति चाहात्र विनयी जनः ।। ३३ ।। ३३. मुगम. । नवरं सर्वत्र उ इति संवोधने । आगच्छेत्यादिका च क्रिया सर्वत्राध्याहार्या । संवोध्यानां च बहुत्वादहूनि संवोधनपदानि । तथा विभो इति प्रभवितीत्येतयोः प्रत्युत्तरवाक्ययोरादिशेत्यादिक्रियाध्याहार्या । उपलक्षणत्वाद्भगवन्नित्यादीन्यपि गुरुसंवोधनपदानि ज्ञेयानि । प्रत्युत्तरदायिनामनेकत्वात् । इतिः सर्वत्र वाक्यपरिसमाप्तौ ॥ १ ए एफ ति वाहो. ३ डी "बोधनीयाना. १ सी डी `त्तमोक्ति ।. २ एफ र उ इति स. ४ एफ नि छयानि । त. ५ सी डी ति स. Page #76 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] विमो इति प्रमविति । इत्यत्र "सौ नवेतो" [३८] इति वासंधिः ॥ र इति । इत्यत्र “ॐ चोम्" [३९] इति वासंधिः । असंधिपक्षे च उम् ॐ इत्येवंस्पो दीर्घानुनासिको वा । ॐ इति ।। पक्षे । संधिः । विति ।। भिस्करणं सस्पपरिमहार्यम् । तेन विकृतस्य न भवति । मह उ अहो इति ॥ किमु अम्वा किमु तातः किम्बीशो गीरु इत्यभूत् । गुरुं प्रति नृणापत्र वृद्ध्यै घजु अलं यथा ॥ ३४ ॥ ३४. अत्र पुरे गुरुं धर्माचार्य विद्याचार्य वा प्रति लक्ष्यीकृत्यैवंविधा नृणां गीर्वाणी वृद्ध्यै धनसंतत्यादिवृद्धिनिमित्तमलं समर्थाभवत् । भवति हि वृद्धिः पूज्येपु पूजोपचारवचनादिना । का गीरित्याह । उ हे गुरो वात्सल्यपरमोपकारित्वादिना त्वमस्माकं किमु अम्वा किमु किं वा तात: किम्वीश: किंवा खामीति । यथा उ हे लोका घम् प्रत्ययो भानुबन्धत्वावृद्ध्यायकारौकारालक्षणायै समर्थो भवति । शब्दसाम्येनोपमा । किम्शब्दा उनिपातयुताः सर्वेपि वितर्कस्य वाचकाः ॥ फिम्पीशः । इत्यत्र "भवर्गात्" [१०] इत्यादिना वकारो वा स चासन् । भसस्वादनुसारानुनासिकाभावः ॥ पक्षे । किमु अम्बा ॥ वर्गादिति किम् । गीत इति ॥ अपिति किम् । पशु अलम् ॥ खर इति किम् । किमु तातः॥ सामें साम ध्रुवं तावद्दपि दधि मधु मधु । धूयन्ते सुभ्रुवामत्र न यावन्मधुरा गिरः ॥ ३५ ॥ २५. सामवेददधिमधूनि हि अतिमधुरत्वादिप्रधानगुणोपेतानि स्युः। परी भवति ५. २ ए बी एफ ति ॥ किं. ३ डी उ अहो अ. ४री सनांचा वा. ५ सी एफ यं पा. ६ सी डी लीर. ७ वी '. सी . ८ एफ सरत्या . ९ सीडी भवेत् ।। १० सीरी "fea'. ११ सी . २२ एफ् गादि. Page #77 -------------------------------------------------------------------------- ________________ [१० १.२.४१. प्रथमः सर्गः। २९ परमेतानि तावदेव स्वेनस्वेनातिमाधुर्यादिप्रधानगुणेनोपेतानि यावदन पुरे सुभ्रवां गिरो न श्रूयन्ते । तासु चातिमधुरतमत्वादिप्रधानतमगुणोपेतासु श्रुतासु सामादि न किंचिदित्यर्थः । अत्राद्याः सामादिशब्दा: सामवे. दादिवाचकाः । द्वितीयास्तु तद्गणवाचकाः । तावद्यावतोः "क्रियाविशेपणात्" [२, २. ४..] इति "कालावनोाप्ती" [२. २. ४२.] इति वा द्वितीया ॥ अमू पाणी मृदू पये किमु किं नु नखा अमी । केसराणीति तय॑न्ते जनरस्मिन्मृगीदृशाम् ॥ ३६॥ ३६. अस्मिन्पुरे जनगीदृशां स्त्रीणां पाणी नखाश्च तय॑न्ते । कथमित्याह । अमू प्रत्यक्षौ मृदू कोमलौ पाणी किमु पद्मे तथामी पाणिस्था नसा रक्तवान्मृदुत्वाच्च किं नु केसराणि पद्मस्थानि किचल्कानीति ॥ साम साम । दधि दधि । मधु मधु । इत्यत्र “अइउवर्णस्य०" [१] इत्यादिना बानुनासिकः ॥ अन्त इति किम् । गिरः । मधुराः ॥ अनीदादेरिति किम् । पाणी । भम् । मृदू । अमी । किk ॥ द्वितीयः पादो लक्षणतः समर्थितः ॥ एतश्यायान् समौ स्तोतुं न चतुर्मुखषण्मुखौ । हेतु रेतणिअिट्टयेत सरिभिः ॥ ३७ ।। ३७. आस्तां तावदेकमुखः कश्चिद्यावश्चतुर्मुखपण्मुखावपि । अ१ एफ ॥ ३६ ।। दितीयपादो लक्षण ॥ १ सी डी गुणोपे. एफ गणेनोपे'. २ एफ नगु. ३ डी ३६ ॥ स्त्री. ४ री लाच. ५ डी किम् पा. ६ एफ दादिरि. ७ एफ मु ॥ ३६ इति द्वितीय. पादः ॥ Page #78 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः पित्राध्याहार्यः । ब्रह्मस्कन्दावप्येतन्यायानस्य पुरस्य नीतीः स्तोतुमेतावन्त ईदृशाश्चात्र न्याया इति वर्णयितुं न क्षमौ न समयौँ । एतेनात्रत्यन्यायानां श्रेष्ठतमत्वमसंख्यत्वं चोक्तम् । अत एवैतत्पुरं सूरिभिस्तत्वातत्त्वविवेककुशलवृद्धेर्धनधान्यद्विपदचतुष्पदादिसमृद्धिवर्धनस्य हेतुः कारणं हयेत कध्यते । वर्तमानाया अर्थेपि कचित्सप्तमी दृश्यते। भवति हि न्यायवति पुरे लोकः श्रीपात्रम् । यद्वा । सूरिभिर्वास्तुविद्याकुशलैर्वास्तुविद्यानुसारेण निर्मितत्वाद्वृद्धहेतु येत । वास्तुविद्यानतिक्रमेण निर्मिते हि पुरे श्रीविजम्भते । णिद्वत्रिद्वदिति । यथा णित् णानुबन्धो णि गादिनित बानुवन्धो विजादिश्च प्रत्ययो वृद्धेरैदौदालक्षणाया हेतुः सूरिभिर्वयाकरण: कथ्यते ॥ अस्मिन् सागरुधूमेन्दशङ्काभाग्णशिखः शिखी । समुञ्जचभुरुद्गम्य सुवाइवत उद्मनाः ॥ ३८ ॥ ३८. सहागरोधूमेन वर्तते यत्तस्मिन् सागरुधूमेस्मिन् पत्तने गैवएगफाराकारा शिखा चूडॉ यस्य स णशिखस्तथा वकाराकारा चक्षुचन्य स बचधुः । नागरलिपी हि णकारवकारावेवं लिख्यते । यथा । रणब । शिखी मयूर उद्गम्य ग्रीवामूर्वीकृत्य सुवाग्मधुरस्वरं यथा बाटेवं उचते फेफायते । फोक् सन् । अब्दशङ्काभाग मेघवितर्कवान् । जन एप मुहत्संगमाभिमायेण समुत्सहर्षः । अत एव चोयना उत्कप्टिनः । एतेने नामा गरुः प्रभूतो देवगृहेषु विलासिभवनेथु च दन्दाते यावता तो नभस्तलेभ्रपटलविभ्रमं वहतीत्युक्तं स्यात् ।। वाटय रचने के कामाभप्रायेण समुनभूती देवगहेषु विलयुक्त स्यात् ।। १ एफ wिar. २ सी अन् । सू.डी घम् । अथवा सू. ३ सी एफ गर. ४ सीडीमल का . ५ वी टात्य. ६ बी सीरी Page #79 -------------------------------------------------------------------------- ________________ ०१.३ २. प्रथमः सर्गः । __ ३१ न यो हल्मात्रझल्मात्राभिन्नः सोपि क्षणाद्भवेत् ।। दाता पण्णां दर्शनानामस्सिन्वाङ्मयसमनि ।। ३९ ।। ३९. चो नगे न हमात्रयल्मात्राभितः । हल व्यसनम् । हलेव हमात्रम् । झन् धुर । झलेब अल्मात्रम् । मानगन्दात्र सार्थ एव । द्वन्द्वे । तयोगभिमो नाता न न्यान् । यो व्यसनधुसंतामपि न वेत्तीत्यर्थः । सोप्यस्मिन्पुरे पण्णां पटुख्याना दर्शनानां जैन बौद्धर मांख्य वापिकटनेचायिक जैमिनीयमतसंबन्धिनां तत्तत्तत्त्वदेवताप्रभागादिप्रकारामशास्त्राणां क्षणालंटिति नाता भवेन् । यतः किभूतेस्मिन् । वाटायमानि वाचा विकागेश्या वा वाङ्मयं व्याकरणतर्कसिद्धान्तसाहित्यादिनर्वगामाणि । तर पुरुपविगे पुस्तकादि चाधारं बिना नावतिष्टत इत्याद्वाहावन्य वाट्नयवतां पुरुषविशेषपुस्तकादीनां सद्मनि गृह सबंधामपाठसामन्योपेत इत्यर्थः ।। मुबाइयते । निदृष्ट्येत । गिनिन् । समुन्छ । एतग्निदत् । शमाभाग्य। एतायायान् । इदम्य । पन्मुनी । उमनाः । इत्यत्र "तृतीयस्य पञ्चमे" [:] इति वानुनामिकः ॥ तृतीयस्पेति किन् । चतुर्मुख ॥ पञ्चन इति किन् । क्षणाझवेद । पत्रिनु प्यानस्य स्थानेनुनासिक वानुनासिकमिच्छन्ति । तत्य च "हस्साङ्क: जना" [..३.२०] इति द्वित्वं च नेच्छन्ति । तन्मते । हल्मान अमात्र॥ वाय । पग्गाम् । इत्यय "प्रत्यये "[२] इति नित्यमनुनासिकः । पदान्त इत्येव । समनि ॥ ताशामाग्णा १बी तत्तत्व. २ एफ ज्झति. ३ सीडीवो वा. ४ वी दि वाघा. ५ वी सी डी एफ मुखः 1. ६ डीके चानु. ७ एम मात्र . ८ एफ 'रलायन् ।. ९रीच्या . पफप्यं प. Page #80 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये [मूलराजः] तावद्धिमांशरानन्दी तावद्हेमाद्रिरुन्नतः । वाग्वादिनोत्र नेक्ष्यन्ते यावद्विष्वरिहना नराः ॥ ४० ॥ ४०. हिमांशुश्चन्द्रस्तावदानन्दी जगतामाहादयिता । तथा हेमाद्रिमेंरुस्लावदुन्नत उचो यावत्र पुरे नराः सजना नेक्ष्यन्ते । किभूताः । वाग्वादिनो वाचा सत्यमितमधुग्या वाण्या हादिनः सकलपृथ्न्या आनदनशीला. । तथा विप्वम्हिता विप्वक् समंतत: सर्वैः प्रकारैः सर्वेषु च हिता अनुकूलाः । एतेनोन्नतमनस्कत्वसूचा । उन्नताशया हि विष्वन्हिताः स्युः । तुच्छाशयास्तु कदाचित्कार्यवशेन हिता: कदाचिन्नेति । वाग्धादिविष्वग्घितानामत्रत्यजनानां दर्शने सुधांशुमेरू आनन्दकोन्नतावपि न किचित्यतिभामते इत्यर्थः ॥ यशःकृतककुम्भासैद्विदृतिप्रथितैर्नृपः। ककुव्हस्तिवलरत्र तुरापाट्टियमश्नुते ॥ ४१ ॥ ४१. अत्र पुरे नृपैर्वनराजादिभिहेतुभिस्तुराषाडिन्द्रो हियमभुते समाते । कीदृशैः । फकुहस्तिवलैः । दिग्गजपराक्रमैरत एव द्विवृतिप्रथितैः । द्विपां शतॄणां हत्या हननेन सर्वत्र विख्यातैरत एव च यशसा फील् कृत: फफुभां दिशां हासो लक्षणयोध्योतो येस्तैः । अत्यनृपान्मनुप्यानपि वलादिना स्वस्मादधिकान् दृष्टेन्द्रो लज्जत इत्यर्थः ।। अनज्झलिव सोहल्भ्यां धर्मार्थाभ्यां युतो जनः । निरीक्ष्यतेत्र निप्पापं चेष्टयन् हितकाम्यया ।। ४२ ॥ ४२. अन्न पुरे स सर्वत्र प्रसिद्धो जनो लोको हितकाम्ययैहिकपा१ एफपा १ सी डी भिन्या मा. ३ सी दरी . ४ एफ Sing'. ५ एन.६ पी . Page #81 -------------------------------------------------------------------------- ________________ [है० १.३.३.] प्रथमः सर्गः। रत्रिकयइच्छया निष्पापं निरवयं वस्तु चेष्टयन् व्यवहरन्सन्धर्मार्थाभ्यां धर्मधनाभ्यां युतो निरीक्ष्यते । भवतो हि निष्पापव्यापारिणां धर्मार्थाविति । पाणिन्यादयो हि केचित् स्वरव्यचनयोरन्हल्संज्ञा कुर्वन्ति । ततो यथानच् स्वररहितो हल व्यञ्चनम् अच्हल्भ्यां स्वरव्यखनाभ्यां युतो निरीक्ष्यते । अस्वरं हि व्यञ्जनं पुरःस्थिताभ्यां स्वरव्यसनाभ्यां युतं स्यात् ।। वाग्वादिनः विप्वहिताः । अनज्मद अज्हल्भ्याम्। द्विदृति तुरापाडियम् । तावदिमांशुः सापद्हेमाद्रिः । ककुम्भासैः ककुव्हस्ति । इत्यत्र "ततो हश्चनुर्य." [३] इति वा चतुर्थः ॥ तत इति किम् । चेप्टयन् हित । वाक्छ्रान्वीक्ष्य सोप्यस्मिन्वाक्पतिः स्यादवाकिराः । राज्ञां यशोभिस्तच्छेतं यच्श्वेतं न कदाप्यभूत् ॥ ४३ ॥ ४३. अस्मिन्पुरे वाक्छूरान् वाचा सुभटान्महावादिनो वीक्ष्य स वाक्पतित्वेन सर्वत्र प्रसिद्धो वाक्पतिरैपि बृहस्पतिरप्यवाकिग लज्जया नीचैर्मूर्धा स्यात् । संभावनेत्र सप्तमी । अत्रत्यविदुपां वाक्पतेरप्यतिमात्रं वाग्मित्वादिदमहं संभावयामीत्यर्थः । तथा यद्वस्तु कजलव्योमादि सदा कृष्णत्वेन कदापि श्वेतं शुभ्रं नाभूत्तदप्यत्र राज्ञां वनरा. जादीनां यशोभिरतिवाहुल्याच श्वेतमभूत् । कविरूद्ध्या हि यशः श्वेतं वर्ण्यते ॥ वषटौषट् शान्तिकृतां वाक् थ्योतति सुधामिह । अप्छोयिदेवो नापायी पश्यञ् श्रियमिहागताम् ॥ ४४ ॥ ४४. इह पुरे शान्तिकृतां नगरादिक्षुद्रोपद्रवमार्याद्युपशान्तिविधा१ एफ छायी दे. १वी यो के. २ वी सी अल्'. ३ सी डी रप्य. ४ एफ दि महार. ५ सी डी 'न्तिध्यायि. Page #82 -------------------------------------------------------------------------- ________________ ३४ ब्यायमहाकाव्ये [मूलराजः पिनों द्विजानाम् । वपट्झौषट्शब्दावव्यये मत्राक्षरे इन्द्राहुतौ वर्तते । शान्तिकर्मार्थाग्निकारिकादिविधानकाले वपट्यौपपा वाक् वाणी सुधामिव मुधां ग्योतति स्रवति । मार्याद्युपद्रवोच्छेदकत्वेनात्याह्लादकत्वात् । एतेनास्य पुरस्य निरुपद्रवत्वमुक्तम् । तथा श्रियं लक्ष्मीदेवीमिह पुर आगतां पश्यन् सन्नप्सु जलेपु शेत इत्येवंशीलोप्छायी स चासो देवश्चाप्छायिदेवोधिशयन: श्रीपति पशायी नाधिशयनः संभाव्यते । प्रस्तावादत्र संभाव्यत इत्यध्याहार्यम् । श्रियोत्रागमनात्समुद्रे तद्वियोगे निद्राया अभावाच्छ्रीपतिरप्यत्रागत इति संभाव्यत इत्यर्थः ।। याम्टूरान् अयाकिराः। तच्छ्रुतम् यच्श्वेतम् । वपटौषट् श्रौषट् शान्ति। अप्छामि अपशायी । इत्यग्र "प्रथमाद" [५] इत्यादिना वा छः ॥ प्रथमादिति किम् । पश्यम् श्रियम् ॥ अधुटीति किम् । वाक् न्योतति ॥ अस्यान्तकृतिभिकल्यैश्चजत्रै फलदैछपरम् । धर्मः भीतः कलिः खिन्नः फलितः सन्मनोरथः ॥ ४५ ॥ ४५. अस्य पुरस्यान्तर्मध्ये कल्यैर्दानशीलतपःस्वाध्यायादिभिर्धर्मक्रियाभिः कृत्वा परमतिशयेन धर्मः प्रीतः प्रहृष्टः । विज़म्भित इत्यर्थः । अत एव कलि: पापयुगं खिन्नः संतप्तः । अत एव च सन्मनोरथः सतां साधूना मनोवाञ्छा फलित. सिद्धः । किंभूतैः सद्धिः । खत्रैजेतार एव मशापनि [७.२.१६४.] जेत्राः । खानामिन्द्रियाणां जैत्रा वशीकारिणले: । भत एव पुण्यहेतुत्वेन कृतं पुण्यमस्त्येषु तैः कृतिभि. । अत एव फलं स्वर्गापवर्गादिकं ददति ये तैः फलदैः ।। कृतिभिहल्या भन्नातिभिः । फल्यैट्सअँग्रेः । फलंदेष्परम् । खजेग्रेसफलदैः । एफ की 'रूप'. ३सी डी एफ नि सब. ४सी ना मा. ५ एफू ३०.६टी: । भन्. ७ डीम् । इल Page #83 -------------------------------------------------------------------------- ________________ ३५ [है० १.३.६.] प्रथमः सर्गः । इत्यत्र "रः कखे" [५] इत्यादिनापौ वा ॥पक्षे। प्रीतः कलिः । कलिः खिमः । धर्म. प्रीतः । खिन्नः फलितः ।। स्वयंभूश्रीपतिः शंभुस्मर्यः सोमष्षडाननः । नृपैः पट्चक्रभृत्तुल्यैरस्यान्तस्स्थापिताः सुराः ॥ ४६॥ ४६. नृपैर्वनराजादिभिर्महाधार्मिकत्वादस्य पुरस्यान्तर्मध्ये धर्मार्थकारितनन्यप्रासादेपु स्वयंभूर्भगवानहन् ब्रह्मा च । श्रीपतिर्विष्णुः । शंभुर्हरः । सोमश्चन्द्रः। सूर्यो रविः । षडाननः स्कन्दश्च । एते सुरा देवाः स्थापिताः । किभूतैः । पण्णां चक्रभृतां मांधातृ(१)धुन्धुमार(२)हरिचन्द्र(३)पुरूरवो(४)भरत(५)कार्तवीर्या(६)ख्यानां समाहारः षट्चक्रभृत् । वलसैन्यादिना तेन तुल्यैः ।।।। सयंभूश्श्रीपतिः । सोमप्पटाननः । शभुस्सूर्यः । अन्तस्स्थापिताः । इत्यत्र "शपसे शपसं वा" [६] इति वा शपमाः ॥ पक्षे । श्रीपतिः शंभुः । नृपैः षट् । सूर्यः सोमः ॥ निस्तन्दैश्चञ्चलैश्छेकैष्टीकमानैष्ठकारिभिः । तैस्तैस्थट्टैरिहाश्वानां रसति व्यथितेव भूः ॥ ४७ ॥ ४७. इह पुरेश्वानां तैस्तैः । अनेकरित्यर्थः । थट्टैः समूहैः कृत्वा भ रसति शब्दायते । कीदृशैः । निस्तन्द्रनिरालस्यैस्तेजस्विभिरित्यर्थः । च. चलैर्जात्यहयस्वभावेन चपलैः । छेकैः सुशिक्षितत्वेन गतिपश्चककरणदभैरत एव टीकमानैर्वाह्यालिकादौ वल्गद्भिरत एव च ठकाराकारखुरैर्भूम्या हननेनं ठं ठकारं भूपृष्ठे कुर्वन्तीत्येवंशीला ये तैष्ठकारिभिः । उत्प्रेक्ष्यते । व्यथितेव पीडितेव । अन्योपि हि व्यथावान् रटति । भुवश्व १ एफ खपफ इ. २ सी रिनन्याप्रा. ३ डी भृताना मा. ४ बी एफ 'कैम्प?:. ५ ए सी । स्थहै:. ६ सी डीन व. ७ सी डी प्रेक्षते. - Page #84 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] पोटासंभावनाश्वखुगघातात् । तेस्तैरित्यत्र वीप्सायां द्विरुक्तिः । वीप्सा चात्र पगतपहुन्वगुणेनैव ॥ निस्तबल छेकैप्टोकमानष्टकारिभिः । तेस्तैः । निस्तन्द्रैः । तैस्यटैः । इत्यत्र "घटते" [७] इत्यादिना शपसाः ॥ गायंस्तारं वइंश्छायां व्रजश्चारु वधूजनः । दृश्यतेमिष्टको यूनां कुर्वष्टलतमं मनः ॥ ४८ ॥ ४८. अस्मिन्पुरे वधूजनो यूनामेव ठकश्छलेक इव दृश्यते । फोटक सन । तारं तारस्वरं यथा स्यादेवं गायन् विप्रलम्भादिप्रधानगीतीरुभाग्यंग्छाया रूपलावण्यकान्तिवेपादिकृतशोभां वहन् धारयंश्चारु सलील प्रजन्नत एव यूनां तरुणानां मनश्चित्तं टलैंति विकृवीभवति भचि प्रष्ट तमपि च टलतमं स्मगतिरेकादतिशयेन निःसत्त्वं कुर्वन् । ठफोपि दि टफतागोपनार्थ लोकच्छलनार्थ च तारं गायति छायां शिष्टजनोचितां वेषादिशोभा वहति चारु शिष्टजनोचितं गच्छति ततञ्चूर्णक्षेपादिना लोकानां मनो विनवीकरीतीति ॥ जानंस्थत्कसमान्माणॉश्चरँष्टकारिकार्मुकः। पराग्छयन् भटलोकोस्मिँसायकः शरणार्थिनाम् ॥ ४९ ।। ४९. अतिन्पुरे भटलोकः शरणार्थिनां प्राणैषिणां त्रायको रक्षपोनि । एतेनात्रत्यलोकस्य निर्भयत्वोक्तिः । कीदृक् । चरन् गछन् । तथा प्राणान्मृत्यलमान वृत्कृततुल्यान् यत्कृतवत्स्वान्यादिकार्ये परित्याज्याजानन । एतेन सात्त्विकत्वोक्तिः । तथा टं करोतीत्येवंशीलं टंकारि चितां पाकितागोपनार्थ लोकमगतिरेकादतिशय लति विवीभवान पफा ' दि सीटी एफ infri. ५ . २ सी एफ 'र'. ३ एफ सति. 'नापा. ६ सीरी रक्षाकारको". ७ एफ Page #85 -------------------------------------------------------------------------- ________________ ३७ [है• १.३.८] प्रथमः सर्गः । कार्मुकं धनुर्यस्य स निग्न्तरं धनुगम्फालयन्नित्यर्थः । एतेन धनुर्विद्याकोशलोक्तिः । तथा पराञ् गळ्यन् विनाशयन् । एतेन वलिप्ठत्वोक्तिः ।। अहान्यस्मिँस्थुष्ठाभकुचो भाति वधूजनः । प्रशाश्चरन् त्सस्कोपि कोपि नैवात्र दारुणः ॥५०॥ ५०. अस्मिन्पुरे ठाभी ठकारववृत्तौ कुचौ स्तनौ यस्य स वधूजनः कुलागनालोकोद्गानि सनादीनवयवांस्थुडन्नुत्तरीयादिना संवृण्वन् सन् भाति । कुलागनानां हि सर्वान्गोपाद्गसंगोपनं शोभातिशयहेतुः । तयात्र त्सरी खङ्गादिमुष्टी कुशल: "कुशले" [६. ३. ९५.] इति के त्सरुकोपि खङ्गादिशमृनटलोकोपि । आस्तां वणिगादिरित्यपेरर्थः । प्रशानुपशान्तः 'संश्चरन्नति । विचरतीत्यर्थ. । अतश्चात्र कोपि नैव दारुणो रौद्रः । एतेनात्र राजामाया अतिसौप्टर्वमुक्तम् ॥ प्रबार । प्राणाप्ररन । यह छायाम् । पराभ्यन् । कुर्वष्टल । चर्रष्टकारि । मसिष्टक । स्थुष्टाभ । गायस्तारम्। अमिनायकः । जानस्थूत्क । अस्सिँस्थुढन् । इत्यत्र "नोपशान" [८] इत्याविना शपसा अनुस्वारानुनासिकौ च पूर्वस्य । भमशान इति किम् । प्रशासरन् । अधुट्पर इति किम् । चरन् सरकः॥ पुंस्कामा अप्यपुंश्वल्य इह पुस्कोकिलस्वनाः । अपुंश्छन्नरपुंस्खेरैः पुंइछेकर्भान्ति भर्तृभिः ॥५१॥ ५१. इह पुरे खियो भर्तृभिः सह भान्ति । कीदृश्यः । कोकिलः परपुष्टः । पुमांश्चासौ कोकिलञ्च पुंस्कोकिलस्तस्येव खनः स्वरो यासां १ एफ न् मा . २ एफ या त्स. ३ सी डी खगश. ४ डी त्यर्थः ।। ५ए एफ् शानुप. ६ सी डी सचर'. ७ सी डी °वत्वमु. ८सी डी शा नो, एफ शाने . Page #86 -------------------------------------------------------------------------- ________________ ३८ व्याश्रयमहाकाव्ये [ मूलराजः] वासया पुंस्कामा अप्यपुंश्चल्यः । पुमांसं कामयन्ते पुंस्कामाः । पुमांसं पलयन्ति पुंश्चल्यः कुलटाः । न तथापुंश्वल्यः सत्यः । अपिविरोधे। पुंमाप्रकामनविवक्षया विरोध. । अविरोधस्तु स्वपतेरेव कामनविवक्षया । अत एवापुंश्चल्यः । फिभूतैर्भर्तृभिः । पुंश्छेकः पुरुपेषु विदग्धैः । तथापुंस्खेरैः। खेटा अधमाः । पुंमांसो ये खेटाः पुंस्वंटाः । न तथापुंस्खेटास्तैः । परदारसंवादिनिन्धफर्मरहितैरित्यर्थः । अतएवापुंश्छन्नैः न पुंसान्येन पुरुपेणाच्छादितः । विद्वत्तया सदाचारतयाँ च सर्वपुरुषेषु मुख्यैरित्यर्थः । भवति पुत्तमगुणाना दपतीना संवन्धः शांभातिशयहतुः ।। न पुष्टिटिभ'चौरा न च पुस्खलपुंष्ठकाः । न पुंस्फल्गुन पुस्फेरुन पुंस्पशुरिह कचित् ॥ ५२ ॥ ५२. टिट्टिमा उत्पादशयनाः पक्षिभेदाः । पुमांसष्टिट्टिमा इवोद्धतत्वात पुंष्टिट्टिभाः । तथा पुमांसश्च ने चौराश्च पुंश्चौराः । द्वन्द्वे । पुंष्टिट्टिभश्चारा. । इह पुरे कचित्कस्मिन्नपि स्थाने न सन्तीति संटकः । एवं सर्वत्रास्तिक्रिया नबा सह योज्या । खला दुर्जनाः । पुमांसश्च ते खला) पुंस्खलाः । एवं पुष्टाः पुंश्छलकाः । ततो द्वन्द्वः । तथा पुंसु फल्गुः पुमर्थविफलत्वेन निष्फल: पुंस्फल्गुः । तथा पुमान् फेरुरिव भीरुत्वात् शगाल इव पुंस्फेरुः । तथा पुमान् पशुरिव मूर्खत्वात् पुंसर: ॥ पुस्मष्ठः पुंस्तमैः पुंस्त्वपुख्यातैः सह सौहृदम् । पृष्ठकुराः सपुंस्थट्टाः पुंगवा अत्र कुर्वते ।। ५३ ॥ सीटी : पपुल्या पुनम. स. एमादी गोय.ए यी टासीटा न. ३ बी पान . ४ एप 'का',५साडी . ६सी कालो", ७ ए सी डी एफ टीएफरि.:. Page #87 -------------------------------------------------------------------------- ________________ [है० १.३.९.] प्रथमः सर्गः। ५३. अत्र पुरे पुमांसो गाव इव पुंगवा नरश्रेष्ठाः पुंस्तमैः श्रेष्ठपुरुपैः सह सौहृदं मैत्री कुर्वते । किंभूतैः । पुंस्त्वपुंख्यातैः । पुंस्त्वेन पुरुषकारेण शौर्येण पुंसु ख्यातैः प्रसिद्धैः। अत एव पुंस्प्रष्टैः पुरुषेष्वग्रेसरैः। पुंगवा अपि किंभूताः । पुंष्ठकुराः । नृणां स्वामिनः अत एव सपुंस्थट्टाः पुरुपौघावृताः । एतेनात्रत्यजना गुणिनो गुणानुरागिणश्चेत्युक्तम् ।। पुंशूरा अत्र पुंष्टकाः परपुंस्थुमृतासहाः। अपुंक्षुद्राः प्रकुर्वन्ति सेवां चौलुक्यभूभुजाम् ॥ ५४॥ ५४. अत्र पुरे पुंष्टकाः पुमांसः पौरुषोपेता ये टक्काः क्षत्रियजातिभेदास्ते चौलुक्यभूभुजां मूलराजादीनां सेवां प्रकुर्वन्ति । कीदृशाः । - शूराः पुंसु पौरुषोपेतेपु भटेपु शूराः । अत एव परे शत्रवो ये पुमांसस्तेषां यत् थुटुतं न्यकाराय मुखविकृतिपूर्व शब्दविशेपस्तस्याप्यसहा अक्षमाः । तथा क्षुद्राः क्लिष्टचेतस्का द्रोहाद्यभिप्रायेण । पुमांसश्च ते क्षुद्राश्च पुंक्षुद्रा न तथा'क्षुद्राः ॥ पुंस्कामाः । पुस्कोकिल । अपुंस्वेटः । पुस्खल । अपुंश्चल्यः । (श्चौराः । अपुंश्छौः । पुरछेकैः । पुंष्टिभि । पुंष्टकाः । पुष्टंकाः । पुँष्टकराः । पुंस्तमैः । पुंस्त्व। पुंस्थट्टाः । पुस्कत । पुंस्पशुः । पुस्प्रष्टैः । पुंस्फल्गुः। पुंस्फेरुः । इत्यत्र "पुमोशिटि" [९] इत्यादिना रोन्तादेशोनुस्वारानुनासिकौ च पूर्वस्य ॥ अशिटीति किम् । शूराः। भघोप इति किम् । पुंगवाः । मधुट्पर इत्येव । अक्षुद्राः । भख्यागीति किम् । पुख्यातः ॥ १ टी स्युत्कृता. एफ स्थूत्कृता. - १ एफ् गावः पुं. २ ए सी डी एफ पुस्सु ख्या. ३ सी डी वापि. ४ सी डी 'गुणा. ५ ए सी डी एफ पुस्सु पौ. ६ डी एफ थत्कृत. ७ ए छक्काः ।. ८ एफ °स्त्वसपु. ९सी पफ स्थुत्कृत. डी स्यूत्कृतम्. Page #88 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] - - नमीणन् कि हरिश्चन्द्रो ट्रेऽपाता किं पुरूरवाः। नृन्पुप्यन् किमु मांधतेत्यत्र तक्येंत भूपतिः ॥ ५५ ॥ ५५. अन पुरे. भूपतिन्प्रजा: प्रीणन् मधुरवचनादिदानेन सुखयन सन् किमयं हरिश्चन्द्रस्तृतीयचक्री । हरिश्चन्द्रेण हि प्रजा अत्यन्त प्रोणिताः । इत्येवं प्रकारेण तक्येत संभाव्यते । जनैरिति संवन्धः । अप्रप्येवं योजना कार्या । पाता चौगदिभ्यो रक्षन् पुरूरवाश्चतुर्थचक्री। पुप्पन इत्या पुपिरन्तभूतणिगर्यः सकर्मकः । दानसन्मानादिना पोषयमित्यर्थः । मांधाता आधचक्री ॥ समीणन् पाता। इत्यन "नृनः पेपु वा"[१०] इति रोन्तादेशो वानुस्वा. रानुनासिकी घ पूर्वस्य ॥ पक्षे । नृन्पुप्यन् ॥ कांस्कान् रयान्भटान् कॉस्कानश्वान् कान् कानिभानिह । न पश्यति सहस्राक्षो टक्सहस्रं कृतार्थयन् ।। ५६ ॥ ५६. सहस्राक्ष इन्द्रो दृक्सहस्र लोचनसहस्रं कृतार्थयन् कृतार्यमाचक्षाण सन्निह पुरे फांस्कान् रथान् कांस्कान् भटान् पत्तीन् कानश्वान फानिमांध न पश्यति कि तु सर्वानपि गजादीन । सर्वोत्कृष्टगुणेनिम्परत्वनादृष्टपूर्वदर्शनात्त्वमक्षिसहस्रं सफलं मन्यमानः सहस्राक्ष: सतपं पश्यतीत्यर्थः । एतेनान चतुरद्भवलसंपद्विशेष उक्त: ।। शासान् । फोरकान् । इत्पन्न "हिः फानः कानि सः" इति सोन्तादे. फोनमारानुनासिका व पूर्वस्व ॥ विरिति किम् । कान्कान् ॥ mire .. १ एमा की १ प री .. एफ : सिस, ३ एफ या तारा ', ..एफ कान. ६ एफ पिरामा ७ पफमाप. एक यश च ३ या संप Page #89 -------------------------------------------------------------------------- ________________ [१० १.३.१२. प्रथमः सर्गः। रत्नसंकरसंस्स्कारि त्वष्टा पश्येदिदं यदि । संस्स्कर्तुं स्वःपुरीं कं कमुपस्कारं न चिन्तयेत् ॥ ५७ ॥ ५७. रत्नानां नानाजातीयानी मणीनां संकरो मेलकस्तेन संस्कारः गोभातिशयो विद्यते यत्र तदनसंकरसंस्कागदं पुरं त्वष्टा देववर्धकियदि पश्येत्तदा स्व:पुर्गममरावती संस्कतु विशेष्टुं कं कमुपस्कारं प्रयत्नं न चिन्तयेत् । किं तु येन येन प्रयत्नेन स्व.पुर्येतत्पुरसदृशी स्यात्तं तं सर्वमपि परिभावयेदित्यर्थः । एतेनास्य स्वःपुरीसकाशादप्यधिकं रम्यत्वमुक्तम् ॥ न यया कोपि सस्कर्ता संचस्कार यथा न च । अरोचकी गुणेष्वत्र सँस्कर्तुं यतते तथा ॥ ५८॥ ५८. अत्र पुरे न रोचते धान्यं क्षुधोभावादस्मिन् "नाम्नि पुंसि च" [५.३.१२२.] इति णके अगेचको बुभुक्षाया अभावः सोस्त्यस्य "प्राणिस्थाद्" [७.२ ६०] इत्यादिना रुग्वाचित्वादिनि अरोचकी नरो गुणेषु व्य• अनेषु विपये संम्कतु हिडकर्पूगदिक्षेपेण तथा तेन प्रकारेण यतते प्रवर्तते यथा कापि पुमान् न संस्कर्ता न संस्करिष्यति यथा कोपि न च नैव संचस्कार संस्कृतवान् ।। संस्कारि। मस्कर्तुम् । इत्यत्र "स्सटि समः" [१२] इति सोन्तादेशोनुस्वा. रानुनामिका च पूर्वस्य ॥ स्मटीति किम् । संकर । कृत् विक्षेपे । संकरणं संकरोल् । गोभायामाय स्सट् ॥ संघस्कार । इत्यत्र तु व्यवधानान भवति । सम इति किम् । उपस्कारम् ॥ १ए °ना स. २ सीडीएफ °सस्कारी'. ३ ए °न प्र° सी डी °न स्व.. ४ एफ क्षुधाना. ५ एफ नास्तिम्नि. ६ डी वस्तस्य. ७डी ते व.एफ ते य. ८ ए एफर्ता स. ९ सी एफू सस्कारि. १० ए सी संस्कर्तुम्. Page #90 -------------------------------------------------------------------------- ________________ व्याधयमहाकाव्ये [मूलराजः] मस्कना । इस्पा "लुक्" [१३] इति लुगन्तादेशः । पृथग्योगादनुस्वारानुनामिको घ पूर्ववत्ति निवृत्तमिति ता न भवतः ॥ केचित्त्वनाप्यनुनासिकमिच्छन्ति । संरतुंम् ।। चतरं चंचलत्यश्चा मंदं दंद्रमति द्विपाः । रम्यञ्चक्रम्यते सैणं सर्वोस्मिन्पफुलद्गुणः ॥ ५९॥ ५९. अस्मिन्पुरे चतुरं धौरितकादिगतिवन्धुरं यथा स्यादेवमश्वाञ्चंपलति फुटिल चलन्ति । क्लान्तीत्यर्थः । यङ्लुवन्तः । तथा द्विपा गजा मन्दं सटीलं यथा स्यादेवं दंद्रमति कुटिलं गच्छन्ति । तथा लैणं स्त्री. समृटो रम्यं सलीलमन्थरं यथा स्यादेवं चंक्रम्यते कुटिलं गच्छन्ति । एवं प न फेवलमश्वादीनामुत्कृष्टगुणत्वं किं त्वस्मिन् सर्वोपि घटपटादिः पदार्थः पंफुलतोतिशयेन फलन्तोतिविलसन्तो गुणाः सौन्दर्यादयो यस्य स पपुलगुणोस्ति । सर्वमप्यत्र वस्तु गुणोत्कृष्टमित्यर्थः ।। दृरन्दन्द्रमितच्छायान् सदा पम्फुलितांस्तरून् । खचङ्गमणकन्याश्च चञ्चर्यन्तेत्र कौतुकात् ॥ ६०॥ ६८. स्व आकाशे पुटिलं झामन्तीत्येवंशीला "द्रमझम" [५२.४६] पादिनाने सपन्मणा विद्याधगदयस्तेषां कन्या वालिका अत्र पुरे वत. मानालस्नुपपनहगान कौतुफाक्षर्यन्ते मास्मान् जनश्चौर्य इत्यपवादी१५ सादी ... एसीसी '. ३ सीजीएफ लोस म'. ३ एफ १ सीएफ . ५ ए पंश'. सीडी पुपला. ६ सी डा एएफ. १४. सीटी स. ८बीजी ', ९बीसी मा . । Page #91 -------------------------------------------------------------------------- ________________ [है० १.३.१४.] प्रथमः सर्गः। दिति प्रच्छन्नगत्या गर्हितं विचरन्ति । यतो दूरमनिकटं यथा स्यादेवमत्युन्नतत्वात् दन्द्रमिता कुटिलं गता छाया येषां तांस्तथा वनाधिष्ठायकदेवतविशेपप्रभावात्सदा पम्फुलितानत्यर्थ फलितान् । एतेनात्रत्यतरूणां छायाफलादिना स्ववृक्षेभ्योप्यत्युत्कृष्टतोक्ता ॥ रंरम्यन्ते जना गोभिरभ्रंलिहवहल्लिहैः । प्रीयन्ते काम्यतपसः संयताः सय्यतैरिह ॥ ६१ ॥ ६१. इह पुरे जना लोका अभ्रं मेघं लिहन्ति स्थूलोन्नतत्वात्पृशन्त्यभ्रंलिहा ये वहं ककुदं लिहन्ति जातिस्वभावाजिया स्पृशन्ति वहल्लिहास्तैर्गोभिर्वृपभैः कृत्वा रंरम्यन्ते वाहादिना होडापातनेन परस्परमत्यर्थ क्रीडन्ति । एतेन जनानामतिसुखितत्वोक्तिः । तथेह काम्यमभिलपणीयं तपो यैस्ते संयता: सुविहितमुनयः सय्यतै: सुविहितसाधुभिः सह प्रीयन्ते एकधर्मस्नेहेन स्निह्यन्ति । एतेनात्र सुविहितानां सुविहितैः सह श्राद्धमक्तादिना न विरोध इत्युक्तम् ।। क्रम्यते घमण । चंचलति चयूयन्ते । दंद्रमति दन्द्रमित । पंफुलत् पम्फुलितान् । चतुरं चंचलति रम्यञ्चप्राम्यते । मंदं दंद्रमति दूरन्दंदमित । संयंताः सयतैः । अभ्रंलिहवहलिहैः । इत्यत्र "तो मुम" [१४] इत्यादिना म्वागमस्य पदान्ते वर्तमानस्य च मस्य स्वावनुस्वारानुनासिको वर्गों पर्यायेण । पदान्त इत्येव । काम्य । स्वाविति किम् । रंरम्यते । मैणं सर्वः । १५ सी डी पम्फलि'. २ एफ तान् ए. ३ एफ भ्योप्युत्कृ. ४ एफ होटपा. ५ ए सी सयुताः. ६ ए सी सयतैः. ७ एफ भक्यादि. ८ ए सीडी पम्फल. ९ ए सी डी पम्फलि'. १० ए °यतैः स. Page #92 -------------------------------------------------------------------------- ________________ - याश्रयमहाकाव्ये [मूलराजः ___ अत्र मन्दं झलन्सैणम्सालयेत्तस्य नो मनः । स्वैरं हलत्करिकुलन्दालपत्यवनीमपि ।। ६२ ॥ ६२. अत्र पुरे मन्दं मन्यरं सालद्गच्छत् स्त्रैणं त्रीसमूहः कस्य याशिनापि मनो ना झालयेत् सोत्कण्ठं न कुर्यान् । किं तु सर्वस्यापि । तथापिभिनझमे रमित्यमाज शेयः । वरमपि स्वेच्छयापि मन्दमपीसर्थः । झलद्गच्छत्कारकुलं हस्तिवृन्दमवनि भूमि हालयति गिरिवन्मह. तमन्यात्फम्पयति । यद्वा । अपिर्यथास्थान एव योज्यः । आस्तां तावद्यजनादि फम्पपति यापेतावनीमपि । अवनी खचलत्वेन प्रसिद्धा । अत्र च लैणशास्तिकयोः समानधयोक्त्योपमानोपमेयता व्यज्यते । यथान हास्तिक खैरं पलदवनीमपि चालयति तथा मन्थरं चलत्स्स्रणं वशिनामपि मन इति ।। अभ्यागतानां निर्मातुं हचिल्हादितमानसः । असंहुचान आत्मानन्दुतेर्थे नात्र कश्चन ॥ ६३ ।। ६३. अत्र पुरेभ्यागतानामतिथीनां हत्ति पाद्यभोजनवनाधातियसंपादनेमानन्दं निर्मातुं फतुं फश्चन कोप्यर्थ द्रव्यं न हृते सांगतं व्यवहार पभो नास्ति प्रत्युत हानिरेवेत्यत: फ द्रव्यमिति प्रकारेण न गोपायति । कि तु तदर्थे सर्ववं व्ययतीत्यर्थः । कीटक सन् । हादिवं भाषिकदारयादतिधि र प्रमादितं मानसं चित्तं येन स तथा । अत पवासापानोतिथिटिव सोनातिरोधानः ।। - १सागसीडी मारा ३५ .४ एफूरि '. एफ . ६. सीडी in'. ७ एफ “ । Page #93 -------------------------------------------------------------------------- ________________ [हिं० १.३.१६.] प्रथमः सर्गः। ४५ पदार्य ह्यस्त नह्यद्यापश्यँल्लोको निषेवते । अत्र त्रैलोक्यसम्राजं हरिपूज्यं ज्वलइयुतिम् ॥ ६४ ॥ ६४. अत्र पुरे पदार्थ यौवनसंपदादिकं घस्तनं कल्ये भवमय वर्तमानेहयपश्यन् सन् लोकत्रैलोक्यसम्राजं त्रिजगत्स्वामिनं श्रीमदहन्तं निपेवतेनित्यरूपं संसारं भावयंस्तदुच्छेदायाराधयति । किंभूतम् । हरिपूज्यं शकाच्यं ज्वलद्युतिं स्फुरत्कान्तिम् । योपि लोको ह्यस्तनं पदार्थ धनादि चौराद्यपहृतत्वेनाद्यापश्यन स्यात्स तत्प्राप्त्यर्थ ज्वलक्ष्युति स्फुरत्तेजसमत एव हरिपूज्यं विष्णुमिवाय॑ त्रैलोक्यसम्राजं महाराज निपेवत इत्युक्तिः ।। मन्दं पलत । अणन्यालयेत् । असंतुवानः । आत्मानन्हुते । पदार्थ प्रस्तनम् । मस्तनयाय । स्यैरं हलत् । फलहालयति । निर्मातुं हत्तिम् । हत्तिल्हादित। इत्यत्र "मनयव" [१५] इत्यादिनानुस्वारानुनासिकौ स्वौ पर्यायेणें ॥ मादिपर इति किम् । सम्राजं हरि॥ह इति किम् । पूज्यं ज्वलत् ।। सम्राजम् । इत्यय "सम्राट्" [१६] इति मस्यानुस्वाराभावो निपात्यते ॥ पाइ शौर्यवृत्तौ माछास्त्रे प्राङ्गमे प्राङ् समाधिषु । माङ् सत्ये प्राङ् पद्दर्शन्यां माङ् पडङ्ग्यामितो जनः ॥६५॥ ६५. अस्मिन् "आद्यादिभ्यस्तस्" [७.२.८४.] इति तसि इतोस्मिन्पुरे जनः शौर्यवृत्तौ प्राड् प्रथमोस्ति । एवमग्रेतना अपि प्राशब्दा योज्या: । शास्त्रे कार्यकारणयोरभेदाच्छास्त्रशब्देन तत्परिज्ञानमुच्यते तत्र । एवं प१र्शनीषडगीशब्दाभ्यामपि । शम इन्द्रियजये । समाधिषु १ एफ क्यसाम्रा १ एफ 'न् सन् त. २ एफ नय्यय ।। ३ पफ वलेल्या'. ४ एफण मनयादि. ५ वी 'दर्शिनी. Page #94 -------------------------------------------------------------------------- ________________ अत्र पुरे सहा कि तु सर्वोप्याामाणि । इदादन व्याक मसतिगुण को न श्रुतिर्वेदः । शाकादीनि । शब्दात सुवण । म पायो । शनि छन्दोलन । मुष्ट ब ખુદ व्याश्रयमहाकाव्ये [मूलराजः] चिनकायेषु । सत्ये सत्यवाद । पर्शन्यां पण्णां दर्शनानां मतानां जनादिशामाणां समाहारे । पढन्यां पण्णामगानां शिक्षाकल्पव्याकरणनिरतिज्योनिपच्छन्दसां समाहारे । सर्वत्र विषयससमी ॥ स्मृतिगुण्ट् श्रुतिगुण्डाखगुण्शब्दगुण्ट् मुवः सदा । नक्षत्रगुण्ट पाहुण्यगुण्पसर्कझोत्र को न हि ॥ ६६ ॥ ६६. अत्र पुरं सदा स्मृतीधर्मशाखाणि कण्ठस्थत्वाद्गुणयति बिपि स्मृतिगुण को नगे नास्ति किं तु सर्वोप्यस्ति । एवं सवैविशेषणैर्योजना पायर्या । श्रुतीति । श्रुतिवेदः । शास्त्रेति शास्त्राणि । इदंश्लोकनिर्दिष्टस्मृत्यादिव्यतिरिक्तानि छन्दोलंकारनाटकादीनि। शब्देति शब्दशब्दन व्याकग्णं नागनाला चोपलक्ष्यते । सुष्ट वणति शब्दायते सुवण् । मधुरध्वनिरिन्यर्थः । नाति नक्षत्रशब्देन नक्षत्रवाचकं ज्योतिःशास्त्रमुच्यते । मद्रणपति नक्षत्रगण् । ज्योतिःशानविदित्यर्थः । पाहुण्येति । संधिविग्रहयानामनधाभावसंधवास्याः पङ्गणाः स्वार्थे "भेपजादिभ्य एयण" [ २.६.१५५.] दनि शणि पाहुण्य पाहुण्यप्रतिपादकं नीतिशास्त्रम् । पण्या दर्शनानां सर्वा. पोस्तान जानाति पट्टज्ञः ।। पिक्चत्पश्चमकण्गु पटुरम शिखण्डिवत् । हिच मध्यममाट्स रज्यद्गायन्मु कोत्र न ।। ६७ ॥ ६५. अन पुरे गायन्मु गायनेषु विपये फो न रज्येत्को न रागं सन् । यात फिनेषु । पिफयत्प चमकण्ट् यथा पिका: काफिलाः पथमा यदं पच पचनस्वरं जगत्सुथारयत्सु । तथा शिव 2 R. irror । एप साधी , . (सी डी . . ३ एफ . सी Page #95 -------------------------------------------------------------------------- ________________ [है० १.३.१७.] प्रथम सर्गः। ण्डिवन्मयूरेष्विव प?ण्सु षडस्वरमुचारयत्सु । तथा कुदिवव सारसे. प्विव मध्यमं मध्यमस्वरं प्राञ्चन्ति गच्छन्ति ये तेपु मध्यमप्राङ्सु । उक्तं च पहुं मयूरा ब्रुवते गावम्त्वृषभभाषिणः । अजाविकं तु गान्धारं क्रौञ्चः कणति मध्यमम् ॥ १ ॥ पुप्पसाधारणे काले पिक: कूजति पञ्चमम् । धैवतं हेपते वाजी निपादं वृंहते गजः ॥२॥ एतेन गायनानां सर्वस्वरकरणकौशलमुक्तम् ।। प्रा शौर्य । प्राइछाने। प्राट् शमे । प्राङ् पद्धर्शन्याम् । प्राङ् पढझ्याम् । प्राङ्क समाधिषु । प्राट् सत्ये । स्मृतिगुण्ट श्रुति । श्रुतिगुण्टास्त्र । शास्त्रगुण्शब्द । नक्षत्रगुण्ट पामुण्य । पाडण्यगुणपट् । शब्दगुण्ट् सुवण् । सुवण् सदा । कुक्षु । प्राट्छु । पन्चमकण्ड् । पसरण्सु । इत्यत्र “डोः कटौ' [१७] इत्यादिना कटावन्तौ था ।। होरिति किम् । गायत्सु ॥ अस्मिन्सम्राङ्मुराष्ट्रारासिन्धुरात्सिन्धुरानणात् । क्ष्मास्वाराट् श्च्योतितकराच्योतद्गण्डान्समानयत् ॥ ६८॥ ६८. क्ष्मायां भुवि वाराडिव क्ष्मास्वाराट् राजादःश्लोकोक्तासाधारणविशेपणागीम: सम्राट सर्वनृपशासकः सन् रणाद्रणं विधाय "गम्ययपः"[२.२.७३.] इति पञ्चमी । सुराष्ट्राराष्ट्न्धुिरोत्लिन्धुरान सुराष्ट्रासिन्धू देशभेदौ । तत्स्वामिनोः सिन्धुरान् गजानस्मिन्पुरे समानयत् । किंभूतान् । श्योतिता मदं स्रोतुमारब्धाः कराः शुण्डा येषां तांस्तथा १ एट् श्चोति. १ए दुस्व. २ डी जादिक. ३ एफ पार. ४ डी कटावन्तावित्या. एफ कटावन्ती शिटीत्या. ५ वी सी डी राट् सु. ६ डी मदैः श्श्योतु. Page #96 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराज] श्योतद्गण्डान् मदक्षारिकपोलान् । भीमेन हि सुगष्ट्रेशसिन्धुगजौ रणे जित्वा तद्गजेन्द्राः पत्तन आनीताः ।। सम्रान्सुराष्ट्रा । अस्मिन्त्सम्राट् । इन्यन्न "ः सः त्सोवः” [१८] इति सस्य त्सादेशो वा ॥ ढकारनिर्देशान्वं न भवति ॥ केचिदृत्वमपीच्छन्ति । सिन्धुरासिन्धुरान् ॥ पक्षे। सुराष्ट्रारासिन्धुराट् ॥ गण्डान् समानयत् ।। स इति किम् । सिन्धुरान् रणात् ।। अश्व इति किम् । स्वाराट् थ्योतित । कराश्योतत् ॥ भजश्छौर्यं वहश्शौचं पालयशरणागतान् । जनोस्यान्तरनन्तश्रीर्वदञ्च्योतति मवित्र ॥ ६९ ॥ ६९. अस्य पुग्म्यान्तर्मध्ये शौर्य भजन्नत एव शरणागतांस्त्राणार्थिनः पालयन जनो भटलोको वदन मयि रक्षके भवद्भिर्न भेतव्यमिति भाषमाणः सन्नभयवाक्यम्यातिसुखदत्वान्मध्विव श्योतति क्षति । ननु लोभेन शरणागतान्पालयिष्यति । नत्याह । शौचं निर्लोभतां वहन् यतो. नन्तश्रीरसंख्यलक्ष्मीकः । वहुलक्ष्मीको हि प्रायेण तृप्रत्वादेवंविधमशौचं न करोति । यद्वा । अनन्तस्येव श्रीर्यस्य सोनन्तश्रीविष्णुतुल्यः । विष्णुर्हि निरपेक्ष एव जगद्रक्षति ॥ प्रातरत्राग्निरादित्या अनन्त इन्द्र आसिताः । मुचेतश्यन्वेहि पय अश्मेत्रेत्यबरे गिरः ॥ ७० ॥ ७०. अत्र पुरेध्वरे यागे गिगे वर्तन्ते । अर्थादध्वपूणाम् । कथमित्याह । प्रातरित्यादि । केपांचिद्याज्ञिकानामेवं वाचो यथा हे सुचेत३:शोभनमनस्क - १ सी डी विह ॥ १ एफ चित्त ट'. २ए 'राइमि. ३ सी डी °न् ग. ४ एफ श्योतति ।. ५ एफ गनाना मा ६ सी डी "नि न. ७ एक्ष्मीको हि. ८ डी या गि. ९५ तः३शो'. सीडी तः शो'. एफ तशो'. Page #97 -------------------------------------------------------------------------- ________________ [है० १.३.२०.] प्रथमः सर्गः। प्रातः प्रभाते त्वयाग्निर्वह्निदेवता आदित्या धातृ १अर्यमन् २मित्र३वरुण ४अंशु५भंग६इन्द्र ७ विवस्वन् ८पूपन ९पर्जन्य १० त्वष्ट११ विष्णु१२संज्ञा द्वादश सूर्या अनन्तो विष्णुरिन्द्रः शक्रश्चात्र प्रदेश आसिता मत्रैराहूय स्थापिता इति । तथान्येषां पयोग्निमन्त्रेण जलान्याह्वानं कुर्वतां याशिकानामेवं वाचो यथा हे पयो जलदेवते तथा हे अ३मे वह्निदेवतेत्र प्रदेशेन्वेहि अन्वागच्छावतरेति यावदिति च । इतिर्भिन्नक्रमे । स्थापिता इत्यत्र अ३मे इत्यत्र च योज्यः ।। भजळछौर्य वहशाचं इत्यत्र "नः शि " [१९] इति ञ् वा ॥ पक्षे पालयम् शरण ॥ अश्च इत्येव । वदम् श्योतति ॥ जनोस्य । इत्यग्न "भतोति रोरुः" [२०] इति रोरुकारादेशः ।। अत इति किम् । आदित्या अनन्त । सुचेतश्यन्वेहि । “दूरादामन्त्र्यस्य" [७.४.९९ ] इत्यादिना प्लुतः ॥ अतीति किम् । अनन्त इन्द्र । इन्द्र आसिताः । पय अश्मे । "दूरादामध्यस्य" [७.४.९९] इत्यादिना प्लुतः॥रोरिति किम् । प्रातरत्र ।। स्वर्वासिनामपि रतिर्भवेदत्र मनोरमे । देहि नः सुमनं ३नेति देहिनामिह भारती ॥ ७१ ॥ ७१. अत्र पुरे स्वासिनामपि देवानामपि रतिः सुखं भवेत् । संभावने सप्तमी । इदमहं संभावयामीत्यर्थः । यतः किंभूते । मनोरमे नानाद्भुतालयत्वाश्चित्तावर्जके । तथेह पुरे देहिनां प्राणिनां हे सुमन३औदार्यधार्मिकत्वादिगुणैः शोभनचेतस्क नोस्मभ्यं किंचिदेहीति भारती वाणी नास्ति । सर्वस्येश्वरत्वेन याचकानामभावाद्याचकदर्शनेनैव यथाकामं दानाद्वा ॥ १ ए सी न.३ने. बी नइनें. १ घी सी भाग. २ एफ र्वन्तो या'. ३ बी तेन्वे'. ४ सी डी अमे३. ५ एफू हि । अ. ६ एफम् । प. ७ सी डी पि र. ८ एनः३ भो. Page #98 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः] मनोरमे । इत्यत्र "घोषवति" [२१] इत्युत्वम् ॥ घोषवतीति किम् । देहिनः सुमन३ ॥ अत इत्येव । रतिर्भवेत् । सुमनं ३ नेति ॥ रोरित्येव । स्वर्वासिनाम् ।। भो गन्धर्वा भगो नागा अघो देवाः किमीदृशम् । पुरमस्त्येवमत्रोचैर्वदन्ति व्योमचारिणः ॥ ७२ ॥ ७२. स्पष्टः । नवरमत्रेत्यत्र विषयसप्तम्याः स्थाने अप् । निरुपमत्वादन पुरविषये व्योमचारिणो विद्याधरौद्या एवं वदन्ति । भो भगो अघो इत्यामत्रणेव्ययानि ॥ गन्धर्वा भगोः । भोगन्धर्वा । भगो नागाः । अघो देवाः । इत्यत्र "अवर्णभो" [२२] इत्यादिना रोल्छ ॥ घोषवतीत्येव । देवाः किम् ॥ सदा साध्युदयेविन्दुनिष्कलङ्कगुणान्वितः। भव्याजय्याव्यलोकोस्मिन्न च वृक्ष लता न च ॥७३॥ ७३. अस्मिन्पुरे भविष्यति गुणपात्रमिति "भव्यगेय" [५.१.७] इत्यादिना कर्तरि ये भव्यो मोक्षगमनयोग्योत एवाजय्यो भावतः सर्वविरतिसामायिकान्वितत्वेन रागाद्यान्तरशत्रुभिर्जेतुमशक्योतएँव चाव्ययं मोक्षं करोति । णिच् । अव्ययतीति । विचि । अव्यय मोक्षसाधको यो लोकः स मुनिजनः । वृक्ष वृक्षाणां ब्रश्चनं "कुत्संपदादिभ्यः किप्" [५.३.११४] १ एफ नि. क. १ एफ युक्त घो'. २ ए यी डी न.३ अ. ३ ए डी न.३ने बी 'न:३.ति. ४ डीरा ए'. ५ D drops the first part, गन्धर्वाभगोः, endently without understanding the purpose of its inscrtion which 18 to illustrate अवर्ण preceeding a visarga. ६ सी भव्यो ७ एफ एवाव्य. ८ एति किपि अ. ९ सी डी को लो' १० एफ वृक्षा.. Page #99 -------------------------------------------------------------------------- ________________ [है• १.३.२३.] प्रथमः सर्गः। ५१. इति किपि वृक्षवृश्चं करोति णिच्यन्त्यस्वरादिलोपे वृक्षवयति' किपि वृक्ष वृक्षाणां छेदको न च नैवास्ति । एवं लता न च । लताच्छेदकोपि नैवास्ति । वृक्षलता जन्मजराजीवनमरणारोहणाहारादिसचेतनधर्मवत्त्वेन सचेतना इति ताः प्राणातिपातनिवृत्तत्वेन न च्छिनत्तीत्यर्थः । यतोध्यारूढ उमीशमध्युः । स चासाविन्दुश्वाध्विन्दुः । स इवै निष्कलका निर्दोषा ये गुणा दयादयः । ईश्वरभालस्थस्य हि कलामात्रस्येन्दोः प्रतिपदिन्दोरिर्व निष्कलकत्वात्तैरन्वितः । नन्वत्र पुरे को गुणो येनैवंविधगुणोपेतो मुनिजनोत्र तिष्ठति तत्राह । यतः सदा सर्वदा साध्युदये साधूनां मुनीनामीस्तपःसंयमादिलक्ष्मीस्वस्या उदयो वृद्धिर्यत्र तस्मिनिर्जीवक्षेत्रताविशुद्धाहारप्राप्त्यादिसंयमगुणोपेततया मुनिजनप्रायोग्य इत्यर्थः ॥ वृक्षलता । लता न च । अन्यलोक । इत्यत्र "ग्योः" [२३] इति घ(य?)योलक॥ पदान्त इत्येव । भव्यजिय्य । कश्रित्तु स्वरजयोरनादिस्थयोर्यकारवकारयो?षवत्यवर्णादन्यतोपि लोपमिच्छति । अध्विन्दु । साध्युदये ॥ वन्ध एते दृशा अस्याः कमले क इव भ्रमः । क इत्यं नेह कामिन्याः स्तुत्या अन्योन्यमुद्यताः ॥ ७४॥ ७४. कामिन्याः स्तुत्यै लोचनाद्यवयवसौन्दर्यवर्णनायेह पुरेन्योन्यं के नोद्यताः । कथमित्याह । हे बन्धो बान्धवास्याः प्रत्यक्षायाः कामिन्या एते प्रत्यक्षे दशौ नेत्रे कमले । अत्रार्थे क इव भ्रमः को नाम संशयः । इवोसंभावनायाम् । एते दृशौ पछे एव । अत्रार्थे न काप्यसंभावना कार्येत्यर्थ इत्यम् ॥ १ एफ् ति तीति कि. २ एक्षव् ध् [व नहि.]. ३ सी "स्ति . ४ वी सी डी रणरो'. ५ एफ व निः क. ६ एफ व निः क. ७ एफ नयो. ८ वी जय्या ।। Page #100 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः] ____ अघो अर्क भगो ईश भो इन्द्र उ चतुर्भुज । इत्यादौ ब्रह्मयज्ञस्य स्मरन्ति ब्राह्मणा इह ॥ ७९ ॥ ७५. इह पुरे ब्राह्मणा द्विजा ब्रह्मयज्ञस्याध्ययनस्यादौ प्रारम्भेषो अर्क हे ग्वे भगो ईश हे शंभो भो इन्द्र उ चतुर्भुज हे विष्णो । जयेत्यादिका क्रिया सर्वत्राध्याहार्या । इत्येवंप्रकारेण स्मरन्त्यर्थादर्कादीन् । निर्विघ्नाध्ययनप्रवृत्तये अर्काद्यभीष्टदेवताः स्मृत्वा ब्राह्मणा वेदाध्ययनं कुर्वन्तीत्यर्थः ॥ अघोयिन्द्र भगोयिन्दो भोयादित्यायु विष्णव । असावु कयु वोत्रेति नृपे पृच्छन्ति खेचराः ॥ ७६ ॥ ७६. अत्रं नृपेत्र पुरेस्ति यो नृपस्तत्र विषये खेचरा देवा इन्द्रादीन्पृच्छन्ति । कथमित्याह । अघो इन्द्र भगो इन्दो भो आदित्या द्वादशार्का उ विष्णो वो युष्माकं मध्येसौ नृपः कः । किं प्रश्ने । युष्माकं मध्येसौ किमिन्द्रः किं वेन्दुः किं वा कोप्येको रविः किं वा विष्णुरिति । अत्रत्यनृप ऐश्वर्यकान्तत्वतेजस्वित्वरक्षकत्वादिगुणदर्शनादिन्द्रचन्द्रादित्यविष्णुशङ्कयैवं प्रश्नः । विष्णवु असावु कयु इत्यत्र त्रयोप्युनः पादपूरणे ॥ तैयीश्वरास्तयारामा इमेसाववनीपतिः । बन्धवत्र साधवीक्षस्वागन्ताविति वागिह ॥ ७७ ॥ ७७. इह पुर आगन्तावागन्तुकजनविषये वागस्ति । यथा हे बन्धो १ सी श शभो इन्द्र च.डीश शभो इन्द्र उ च.२ सी डी त ईश्व. १ एफष्णो जीवेत्या . २ ए दिक्रि ३ डी सी दीननि. ४ एफ त्र पु ५ए विष्णुवुः अ.सी विष्णुबु. Page #101 -------------------------------------------------------------------------- ________________ [है० १ ३.२६ ] प्रथमः सर्गः । वान्धव साधो शिष्ट ये त्वया पूर्व वार्तया श्रुतास्त इम ईश्वरी आव्याः । तथा येषां फलान्यमृतरसस्वादूनि त्वमास्वादयो ये त्वया श्रुतपूर्वाश्च त इम आरामा उद्यानानि । तथा यं त्वं यशसा दृष्टपूर्वी सोसाववनीपतिर्भूपो वर्तते । अत्र प्रदेश ईक्षस्वालोकयार्थीदीश्वरादीनेवेति ॥ ययितोस्मायिदं देहि ययितोस्मायिदं पुनः । उदारायीश्वरायाहुरत्रेति स्वनियोगिनः ॥ ७८॥ ७८. अत्र पुर उदारायीश्वरा आझ्याः स्वनियोगिनः स्वभाण्डागारिकॉनित्येवंप्रकारेणाहुः । यथा । अहो नियोगिन् यो याचकजन इतोस्मिन् विवक्षिते पूर्वादिदिग्विभागेस्त्यस्मायिदं स्वर्णदुर्वर्णादि देहि । यः पुनरिनोस्मिन् विवक्षिते पश्चिमादिप्रदेशेस्त्यस्मायिदं पूर्वस्मादन्यदोजनवस्त्रादिकं देहीति ॥ बन्ध एते । दृशा अस्याः । क इव । स्तुत्या अन्योन्य । भो इन्द्र । भगो ईश । अघो अर्क । इत्यत्र "स्वरे वा" [२४] इति वययोर्वा लुक् ॥ पक्षे । विष्णवु । असावु । कयु । आदित्यायु । भोयादित्याः । भगोयिन्दो । अघोयिन्द्र । इत्यत्र "अस्पष्टा" [२५] इत्यादिना वययोः स्थाने नित्यमस्पष्टावीपत्स्पृष्टतरौ वयो । अवर्णात्वनुमि वा । बन्धवत्र । साधवीक्षस्व । असाववनीपतिः । आगन्ताविति । तयीश्वराः । तयारामाः। अस्मायिदम् अस्मायिदम् । ययितः ययितः । उदारायीश्वराः । ईश्वरायाहुः। अनुमीति किम् । उनि अस्पष्टावेव यथा स्यातां तथा चोदाहृतम् ॥ ययितः । उदारायीश्वराः । भोयादित्याः । भगोयिन्दो । अघोयिन्द्र । इत्यत्र "रोर्यः" [२६] इति रोः स्थाने यः ॥ अवर्णादिम्य इत्येव । आहुरत्र । १ सी डी राधा. । त°. २ वी सी डी त्वमस्वा. ३ सी डी था यत् स्व. एफ् था य. ४ बी सी डी कानाहुः. ५ ए °द पूर्वस्मायिद पू. ६ ए एफ वयो'. ७ एफ वयोः. ८ ए बी सी डी रौ यवौ । ९ ए उडि अ. Page #102 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलरामः] त्वमीशो भविनामईन् भवान् विष्णुर्भवानजः । स्तुवन्नाह सुभण्णेवं श्रद्धया युतिहार्हतः ॥ ७९ ॥ ७९ इह पुरेईन देवतास्यार्हतः श्रावकः । श्रद्धया भावनया युङ् युक्त: पुलकाश्चिताङ्गो नेत्रजलाप्लावितकपोलश्चेत्यर्थः । सुष्ठ भणति विचि सुभण् मधुरगीश्च सन् स्तुवंस्तीर्थकरं नुवन् सन्नेवमाह भक्तिविशेषणार्हन्तं प्रतीदं घूते । यथा हे अर्हन जिनेश्वर भविनां भव्यानां त्वमीशस्त्वमेव महेश्वरी भवान् विष्णुस्त्वमेव नारायणो भवानजस्त्वमेव स्रष्टा । तवैव मुक्तिप्राप्तिहेतुत्वात्वत्तोन्यद्धरहरिब्रह्माख्यं देवतान्तरं भव्यलोकानामाराध्यं नास्तीत्यर्थ इति ॥ युनिह । सुभण्णेवम् । स्तुवन्नाह । इत्यत्र "हस्वात्" [२७] इस्पादिना द्वित्वम् ।। हस्वादिति किम् । भवानजः ॥ डणन इति किम् । त्वमीशः ॥ स्वर इत्येव । अर्हन् भवान् ॥ पदान्त इत्येव । भविनाम् ॥ आच्छायां दीपिकाच्छाया खट्वाछायेव माच्छिदत् । माच्छायाः कुवेते रत्नदीपानत्राममाछवीन् ॥ ८०॥ ८०. अत्र पुरे मया लक्ष्म्या छाया शोभा येषां ते माच्छाया ईश्वरा रत्नदीपान् रत्नान्येव दीपान मणिमयान् प्रदीपान कुर्वते । किंभूतान् । प्रमिमीते विचि प्रमा नास्ति प्रमा परिच्छेत्ता यस्याः सा तथाभूता छविः कान्तिर्येषां तान् । सर्वतः प्रसरत्कान्तीनित्यर्थः ।. रत्नदीपकरणे हेतुमाह । दीपिकाच्छाया दीपपृष्ठेन्धकार आच्छायामीषदपि लक्ष्मी माच्छिदन्मास्म विनाशयत् । यथा खट्टाछाया आच्छायां छिनत्ति । दीपखट्वयोश्छाये हि स्पृश्यमाने अश्रिये स्याताम् । यत्पुराणम् ।। १ सीतः पा. २ एफ काचिता. ३ एफ जलप्ला. ४ एफ प्रत्येव । ५ एफ दरिदरम. ६ ए °किं किमत्र स्व. ७ डी 'रच्छाया आ. ८ एफू न्मा वि. Page #103 -------------------------------------------------------------------------- ________________ [है० १.३.३०.] प्रथमः सर्गः । अजारजः खररजस्तथा संमार्जनीरजः । दीपमञ्चकयोश्छाया लक्ष्मी हन्ति पुरीकृताम् ॥ इति ॥ दीपिकाच्छाया खट्याछाया । इत्यत्र "अनाङ्माङ' [२८] इन्यादिना वा छस्य द्वित्वम् ॥ अनामाइ इति किम् । आच्छायाम् । माच्छिदत् ॥ डित्करणान्माच्छाया इन्यत्र विकल्प एव । तेन पक्षे माछाया इन्यपि ज्ञेयम् । आशाहचर्येणाव्ययस्य माहो ग्रहणात्प्रमाछवीनित्यत्रापि विकल्पस्तेन प्रमाच्छवीनित्यपि ज्ञेयम् । हे३च्छातोदरि हेरेछेके तन्विरेच्छद्म न यद्विधुः । हीच्छनिच्छति ते वक्रच्छायामत्रेति गीतॄणाम् ॥ ८१॥ ८१. अत्र पुरे नृणां प्रस्तावात्कामिनामित्येवंविधा गीरस्ति । यथा हे३च्छातोदरि कृशोदरि हे३छेके है तन्वि३कृशाङ्गि त्वन्मुखेन्दीवरलक्ष्म्या निर्जितत्वादू हीच्छन् लज्जमानः सन् विधुश्चन्द्रो यत्ते वक्रच्छायां मुखलक्ष्मीमिच्छति प्राप्तुं वाञ्छति तन्न च्छद्म न कूटं किं तु सत्यमेतदित्यर्थ इति ॥ हेच्छातोदरि हे३छेके । इत्यत्र "मुताद्वा" [२९] इति वा द्वित्वम् ॥ हेहैप्वेषामेव" [७.४.१००] इति नुतः ॥ दीर्घादित्येव । तन्वि३च्छन । "दूरादामध्य" [७.४.९९] इत्यादिना प्लुतः ॥ ___ इच्छति । होच्छन् । वक्रच्छायाम् । इत्यत्र "स्वरेभ्यः" [३०] इति पदान्तेपदान्ते च द्वित्वम् ॥ ब्रह्मवद्ब्रह्मवेत्तारो द्रुताकाः कर्कशत्विषा । कीर्त्या मोर्णोनुवत्याशा अस्मिन्नहीं गुणहदाः ॥ ८॥ ८२. अस्मिन्पुरेर्हन्ति पूजामित्या योगिनः कीर्त्या साधुवादेनाशा १ ए बी सी डी सन्मार्ज.२ एफ 'रार्जिता'. ३ बी व गी. ४ बीके३हे'. ५ एफ हे३त. ६ सी डी ब्वेकामे. Page #104 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये [मूलराजः] दिशः प्रोणोनुवत्यत्यर्थ व्याप्नुवन्ति । कीदृशाः सन्तः । अगाँधा जलाश्रयभेदा हृदाः । गुणानां शमेन्द्रियजयादीनां हृदा इव गुणहदाः । गुणपरिपूर्णा इत्यर्थः । अत एव ब्रह्मवद्विधातेव ब्रह्म परमज्ञानं विन्दन्ति लभन्त इत्येवंशीला ब्रह्मवेत्तारोत एव च कर्कशत्विषा प्रौढज्ञानतेजसा हुत आच्छादितोको रवियैस्ते ॥ अर्काः । कर्कर्श । ब्रहमवत् ब्रह्म । इत्यन्न "दिर्ह "[३१] इत्यादिना वा द्वित्वम् ॥ अर्हस्वरस्येति किम् । गुणहदाः । अर्हाः । वेत्तारः ॥ स्वरेभ्य इत्येव । ईत ॥ अन्विति किम् । प्रोर्णोनुवति । अत्र द्विर्वचने कृते द्वित्वं यथा स्यात् ॥ असम्यतः सय्यतत्वको नास्मिन्नागतोभजत्त् । पित्रर्थमित्रार्थपरान् विधिरत्रैव चासृजत् ॥ ८३ ॥ ८३. एवं नामात्र महात्मानः सर्वसावधविरताः संयता आसन् । यावतात्रागतोसव्यतोपि तान् दृष्ट्वा समुच्छलितविवेक: सय्यतत्वमभजदिति तात्पर्यम् । तथैवंनामात्र बहवः पितृकार्यमित्रकार्यपरायणा जना दृश्यन्ते । यावता ज्ञायतेन्यस्थानकांनि मुक्त्वात्रैव विधाता तान् सृष्टवानित्यर्थः ।। इतरुविकलः कान्तः कृतार्चः प्राह दैवतम् । नमत पाहि गोश्त्रात पाहि घोश्त्र भुवः प्रभो ॥८॥ ८४. इतोस्मिन्पुरे कान्त उच्छलच्छापूरेणोच्छसिताङ्गत्वान्मनोहरः १ ए त वि. २ बी ल.: का. ३ ए तज्याहि. ४. सी एफ प्रभो.. १ सी डी वत्यर्थ. २ ए न्तः सगा'. ३ डी एफ गाधज. ४ सीन वदन्ति. डी एफ न विदन्ति. ५ एफ फॉपि यैस्ते. ६ ए सी डी शः ।. ७ ए ना दि . ८ सी डी हतं . । ९ सी सय्यता. एफ सय्यता. १० ए बी सी डी ता. सयतो . ११ ए बी सी डी कः सयत. १२ सी र्यप. १३ सी एफ पूरणा • Page #105 -------------------------------------------------------------------------- ________________ [है. १.३.३२.] प्रथमः सर्गः । कृताच! विहितपूजोपचार: कलो मधुरवा च सन् कविः काव्यकर्ता दैवतमहदादिकां स्वाभीष्टदेवतां प्राहै । कथमित्याह । हे गो३त्रातः संसारसागरोत्तारकत्वेन भूस्थलोकस्य रक्षणशीलात एव हे भुव: प्रभो पृथिव्याः स्वामिस्तथा हे घो३त्र स्वर्गस्थलोकरक्षक दैवत नमत: प्रणम्रानस्मदादीन पाहि पाहि रक्ष रक्षार्थात्संसारदुःखेभ्य इति । कविरित्यत्र जातावेकवचनम् । वक्ता हर्पभयादिभिराक्षिप्तमनास्तथा स्तुवन् निन्दन यत्पदमसकृद् घूयात्तत्पुनरुक्तं न दोपायेत्यलंकारविदां समयात्पाहि पाहीति न पुनरुक्तदोषः ॥ गो३प्रातः । घो३त्र । इत्यत्र "दूरादामध्यस्य" [७.४.९९] इत्यादिना प्लुतः ॥ पात्रे यथाविधि प्रत्तधनश्चन्द्रसमो गुणैः । धैर्ययुग्ग् वीर्ययुग राजत्यत्र सर्वोपि सत्यवाक् ।। ८५ ।। ८५, अत्र पुरे सर्वोपि लोको राजति । यतः कीदृक् । पात्रे ज्ञानदर्शनचारित्राधारे तीर्थकृदादौ यथाविध्यागमोक्तकल्पानुसारेण प्रत्त्तं प्रदातुमारब्धं धनं वित्तं येन सः। एतेनौदार्यविवेकावुक्तौ । धैर्ययुग्ग् वीर्ययुग् । आपत्स्वप्यचलचित्तता धैर्य वीर्यं पराक्रमस्ताभ्यां युक्तः । सत्यवागवितथवचनः । अत एव गुणैरौदार्यादिभिः कृत्वा चन्द्रसम इन्दुवन्निर्मलः॥ विरामे । धैर्ययुग्ग वीर्ययुग । अभजत्त असृजत् ॥ एकव्यञ्जने । मित्रार्थ पित्रर्य । त्वङ्कः । असञ्च्यतः सय्यतत्वम् । इतङ्कविः कविङ्कलः । नमतछुपाहि गोमातलपाहि । कल.: कान्तः कान्तः कृतार्चः । गो३प्रातः घो३५। इत्यत्र"अदीर्घात्" [३२] इस्यादिना वा द्वित्वम् ।। अन्वित्यधिकारात् कत्वगत्वादिषु कृ. तेषु पनाद्रित्वम् । अदीर्घादिति किम् । वाक् । पात्रे ॥ विरामकन्यजन १ सी डी फ स. २ सी डी एफ °दिक स्वा'. ३ एफ ह । हे. ४ सी डी क देव. ५ सी डी ध वि. ६ एफ अने कि. Page #106 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] इनि किम् । चन्द्र । यथाविधि सयुक्तव्यञ्जनेपीच्छन्त्येके । प्रत्त ॥ अर्हस्वरस्येन्येव । सर्व ॥ सल्लाकारा अनुल्कस्मिन् यद्युल्कान्ति मणिप्रभाः। अवल्म्मीके च वल्मीकन्त्युन्नता द्रव्यराशयः ॥ ८६॥ का लकारेण वर्तते निभास उस्कानिकणवेन न वि. ८६. अनुल्क मदारिटरहितत्वेन तत्सूचकोल्कोत्पातरहितेम्मिन्पुर यदि परं मह ला लकारेण वर्तते या ञ् अकारस्तद्वदाकार आकृनियासां ता: सल्याकाग मणिप्रभा निभास उल्कान्ति वाहुल्यादारक्तत्वाञ्चोल्कावदाचरन्ति । तथा बहीयावास्तव्यजनातिसंकीर्णत्वेन न विद्यन्ते वल्म्मीका' सर्पागागणि मृत्तिकाकूटा यत्र तस्मिन्नवल्मीके चास्मिन् यदि परं व्यगशयो वित्तकृटानि वल्मीकन्ति वल्मीका इव - चरन्ति यत उन्नता उच्चा' । च: पूर्ववाक्यार्थापेक्षयासमुच्चय । यदीत्युभयत्र योज्यम् ॥ अनुल्के उल्कान्ति । अवल्म्मीके वल्मीकन्ति । इत्यत्र “अन्वर्गस्य' [३३] इत्यादि वा द्वित्वम् ॥ वर्गस्येति किम् । द्रव्य ॥ अजिति किम् । सल्ल ॥ भन्तस्थात इति किम् । उन्नताः ॥ सखि दध्य्यत्र दध्यत्र सखि मध्विह मध्विह । वाग्वाल्यमन्मनात्रेति कुमारीभिः प्रतन्यते ॥ ८७ ॥ ८७. हे सखि । अत्र प्रदेशे दध्य्यस्ति तथात्रापि प्रदेशे दध्यस्ति । १ ए सी 'नुल्य स्मि ___८७. हे सखि जति कुमारीभिः वह । १ सी नुल्के स. २ एफ कोल्कापात. ३ एफ नालिस. ४ ए एफ 'फे वास्मि'. ५ एफ क्यापे. ६ डी 'ना द्वि. ७एफ °स्येत्येव । द्र. ८ सी डी 'न् । अल्म I. ९ वी सी डी स्था . की डी मा ७ एफ स्पेलेर एक Page #107 -------------------------------------------------------------------------- ________________ [है.१.३.३४.] प्रथमः सर्गः । तथा हे सखि । इह मध्विहापि स्थाने मध्वस्तीत्येवंप्रकारेणात्र पुरे वाल्यमन्मना वालवादव्यक्तमधुरा वाग वाणी कुमारीभिः प्रतन्यते विस्तार्यते । दव्यत्रेत्यादि स्वप्रधानमेव वाक्यद्वयमपि । यद्वात्राकृतयवद्वित्वस्य वाक्यस्य "असकृत्संभ्रमे" [७. ४ ७२.] इति संभ्रमे द्विरुक्ति । ततो यवोद्वित्वं वा । तदायमर्थः । हे सखि । अत्र प्रदेशे दुय्यस्त्यत्र प्रदेशे दध्यस्ति । एवं मध्विह मध्विहेत्येवं संभ्रमप्रकारेण ।। दध्य्यत्र दध्यत्र । मध्विह मध्विह । इत्यत्र "ततोस्याः" [३४] इति वा द्वित्वम् ॥ तत इति किम् । याल्य ॥ अस्या इति किम् । वाग्बाल्यमन्मना ॥ कष्टकष्टं कृतञ्च्छन्नञ्छन्नं मे स्फुरितं स्फुटम् । कलिः पातः पूत्करोतीत्यत्र शङ्खध्वनिच्छलात् ॥ ८८ ॥ ८८. पत्तने हि किल देवसद्मसु प्रातःक्षणे धर्ममहाराजजागर्याकृतपुद्ध. सदा शहो वाद्यते । तद्धनिमपद्धुत्यान्यदुत्प्रेक्ष्यते । अत्र पुरे प्रातः प्रभाते शङ्खध्वनिच्छलात्कलि: पापयुगं पूत्करोत्युचैः कोकूयत इव । कथमित्याह । मे मम स्फुटं सर्वजगत्प्रकटं स्फुरितं विजृम्भितं सर्वलोकान्यायप्रवृत्तिलक्षणं छन्नं छन्नं गुप्तं गुप्तं कृतम् । प्रस्तावान्नयसद्मनानेन पुरेण तस्मात् कष्टुं कष्टं दुःखं दुःखं ममास्तीति । यस्य हि वस्तु केनापि चौरादिना गोप्यते स तद्वियोगेन दुःखितः सन् पूत्करोति । अत्र चा. न्यायानां नाम्नोप्यभावेन कलिकालस्फुरितस्याज्ञायमानत्वादेवमपद्रुतिः ।। कष्टुं कष्टं कृतच्छन्नन्छसमित्यत्र वीप्सायां कष्टच्छन्नयोरिक्ति कृत्वा प्रथमद्वितीपयोरिवम् ॥ १डी कृतश्छन्नंग्छ'. १ सी डी वाल्यत्वा'. २ बी तो वयो'. ३ सी डी 'त्युच्चकै. को'. Page #108 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] स्त्रैणः कण्ठः कलकान्तकामिभिश्चात्र निश्चितम् । जयशङ्खः स्वरापूर्णपतीपुप्पधन्वनः ॥ ८९ ॥ ८९. अत्र पुरे स्त्रीणामयं स्त्रैणः कलस्वरोपेतत्वात्कलो मधुरोत एवं कान्तो मनोज्ञः कण्ठो गलकन्दलो निश्चितमवश्यं पुष्पधन्वनः कामस्य खरापूर्ण: शब्दायमानो जयशङ्खो विजयहेतुः कम्बुः कामिभिः प्रतीतो ज्ञातः । अत्रत्यस्त्रीणां कलकण्ठत्वेन स्वं स्मरजितं दृष्टा कामिभिः कल: खीकण्ठः शसाकारत्वात्कामराजस्य शब्दायमानो जयशङ्लो निःसशयं ज्ञात इत्यर्थः ॥ कष्टुं कष्ट कष्टं कृतम् । अणः कण्ठः कण्ठः कलः। कलिः प्रातः प्रातः पूत्करोति । कल वान्तः कान्तकामिभिः । आपूर्णरुप्रतीतः प्रतीतपुष्प । कामिभिवात्र निश्चितम् । कष्टुं कष्टम् । स्प्फुरितं स्फुटम् । इत्यत्र “शिटः प्रथम"[३५] इत्यादिना [वा] द्वित्वम् ॥ शिट इति किम् । पूत्करोति । शङ्खः ॥ प्रथमद्वितीयस्येति किम् । स्वर॥ अनुनासिकादप्यादेशरूपात्केचिदिच्छन्ति। कृतच्छवं छभन्छन्नम् ॥ अत्रोच्चश्वसच्श्रवः पेयं षीरं क्षरति गौः सताम् । सदषट्पदपातव्यं पङ्करुपण्डवन्मधु ॥ ९० ॥ ९०. अत्र पुरे सतां साधूनां गौर्वाणी उच्श्वसच्श्रव:पेयमुच्चश्वसन्ति सुखानुभवेन सोल्लासानि यानि श्रवांसि श्रोत्राणि तैः पेयं पातव्यं पीरं दुग्धं भरति परिणामसुन्दरत्वेनं मधुरत्वेन च स्रवतीव. १ए त. पु. रबी सीरीकण्ठेन. २ 'भिः सी. ३ डी कृ. ४ सीडी कलः. ५ सीरी 'त स्प्पु. ६ सी डी एफ "नुभावे'. ७ एन च. ८५ वा सीरीच मन Page #109 -------------------------------------------------------------------------- ________________ [है०१.३.३६.] प्रथमः सर्गः। यापि गौर्धेनुःसाप्युच्श्श्वसच्श्रवसा तर्णकादिना लेह्यं क्ष्षीरं क्षरतीत्युक्तिः। यथा पकरुटपण्डमम्भोजवनं सतृपः साभिलाषा ये षट्पदा भृङ्गास्तैः पातन्यं लेह्यं मधु मकरन्दं क्षरति । अस्यां चोपमायां क्षरतीति सामान्यपदं गवा स्त्रीलिङ्गेन पङ्करुटपण्डशब्देन नपुंसकेन च सह न भिद्यत इति सामान्यशब्दभेदाख्यदोषाभावः । उक्तं च । सामान्यशब्दभेदःसोयं यत्रापरत्र शक्येत । योजयितुं नाभग्नं तत्सामान्याभिधायि पदम् ॥ इति ।। कृतमत्स्स्यध्वजोत्सेकाः स्त्रियः प्रसाताप्सरःश्रियः । अस्मिन् सद्यो मनो यूनां मनन्ति ख्यातविभ्रमाः ॥११॥ ९१. अस्मिन्पुरे त्रियः सद्यो दर्शनकाल एव यूनां मनो मनन्ति क्षोभयन्ति । यतः साताप्सर:त्रियो रूपलावण्याद्यतिशयेन प्रस्तदेवाजनारूपलावण्यादिलक्ष्मीकास्तथी ख्याता अतिरामणीयकेन प्रसिद्धा विभ्रमा विलासा यासां ता अत एव कृतमत्स्यध्वजोत्सेका विहितकामोद्रेकाः ॥ उच्श्वसन्धवः । सतृट्प्पट्पद पहरुटपण्डवत् । मत्स्स्य उत्सेकाः । पीरं क्षरति । साताप्सरः । इत्यत्र "ततः शिटः" [३६] इति वा द्वित्वम् ॥ तत इति किम् । अस्मिन् सधः । शिट इति किम् । मभन्ति । ख्यात ॥ तपःकायजुषां हर्षकृतां हिंस्रोपि दर्शनात् । धनुस्त्यागं करोत्यस्मिन्नर्कवत्कार्सरोत्स्सवे ॥ ९२॥ ९२. अस्मिन् पुरे तपसा न तु रोरत्वादिना कार्य कृशत्वं जु१ सी डी प्यादि. २ एफ था ता. ३ एफ यकत्वेन. ४ बी सी डी ति दि. Page #110 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] पन्ते सेवन्ते ये तेषां तपस्विनां दर्शनात् हिंस्रोपि क्रूरकर्मा व्याधादिपि धनुस्त्यागं मृगादिवधार्थमुपात्तस्य धनुषस्त्यागं करोति यतो हर्षकृतां धन्या एते भगवन्तो ये शान्तदान्तास्तपसैवमात्मानं क्लेशयन्ति तन्कि वय निरपगधजीवव्यापादनपापवृत्त्यात्मानं दुर्गतौ पातयाम इति प्रकारेण व्याधादिलोकस्यापि हर्ष क्रूरत्वोपशमैक मनउल्लासमतिशान्तत्वतीव्रतपश्चरणकरणादिना कुर्वन्ति ये तेषाम् । यथार्को रविः कृसरा सप्तधान्यानि तस्या अयम् अणि कार्सरो य उत्सवस्तस्मिन् कार्सरोत्सव उत्तरायणदिने धनुस्त्यागं धनूराशित्यागं करोति । रविघुत्तरायणदिने धनूराशेर्मकरराशि संक्रामति । शब्दश्शेषेणोपमा ॥ दर्शनात् । हर्ष । कार्सर । इत्यत्र "न रात्स्वरे" [३०] इति रात्परस्य शिटो न द्वित्वम् ॥ रादिति किम् । उत्स्सवे ॥ स्वर इति किम् । काय ॥ शिट इत्येव । अर्क। पुत्रादिन्पुत्रपुत्रादिन्नथवा पुत्रहत्यपि । पुत्रजग्धीति नाक्रोशत्यस्मिन्मधुरगीर्जनः ॥ ९३ ॥ ९३. अस्मिन्पुरे जनो लोकः पुरुषं स्त्रियं च नाक्रोशति न निष्टुरं वक्ति यतो मधुरगार्मेदुवाक्य । कथं नाक्रोशतीत्याह । हे पुत्रादिन्नभीक्ष्णं पुत्राणां भक्षक हे पुत्रपुत्रादिनभीक्ष्णं पौत्राणां भक्षक त्वयेदं कार्य विनाशितमित्याद्यध्याहार्यम् । इत्येवंप्रकारेण नरम् । अथवा तथा पुत्रो हतोनया "अनाच्छादजात्यादेर्न वा" [२ ४. ४७.] इति ज्या पुत्र - __ १ ए सी पुत्रह. २ ए सी पुत्रज. । सी दि पा. २ एफ शान्ता दा'. ३ सीडी सैवात्मा. ४ सी मकम. ५ एफ लास शा. ६ सी डी रणा. ७ सी डी "न्ति ते . ८ वी सीसीएफ जनः पु. ९ए सी डी पुत्रह. Page #111 -------------------------------------------------------------------------- ________________ [है० १.३ ३८] प्रथमः सर्गः। हती तत्संवोधनं हे पुत्रहति । तथौ हे पुत्रजग्धि भक्षितपुत्रे त्वयेदं दुष्टु कृतमिति स्त्रियं च ॥ पुत्रादिपुत्रपुत्रादिवर्जितेत्रोपहस्यते । पुत्रादिपुत्रपुत्रादिमत्स्यो न्यायः प्रचेतसः ॥ ९४ ॥ ९४. पुत्रादिन पुत्रभक्षिण. पुत्रपुत्रादिनश्च पौत्रभक्षिणो मत्स्या यत्र स प्रचंतनोपांपतेर्वरुणस्य न्यायोत्र पुर उपहस्यतेल्लोकैः । यतः पुत्रादिपुत्रपुत्रादिवर्जिते पुत्रादी पुत्रसंहारी य: पुत्रपुत्रादी पौत्रसंहारी शाकिन्यादिलोकस्तेन वजिते रहिते ॥ पुत्रादिन् । पुत्रपुत्रादिन्निति नाक्रोशति । इत्यत्र “पुत्रस्य" [३८] इत्यादिना न द्वित्वम् ॥ आदिन्पुत्रादिनीति किम् । पुत्रहति पुत्रजग्धीति नाक्रोशति ॥ आक्रोश इति किम् । पुनादिपुत्रपुत्रादिवर्जिते पुत्रादिपुत्रपुत्रादिमत्स्यः । एषु "अदीर्घात्" [१.३ ३२] इत्यादिना विकल्प एव ॥ कम्बुकण्ट्योत्र तन्वङ्ग यश्चश्वदजन्मलोचनाः । रंरम्यन्ते यद्भुवोग्रे लुठन्किङ्करति स्मरः ॥ ९५ ॥ ९५. अत्र पुरे तन्वगयः कृशाङ्गयो जलक्रीडादिभी रंरम्यन्तेत्यर्थ फ्रीडन्ति । कीदृश्यः । कम्बुः शसस्तद्वद्वर्तुलस्त्रिरेखो मधुरस्वरश्च कण्ठो यासां तास्तथा चञ्चजन्मलोचनाः विकस्वरेन्दीवराक्ष्यः यद्भुवोये यासां भ्रवः पुगे लुठन्परिवर्तमानः स्मरः कामः किंकरति किकरवदाचरति । अत्रत्यतन्वगीनां यत्रं यत्र भ्रुवोनिक्षेपस्तत्र तत्र स्मरो विज़म्भत इत्यर्थः । किंकरोपि हि भक्तिविशेषख्यापनाय स्वामिनोगे लुठति ॥ १ डी इत्येत. २ ए सी डी पुत्रह'. ३ एफ था पु. ४ सीडी एफ् दुष्ट कृ. ५ एफ री च शा. ६ एन्तेत्यार्थः ७ सी डी प्रभु Page #112 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये ६४ [मूलराजः] म् । किरति । कम्बु । न्। तन्वङ्ग्यः । धनत् । कण्ठ्यः। कवुडोचि कण्ठः । रंरम्यन्ते । इत्यत्र "नां धु" [३९] इत्यादिना निमित्तवर्गस्यैवान्त्यः ॥ धुंडिति किम् । अव्जन्म ॥ धुवर्ग इति किम् । रंरम्यन्ते ॥ अपदान्त इति किम् । लुठन् किकरति ॥ पद्मान्युन्मधुलिंहीव सुदृश्यास्यानि सुभ्रुवाम् । चेतांसीहाच्छताजुषि पुंसां स्वःसिन्धुवारिवत् ॥ ९६ ॥ ९६. यथा पद्मान्युदूर्ध्व मधुलिहौ भृङ्गदंपती येषु तान्युन्मधुलिंहि भृङ्गमिथुनयुतानि स्युस्तथेह पुरे. सुभ्रुवामास्यानि मुखानि सुदृशि रम्येक्षणद्वन्द्वानि सन्ति । पश्चार्द्ध स्पष्टम् ॥ पिण्ड्डि गर्व मुखेनेन्दोः स्वःस्त्रीभ्यः खं विशिण्डुि च । इति शास्ति वदन्साधु स्त्रीजनेत्र सखीजनः ॥ ९७ ॥ ९७. अन पुरे सखीजनः साध्वनेकभङ्गीचतुरं यथा स्यादेवं वदन् सन् स्त्रीजने विपये शास्ति शिक्षा दत्ते । कथमित्याह । पिण्डीत्यादि । अत्युत्कृष्ट वृत्तत्वकान्तत्वादिश्रीशालिना मुखेन कृत्वा चन्द्रगर्वस्य चूर्णने तथातिशयितरूपादिश्रिया देवीभ्यः सकाशात्स्वस्य विशिष्टीकरणे च तवाधुनावसर इत्यर्थ इति ॥ "प्रेपानुज्ञा" [५.४.२९] इत्यादिनात्र पनमी ॥ म् । पुंसां । न् । सुदंशि । अच्छतापि । चेतांसि । उन्मधुलिंहि । इत्या "शि" [४०] इत्यादिनानुस्वारः ॥ नामिति बहुवचनात् सुरशीत्यत्र मस्वं वाधित्वानेनानुस्वार एव ॥ शिद इति किम् । इन्दोः ॥ अपदान्त इत्येव । वदन् साधु ॥ भन्वित्येव । पिण्डि । शिण्डि । अत्र पिपशिपोहों तस्य धित्वे पस्य दस्वे च शिडभावाच्छ्रनकारस्यानुस्वारो न भवति ॥ १ सी डी एफ् स्वली. अब कापियालेनादवांचा विचार १ एफ फम्नवत् । न. २ सी डी धुटिति. ३ एफ °न्म । र.४ सीडी त । तु. ५ सी डी एफ जनवि . ६ पफ तेत्र क. ७ एफ हेनुस्वार इत्यनु । Page #113 -------------------------------------------------------------------------- ________________ [है• १.३.४१.] प्रथमः सर्गः। मृदू रक्तः शुची रम्योस्मिन्नाढ्यस्त्रीजनः मुखी। अहो रात्रिं च नो वेति स्वारामाजनसंनिभः ॥ ९८ ॥ ९८. अस्मिन्पुर आन्यस्त्रीजनोहो रात्रिं च नो वेत्ति । कीदृक् सन् । मृदुः कोमलपाण्याद्यवयवः कोमलवचनो वा । रक्तः स्वपत्यावनुरागवान् । शुचिरुज्ज्वलागनेपथ्यः कौटिल्यादिपङ्करहितो वा । रम्यो रूपलावण्याद्यतिशयवान् । सुखी नीरोगत्वसर्वसंपत्तिसामग्र्यादिना सुखितः। अत एव स्वारामाजनसंनिभः स्वर्गस्त्रीसदृशः ।। अतिसुखितत्वेनोदितमस्तमितं च न जानातीत्यर्थः । स्वारामाजनोप्युक्तविशेषणोपेतो दिनं रात्रिं च न जानाति ॥ स्वारामा । शुची रम्यः । मृदूरक्तः । इत्यग्र "रो रे लग्" [१] इत्यादिना रस्य लुगकारेकारोकाराणां धानन्तराणा दीर्घः ॥ अन्वित्येव । महो रात्रिम् । ___भत्र पूर्वमेव रोरुत्वे रेफामावाल्लुग्दीर्घामावः सिद्धः ॥ उमामादिमसक्तानां प्रौढानां लीढसौरभः । मधुलिट्टोकते लेढुं मोढात्रावृढ आननम् ।। ९९ ।। ९९. अत्र पुर उमामाढिप्रसक्तानामुमाया गौर्या माढिमहनं पूजा तत्र प्रसक्तीनामासकानां प्रौढानामिद्धवयोमन्युकामानां प्रगल्भस्त्रीणामाननं मुखं लेढुमाघ्रातुमावृढ उद्यत: सन् मधुलिट् पूजार्थोपनीतपुष्पसहचरो भृङ्गो ढौकत आगच्छति यतो मोढा मुखे पद्मभ्रमवान् । कुतः । यतो लीढसौरभ आघातमुखसौगन्ध्य: पूजार्थानीतपुष्पाणि १ सी डी ढ्यः स्त्री. १डी पताच. २ सीडी काना. ३ बी सी डी एफ पुन्फस. Page #114 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] मुक्त्वा सौरभातिशयान्यत्वात्प्रौढानां मुखान्याघ्रातुं भृङ्गः पुनः पुनढौंकत इत्यर्थः ॥ माठि । लीढ । प्रौढानाम् । इत्यत्र "ढस्तट्टे" [४२] इति ढस्य लुगकारेकारोकाराणां च दीर्घः ॥ तड्ड इति किम् । मधुलिड् ढोकते । नायं लुप्यमानढकारनिमित्तो ढा ॥ अदिदुत इत्येव । आवृढः ॥ अन्वित्येव । लेदुम् । मोटा। अत्र गुणे कृते पश्वाडलोपः ॥ न वोढास्य श्रियां स्वर्गो न सोढा वर्णने गुरुः । व्यूढोत्तम्भितकेतूत्यैरुत्स्तौतीत्यारवैर्मरुत् ॥ १०० ॥ १००. मरुद्वायुयूंढा विशाला उत्तम्भिता: कोट्यधिपतिगृहादिषू:कृता ये केतवो ध्वजास्तेभ्य उत्योत्थानं येषां तैरारवैः पटत्पटिति शब्दैः कृत्वोत्स्तौतीव प्रावल्येन वर्णयतीव । अर्थादिदं पुरम् । कथमित्याह । अस्य पुरस्य श्रियां प्रासादादिलक्ष्मीणां स्वर्गोपि न वोढा न धारयत्यत एवास्य वर्णने गुरुर्वाचस्पतिरपि न सोढौ न समर्थ इति ।। असंस्तब्धः सुसंस्थानः सूत्स्थानः सैप ते पतिः । मुग्धास्मिनिति सख्युक्त्योत्तिष्ठन्त्यङ्गमुदस्तभत् ॥ १०१॥ १०१. किल काचिन्नायिका मुग्धा पत्यौ समीपमागतेपि मुग्धत्वादभ्युत्थानादिप्रतिपत्तिं न कृतवतीति सख्या शिक्षार्थमुक्ता । यथा है सखि स निरुपमगुणैः सर्वत्र प्रसिद्ध एष प्रत्यक्षस्ते तव पतिः सुष्टु त्वदीयचित्तावर्जनापेक्षित्वेन शोभनमूर्ध्व स्थानमवस्थितिर्यस्य स सूत्स्थान रबी सी ख्युक्तोत्ति. २ । कथमि. १ एफ पटेति. २ए तीतिव. ३ ए °ढा स. ४ एफ र्थः ॥. ५ डी सिनि ६सरी ओ: स स. ७सी पेक्षत्ले. ८ एफ नमुदूर्व. ९ सी डी मू Page #115 -------------------------------------------------------------------------- ________________ [है० १.३.४४.] प्रथमः सर्गः। ६७ अॉस्ति । कीदृक् सन् । सुष्टु सर्वसामुद्रिकलक्षणोपेतत्वेन शोभेनसंस्थानं शरीगवयवरचना यस्य स सुसंस्थानः सुरूप इत्यर्थः । तथासंस्तब्धोनहंकारस्त्वयि सप्रश्रय इत्यर्थ. । तदेतदभ्युत्थानाय त्वमप्युनिप्टेति व्यजितमित्येवंप्रकारेणास्मिन्पुरे सख्युक्त्या वयस्याशिक्षयोत्तिप्ठन्ती पत्युरभ्युत्थानायो/भवन्ती मुग्धा नवोढा रुयगमुदस्तभत् स्तम्भरहितं चक्रे । विनीतं चकारेत्यर्थः । यद्वा । किल कां चन मुग्धां निकटमायान्त पतिं दृष्ट्रा सद्यः स्मरोद्रेकात्स्तम्भेन सात्विकविकारेणाक्रान्तां किकर्तव्यतामूढामभ्युत्थानादिप्रतिपत्तिमकुर्वाणां निकटस्था सख्येवमाह । यथा हे सखि स प्रसिद्ध एष प्रत्यक्षस्ते पतिरसंस्तब्धस्त्वदर्शनेपि गाम्भीर्यातिरेकात्स्तम्भरहितोज्ञेयस्तम्भविकार इत्यर्थः । अत एव सुसंस्थानोविकृताकारः सन् सूत्स्थान अर्ध्वस्थितोस्ति । एतेनेदं व्यञ्जितं यदुत सखीजनमेलापकेपि त्वं मुग्धतयागम्भीरत्वात्पतिदर्शने स्तम्भान्वितात एव विकृतोपविष्टा चाभूरितीत्येवंप्रकारेणास्मिन्पुरे सख्युक्त्या मुग्धोत्तिष्ठन्ती पत्युरभ्युत्थानायो भवन्ती सत्यगमुदस्तभेत् स्तम्भरहितं चक्रे । एवं व्यङ्गयोक्या सख्या तत्कामचेष्टायां प्रकटितायां पत्युरभ्युत्थानायोत्तिष्ठन्ती स्तम्भसंरम्भमाच्छादयामासेत्यर्थः ॥ सोढा । वोढा । इत्यत्र “सहिवहे:" [४३] इत्यादिना ढस्य लुगवर्णस्य चौफारः ॥ अवर्णस्येति किम् । म्यूट ॥ केतूत्थैः । उत्तम्भित । इत्यन्न "उदःस्था" [४४] इत्यादिना सस्य लुक् ॥ उद इति कि । सुसंस्थानः । असंस्तब्धः। स्थास्तम्भ इति किम् । उत्स्तौति ॥ १ सी मुद्रक २ सी भनस. ३ सी डी राधव. ४ एफ °सुस्था'. ५ बी सी ख्युक्तावयस्याः शि. ६ सी डी त् मरम्भ. ७ ए सी क्रान्त कि. ८ सी खि प्र. ९डी स्तम्भोवि. १० सी डी °र. सू. ११ एफ कृताविकारायानासत्युप. १२ सी ख्युक्ततामु. १३ सी डी त् सरम्भ. १४ डी म्भमा'. १५ एफ म् । अ. १६ सी डी स्थानम् ।। Page #116 -------------------------------------------------------------------------- ________________ ६८ ब्याश्रयमहाकाव्ये [मूलराजः] स इति किम् । उत्तिष्टन्ती । उदस्तभत् ॥ प्रत्यासत्तेः स्थास्तम्भविशेषणस्यैवोदो ग्रहणादिह न भवति । उत्स्थानः । अत्र युदः स्थानेत्यनेन नाम्ना सिद्धताख्यभावरूपेण संवन्धो न तु पूर्वापरीभूतमात्रवाचिना धातुनेति ॥ सूत्स्थानः ॥ मेष ते पतिः इत्यत्र "तदः से" [...] इत्यादिना सेलृक् ॥ यद्विक्रमः सकोप्यस्य यत्प्रस प्रभुतागुणः। इन्द्र एष प्रैष वास्माद्राश्येपोत्र स्तुतिक्रमः ॥ १०२ ॥ १०२. अत्र पुरे राजि नृपविषय एप एवंविधः स्तुतिक्रमो वर्णनागैतिर्भवति । यथा यद्यस्माद्धेतोरस्य गज्ञो विक्रमः शौर्य सको यक इन्द्रे । श्रूयते स इत्यर्थः । तस्मादेप राजा इन्द्रः शक्रः । तथा यद्यस्मादस्य गज्ञः प्रभुतागुण आज्ञेश्वर्य प्रस य इन्द्रे श्रूयते । तम्मात्प्रकृष्ट इत्यर्थः । तस्मात्प्रैष वास्मादस्मादिन्द्रान् प्रकृष्टो वैष राजति ।। एपकः किं सकः स्वर्गस्तस्यानेषो हि डम्बरः । सोप्यसः किमभूत्सिद्धैरत्रैवं क्रियते भ्रमः ॥ १० ॥ १०३. अनेकाद्भुतश्रीनिधानत्वादत्र पुरविषये सिद्धैर्देवभेदैरेवमेवंविधो भ्रम. संशयः क्रियने यथा सक: सदा दृष्टपूर्वः स्वर्गो नाकः किमेपक: प्रत्यक्षेणोपलभ्यमानपुरलक्षणः । यद्वा । नायं स्वर्गः । कुत इत्याह । तस्यानेपो हि डम्बर इति हि स्फुटं तस्य स्वर्गस्य डम्बर आडम्बरो लक्ष्मीविलासोनेपः प्रत्यक्षेणोपलभ्यमानेदपुराडम्बर एष नै एपोनपान्योन्यादृशो हीन इत्यर्थः । तत्कि सोप्यसोभून् । अपिरेवार्थे । स एव स्वर्ग एव । किं न सोसोन्य: स्वरूपं परित्यज्य रूपान्तरवानभूत । अनप इन्यस्य च प्रत्यक्षोपलभ्यमानपत्तनाडम्बराद्विलक्षणाडम्वरमात्रवार्चित्वेन १ए 'स्मादि . २ एफ र ल'. ३ डी न न ए. ४ एफ पोन्यो . ५सी. ५पय. डी एप . ६ सीडी ले य. Page #117 -------------------------------------------------------------------------- ________________ [है० १.३.४७ ] प्रथमः सर्गः । ६९ यद्यपि स्वर्गाडम्बगेधिकोपि वाच्य: स्यात् तथापि पत्तनाडम्बरात्स्वर्गाडम्बगे हीन एव ज्ञेयः । पत्तनस्यात्र वर्ण्यत्वात् ॥ एप प्रैप' । सकोपि । प्रैप वा ॥ प्रस प्रभु । इत्यत्र "एतदश्च" [४६] इत्यादिना मेर्लुक् ॥ अननसमास इति किम् । एषकः किम् । सकः स्वर्गः । भनेपो हि । अमः किम् ॥ व्यञ्जन इति किम् । एपोत्र । सोपि ॥ सरूपयुक्ताः समाग्रे राजन्त्यत्र कुलस्त्रियः । व्यञ्जनाग्रे पञ्चमान्तस्थावद्वालोपशोभिताः ॥ १०४ ॥ १०४. अत्र पुरे वालैः केशैः। ववयोरैक्याद्वालैरर्भकैर्वा । उपशोभिताः कुलस्त्रियः सयाने गृहद्वारदेशे सरूपयुक्ताः सरूपैः समानरूपैर्भर्तृभिर्युताः सत्यो राजन्ति शोभन्ते । भवति हि शोभातिशय स्त्रीणां समानभर्तृयुक्तानाम् । यथा वा विकल्पेन लोपो वालोपस्तेन शोभिता वालोपशोभिताः पञ्चमान्तस्था उत्रणनमयरलवा वर्णा व्यअनाग्रे व्यञ्जनात्पराः सरूपयुक्ताः सरूपैः समानरूपैर्डनणनमयरलवैर्युक्ताः सत्यो सन्तो?] राजन्ति ॥ कुचो डौ कुझौ कुडो । अदितेरयमादित्यः स देवतास्य आदित्य' स्थालीपाक आदित्य्य इति वा । इत्यादिषु हि व्यञ्जनात्पराः पञ्चमान्तस्थाः सरूपेषु परेषु "व्यञ्जनारपञ्चमा" [४७ ] इत्यादिना वा लुप्यन्ते । एतेन "न्यजनारपचमा" [४७] इत्यादिसूत्रोदाहरणानि सर्वाण्यपि सूचितानि ॥ १ एफ भुतेत्य. २ सी डी हि सक कि । एफ हि । असोवाव्य'. ३ सी पोसोपि ।। स. ४ ए 'त्र ॥. ५ सी शैवयो डी शैवयो". ६ बी क्ताः सह स'. ७ ए वी एफ न्ति भ° ८ एफ भिता. प. ९ सी रूपैई . १०डी 'नयुक्तरू'. ११ डी क्रुड्डी कुडी. १२ सी कुट्ठी १३ डी °दित्या. १४ एफ 'पु व्य. Page #118 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] धर्म शिण्डि गुणा शिण्ड्डि पिण्ड्यघं पिण्ड्डि दुष्कलिम् । • प्रत्तं गृहाण नापत्तं शिक्षात्रेति विपश्चिताम् ॥ १०५ ॥ १०५. शिण्ढि सदाचाराचरणेन विशिष्टीकुरु । पिण्डि चूर्णय । प्रत्तं स्वामिना दत्तम् । नाप्रत्तम् । नञ् मार्थे । अदत्तं मा गृहाणेत्यर्थः । शिष्टं स्पष्टम ॥ शाङ्गिणः सक्न उद्भूतां गुणदर्ती सुरस्त्रियम् । अत्र नार्यः कलावोध्यो विजयन्ते निजैर्गुणैः ॥१०६ ॥ १०६. अत्र पुरे कला गीतनृत्ताद्याश्चतुःषष्टिस्तासां बोयो झान्यो नार्यः सुगन्त्रियं स्वर्वेश्यां निजैर्गुणै रूपादिभिर्विजयन्ते उत्कृष्टत्वात्पराभवन्ति । किभूताम् । शाङ्गिणो विष्णोः सक्न अरुप्रदेशादुद्भूतां संजाताम् । हरेः किलातितीव्र तपस्तपस्यतः क्षोभाय स्वपदापहारक्षुभितेनेन्द्रेणाप्सग्स: प्रेपितास्ताश्च क्षोभनाय नृत्तादिविलासान् कुर्वतीदृष्ट्रा तदर्पापनादाय हरिणा निजसक्थि विदार्यागताप्सरोरूपजैत्री उर्वशीनाम्री स्त्री निर्मम इति लोकोक्तिः । अत एव गुणदी गुणै रूपला. घण्यादिभिर्दपिठीमपि ॥ प्रत प्रत्तम् । शिण्ठि शिण्डि । पिण्डि पिण्डि । इत्यत्र "धुटो धुटि स्वे वा" [५८] इति धुटो लुग्वा ॥ धुट इति किम् । शाङ्गिणः॥धुटीति किम् । समः ॥ स्व इति किम् । दीम् ॥ ध्यानाटिस्येव । बोरयः ॥ १ सी डी यलम्. १ ४ी एफ यः । शेष प. २ एफ् नृत्यापा. ३ एफ पष्टिकलारता'. नि'. ५ एफू नृत्यादि. ६ एफ यामिति ॥. ७ एफरिणो ॥ धु. Page #119 -------------------------------------------------------------------------- ________________ [है ० १.३.४९.] प्रथमः सर्गः। अस्तब्धा दुग्धशुद्धात्मन्मा लज्जख प्रगल्भ्यताम् । पिण्डि मानं सपत्नीनां मुग्धास्मिन्निति पाठ्यते ॥१०७ ॥ १०७. अस्मिन्पुरे मुग्धा नवोढा पाठ्यते सखीभिः शिक्ष्यते । कथमित्याह । हे दुग्धशुद्धात्मन्नकुटिलाशये भर्तुः समीपागमे मा लज्जर किं तु प्रगल्भ्यतां शृङ्गारसारस्वकलाकौशलप्रकागनेन प्रगल्भीभूयताम् । ततश्च प्रेयसोतिवल्लभीमवनेन सपत्नीनां मानं सौभाग्यविपर्य गर्व पिण्डि चूर्णयेति । यतोस्तब्धा विनीता । यो पुस्तन्धो विनीतः त्यात्सें मुग्धो मूर्योप्युपाध्यायेन पाठ्यते ॥ लजस्व । दुग्ध । मुग्धा । पिण्डि । शुद्ध । अस्तब्धा । इत्यत्र "तृतीय." [४९] इत्यादिना धुरः स्थानिप्रत्यासम्बस्तृतीयः । तृतीयचतुर्थ इति किम् । पाठ्यते ।। धुट इत्येव । प्रगल्यताम् ॥ पकर्माणोत्र वाक्पूतास्तत्तद्विद्याककुप्श्रुताः । विश्वामित्रप्रभाच्छेदे मैत्रावरुणनिष्टुराः ॥ १०८ ॥ १०८. पट् कर्माणि यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणानि प्रतिदिनकृत्यानि येषां ते षटूर्माणो द्विजा अत्र पुरे सन्ति । कीदृशा वाक्पूताः सत्यमितवाक्त्वेन वचनेन पवित्राः । एतेन सदनुष्ठानवत्त्वमुपलक्षितम् । तथा तास्ता अनेकप्रकारत्वेन प्रसिद्धा या विद्याः शिक्षाकल्पादयश्चतुर्दश ताभिः ककुप्सु दिक्षु श्रुता विख्याताः । एतेन ज्ञानित्वोक्तिः । अत एव विश्वामित्रप्रमाच्छेदे विश्वस्योपद्रवकारित्वेनामित्राः शत्रवो विश्वामित्रा दैत्यराक्षसादयस्त एवान्यायकारित्वाद्विश्वामित्रो गाधिसूनुस्तस्य १ एफ स्व प्र. २ सी य त°. ३ सी डी य सर्वं. ४ सी डी स मू. ५ एफ ग्धोपि मू. ६ सी स्थानप्र. डी स्थानेप्र. ७ एफ वित्रिता. 1. Page #120 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलमाजः] यः प्रभाच्छेदः प्रदापोच्छेदस्तत्र मैत्रावरुणनिष्टुरा उर्वश्यां मित्रावरुणाभ्यां जातत्वान्मित्रावरुणयोरयमपत्यत्वेन मैत्रावरुणो वशिष्ठस्तद्वभिष्टुगः प्रचण्डाः । वशिष्ठो हर्बुदाश्रमस्थो विश्वामित्रेण राझार्बुदागतेनापाहताया नन्दिनीधेनोः प्रत्याहरणाय महायागं कृत्वामिकुण्डे चतुहस्तं चतुर्वक कोपावेशात् हुमित्युञ्चारयन्तं तेजस्विनं महाभटं निष्पादितवान । स जित्वा कौशिकं जन्ये धेनुं प्रत्याहरन्मुनेः । प्रीत्युन्मुखात् प्रमाराख्यां प्राप प्राज्यैर्वरैः सह । इति । यथा वसिष्ठेन महाज्ञानक्रियावलेन विश्वामित्रस्य माहात्म्यमपहतमेवं विश्वोपद्रवकारिणां दैत्यादीनां दर्पमपहरन्त इत्यर्थः । यद्वा पट् कर्माणि देवपूजागुरूपास्तिस्वाध्यायसंयमतपोदानरूपाणि प्रतिदिनकृत्यानि येषां ते षटुर्माणः परमश्रावका अत्र सन्ति । किंभूता वाक्पूतास्तथा तत्तयानेकविधत्वेन प्रसिद्धया विद्यया श्रुतज्ञाने. मतिज्ञानेन वा ककुप्सु श्रुता अत एव विश्वे समस्ता येमित्रा रागद्वेपान्तरङ्गशत्रवस्त एव विश्वामित्रस्तत्प्रभाच्छेदे मैत्रावरुणनिष्ठुराः ॥ वायपूताः । प्रभाच्छेदे । पट्कर्माणः । तत्तत् । ककुप्श्रुताः। अभिभ । इस्यन्त्र "अघोपे" [५०] इत्यादिना प्रथम ॥ अघोप इति किम् । विद्या ॥ भशिट इति किम् । निठुराः ॥ अवाक् सुवाग सट् निस्तृह सलुप् निर्लुव् विमुत्समुद् । देहभागमरैः सध्यङ् भवत्यत्राद्भुतास्पदे ॥ १०९ ॥ १०९. अत्र पुरेवाक् जडजिह्वत्वेन कुत्सितवाग् मूकत्वेन बाप्रहितो - - १बी पति. २. सीरीणाई. ३ सीरी एफ वशिष्ठे'. ४ पफ न । बा.५ सीमित्रा'. ६ एफयाः ॥. Page #121 -------------------------------------------------------------------------- ________________ [है० १.३.५२.] प्रथमः सर्गः। वा देहभाक् प्राण्युपाध्यायमन्त्रौषधिदेवतादिप्रभावेण सुवाग । संस्कृत५चनो भवति । तथा सतृट् धनधान्यादिषु सतृष्णो निस्तृट् स्वर्णरूप्यादिसिद्ध्या पूर्णमनोरथत्वाद्विगतस्पृहः । तथा सलुप् शरीरावयवच्छेदवान् निर्छन् देवतादिप्रभावेण पूर्णाङ्गावयवः । तथा विमुत् रोगातशादिना गनहर्प, समुद् महावैद्यादिसंपत्त्या विगतरोगाद्युपद्रवत्वात्सहो भवति । अत एवात्र देहभागमरैर्देवैः सध्यड् समो भवति । देवा अपि हे सुवाचो निम्नृपो निलप: समुदश्व स्युः । यतोद्भुतास्पदे महोपाध्यायसप्रत्ययमन्त्रोपंधीदेवतादिजनितानाम-दुतानां स्थाने ।। __ अवार सुवाग् । सतृट् निस्तृड् । विमुत् समुद् । सलुप् निर्लुब् । अत्र "विरामे वा" [५.] इति वा प्रथम. ॥ विराम इति किम् । देहभागमरैः ॥ धुट इत्येव । सध्यड् ॥ कण्ठलग्नाः सदा स्त्रीणाम् खेलन्ति इह पिङ्गकाः। विरामे न प्रवर्तन्ते कदाचित्संधयो यथा ॥ ११०॥ ११०. मिन्वन्ति विलासान् "शृङ्गशादियः" इति गप्रत्ययान्तः पञ्चमोपान्त्यः पिग इति निपात. । यद्वा । सिटानादरेण गच्छति गायति वा “पृपोटरादयः" [३:२.१५५] इति पत्वे पिड्ग इति टवर्गीयतृतीयोपान्त्यः । अज्ञातर्थे कपि पिङ्गका भुजगाः स्त्रीणां कण्ठलग्नाः कण्ठाश्लिष्टाः सन्त इह पुरे सदा खेलन्ति क्रीडन्ति । यथा विरामे वर्णानां विरतौ सति संधयः संविकार्याणि "न संधि." [१.३.५२] इति प्रतिषेधात्कदाचिन्न प्रवर्तन्ते । तथा विराम खेलनानिवृत्तिविषये न प्रवर्तन्ते नोद्यच्छन्ति ॥ खेलन्ति इह । स्त्रीणाम् खेलन्ति । इत्यत्र "न संधिः" [५२] इति संध्यभावः ॥ विगमे न प्रवर्तन्ते कदाचिस्संधयो यथेत्यनेन चोपमानेन ते आहुः । तद् लुनाति । भवान् लुनाति इत्यादीनि शेपोदाहरणानि शापितानि ॥ १ एफ ताप्र २ सी त धा'. ३ बी ड् सुवर्ण'. ४ एफ °हाविद्या. ५ सीडी महोप. ६ °पधदे'. ७ एफ सातार्थे. ८ सी °ति नसधिमा . ९ सी डी त्यादिशे', १० Page #122 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] यदि स्त्रीणां श्रुतास्मिन् गीर्यदि दृष्टा मुखेन्दवः । कलः काणः खरः पिक्याः फल्गुश्चन्द्रोपि तय॑ते ॥१११॥ १११. अस्मिन्पुरे स्त्रीणां यदि गीर्वाणी श्रुता तदा पिक्याः कोकिलायाः कलो मधुगेपि काणः शब्दः खरः कठोरस्तय॑ते । अर्थाल्लाकैः । तथा स्त्रीणां मुखेन्दवो यदि दृष्टास्तदास्तां तावदन्यः कमलादिर्यावञ्चन्द्रापि सकलजगदाह्लादनहेतुकत्वेन सर्वत्र प्रसिद्ध इन्दुरपि फल्गुर्निरथकस्तय॑त । स्त्रीमुखेन्दुभिरेव सर्वलोकाह्नादनलक्षणस्य चन्द्रकार्यस्य कृनत्वाञ्चन्द्रेण न किंचित्कार्यमिति लोकैर्विमृश्यत इत्यर्थः ॥ वसन्ताधर्तुभिः सर्वैर्युगपत्पर्युपासिते । प्रार्छन्ति क्रीडयोद्याने नार्पत्या इह नार्कुलैः ॥ ११२ ॥ ११२. नृपतेरपत्यानि “अनि दम्यणि" [६.१.१५] इत्यादिना ज्ये नापन्या गजकुमारा नार्कुले कुल उपचारान्नृगुणोपेतक्षत्रियवंशे भन. पौस्पोपतक्षत्रियकुमार सह क्रीडया गेन्दुकक्रीडादिकया हेतुनोद्याने प्रा ईन्ति गच्छन्ति । यत. कीदृशे सर्वैः पद्भिर्वसन्ताद्यर्तुभिर्युगपत्समकालं पर्युपासिते सेविते । सर्वक्रीडाहरामणीयक इत्यर्थः ।। विरामे । मुग्वेन्दवः । अघोपे । कलः क्वाणः खर. पिक्याः फल्गुः । ऋतुभिः सवैः इत्यत्र "र. पदान्त" [५३] इत्यादिनी रस्य विमर्गः ॥ फल्गुन्द्र दरयादिपु तु शादय एवापवादत्वात्स्युः ।। पदान्त इति किम् । तय॑ते । सर्वेः ।। कथं नापल्या. नाकुलः वसन्ताद्यनुभिः प्रार्छन्तीत्यादि । असिद्ध बहिरङ्गमन्त. र) [न्याः सू० २०] इति द्धरारादेशाश्रयस्य रेफस्यासिद्धत्वाद्विसर्गो न १ पफ तुत्य . २ एफ 'ग्य कर्तृत्वा'. ३ एफ अणि द. ४ ०म्यण ३.१.५ सी डी कुल ३० एफ कुलरप०.६ डी वशम. ७ डी हो स. ८ एफ नावि • ५ एफ् . १० ए सी डी एफ मरा. Page #123 -------------------------------------------------------------------------- ________________ [है० १.३.५५.] प्रथमः सर्गः। स्यात् । एवं के पावपि ॥ तयोरिति किम् । सर्वैयुगपत् । अन्वित्यधिकाराद् गीः इत्यादिपु दीर्घत्वे कृते पश्चाद्विसर्गः । अन्यथा हि पूर्व विसर्गे कृत इरुरोरभावादी? न स्यात् ॥ प्रभुकार्येषु धूःख्यातः क्षत्रियैः प्सातसाध्वसैः । भात्यत्र श्रीमतां द्वारं खनिभिः सरूपाणिभिः ॥ ११३ ॥ ११३. अत्र पुरे श्रीमतां द्वारं सौधबहिर्भागः क्षत्रियैः कृत्वा भाति । कीदृशैः । शक्तिस्वामिभक्त्यतिशयेन प्रभुकार्येषु स्वामिकृत्येषु धू ख्यातैः धुर्यादौ प्रसिद्धैः । प्सातसाध्वसैद्मस्तभयैः । शूरत्वेन निर्भयैरित्यर्थः । खङ्गिभिः खड्गप्रहरणान्वितैः खङ्गे पार्श्वस्थेपि खगिन उच्यन्ते तन्निराकरणायाह । त्सरुः खड्गमुष्टिः पाणौ येषां तैः खगन्यप्रकरैः । धनिनां हि सौधद्वारे रक्षार्थ खगव्यप्रकगमहाभटास्तिष्ठन्ति । धूःख्याते. । इत्यग्र “स्यागि" [५५] इति रस्य विसर्ग एव ।। खनिभिः सरु । क्षत्रियैः प्सात । ख्यातैः क्षत्रियः । इत्यत्र "शिव्यघोषात्" [५५] इति रस्य विसर्ग एव ॥ मदाम्भश्योतिनोत्रेभा लावण्याम्भश्श्च्युतः स्त्रियः । दानाम्भःश्च्युत्करावाढ्या धनं निष्ठयूतवद्विदुः॥११४॥ ११४. अत्र पुर इभा गजा मदाम्भश्योतिनो मदजलस्रीविणो मदोन्मत्ताः सन्ति । तथा स्त्रियो लावण्याम्भश्श्युतो लावण्यपात्राणिसन्ति। तथाढ्या धनिनो दानं हि जलदानपूर्व दीयत इति स्मृतेर्दानाम्भःश्युदानस्य जलं क्षरन् करो हस्तो येषां ते ताँ सन्तो धनमुदारत्वाग्नि१ एफ ग्याम्भ. ब्युत.. २ एफ् नाम्भश्श्च्युत्क. १ एफ त्वे प. २ बी भावत्वादी. ३ एफ अस्मिन्पु. ४ All mss, read जलप्राविणः. ५ एफ प्याम्भः भ्युतो. ६ एफ नाम्भश्यु. ७ सी डी था रसतोध. Page #124 -------------------------------------------------------------------------- ________________ [मूलराजः] धाश्रयमहाकाव्ये घ्यूतवच्छेप्मवाद्विदुर्जानन्ति । लीलयैवार्थिभ्यो वाञ्छितमर्थ ददतीत्यर्थः । एतेनार्थकामधर्मसंपद उक्ताः ॥ निष्टयूतांशुषु दृष्ट्वान रनवेदीषु वाणिनीः । निष्ठयूताश्रूस्खलद्वाचस्खलदृष्टीन कः स्खलेत् ॥ ११५ ॥ ११५. अत्र पुरे वाणिनीश्छेका मत्ताश्च विलासिनादृष्ट्वा कः पुमान् न स्खलेद्धैर्यान्न पतेत् । यतो निष्ट्यूता उन्मुक्ता अंशव: किग्णा यकाभिस्तासु रत्नवेदीपु गृहद्वारबहिर्देशवर्तिमणिमयवितर्दिपु स्थितास्तथा निःट्यूतानि मुक्तान्यश्रूणि मदवशान्नेत्रजलानि यकाभिस्ताः। तथा स्खलन्ती मदादधोक्तेपि विरमन्ती वाक् यासां ताः । तथौ स्खलन्ती मदेन साश्रुत्वाद् घूर्णमानत्वाञ्च पुरस्थाखिलपदार्थग्रहणेपि संकुचन्ती दृष्टिर्यासां ताश्च । मदे हि व्यभिचारिभावेश्रुक्षरणवाक्स्खलनलक्षणा अनुभावाः स्युस्तत्कार्यत्वादेपाम् । यदुक्तम् । हर्पोत्कर्पोमदः पानात्स्खलदङ्गवचोगतिः । इत्यादि । मदाम्भश्योतिनः । निट्यूतवत् । नि.ध्यताश्रूस्खलत् । इत्यत्र "व्यत्यये लुग्वा" [५६] इति रस्य लुग्वा ॥ पक्षे । अम्भश्श्च्यु तः । दानाम्भःभ्युत् । निप्पतं । निःध्यूत । वाचस्खलत् । क.स्खलेत् ॥ गीर्षु चेतःसु च स्वच्छा महत्सु वरिवस्यकाः । धूचितामु च दृढा राजद्वार्षु नरा इह ॥ ११६ ॥ ११६. इह पुरे राजद्वापु नृपप्रासादद्वारेपु विज्ञापकानां विज्ञप्तिवि१ डी स्म्स ल. २ सी डी तरनु । एफ टकम'. २ थी सी डी 'निनिर्मुक्ता'. ३ एफ या म° ४ सी डी 'पुर. स्था'. ५ वी सी डी दायाम ६ ए सी डी एफ निस्यू: ७५ 'त । पा. ८ ए 'चम्पल. Page #125 -------------------------------------------------------------------------- ________________ ७७ [है० १.३.५७ ] प्रथमः सर्गः। धये नराः प्रतीहारा: सन्ति । किंविधा. । उचितासु योग्यासु धूर्प योग्यविज्ञापनादिपु राजकार्यप्राग्भारेपु दृढा धारणसमर्था एवंविधा अप्यविनीती विज्ञापकलोकवैमुख्यायैव स्युस्तन्निराकरणायाह । महत्सु पूजाहेपु वरिवस्यका उचितासनदानादिना सन्मानका विनीता इत्यर्थः । कायेन विनीता अपि वचसा मनसों चाविनीता विज्ञापकानां वैमुख्यायैव स्युस्तन्निगकरणायाह । गीर्षु चेत.सु च स्वच्छा अकुटिलवचसोकुटिलाशयाश्चेत्यर्थः ॥ गीर्षु । धूर्षु । द्वापुं । इत्यत्र “अरो. सुपि र." [५७] इति रेफ एव । अरोरिति किम् । चेत.सु ॥ र इत्येव । महत्सु ॥ गीर्पतिर्गीपतिः सत्यमहर्पतिरहपतिः । वाक्तेजोभ्राजिलोकेस्मिन् को हि गी:पत्यहःपती ॥ ११७॥ ११७. अत्र प्रथमौ गीर्पत्यहपतिशब्दावनुवाद्यौ द्वितीयौ तु विधेयौ । तथाहि गीर्पतिर्वाचस्पतिः सत्यमवितथं गीपतिगिरां वाचां पतिः स्वामीति योन्वर्थस्तेनान्वितोस्तीत्यर्थः । तथाहर्पतिर्दिनकरः सत्यमह पतिस्तेजोभिरहां कारकत्वाद्यथार्थोह्रां पतिश्चास्ति । परमस्मिन्पुरे जने वाक्तेजोभ्राजि वाणीप्रतापाभ्यां सर्वोत्कृष्टत्वाच्छोभमाने सति गी:पत्यहःपती हि स्फुटं कौ । न कावपीत्यर्थः । इति काका व्याख्या । त्वं भुवो धूर्पतिः कीर्तेधूपतिर्दापतिः श्रियः। प्रचेतो राजन् प्रचेता राजन्नत्रेति गीनृणाम् ॥ ११८॥ ११८. अत्र पुरे गीरस्त्यर्थात् राज्ञि विषये । कथमित्याह । हे १ वी ता शा. २ ए एफ लोके वै. ३ ए सी सा वावि'. एफ सावि. ४ डी तस्सु च. ५ सी च्छा कुटिलवचसोकु. एफ °च्छा अकुटिलाशया इत्य. ६ सी डी तम्सु ॥. ७ एफ् गी पतिवाच. Page #126 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये प्रत औदार्यधार्मिकत्वादिगुणैः प्रकृष्टमनस्कात एव प्रचेता वरुणतुल्य सथा हे राजन् सौम्यत्वेन चन्द्रतुल्य हे राजन्नृप त्वं भुवः पृथ्या धूपति-नमुखं धूग्वि धू: प्रथमः स चासौ पतिश्च धूर्पतिः । मुख्यस्वामीत्यर्थः । यद्वा धूर्भारस्तस्याः पतिधूप॑तिः । नित्यसापेक्षत्वात्समासः । भुवः कार्यप्राग्भारप्रभुरित्यर्थः । अत एव श्रियो राज्यलक्ष्म्या धूःपतिः । अत एव च कीर्तेधूष्पतिर्वर्तस इति ॥ __ अहपतिः । गीप॑तिः । धूर्पतिः । इत्येतेकृतविसर्गाः प्रचेता राजनित्ययं घ कृतोत्वाभावो “वाहर्पत्यादयः" [५८] इति वा निपात्याः । पक्षे ॥ अहःपती। अहपतिः । गीः पतिः । गीपतिः । धूःपति । धूठपतिः । प्रचेतोराजन् । सम्राट्वाराट्समस्तावश्रीदवच्श्रीजुषो जनाः। स्पोदक्षमगिरथास्मिन् सन्तो वाक्पतिसंनिभाः॥ ११९ ॥ ११९. तावच्छन्दः प्रक्रमार्थः। अस्मिन्पुरे सम्राट राजाधिराजस्तावस्वाराट्समः परमैश्वर्यादिनेन्द्रतुल्योस्ति । तथा जनाः श्रीदवद्धनद् इव श्रीजुपस्तथा सन्तश्च विद्वांसञ्च वाक्पतिसंनिभा वाचस्पतितुल्याः सन्ति । यतः मोदक्षमाः संगतार्थत्वान्महार्थत्वाच विचारसहा गिरो येपां ते । एतेनास्य पुरस्य स्वर्गता व्यजिता ।। उथसपत्स्वच्छलावण्याः स्त्रियः प्रेक्ष्यात्र मन्यते । अफ्सु जाता अप्सरसो जम्भारिर्जलमानुषीः ॥ १२० ॥ १२०. अत्र पुर उध्सर्पदुल्लसत्स्वच्छं निर्मलं लावण्यं सौन्दर्य यासां १सी भन जा. १एवम् भी'. सीसी चना औ. २ सी डी त्वे च. ३ बी एफ पदन. ४ एफ "तिः । भू. Page #127 -------------------------------------------------------------------------- ________________ [है० १.३.५९.] प्रथमः सर्गः। ताः खियो नारी: प्रेक्ष्य जम्भारिरिन्द्रोप्सरसो देवीर्जलमानुषीर्जलमानवीग्वि मन्यते । यतः कीदृशीरप्सरसोफ्सुजलेषु जाताः समुत्पन्नाः । अप्सरसो हि समुद्रे मध्यमाने जलाजाता इति प्रसिद्धिः । जलमानुप्यश्चाप्स्वेव जायन्तेतो जलमानुपीणामिवात्रत्योच्छलल्लावण्यनायिकापेश्यात्यन्तं निर्लावण्यत्वादप्सरसां जलमानुपीत्वेन मननमित्यर्थः ।। पोदक्षम । तावछश्रीदवच्श्री । सम्राङ्वाराट्समः । उसर्पत्स्वच्छ । असु अप्सरस. । इत्यत्र "शिट्याद्यस्य" [५९] इत्यादिना वा द्वितीयः ॥ आद्यस्येति किम् । अस्सिन्सन्त । शिटीति क्म् ि । वाक्पति ॥ उच्शलच्चामरस्मेराः स्फुरच्छत्रोज्वलाः सदा । शश्वज्झपितदोर्गत्या अस्मिञ् शुशुभिर श्रियः॥ १२१॥ १२१. अस्मिन्पुरे श्रियो राज्यादिलक्ष्म्य. शुशुभिरे । यतः शश्वत्सदा अपितं हिंसितं दौर्गत्यं दारिद्यं यकाभिस्ताः। एतेन स्वरिपूच्छेद उक्तः। अत एव सदोशलन्ति राजादिवीजनायोक्षिप्यमाणतयोर्ध्व गच्छन्ति यानि चामराणि तै. स्मेरा हासान्विता इव विकस्वरा इत्यर्थः । तां सदा स्फुरन्ति विकस्वराणि यानि च्छत्राणि श्वेतातपत्राणि तैरुज्ज्वलाः । ये हि शश्वज्झपितदोर्गटाः सदामहर्द्धिकाः स्युस्ते सदोच्शलचामरस्मेराः स्फुरच्छनोज्वलाश्च सन्तः शोभन्ते ॥ प्रशाश्चरञ्जनं प्रीणझपञ्चकुटिलाशयान् । विद्वांछानेष्वत्र तत्त डुवे गीरिव स्वयम् ॥ १२२ ॥ १ ए शवम. २ ए विद्वाच्छाः सी विद्याइछाते. डी विद्वाँरछात्रे. १ वी सी डी एफ °मानवी'. २ ए °मानुपीरि. ३ एफ स्य द्वितीयो वा इति प्रथमस्य द्वितीयोवा ।।. ४ ए वी °ति ॥ ५ ए शस्वत्सदाम्ज्झपित हसि. ६ सी डी रिद्र य. ७ए °दिवीज'. ८ एफ था स्फु. ९ए ये श. Page #128 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः १२२. अत्र पुरे विद्वान् । जातावेकवचनम् । पण्डितजातिश्छात्रेषु विपये तत्तद्यद्यच्छात्रा अध्येतुमिच्छन्ति तत्तव्याकरणादि बुडुवे व्याख्यदतो ज्ञायते गीरिव स्वयं मृर्ता सरस्वतीव । कीटक सन् । प्रशान् विद्यावलेपादिरहितस्तथा चरन्नतिभूरित्वेन दूरस्थानां छात्राणामध्ययनान् प्रमाद्यतामुत्साहनाय तन्मध्ये विचरंस्तथा बकुटिलाशयान । बकारवत्कुटिलचित्तान् परम्परमात्सर्यादिना कलहादि कुर्वतरछात्रानित्यर्थः । झपन् प्रलम्बकम्बया ताडयन्नत एव भव्यरीत्या पाटनेन जनं प्रीणन् । गीरपि प्रशान्ता सर्वत्र स्वेच्छया विहरति बकुटिलाशयान कुवादिनो झपति निराकरोति जनं प्रीणयति तत्तदनेकविधं शास्त्रजातं व्याख्याति च । यद्वान पुरे चरन् कणवृत्त्यै भ्राम्यन् सन् विद्वान्वेदोपाध्यायश्छात्रेषु वटुपु तत्तद्यधध्येतुमिच्छन्ति तत्तद्वेदशास्त्रं बुहुवे वरन्याठितवानित्यर्थः । वेदपाठो हि द्विजैभिक्षाभ्रमणं कुर्वनिविधीयते । शेष पूर्ववत् ।। स यज्ञपुरुषः स्पर्धामस्मिन् राज्ञा कथं वहेत् । द्विपद्याच्चैकवत्रेण पिष्टं यस्याखिलं यशः ॥ १५ ॥ १२३. दानैकशौण्डत्वेनात्रत्यराजस्य याच्या सर्वथाखण्डितयशस्कत्वादस्मिन् गज्ञानत्यनृपेण सह स्पर्धा साम्यं स यज्ञपुरुषो विष्णु: का वहेन् । यत्याखिलं यशो द्विपत: शत्रोर्या याच्या प्रार्थना सैव यशःशरीरत्य चूर्णकत्वेनकमद्वितीयं निरुपमं वामशनिस्तेन पिष्ट चूर्णितम् । मित्रादपि याचा लाघवहेतोर्यशः पिनष्टि किं पुनः शत्रोः । विष्णुना तु द्विपन् बलिमिनीभूय त्रिपदी याचित इति ।। १ सी डी "ति '. २ एफ बहुपु. ३ एफ ५५ anik न्या. ४ ए "न चू. Page #129 -------------------------------------------------------------------------- ________________ [१० १.३.६०.] प्रथमः सर्गः । मूर्धन्यत्वं शश्वदृवट्ठवड्डवडवण्णवत् । सूनृतस्फुटवक्तृणामीट्टे को नेह कोविदः ॥ १२४ ॥ १२४. इह पुरे सूनृतस्फुटवक्तृणां सत्यप्रकटवादिनां मूर्धन्यत्वं मूर्धस्थायित्वमन्यस्थानस्थाखिलसूनृतस्फुटवक्तृभ्यः प्रधानतामित्यर्थः । कः कोविदो विद्वान्ने । कि तु सर्वोपि वर्णयतीत्यर्थ. । यथा टस्य ठस्य डस्य ढस्य णस्य च मूर्धस्थानभवत्वेन मूर्धन्यत्वं मूर्धस्थानभवत्वं कोविदो वैयाकरण अरवर्णटवर्गरपा मूर्धन्या इति शिक्षापदेन वर्णयति । शब्दश्लेषेणोपमा । तन्वण्डापरतामग्रे कुर्वण्णकुटिलालकाः। स्मरोस्मिण्ढौकितधनुर्विश्वमट्टितुमड्डुति ॥ १२५ ॥ १२५. स्मरी विश्वमट्टितुं हिण्डितुं विजययात्रां कर्तुमित्यर्थः । अइत्युद्यच्छति । कीहक्सैन् । अस्मिन्पुरे वर्तमाना णकुटिलालका णकारवत्कुटिलकंशी: स्त्रीर्जगज्जयायाने कुर्वन् । एतेन सैन्यसंपदुक्ता । तथा ढौकितं जगज्जयाय प्रगुणीकृतं हस्ते गृहीतं धनुर्येन सः । धनुशब्दोत्रोदन्तः । सान्ते तु धन्वनादेश: स्यात् । एतेनास्त्रसंपदुक्ता । अत एव डामरनां प्रतापप्रचण्डिमानं तन्वन् विस्तारयन् । योपि सेनाशम्प्रप्रतापसंपदन्वितो विजिगीपुर्नृपः स्यात्स विश्वं जेतुमद्दतीति ॥ शकारेण योगे । उघशलत् । अस्मिथ्शुशुभिरे ॥ चवर्गेण । उच्शलचामर । स्फुरच्छन्न । उज्वल । शश्वज्झपित । तनुडुवे । प्रशाञ्चरञ्जनम् । प्रीण झपश्च ॥ पूर्वेण धवर्गेण । यात्रा । यज्ञ । राज्ञा ॥ पूर्वेण शकारेण परेण च पकारेण प्रतिपेधो वक्ष्यते । पूर्वेण तु पकारेण । पिष्टम् ॥ टवर्गेण । शश्वट्टवटवड्वट्ठवण्णवत् ॥ अह । अति ॥ अहि । अहितम् । तन्वण्डामरताम् । अस्मिण्डौकित । कुर्वण्ण ॥ पूर्वेण टवर्गेण । ईट्टे । इत्यत्र "तवर्गस्य" [१०] इत्यादिना वर्गटवर्गादेशौ ॥ १ एफ स्य मू. २ सीसी सन् । पुरे ।. ३ ए °षु नृपः. ४ एफ चटवर्गा. Page #130 -------------------------------------------------------------------------- ________________ ८२ व्याश्रयमहाकाव्ये [मूलराजः] कस्मात्पापट्टि दोष्ष्वात्ता प्रश्ने बम्भषि किं न हि । लज्जा वृश्चेति मुग्धायां शिक्षेह प्रियसंनिधौ ॥ १२६ ॥ १२६. इह पुरे प्रियसंनिधौ सति मुग्धायां विषये शिक्षा । अर्थात्सखीनाम । कथमित्याह । हे सखि दोष्पु वाहुष्वात्ता भर्ना गृहीता सती कस्मात्पाटिल कुटिलं गच्छसि पत्युः सकाशाकिमिति वक्रीभूय यासीत्यर्थः । तथा प्रश्ने पत्युः पृच्छायां किं किमिति न हि बम्भषि नैव भृशं भाषसे । तथा लज्जा वृश्च छिन्द्धीति । मुग्धायामित्यत्र जातावेकवचनम् । अन्यथा दोष्ष्वित्यत्र बहुवचनं नोपपद्येत । चवर्गेण । वृत्र लज्जाम् ॥ षकारेण । दोष्षु ॥ टवर्गेण । पापट्टि ॥ गम्भषि । इत्यत्र "सस्य शपौ" [६१] इति शपौ ॥ प्रभे । अत्र "न शात्" [१२] इति जो न ॥ नगेट्तुङ्गत्वलक्ष्मीजुट्थूत्कृतद्विड्युलिध्वजैः। नागेड्ड धवलैः शीविभ्राद सालोत्र सर्वतः ॥ १२७॥ १२७. अत्र पुरे साल: कोट्टः सर्वतः सर्वासु दिक्ष्वस्ति । कीदृग् । नगेट् गिरीशो मेरुस्तस्य या तुङ्गत्वलक्ष्मीरोन्नत्ये श्रीस्तां जुषते सेवते यः सः । तथा धुलिहोत्युच्चप्राकारशिरःस्थत्वेनाकाशस्पृशो ये ध्वजास्तैः कृत्वा थूत्कृतद्विट् थूत्कृतमत्र प्रस्तावादश्वफेनस्तस्य द्विट् जेता । अतिश्वेतकेतुरित्यर्थः । यद्वा थूत्कृतं थूत्करणं द्वेष्टि स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति । आक्रोशत्यवजानाति कदर्थयति निन्दति । १ सी डी अस्मा'. २ एफज्जा व्रश्चे'. ३ ए गेडुङ्ग. ४ एफ जुड्यू. १ सी डी ती अस्मा. २ सी डी किमपि व. ३ सी डी एफ नैव भू. ४ एफ व सौ. ५ वी त्यस्य श्री. ६ सी डी तम. ७ एफ तुभिरि । Page #131 -------------------------------------------------------------------------- ________________ [है० १.३.६२.] प्रथमः सर्गः । तमन्वेत्यनुबध्नाति तच्छीलति निषेधति । तस्य वानुकरोतीति शब्दा: सादृश्यसूचिनः ।। इति वचनादनुकरोति ॥थूत्कृतद्विट्युलिडित्यत्र |शब्दोपादानाद्दिवं प्रति स्वरामणीयकाहंयुत्वेनावज्ञया युलिध्वजै. कृत्वा श्रुत्कुर्वन्निवेत्यर्थः ।। तथा यथा नागेट शेपाहिवलैः शोपैं. शिरःसहस्रेण विभ्राजते । एवं धवलैः शीर्षाकारत्वेन शीः कपिशीपैः कृत्वा विभ्राट् शोभमानः ॥ सपण्णवतिपापण्डं हृष्टाश्रमचतुष्टयम् । स्थितं षण्णगरीः षण्णां जित्वैत्तच्चक्रवर्तिनाम् ।। १२८ ।। १२८. एतत्पुरं षण्णां चक्रवर्तिनां धुन्धुमारादीनां षट् पटसंख्या नगरी राजधानीर्जित्वा श्रीविशेषेण परिभूय स्थितम् । यतः कीदृग् । पड्दर्शनव्यतिरिक्ताः कुत्सितव्रताचाराः सर्वलिगिनः पापण्डास्ते च लोकोक्त्या पण्णवतिसंख्यया रूढाः सर्वधर्मसाधनसामग्रीसद्भावेन समनस्वस्वधर्मनिर्वाहात्सह पण्णवत्या पापण्डैवर्तते तत् । तथा चत्वारोवयवा यस्य चतुःसमुदायस्य तच्चतुष्टयं हृष्टं प्रमुदितमाश्रमाणां ब्रह्मचारि १गृहिरवानप्रस्थ३भिक्षु४णां चतुष्टयं यत्र तत् । एतेनास्यात्यन्तं महद्धिकतोक्ता ॥ द्विपन्पनाम कामादील्लीलया विघ्नशान्तये । तीर्थकृत्पोडशः शान्तिः स्मर्यते तल्लयैरिह ॥ १२९ ॥ १२९. इह पुरे पोडशस्तीर्थकृत् शान्तिः शान्तिनाथो विघ्नशान्तयेन्तरगाणां रागादीनां वाह्यानां मार्यादीनां चोपद्रवाणामुपशमा तस्मिन् १ एफ रोपौं. २ एफ् ॥ २९ इति तृतीयपादः ॥ इ. १ ए बी सी एफ °च्छील तनि. २ वी °स्य चानु. ३ सी डी : शि'. ४ एफ ते इति त. ५डी ट मु. ६ वी ड़ितो. ७ एफ वाणां चोप. ८ए यस्तस्मि. Page #132 -------------------------------------------------------------------------- ________________ - ८४ ज्याश्रयमहाकाव्ये [मूलराजः] शान्तौ लयश्चित्तैकाग्र्यं येषां तैस्तल्लयैनरैः स्मर्यते प्रणिधीयते । यतः कीहक् । पड् नाम । नामेति प्रसिद्धिद्योतको निपातः । षडिति संख्यया प्रसिद्धान् कामादीन् काम १ क्रोधरमान३मद४लोभ५हर्षानान्तररिपूल्लीलया द्विषन्पराभवन् ॥ नगेट्तुगत्वलक्ष्मीजुट्थूत्कृतद्विड्डुलिध्वजैः । नागेड्नु । विभ्राट्सालः । इत्यत्र "पदान्तात् " [६३ ] इत्यादिना तवर्गसयोष्टवर्गपौ न ॥ टवर्गादिति किम् । चतुष्टयम् ॥ अनानगरीनवैतेरिति किम् । षण्णाम् । षण्णगरीः । षण्णवति ॥ नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव । षट्नाम ॥ तीर्थकृत्पोडशः । द्विषन्पढ् । इत्यत्र "षि तवर्गस्य" [६४] इति तवर्गस्य टवर्गो न स्यात् ।। तल्लयैः । कार्मोदीलीलया । इत्यत्र “लि लौ" [१५] इति स्थान्यासनावनुनासिकाननुनासिकौ लौ ॥ तृतीयः पादः ।। धर्माय चार्थकामाभ्यां चात्र लोका अभीप्सवः । मुक्तये चातिजरसैयोगिभिः प्रणिधीयते ॥ १३० ॥ १३०. अत्रत्यलोका धर्ममर्थ कामं च स्वस्वकाले साधयन्तीति पूर्वार्धस्य भावार्थः । तथात्र योगो यमादिरष्टविधोस्त्येषां तैर्योगिभिरतिजरसै: सततयोगाभ्यासेन जरामतिकान्तः सद्भिर्मुक्तये मोक्षाय प्रणिधीयते परमात्मनो ध्यानं क्रियते ॥ १ए ये वाति. १ वी सी डी सिद्धपो'. एफ सिद्धोधों. २ डी वतिरि. एफ वतीति. ३ ए बी सी री ४ एफ °माली. ५ एफ 'तिस्थित्यास. ६ एफ मिः समाधिस्थैर. ७ सी डी तत यो. Page #133 -------------------------------------------------------------------------- ________________ ___[है. १.४.३.] प्रथमः सर्गः। अमीभिरेभिरिमकरमुकैश्च महात्मभिः । भात्यदोतिजरैः सिद्धरत्रेति जगदुर्जनाः ॥ १३१ ॥ १३१. अत्र पुरे जनाः सिद्धाद्भुतगुणरश्चितत्वेनान्यजनानां पुरो जगदः । कथमित्याह । अमीभिः प्रत्यक्षविप्रकृष्टैरेभिः प्रत्यक्षसमीपतरिमकैरल्पैरज्ञातैर्वा प्रत्यक्षसमीपतरैरमुकैश्चास्पैरज्ञातैर्वा प्रत्यक्षविप्रकटैश्च महात्मभिरतिजोगप्रभावेण जरामतिक्रान्तैः सिद्धैविद्यासिद्धैः कृत्वादः पुरं भाति पवित्रीभवतीत्यर्थ इति ॥ लोकाः। अर्थकामाभ्याम् । धर्माय । इत्यत्र "मत आ"[१] इत्यादिना-आकारः॥ मत इति किम् । अभीप्सवः ॥ स्यादाविति किम् । मुक्तये ॥ सिद्धः । अतिजरैः । इत्यत्र "भिस ऐस" [२] इति भिस ऐस् ॥ एसादेशेनैव सिद्ध ऐस्करणं संनिपातन्यायस्यानित्यत्वज्ञापनार्थम् । तेन अतिजरसैः । इत्यपि सिद्धम् । अत इत्येव । योगिभिः ॥ इमकैः । अमुकैः । इत्यत्र “इदम्" [३] इत्यादिना मिस ऐस् ॥ अक्येवेति किम् । एभिः । अमीभिः ॥ एभिर्नयनयोः प्रीतिरेषां श्रीरेभ्य उत्सवः । एषु धर्म इति श्रीमद्गृहान् को नास्य वर्णयेत् ॥ १३२ ॥ १३२.अस्य पुरस्य श्रीमद्गृहानाढ्यानां वेश्मानि दारान्वा को न वर्णयेत् । कथमित्याह । एमिः श्रीमद्हैः कृत्वा सौन्दर्यातिशयान्नयनयोर्लोकेक्षणयोः प्रीतिराहदः स्यात्तथैषां श्रीलक्ष्मीर्वर्तते तथैभ्यः सकाशादुत्सवो वसन्तोत्सवादिमहः प्रवर्तते तथैषु धर्मो देवपूजादानादिरस्ति । भोगधर्मफलत्वेनैषां लक्ष्मीन निरर्थकेत्यर्थ इति ।। १ सी डी ।। सि. २ डी सिद्धः कृ. ३ सी वित्रीत्य'. एफ् वित्रं म. ४ एफ आः स्यादावित्या. ५ ए °ति मु. ६ ए ऐस् एसा. एफ ऐ. सिति एसा. ७ वी एफ दिमहः. ८ वी सी डी एफ रर्थके. Page #134 -------------------------------------------------------------------------- ________________ ८६ व्याश्रयमहाकाव्ये [मूलराजः भक्त्या गुरुषु पित्रोश्च मोक्षाय ज्ञानसंग्रहात् । जनेनाजरसाप्यत्र स्फुरज्जरसिन स्थितम् ॥ १३३ ।। १३३. अत्र पुरे जनेनाजरसापि जरावर्जितेनापि तरुणेनापि स्फुरन्ती जग यस्य तेन स्फुरज्जरसिन वृद्धेन स्थितम् । हेतू आह । गुरुपु धर्माचायेषु पित्रोश्च मातापित्रोश्च विपये भक्त्या विनयेन तथा मोक्षाय यद् ज्ञानं धर्मशास्त्रपरिज्ञानं तस्यैव न तु संसारहेतुकामशास्त्रादिज्ञानस्य यः संग्रहो धारणं तस्माच्च । परिणतानां हि प्रायेण धर्मार्थितया विनयो मुक्तिहेतुज्ञानसंग्रहश्च स्यान्न तु यूनां मदमदनवाहुल्यात् ॥ सर्वस्य दूरजरसः प्रत्यासन्नजरस्य च । योगिनातिजरेणेह स्पर्धाध्यात्मे सदा लयात् ॥ १३४ ॥ १३४. इह पुरे सर्वस्य दूरजरसस्तरुणस्य प्रत्यासन्नजरस्य च वृद्धस्य च । कर्तरि पष्टी। अतिजरेण योगाभ्यासप्रकर्षाजरामतिकान्तेन योगिना सह सदा स्पर्धा जयेच्छास्ति । कस्मादित्याह । आत्मनि विभत्यर्थेव्ययीभावे "अनः" [७.३.८८] इत्यति समासान्ते चाध्यात्म तस्मिन्नात्मनि यो लयः सर्वथा बाह्येन्द्रियनिरोधेन तदेकाग्रचित्तता तस्मात् "गम्ययप" [२.२.७४] इत्यादिना पञ्चमी। लयमाश्रित्य यादृग् महाध्यानं योगीन्द्राः कुर्वन्ति तागत्यो लोकः सर्वोपि करोतीत्यर्थः । अध्यात्म इत्यत्र सामान्यविशेषभावेन द्वौ भावौ यथासन आस्ते इत्यत्रासनं सामान्यविशेपभिमम् । अध्यात्म इति ह्यात्मनि यो भावस्तत्र लय इति विज्ञायते । तत्र सामान्यभावो वृत्तावन्तर्भूतस्तं प्रत्याधारभावश्च योसौ लयो विशेपमावः स वृत्तौ नान्तर्भूतस्तं प्रति सामान्यभावस्याधारभावति तत्र सप्तमी भवति ॥ १ सी डी शाल प. २ सी डी दन. ३ सी डी एफ ४ सीरीस्त अत्यं. ५ टी वधे'. सलो. Page #135 -------------------------------------------------------------------------- ________________ [है. १.४.६.] प्रथमः सर्गः। एषु । एपाम् । एभिः । एभ्यः । नयनयोः । इत्यत्र "एद्वहुस्भोसि" [४] इत्येत् ॥ बहिति किम् । अस्य । स्भोसीति किम् । गृहान् ॥ अतं इत्येव । गुरुषु । पित्रो. ॥ जनेन । अतिजरेण । सर्वस्य । प्रत्यासन्नजरस्य । इत्यन्न "टाइसोरिनस्यौ" [५] इतीनस्यादेशी । अत इत्येव । अजरसा । दूग्जरसः । अत्र परत्वान्नित्यत्वाच प्रार्गव जरसादेशे कृतेकारान्तत्वाभावः । अन्ये तु प्रागेवेनादेशं संनिपातलक्षणस्यानित्यत्वाश्रयणात्पश्चाजरसादेशं चेच्छन्त. स्फुरज्जरसिन इत्यपि मन्यन्ते ॥ मोक्षाय । सग्रहात् । इत्यत्र “हेहस्योर्याती" [६] इति यादादेशौ ॥ सर्वस्मै प्रियकर्तास्मिन् सर्वस्मादुज्ज्वलो गुणैः । नृपः श्रीमूलराजोभूचौलुक्यकुलचन्द्रमाः ॥ १३५ ॥ १३५, अधात्र काव्ये वर्णनीयेषु चौलुक्येपु मध्ये प्रथमो यो राजात्र पुरेभूत्तमासर्गान्तमुपश्लोकयति ॥ मूले चौलुक्येष्वादावत्र पुरे राजा मूलराजो यद्वा मूले नक्षत्रे राजा चन्द्रो मूलराजस्तत्र जातत्वान्मूलराजः श्रिया युक्तो मूलराज: श्रीमूलराजो नाम नृपोभूत् । कीदृक् । गुणैः परोपकरित्वादिभिः कृत्वा सर्वस्मात्समस्तलोकासकाशादुज्वलोत एव सर्वस्मै प्रियकर्ता वाञ्छितकारी । अत एवं च चौलुक्यकुलचन्द्रमाः । चन्द्रमा अपि गुणैः कान्ततादिभिः सर्वस्मादुज्वलोत एव सर्वस्मै प्रियकर्ता । तथा श्रिय आवासत्वाच्छियो नक्षत्रपतित्वान्मूलस्य मूलनक्षत्रस्य च राजा प्रभुः स्यादित्युक्तिः ॥ १ एफ भ्यः अनयो.. २ एफ त एव किम् । गु.३ एफ °ध्ये यःप्र.४ सीडी एफ मो रा. ५ एफ मूलन. ६ वी सी डी ले मूलन. ७सी जा स्त. डी जा तत्र. ८ एफ °नामा नृ. ९ एफ °णैश्च प. १० एफ ममस्तलोकसका. ११ सी डी एफ व चौ. १२ एफ °न्तत्वादि. १३ एफ “लन. Page #136 -------------------------------------------------------------------------- ________________ [मूलराजः] ८८ व्याश्रयमहाकाव्ये विश्वस्मादत्यशेतासौ विश्वस्मायुपकारकः । किंसर्वस्मै परसर्वस्मै च यः कामदोभवत् ॥ १३६ ॥ १३६. यो विश्वस्मै हीनायोत्तमाय चोपकारको रक्षादानादिनोपकर्ता सन किसर्वस्मै कुत्सितसर्वस्मै हीनलोकाय परसर्वस्मै च प्रकटसर्वस्मायुत्तमलोकाय च कामदो मनोरथपूरकोभूदसौ स मूलराजो विश्वस्मात्सर्वलोकादत्यशेतोत्कृष्टोभूत् ॥ तमस्तोभिभवः कालेप्यसर्वस्मिन्महोदयः । हीनतास्मादुभौ हेतू उभयस्मिन् रवौ विधौ ॥ १३७ ॥ १३७. उभौ हेतू "सर्वादेः सर्वाः" [२.२.११९] इति प्रथमाया द्वितीयाया वा द्विवचनम् । द्वाभ्यां कारणाभ्यामस्मान्नृपात्सकाशादुभयस्मिन् द्वितये हीनता न्यूनत्वमासीत् । कस्मिन्नभयस्मिन्नित्याह । रवी सूर्य विधौ चन्द्रे च । कौ हेतू इत्याह । तमस्तो राहोः सकाशादभिभवो ग्रहणलक्षणपराभवैः । अपि: समुच्चये । तथासर्वस्मिन्काले महोदयो न सर्वस्मिन्काले महान् जगत्प्रकाशक उदयः स्यात् । रवेदिन एव चन्द्रस्य च रात्रावेव महोदयात् । अस्य च राज्ञस्तमस्तोज्ञानान्नाभिभवो राज्यलक्ष्मीप्रतापादीनां सदा वृद्ध्या सदा महोदयश्चेति ॥ अन्यस्मै भास्करायान्यतरस्मै विष्णुशक्रयोः । रुद्राणामन्यतमस्मै नमोस्मै चक्रिरे नृपाः ॥ १३८॥ १३८. नृपा अस्मै मूलराजाय नमो नमस्कारं चक्रिरे यतोन्यस्मै १ डी दतिशे . २ एफ् स्तोविभ. १ एफ स्मै चोत्त. २ सी दभिशे'.डी दतिशे'. ३ बी डी एफ ः प. ४ सी डी वः स. ५ एफ नान्न परिभवो राजल'. Page #137 -------------------------------------------------------------------------- ________________ है० १.४.:] प्रथमः सर्ग.। ८९ भास्कराय महाप्रतापित्वाद्वितीयाय रवये तथा विष्णुशक्रयोर्मध्येन्यतरस्मा एकतरस्मै प्रजारक्षापग्मैश्वर्यादीनामुभयधर्माणां सजावाद्विष्णवे मकाय वेत्यर्थ । तथा रुद्राणामन्यतमस्मै लीलाविलासित्वादिना अज १ एकपाट २ अहिर्बुन्न ३ विरूपाक्ष ४वत ५ हर ६ बहुरूप ७ व्यम्बक ८ सावित्र ९ जयन्त १० पिनाकि ११ नाम्नामेकादशरुद्राणां मध्येजाय यावपिनाकिने वेत्यर्थः । भास्करादिभ्यो हि देवतात्वान्नृपा पपि नमस्कारं कुर्वन्ति ।। देवेभ्योन्यतमायास्मायितरस्मै फीशिन । श्लायित्वा मुधियः कुर्युः कतरस्मै पुनः स्तुतिम् ।। १३९ ।। १३९. अम्मै नृपाय साधित्वा नृपं श्लाघ्यं परं लोकं ज्ञाप्यं जानन्तं प्रयोज्य नृपं वर्णयित्वेति यावत्सुधियः कतरस्मै कस्मै राज्ञे पुनः स्तुति कुर्युः । यतः कीदृशाय । देवेभ्योन्यतमाय शक्तिरूपाद्यतिशयेन देवानां मध्य एकतरस्मै तथेतरस्मै फणीशिने भूभारधारित्वेन द्वितीयाय शे. पाय । सुग्शेषाहितुल्यत्वेन सर्वनृपोत्कृष्टत्वादस्य शाघायां कृतायामन्यस्य शाघां कर्तुं न कोपि वाञ्छतीत्यर्थः ॥ "निर्धारणे पञ्चम्यप्यन्ये" [श्रीपिढ० च्या० ऋ०] इति तन्मतमाश्रित्य देवेभ्य इत्यत्र निर्धारणे पञ्चमी । कतरसायित्यत्र संप्रदाने चतुर्थी ॥ यतरस्मै ततरस्मै प्रार्ययित्रे ददावसौं । यतमस्मै ततमस्मै दोपकā चुकोप च ।। १४० ॥ १४०. स्पष्टः । किं तु यतरस्मै ततरस्मै शत्रवे मित्राय च । यतमस्मै ततमस्मै मित्राय शत्रवे च । दोषकन्यायकारिणे ।। तल्यत्वेन सर्वनुपातायः ॥ “निर्धारणे पण पञ्चमी । २ डी एफ पाद २ अ. ३ एफ प च . __१ एफ 'न्यरमा. ४ एफ रमै श. १२ Page #138 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये दातृष्वेकतमस्मादेकतरस्माच्च देस्रयोः । कतमस्मिन्सर्वतमे देशेस्मानाभ्यगायशः ॥ १४१ ॥ १४१. अस्मान्नृपात्सकाशात्सर्वतमेतिशयेन सर्वस्मिन्देशे कतमस्मिम्कस्मिन् यशो नाभ्यगान ययौ । सर्वशब्दोत्र तमप्यसंकुचितवृत्ति. स्तता जगत्रयेप्यस्य यशो विस्तीर्णमित्यर्थः । यतो दातृपु मध्य एकतमस्मादसाधारणात्तथा रूपातिशयेन दस्रयोरश्विनीकुमारयोर्मध्य एकतरस्मादन्यतरस्मात् । दानरूपातिशयेन हि प्रसरति दिशो दिशं यशो नरस्य । त्वस्माद्याच्आपराविन्द्रोपेन्द्रौ दानैकशालिनः । नेमस्मायपि कैल्पेते नास्य हेतुं गुणवतम् ॥ १४२ ॥ १४२.गुणत्वतं हेतुम् । त्वच्छन्दः समुच्चयार्थः । शौयौदार्यादिगुणसमूहन हेतुनन्द्रोपेन्द्रौ शक्रविष्णू अस्य राज्ञो नेमस्मायपि खण्डायाप्यर्थीद्गुणप्रकलायापि न कल्पेते नालं भवतः । यतो दानेनैकेनाद्वितीयेन न तु याच्या शालते शोभत इत्येवंशीलो यस्तस्य । प्रभूतगुणैरपीन्द्रोपेन्द्रो दानैकशालिनोस्य गुणांशमात्रस्यापि तुल्यौ न भवत इत्यर्थः । यतस्त्वस्मादन्यस्माद्याच्यापरौ याचकौ । इन्द्रो हि बलिप्ठे बलिदैत्येप्रभवन् विष्णुं बलिबन्धं ययाचे विष्णुश्च बलिं त्रिपदीमिति । याच्ञायां च सर्वे गुणा भंसन्ते । उक्तं च । देहीति वचनं श्रुत्वा दहस्थाः पञ्च देवताः । नश्यन्ति तत्क्षणादेव श्रीहीधीधृतिकर्तियः ।। १ ॥ १ ए दप्रयो. ।। २ बी कल्प्येते. १ सी स्मि य. एफ 'स्मिन्कतरस्मि'. २ बी शोदशय'. ३ सी डा "शो नृपस्य. ४ वी कल्प्येते. ५ ए बी डी लिवध य', सी 'लिनन्ध य । ६ वी चेति वि. ७ वी सी डी या स' Page #139 -------------------------------------------------------------------------- ________________ [है. १.४.६.] प्रथमः सर्गः। गुणास्तावद्यास्तावद्यावाचेत नो नरः । प्रार्थनायां पुनस्तेपि प्रणश्यन्ति हता इव ॥ २॥ पूर्वस्माच परस्माच समस्मादसमाद्गुणैः । उत्कृष्टो राजकाहत्ते सिमस्मै स्मैप विस्मयम् ।। १४३ ॥ १४३. एप राजा सिमस्मै सर्वस्मै लोकार्य विस्मयमाश्चर्य दत्ते स्म । यत. पूर्वस्माञ्चैतदपेक्षया जन्मना प्रथमात्परत्माच जन्मना पश्चिमान किं बहुना समस्मात्सर्वस्माद्राजकान्नुपौघादुत्कृष्ट उत्तमः । ननु तद्राजकं विगुण भविष्यति तन्मध्ये चासौ केनाप्येकेन गुणेन युक्त उत्कृष्टो भविप्यति यथान्धेषु काणोपि भातीति निर्गुणत्वनिगकरणायाह । गुणै. गौर्यादिभिरसमादसाधारणात् ॥ दक्षिणस्मादुत्तरस्मादपरस्मात्तथान्यतः। कृष्णायास्मायवरस्मायधरस्मिन्न को नतः ॥ १४४॥ १४४. दक्षिणस्मादुत्तरस्मादपरस्मात्पश्चिमात्तथान्यतः पूर्वस्माञ्च देमादागत्याम्मै गन्धरस्मिन्नधोदेहो पादयोः को न नतो यतः प्रजारक्षाप्रतापादिनावरस्मै कृष्णाय द्वितीयाय विष्णवे । कृष्णाय हि सर्वदेशेभ्य आगत्य जन. प्रणमति । एतेनास्य राज्ञः सर्वजगदशीकार उक्तः । दक्षिणस्मादित्यादी कुसूलात्पचतीत्याढाविवोपात्तविपयेपादाने पञ्चमी ॥ परस्त्रायास्पृहयालु स्वस्मायश्लाघनः सदा । दक्षिणाय द्विजस्खाय स्वस्मायिव ददावसौ ॥ १४५ ॥ १४५. असौ राजा दक्षिणाय प्रवीणाय द्विजस्वाय ब्राह्मणज्ञातये खस्मायिवात्मीयाय स्वजनायेव सदा गोधनादि ददौ । दाताप्यन्यायेन १ एफ चाचति नो. २ सी यमा'. ३ एफ ष्यतीति. Page #140 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये ९२ परद्रव्याणि गृहीत्वा ददत्सन्निन्ध एव स्यादित्याह । परस्खायान्यद्रव्यायास्पृहयालरन्यायेन परद्रव्यमगृह्णन्नित्यर्थः । एवंभूतोपि दत्वा विकस्थनो निन्द्य एव स्यादित्याह । स्वस्मायात्मनेश्लाघनः ।। चकुरस्यारयो वस्त्रायान्तरस्मै कृतस्पृहाः । अन्तरायाः पुरो यात्रामन्तरस्माद्गृहादपि ॥ १४६ ॥ १४६. अस्य राज्ञोग्यः पुरमध्ये मा स्म वयं प्रत्यभिज्ञायोमही हा इ] त्याशङ्कया पुरेषु प्रवेष्ठुमशक्तत्वादन्तरायाः पुरैश्चण्डालादिपुर्याः सकाशादन्तरस्माद्गृहादपि । अपि: समुच्चये । नगरवाह्याञ्चण्डालादिगृहाञ्चण्डालादिगृहयुक्ताद्वा नगराभ्यन्तरगृहाच सकाशाद्याच्या वस्त्रप्रार्थनां चक्रुः । यतोन्तरस्मै वस्त्राय कृतस्पृहाः । अतिनिःस्वत्वेन वस्त्राभावाद्वरचतुष्टयमध्ये तृतीयाय चतुर्थाय वा स्पृहयालवः । एवं चानेन राज्ञा शत्रवो गेगः कृता इत्युक्तम् ।। अमुष्मै तेजसैकस्मै यस्तस्थे समरान्तरे । कृतान्तः कुपितस्त्यस्मै तस्मिन् दैवं पराङ्मुखम् ॥ १४७ ॥ १४७. समरान्तरे रणमध्ये योगतिस्तेजसा प्रतापेनैकस्मायद्वितीयायामुष्मै राज्ञे तस्थे स्थानेनात्मानं वीरं प्रकाशितवास्त्यस्मै शत्रवे कृतान्त: कुपितस्तथा तस्मिशत्रौ देवं परामुखं स मृत एवेत्यर्थः । अमुप्मा इत्यत्र "श्लाघदुस्था" [२.२.६० ] इत्यादिना चतुर्थी । तस्थ इत्यत्र "शीप्सास्थेये" [३.३. ६४ ] इस्यात्मनेपदम् ॥ यस्मायेतस्मै शासित्रे द्वकयोधैर्भुवस्तथा ! त्वाशोस्मादृशां पुण्यरित्यश्लाषिष्ट वासवः ॥ १४८॥ - १५ लर्वनिन्ध. वी सी डी सर्वत्रनिन्य. २ एफ यान्याम” ३ एफ "रमाण्डा. ४ एफ वास्तग्मे. ५सी तस्त्यस्मै तरिम दै. Page #141 -------------------------------------------------------------------------- ________________ है० १.४...] प्रथमः सर्गः। भवाडक्कीगेतस्मिन्नतिसर्वे यदीर्ण्यसि । उत्तरे कोशले मन्त्र इत्यमस्योद्यमेभवत् ।। १४९ ॥ १४८,१४९. अस्य मूलराजस्योद्यमे विजययात्रायां सत्युत्तरे कोशले। सामीप्यकाधारेत्र सप्तमी । उत्तरकोशलाख्यनृपसमीपे मत्रः कोशलनृपमत्रिणामभूत् । कथमित्याह । हे राजंस्त्वादृशो भवत्सदृशो भूपोस्मादृशामस्माकं पुण्यैर्वर्तत इत्येवंप्रकारेण । यस्मायेतस्मै राज्ञे वासव इन्द्रोप्यश्लाषिष्ट । यतः किं भूताय । द्वकयोर्द्वयोः शासित्रेक्षित्रे । कयोकयोरित्याह । द्योः स्वर्गस्य तथा भुवः पृष्न्याश्च । अन्यायिभ्यो ह्यसौ रक्षन् भुवः शास्ता । न्यायकरग्रहोपार्जितधनागान्कारयन्योश्च शास्ता। यतः "यज्ञेषु वह्नौ विधिवद्भुतं देवानामुपतिष्ठते" इति श्रुतिः । तथाचोक्तं रघौ । दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभो दधतुर्भुवनद्वयम् ।। १.२६ ।। इति । अतिसर्वे बलादिना विश्वत्रयेप्युत्कृष्टत्वात्सर्वमतिक्रान्त एतस्मिन्मूलराजविषये हे कोशलेश्वर यत्त्वमीर्ण्यसि कोयं मत्पुर इति यन्न क्षाम्यसि तद्भवादकीदृक् कीदृशः । कियन्मात्र इत्थम् । यस्मायेतस्मा इत्यत्र यदेसक्छब्दो द्वावप्यनुवाद्यमानार्थप्रतीतिकृतौ । यथा यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुवे तदाचष्टे लोकः शशक इति नो मां प्रति तथा । १ सी अस्यो'. २ सी शो भू. ३ एफ 'यो'. ४ बी सी एफ 'नरिमन्तस्मि'. ५ ए बी लोक इत्यत्र Page #142 -------------------------------------------------------------------------- ________________ [मूलराजः] ९४ व्याश्रयमहाकाव्ये अहं त्वेवं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुः ।। इत्यत्र ॥ सर्वस्मै । परसर्वस्मै । किंसर्वस्मै । सर्वस्मात । विश्वस्मै । विश्वस्मात् । असर्वस्मिन् । अस्मिन् । इत्येतेषु “सर्वादेः स्सैसातौ" [७] " स्मिन्" [८] इस्येताभ्यां मैस्सास्सिन्नादेशाः॥ उभशब्दस्य द्विवचनस्वार्थिकप्रत्ययविषयत्वात्स्सैप्रभृतयो न स्युः । गणपाठस्तु हेस्वर्थप्रयोगे सर्व विभक्त्यर्थः । उभौ हेतू । उभयस्मिन् ॥ अन्यसै । अन्यतरमै । इतरग्रहणेनैव सिद्धेन्यतरग्रहणं उतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादिस्वनिवृत्यधम् । अन्यतमाय ॥ अन्येत्वाहुः । नायं डतरप्रत्ययान्तोन्यतरशब्दः किंत्वब्युस्पसस्तरोत्तरपदस्तरवन्तो वा। तन्मते डतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम् । भन्यतमसै। इतरस्सै। डतरडतमौ प्रत्ययौ । तयोः स्वार्थिकत्वात्प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमन्त्र प्रकरणेन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षणदार्थ च । कतरस्मै । कतमस्मिन् । यतरस्मै । यतमस्सै । ततरस्मै । ततमस्मै । एकतरस्मात् । एकतमसात् । इह न भवति । सर्वतमे ॥ त्वशब्दोन्यार्थः । त्वस्मात् ॥ त्वच्छन्दः समुचये। तस्य स्मायादयो न भवन्तीति हेत्वर्थयोगे सर्व विभक्त्यादि प्रयोजनम् । गुणत्वतं हेतुम् ॥ नेमशब्दोर्धार्थः । नेमस्मै ॥ समसिमौ सर्वार्थौ । समस्मात् । सिमस्मै । सर्वार्धत्वाभावे न स्यात् । असमात् ॥ खाभिधेयापेक्षे चावधिनियमे व्यवस्थापरपर्याये गम्यमाने पूर्वपरावरदक्षिणोत्तरापराधराणि । पूर्वस्मात् । परस्मात् । अवरस्मै । दक्षिणस्मात् । उत्तरस्मात् । अंपरस्मात् । अधरस्मिन् । १ सीडी रम म. २ सी हेतौ। ३ एफ तरः श. ४ सी गाथ, ५ सी डी 'तमस्मै । कतमस्मिन् । ततरस्मै । ततमस्मै । ७° 1. ६ ए एफ. ततम. ७ ए स्मात् १०. ८ बी पेक्षयाव. एफ पेक्षया चा. ९ डी स्मात् उ . १० एफू अप. Page #143 -------------------------------------------------------------------------- ________________ (हे. १.४.८.] प्रथमः सर्गः। ९५ व्यवस्थाया अन्यत्र न स्यात । दक्षिणाय द्विजस्वाय । आत्मात्मीयज्ञातिधनार्थवृत्तिः स्वशब्दः। आत्मात्मीययो । स्वस्मै । स्वस्मायिव ॥ ज्ञातिधनयोस्तु न । द्विजस्वाय। परस्वाय ॥ बहिर्भावेन बाह्येन वा योगे उपसंन्यान उपसंवीयमाने चार्थेन्नरशब्दो न चेद हिर्योगेपि पुरि वर्तते । अन्तरस्माद्गृहात् । अन्तरस्मै वस्त्राय । पुरि तु न । अन्तरायाः पुरः । यहियोगोपसंच्यानादेरन्यत्र तु न स्यात् । समरान्तरे ॥ त्यस्मै । तस्मिन् । यस्मै । अमुष्मै । अस्मै। एतस्मै । एकस्मै । द्वियुष्मद्भवत्वसदां स्मायादयो न सभवन्तीति सर्व विभक्त्यादयः प्रयोजनम् । दकयोः । त्वादशः । भवादृक् । भस्मारशाम् । कीटक् ॥ सर्वे चामी संज्ञायां सर्वादयो न स्युः । तेनेह न स्यात् । उत्तरे कोशले । सर्वादेरिति पष्टीनिर्देशेन तसंवन्धि विज्ञानादिह न भवति । अतिसर्वे ॥ नेमे दासीकृता नेमा हताश्चानेन भूभुजः । अर्धे द्विपा हयाश्वार्धाः सन्नद्धाः सर्व एव न ॥ १५० ॥ १५० अनेन राज्ञा नेमेर्धा भूभुजो दासीकृतास्तथा नेमाश्च भूभुजो हताः । ये नृपास्तं प्रणतास्ते सेवकीकृताः । ये तु दोद्धरत्वान्न प्रणतास्ते समूलमुन्मूलिता इत्यर्थः । तत्कि तज्जयाय सर्व सैन्यं सन्नद्धमित्याह । अर्ध इत्यादि कण्ठ्यम् । एतेन सैन्यस्यातिवाहुल्यमुक्तम् ॥ पूर्व तेजस्विनोभूवन् प्रथमे चरमेपि च । न प्रथमा न चरमा उदितेस्मिन् रवाविच ॥ १५१ ॥ १५१ पूर्व मूलराजोदयात्प्रथमं प्रथमे मुख्याश्चरमपि चामुख्याश्चापि नृपास्तेजस्विनः प्रतापिनोभूवन् । अस्मिन्नृपे महाप्रतापित्वाद्रवाविवोदिते १ सी डी °सवी. २ एफ स्मै अमुष्मिन् अ. ३ डी पोंद्धतत्वा. ४ एफ मे चा. Page #144 -------------------------------------------------------------------------- ________________ म्याश्रयमहाकाव्ये [मूलराज: सति न प्रथमास्तेजस्विनोभूवन्नै च चरमाः । सूर्योदयादपि पूर्व रात्री प्रथमे मुख्याश्चन्द्रग्रहाश्चरमेपि चामुख्या नक्षत्रतारास्तेजस्विनो भवन्ति रवी तूदिते नेति ।। द्वये त्रयाश्चतुष्टये पञ्चतयाश्च के चन । गुणानस्य क्षमा वक्तुमल्पेल्पा गीर्पतेर्न ये ॥ १५२ ॥ १५२ ये गीर्पते हस्पतेः सकाशान्नाल्पा वाग्मितया न न्यूनास्तेल्पे के चन स्तोकाः केप्यस्य राज्ञो गुणाशौर्यादीन्वक्तुं वर्णयितुं क्षमाः । अल्पेपि कियन्त इत्याह । द्वौ त्रयश्चत्वारः पञ्च वावयवा येषां ते तथा द्वौ त्रयश्चत्वारः पञ्च वेत्यर्थः । द्वय इत्यत्र द्वाववयवौ येषामिति यच्छन्दवाध्ययोर्द्वयोरपि गौरवविवक्षायां "गुरावेकश्च" [२.२.१२४] इति बहुवरवाबहुवचनम् । अन्यथा द्विवचनमेव प्रसक्तम् ॥ कतिपयेपि गीर्वाणा नागाः कतिपया अपि । मणयः कौस्तुभस्येव बभूवुर्नास्य संनिभाः।। १५३ ॥ १५३ कतिपयेपि स्तोका अपि गीर्वाणा ऊर्ध्ववासिदेवाः । नागा नागकुमाराः । अर्ध्वलोकेधोलोके च मूलराजतुल्यो न कोप्यभूदित्यर्थः । शिष्टं स्पष्टम् ।। सर्वे । इत्यत्र "जस है:" [९] इति-इः । नेमे नेमाः । अर्धे भर्धाः । प्रथमे प्रथमाः । चरम चरमाः । चतुष्टये पातयाः । द्वये प्रयाः । भल्पे अल्पाः । कतिपये कतिपयाः । इत्यन "नेमाई" [१०] इस्यादिना वा जस ॥ १ सी डी ४ एफ . ने. न चर. २ सी डी वन. ३ डी 4. । शेष स्प. Page #145 -------------------------------------------------------------------------- ________________ [६० १.४ १२ ] प्रथमः सर्गः । शैलाः पूर्वापरे पूर्वापराच जलधेस्तटाः। सैन्येभरदनक्षुण्णाः कीर्तयन्त्यस्य दिग्जयम् ॥ १५४ ॥ १५४. कण्ठ्यः । परं पूर्वापर इति पूर्वे पूर्वदिग्वनिनोपराः पश्चिमदिग्वर्तिनः ॥ पूर्वापरे पूर्वापरीः । इत्यत्र "द्वन्द्वे वा" [११] इति वा जस इः ॥ पूर्वापराच्छ्रियं कर्मन्दक्षिणोत्तरतोप्ययम् । दक्षिणोत्तरपूर्वाणां प्रतीच्याश्वाभवत्पतिः ॥ १५५ ॥ १५५. पूर्वी चापरा च पूर्वापरं तस्मात् । एवं दक्षिणोत्तरतः । च. तुभ्योपि दिग्भ्य इत्यर्थः । शिष्टं स्पष्टम् ।। पूर्वापरात् । दक्षिणोत्तरपूर्वाणाम् । इत्यन्न "न सर्वादिः" [१२] इति सर्वपत्रादिकाय भावः । “सर्वादयोस्यादी" [३ २.६१] इति पुंवत्तु भवत्येव । तत्र भूतपूर्वस्यापि सर्वाग्रहणात् ॥ ननामास्मै श्रिया पूर्वायोजःपूर्वाय राजकम् । सोस्मायगावरायेवानिहान्मासावराय नु ॥ १५६ ॥ १५६. अस्मै राक्षे राजकं नृपौषो ननाम । यतः श्रिया सैन्यादिसंपदा पूर्वाय प्रथमाय तथौजःपूर्वायौजोभिः पराक्रमैः प्रथमाय । भोजसा पूर्वीयेति तु वाक्ये "भोजोज ' [३ २.१२] इत्यादिनालुक् स्यात्। स च राजास्मै गजकायाह्नावगयेव मासावराय नु दिनेन मासेन वा लघव इवास्निह्यदप्रीयत । न तु गर्वेण पराइस्रोभूदित्यर्थः । अह्रावराय मासावरायेयेताभ्यां दिनेन मासेनचानुजो भ्रातैव गम्यतेनिह्यदिति क्रियापदात् ।। १ सी डी कण्य्यम् । २ सी वे दि. ३ एफ राः द. ४ बी सी डी; चप. ५ डी. । शेप स्प. ६ एफ पि स्यादे'. Page #146 -------------------------------------------------------------------------- ________________ [मूलराजः] ध्याश्रयमहाकाव्ये ९८ ___श्रिया पूर्वाय । ओजःपूर्वाय । अह्वावराय । मासावराय । इत्यत्र "तृतीयान्तात्" [१३] इत्यादिना सर्वादिकार्य न ॥ कृष्णायास्मै द्वितीयस्मै द्वितीयायासिना नृपाः । द्वितीयस्मात्तृतीयाच्च देशादेत्य नमो व्यधुः ॥ १५७ ॥ १५७. गूर्जात्रादेशापेक्षया द्वितीयस्मात्तृतीयाच देशादुपलक्षणत्वात्सर्वदेशभ्य इत्यर्थः । एत्यागत्य नृपा अस्मै राज्ञे नमः प्रणामं व्यधुः । यतो द्वितीयस्मै कृष्णाय । ईदृशायापि कुत इत्याह । यतोसिना द्वितीयाय महाबलत्वेन सैन्यादिसहायनिरपेक्षायेत्यर्थः ।। द्वितीयस्यास्तृतीयाया नृपकीर्तेरमर्षणः । जगत्यस्मिन्द्वितीयस्मिंस्तृतीये चैष विश्रुतः ॥ १५८॥ १५८. एष राजास्मिन् जगति पृथिव्यां द्वितीयस्मिन् जगति पाताले तृतीये च जगति स्वर्गे च विश्रुतो विख्यातः । यतो द्वितीयस्यास्तृतीयायाः स्वकीर्त्यपेक्षयान्यस्या अन्यतरस्याश्चोपलक्षणत्वात्सर्वस्या इत्यर्थः । नपकीर्तेरन्यराजयशसः कर्मणोमर्षणोसोढा । परिभावुक इत्यर्थः। अतश्वायमेव सर्वत्र प्रसिद्ध इति भावः ॥ तेजसा सूर्यजातीये सर्वेषां प्रलयो द्विषाम् । कान्त्या द्वितीयके चेन्दौ होस्मिन् सुहृदामभूत् ॥१५९॥ ५५९. तेजसा प्रतापेन कृत्वा सूर्यः प्रकारोस्य तस्मिन्सूर्यजातीये सूर्यवत्प्रचण्डेस्मिन् राज्ञि सर्वेषां द्विषां प्रलयः क्षयोभूत् । एतत्प्रता - १. सी 'नायरमाच. १ सी डी रिदै एफ 'रधात्रीदे'. २ एफ 'तीयस्माच. ३ वी सी डा एफ या दि. ४ एफ 'गें वि. ५ वी एफ् यन Page #147 -------------------------------------------------------------------------- ________________ [है० १.४.१५] प्रथमः सर्गः। ९९ पेनापि सर्वे शत्रवः प्रलीना इत्यर्थः । तथा कान्त्या सौम्यतया कृत्वा द्वितीयकेज्ञाते द्वितीय इन्दौ च चन्द्रे चास्मिन् सर्वेपां सुहृदां मित्राणां हर्ष आनन्दोभूत् । एतद्दर्शनेनापि सर्वे सुहृद आनन्दिता इन्यर्थ. । अस्मिन्नित्यत्र नमित्तिक आधारे सप्तमी। द्विप्रलयसुहद्धर्पयोरयं निमित्तमित्यर्थः ।। द्वितीयस्मै द्वितीयाय । द्वितीयस्मात् तृतीयात् । द्वितीयस्मिने तृतीये । द्वितीयस्याः तृतीयायाः । इत्यग्र "तीय हित्कार्ये वा" [१४] इति वा मादिकार्यम् । रिकार्य इति किम् । तत्रय सर्वादिग्वं यथा स्यान्नान्यत्र । तेनाक न स्यात्ता च कप्रत्यये सति स्वाधिकप्रत्ययान्ताग्रहणात्स्मैप्रभृतयो न स्युः । द्वितीयके ॥ अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न स्यात् । सूर्यजातीये ॥ सर्वेपाम् । इत्यत्र "अवर्णस्यामः साम्' [१५] इति साम् ।। पूर्वे न्याये तथा धर्मे पूर्वस्मिन्नेष तत्परः । पूर्वस्मात्पुरुरवसस्तत्पूर्वान्नाप्यहीयत ॥ १६० ॥ १६०. एष गजी नाहीयत न न्यूनोभूत् । कस्मात् । पुरूरवसो वौधाचतुर्थचक्रिणः सकाशात् । तथा पूर्वस्मात्पुरूरवस एव प्रथमातपितुर्बुधात् । तथा तत्पूर्वादपि तस्माद्धापूर्वः प्रथमः पिता चन्द्रस्तस्मादपि यतः पूर्वे पुरूरवःप्रभृतिपूर्वराजसंबंद्धे न्याये नीतौ तथा पूर्वस्मिन्धर्मे तदनुष्ठाने तत्परस्तनिष्ठः । पूर्वनृपाचरितौ न्यायधौं पालयन्नित्यर्थः । अहीयतेति कर्मकर्तरि ॥ १ एफ तीयेन्दी २ डी तीयरमा'. ३ एफन् । द्वितीये । तृतीयस्मिन् । तु. ४ एफ °स्या । द्वितीयाया. । तृतीयस्या. । तृ. ५ एफ र्यमिति. ६ सी दि ढिकार्यत्व. ७ सी डी था चाक्प्रत्य'. ८ एफ जा न हीयेन. ९ एफ नो भवेत. १० एफ "कन्धे न्या. Page #148 -------------------------------------------------------------------------- ________________ [मूलराजः] ब्याश्रयमहाकाव्ये पूर्वे दैत्या बलिपायाः पूर्वाः कर्णादयो नृपाः । क्षमायां स्मारितास्त्यागक्रियाया अमुना किल ॥ १६१॥ १६१. किलेति सत्ये । अमुना राज्ञा त्यागक्रियाया दानाद्धेतोर्बलिप्रायाः । प्रायो बाहुल्यतुल्ययोः । बलिसदृशाः पूर्वेप्रेतना दैत्याः । तथा कर्णादयः कर्ण: कौरवपक्षीयो राजा तदादयो दधीचिजीमूतवाहनाद्याः पूर्वा नृपाश्च स्मारिताः स्मृतिपथमानीताः । बलिकर्णादिवददावित्यर्थः । घलिकर्णादयो हि लोके दानशौण्डत्वेन प्रसिद्धाः । यदुक्तम् । अतिदानाद्वलिर्वद्धः ॥ त्वचं कर्णः शिबिर्मासं जीवं जीमूतवाहनः । दो दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ निस्त्रिंशे बहुखट्वायां रिपुकीलालपि व्यधात् । स्थानमेपोनुरक्तायाः क्रीडायै विजयश्रियः ॥ १६२ ॥ १६२. एष राजानुरक्तायाः शौर्यादिगुणैरावर्जिताया विजयश्रियः क्रीडायै विलासाय बहुखट्दायामीषदूनखटायां विस्तृततया पल्यकतुल्य निर्विशे खड्ने स्थानमावासं व्यधादत्तवान् । यतो रिपूणां कीलाल रुधिरं पिवति यस्तस्मिशत्रूच्छेदकै इत्यर्थः । शत्रूच्छेदकत्वादस्य खड़े विजयश्रीय॑वसदित्यर्थः । याप्यनुरक्ता ली स्यात्तस्या रतये पतिः खट्टायां स्थानं ददाति ॥ पूर्वे पूर्वाः। पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे। इत्येषु "नवभ्य" [१६]६ त्यादिना इस्मास्मिनो वा ॥ कीदार्य । क्रियायाः । अनुरकायाः । क्षमायाम् । इत्यत्र " आपा जिता १बी लोका दा. २ सीसी नास्ति दे'. ३ एकत्वा. ४ एक इत्यत्र न . Page #149 -------------------------------------------------------------------------- ________________ [है. १.४.२०.] प्रथमः सर्गः । १०१ [10] इत्यादिना य-यास्यास्यामः ॥ आप इति पकारः किम् । कीलालपि । तत्संबन्धिविज्ञानादिह न भवति । बहुखट्वाय नराय । एतच्चोदाहरणं स्वयं शेयम् । इह तु भवति । बहुखदायां निविशे॥ हितः प्रजायै सर्वस्यै सर्वस्याः संपदः पदम् । ख्यातोसौ दिशि सर्वस्यां सर्वस्या नृपसंहतेः ॥ १६३ ।। १६३. अयं राजा सर्वस्या भूतभवद्भाविन्या नृपसंहतेः सकाशासर्वस्यां दिशि दशस्वपि दिक्षु ख्यातोभूत् । यतः सर्वस्यै प्रजायै हिवोनुकूल: । तथा सर्वस्या: सैन्यकोगादिकायाः संपदः पदं स्थानम् ।। सर्वम्य । सर्वस्याः । सर्वस्याः । सर्वस्याम् । इत्यत्र “सादेः" [१०] इत्यादिना टस्पूर्वा येयास्यास्यामः ॥ लीलया भुजयोर्लक्ष्मीवसुधे अस्य विभ्रतः । कुन्दावदातेरोदस्यौ यशोभिः पूरिते इमे ॥१६४ ॥ १६४. स्पष्टः। लीलया । भुजयोः । इत्यग्र "टोस्येत्" [१९] इत्येत् ॥ परिते । इमे । लक्ष्मीवसुधे विभ्रतः । इत्यत्र "औता" [२०] इत्येत् ॥ चारू चापेषुधी त्यक्त्वा समरेष्वस्य वैरिभिः । गुरू अवलताभीती शिश्रियाते अतिस्त्रियौ ।। १६५॥ १६५. अस्य राज्ञः समरेषु वैरिभिश्चारू रणालंकर्मीणौ चापेषुधी ध. नुस्तूणौ त्यक्त्वावलताभीती निःसत्वताभये शिश्रियाते आश्रिते। कीदृशे। १ सी डी °रः । की. २ सी वन्धवि. ३ एफ र्वस्या । स. ४ सी डी निःस्वस्व. Page #150 -------------------------------------------------------------------------- ________________ १०२ व्याश्रयमहाकाव्ये [मूलराजः] गुरू महत्यौ । अत एवातिखियो । स्त्रीशब्देनात्र स्त्रीगते अवलताभीती उपचागदच्यते । त्रियमतिकान्ते स्त्रीगतावलताभीतिसकाशादप्यधिके इत्यर्थ. । यदायं गजा रणभूमिमापतति तदा वैरिणः स्त्रीभ्योप्यधिकमबलाभीताश्च सन्तः शस्त्राणि मुञ्चन्तीत्यर्थः । यावष्यतिखियौ ब्रह्मचारित्वात्स्त्रियमतिकान्तौ चारुं प्रशान्ततया मनोहारिणौ गुरू आचार्यों भवतम्तो चापेपुधी त्यक्त्वा वैरिभिरपि श्रीयेते तथाविधैतदर्शने वैगनुवन्धोपशमादित्युक्तिः ।। अस्याभूवन्ननाहार्या बुद्धयः कामधेनवः । त्रासादतिस्त्रयोनेन चक्रिरेहंयवोरयः ॥ १६६॥ १६६. अस्य राज्ञोनाहार्या अकृत्रिमा मत्र्याधुपदेशं विनापि संसिद्धा इत्यर्थः । बुद्धयो मनोभीप्सितपूरकत्वेनानाहार्याः केनापि हर्तुमशक्या: कामधेनव इव कामधेनवोभूवन् । अत एवानेन राज्ञायवोहंकारिणोरयस्त्रासाद्भीतेरतिस्त्रयः स्त्रियोपि सकाशाद्भीरवश्वकिरे ॥ अवलताभीती । गुरू चापेषुधी चारू त्यक्त्वा । इत्यत्र “इदुतोः" [२१]इत्यादिना-ईदूता ॥ अस्त्रेरिति किम् । अतिस्त्रियौ । इदमेव चास्त्रिग्रहणं ज्ञापकं परेणापीयादेशेनेत्कार्य न पाध्यत इति । तेनातित्रय ॥ अरय. । अहयवः । बुद्धयः । धेनव. । अतिस्त्रयः । इत्यत्र "जस्येदोत्" [२२] इत्येदोती ॥ १ एफ तिलियों . । एफ ते मम . २ एफ वलताभी.° ३ ए मुधनीत्य. सी डी मुधुन्ती । । एफ् 'लालीम . ५ एफ रूपशा . ६ डी एका. ७ बी सी नितियः' ८ एफ चारमंद. ९ एफ् नेतत्का. Page #151 -------------------------------------------------------------------------- ________________ है. १.४.२३.) प्रथमः सर्गः । १०३ मुनेरपि मुनेरस्य साधोः साधोरपि स्फुटम् । कीर्तये चारवे यत्नो जज्ञे बुद्ध्याः प्रकर्षतः ॥ १६७ ।। १६७. अस्य राज्ञो बुद्ध्याः प्रकर्पतश्चारवे निष्कलङ्कायै कीर्तये स्फुट प्रकटं यत्नोभूत् । यथा यथा लोके कीर्ति: स्यात् तथा तथावेतिष्टेत्यर्थः । बुद्धिप्रकर्षे हेतुगर्भ विशेषणद्वयमाह । मुनेरपि सकाशान्मुनेरत्यन्तं जितेन्द्रियस्येत्यर्थः । तथा साधोरपि शिष्टादपि सकाशात्साधोः । स्याद्विजितेन्द्रियस्य सदाचारस्य च नरस्य बुद्धिप्रकर्षः ।। कीर्तये । चारवे । मुनेः । साधोः । मुनेः । साधोः । इत्येषु “हित्यदिति" [२३] इत्येदोती ॥ अदितीति किम् । बुज्याः ॥ ते गुणा अमुना कीर्तिशुचिनात्मनि रोपिताः । शंभोः सख्यावपां पत्यौ योः फ्तौ च विधौ च ये ॥१६८ १६८. शंभोः सख्यो धनदेपां पत्यो वरुणे द्योः पतौ चेन्द्रे च विधौ चेन्दौ च ये गुणा औदार्यन्यायपरमैश्वर्यसौम्यत्वादयः सन्ति ते गुणा अमुना राज्ञात्मनि रोपिताः संस्थापिताः । अत एव कीर्तिशुचिना । महापुरुषगुणधीरणे हि निष्कलङ्कं यशः प्रसरति ।। बहुपत्यो भुवनानामसखौ रणकर्मणि । अस्मिन्नरपतौ सर्वान्को गुणान्वक्तुमीश्वरः ॥ १६९ ॥ १६९. भुवनानां बहुपत्यो भुवनानां पतिर्जगन्नाथो विष्णुस्तस्मिन्नीपदूने शौर्यादिगुणैर्विष्णुतुल्य इत्यर्थः । अत एव रणकर्मणि युद्धक्रियायां १ए ये च की. २ एफ् वतिष्ठतीत्य'. ३ वी गर्भवि . ४ एफ बुद्धेः प्र. ५ एक तो आदि. ६ एफ पनौ व. ७ एफ ताः । अ. ८ एफ धारिणो हि. Page #152 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये १०४ नास्ति सांस्य तस्मिन्नसखौ सहायानपेक्ष इत्यर्थः । अस्मिन्नरपतौ मूलराजे वर्तमानान् गुणान् शौर्यादीन्कः पुमान्वक्तुं वर्णयितुमीश्वरः शक्तः । विष्णुसाम्येनास्य गुणानामानन्त्यान्न कोपीत्यर्थः । बहुपत्यावित्यत्रपतिशब्दो यद्यपि भुवनानामित्यपेक्षते तथाप्यस्य नित्यसापेक्षत्वेन तद्वितवृत्तिस्ततो भुवनानां बहुपत्यावित्यस्य नृपविशेषणत्वम् ॥ शुचिना । अमुना । इत्यत्र "टः पुंसि ना" [२४] इति ना ॥ पतो। विधा । इत्यम्र “डिडौं" [२५] इति डौः ॥ सख्यौ । पत्यौ । इत्यत्र “केवल" [२६] इत्यादिना-औः ॥ पताविति कश्चित् ॥ केवलग्रहणं किम् । असखौ । नरपतौ । एषु पूर्वेण डोरेव ॥ अन्ये तु बहुप्रत्ययपूर्वादपि पतिशब्दादाकारमेवेच्छन्ति । बहुपन्यौ ॥ हरेः सख्या भुवः पत्या सख्ये चास्पृहयालना । स्थितं रणेमुना पत्ये वृतश्चायं जयश्रिया ॥ १७ ॥ स्पृहयालुना निवः सख्या च । १७०. अमुना भुवः पत्या राज्ञा रणे स्थितं न कदाचिदपि नष्टमित्यर्थः । नन्वनेन मित्रसाहाय्यान्न नष्टं भविष्यतीत्याह । सख्ये मित्रायास्पृहयालुना निरपेक्षेण । नन्वस्य मित्रमेव न भविष्यत्यतो दैवेनैवास्पृहयालुः कृत इत्याह । हरेः सख्या च । सख्ये चेति चोप्यर्थो भिन्नक्रमे । नैकयागकरणेन स्वर्गस्य तर्पकत्वादिन्द्रस्य मित्रेणापि सख्यस्योभयनिछत्वादिन्द्रे मित्र सत्यपीत्यर्थः । एतेनातिपराक्रमित्वोक्तिः । नन्वेवं तर्हि शत्रशत्रज्वलनेस्य पतगायितं भविष्यति । नेत्याह । अयं राजा जयश्रिया पत्ये भत्रे घृतश्चात्मभीकृतश्चेत्यर्थः ।। मित्रेणापि , रसी डीसा यस्य. २ सी डी तिडॉ. ३ एफ ‘च्छति । २. ४ एफ 'Nिwe'. ५ पफ मेनेफ. ६ ए "नापि प° Page #153 -------------------------------------------------------------------------- ________________ [हिं० १.४.२७.] प्रथमः सर्गः । कान्त्या सदृमिशः पत्युर्मधोः सख्युश्च रूपतः । शंभोः सख्युः श्रियः पत्युहीयते स्म न संपदा ॥ १७१ ॥ १७१. मधोः सख्युश्च कामस्य सदृक् राजा । शंभोः सख्युर्धनदात् । श्रियः पत्युर्नारायणात् । शिष्टं स्पष्टम् ॥ सख्या । पत्या । सख्ये । परये । सख्युः । पत्युः । सख्युः । पत्युः । इस्यत्र "न नासिदेत्" [२७] इति न नादेशैफारौ ॥ अस्योपायचतुःस्तन्यै बुद्ध्यै धेन्वै नु साधवे । शुचये कीर्तिदुग्धायै स्पृहयामास वासवः ॥ १७२ ॥ १७२. अस्य रामो बुद्ध्यै धेन्वै न्वर्थात्कामधेनव इव वासवः स्पृहयामास । कामधेनुग्वैितद्बुद्धिर्ममापि भूयादित्यैच्छदित्यर्थः । यतः साधवे मनोज्ञायै । कुतः साधुत्वमित्याह । यत उपायाः सामदानभेददण्डा एव चत्वार स्तना यस्यास्तस्यै । तथा कीर्तिरेव श्वेतत्वाप्यायकत्वादिना दुग्धं यस्यास्तस्यै । बुद्धया हि यथोचित्यं नियुज्यमाना उपायाः स्वफलसाधकत्वाद्यशोदुग्धं प्रभुवन्ति । तथा शुचये पवित्रायै ॥ तस्याः कीर्त्या मतेस्तस्या अस्मिन्विश्वोपरि स्थिते । सजिष्णोरपि दैत्याजिभीर्वा भीर्निर्ययौ दिवः ॥ १७३ ॥ १७३. तस्याः कीर्त्यास्तस्या मतेः। “गम्ययपः" [२ २.७५] इत्यादिनान पञ्चमी । तां शौर्यादिगुणोद्भवां कीर्ति ती पूर्ववर्णितां मति च प्राप्य विइवोपरि स्थिते विश्वत्रयोपरिवर्तिनि सर्वोत्तम इत्यर्थः । अस्मिन् रानि सति दिवः स्वर्गाद्वीनिर्ययो । कीदृश्याः । सजिष्णोरपि जिष्णुना शक्रेण १-सी सी स्य च म. २ डी । शेप स्प. ३ ए कीर्तेस्त. ४ सी डी तां म'. ५ ए रिव. - १४ Page #154 -------------------------------------------------------------------------- ________________ १०६ . व्याश्रयमहाकाव्ये [मूलराजः] प्रभुणा सहिताया अपि दैत्याजिभीर्वा दानवरणाद्भीरोः। एतेन सर्वोत्कृष्टैः शोर्यादिगुणैर्बुद्ध्या च शकाजव्या अपि दैत्या अनेन जिता इत्युक्तम् ।। असिधेनोः कामधेन्वा जयाप्त्या समितौ ग्रहात् । नृपपतया महाबुद्धेरपि क्षोभमसौ व्यधात् ॥ १७४ ॥ १७४. असौ राजा समिती रणेसिधेनोः खड्गयष्टेहात् महत्यतिशयिता बुद्धिः संध्यादीनां यथौचित्येन व्यापारणगोचरा मतिर्यस्यास्तस्या अपि नृपपतयाः क्षोभं संत्रासं व्यधात् । ननु यद्यमुनासिधेनुर्गृहीता तत्कि नृपपतिर्महाबुद्धिरपि क्षुब्धेत्याह । यतो जयाप्त्यां विजयप्रापणे कामधन्वा अवश्यमेव विजयदान्या इत्यर्थः । अथ च यस्य जयाप्त्यां जयलाभविषये कामधेन्वा ग्रहोनुग्रहः प्रसादः स्यात्स तस्मात्प्रसादात्समिती सभायां महाबुद्धेरपि महाविदुषोपि क्षोभं करोति ॥ लम्वश्रुतेः स्निग्धदृष्ट्या अस्यातन्वां तनौ मुराः। जाताश्चर्या दिवः पृथ्व्यां पृथ्व्या दिवि च ते ययुः १७५ १७५. ते रूपवत्त्वेन सर्वत्र प्रसिद्धाः सुरा दिवः स्वर्गात्पृथ्व्यां ययुः । पृब्याच दिवि ययुः । यतो लम्बश्रुतेः स्कन्धविश्रान्तकर्णस्य स्निग्धघट्या अरूक्षेक्षणस्योपलक्षणत्वात्सुरूपसश्रीकसाझावयवस्यास्य राज्ञातन्वां विस्तीर्णायां समचतुरस्रसंस्थानायामित्यर्थः । तनौ देहविपय जाताश्चर्या अत्यद्भुतरूपश्रीकत्वादेतन्मूर्तिदर्शनाय देवा अपि गतागत चरित्यर्थः ।। फ जाता १ एफ नौ समामेति'. २ एफ ग्रहणात्. ३ सी डी संशय. समान. ५डी 'धवा य. ६ सी गोपरगांत्यू. ७ ए तुम. ४ एफ Page #155 -------------------------------------------------------------------------- ________________ है० १.४.२७.] प्रथमः सर्गः। पृथ्व्या वध्वाः करं गृहल्क्ष्म्यै वध्वाययं सुखः। लुब्धोन्यकीर्तिवध्वां च परवध्वाः पराङपि ॥ १७६ ॥ १७६. सुगम: । नवरं यो वध्वन्तरस्य करं गृहात्युद्वाहं करोति स पूर्ववध्वा दुःखायैव स्यात् । योपि परवध्वाः पराङ्मुख: स्यात् सोन्यवधू नेछतीति विरोधः । तद्गस्त्वेवम् । पृथ्व्या वध्वाः करं राजग्राह्यं भागं गृहन्सन् लक्ष्म्यै वध्वं सुखः सुखकार्यभूत् । लक्ष्म्या वर्धकत्वान् । तथा परवध्वाः पराड् पराङ्मुखोन्यकीर्तिवध्वां शत्रुकीर्तिकान्तायां लुब्धश्चाभूत् । अपिहन्नित्यत्रापि योज्यः ।। ग्रामण्येपि खलप्चे नु निस्पृहोसौ परस्त्रियै । मुलक्ष्म्यै च सुवध्यै च न स्म कस्मै चिदीर्ण्यति ॥१७७॥ १७७. असौ राजा शोभना अतुच्छत्वात्प्रधाना लक्ष्म्यो धनधान्यादिसंपदो यस्य तस्मै सुलक्ष्म्यै च तथा शोभना रूपलावण्याद्यन्विता वधूर्भार्या यस्य । केचित्तु नित्यदितां इयूडन्तानामेव कचमिच्छन्ति तन्मतेत्र कजभावः । तस्मै सुवध्वं च कस्मै चित्कस्मायप्येकस्मै नेय॑ति नासूयति । असहमानो रम्यतमामपि परस्य लक्ष्मी वधूं च न गृहातीत्यर्थः । यतो ग्रामं नयति प्रामणीमिपतिर्महर्द्धिक इत्यर्थः । तस्मै प्रामण्येपि खलं पुनाति यस्तस्मै खलप्वे नु दासायेवं दरिद्रायेवेत्यर्थः । अस्पृहयालुर्यथा धनेच्छया दरिद्रं न कोपीच्छति तथायमीश्वरमपीत्यर्थः । तथा परस्त्रियायन्यभार्यायै ग्रामण्येपि रूपलावण्यादिभिरुत्कृ. टायामपि खलप्वे नु कर्मकर्यायिवास्पृहयालुरनभिलाषुकः ।। बुयै शुचये । कील्ः मतेः । नृपपतीः महाबुद्धेः । जयाप्त्यां समितौ । १ सी वधूनेच्छ. डी वधूनेच्छ. २ एफ °च्छतिवि'. ३ फू कार्योभू. ४ ए एफ पि गृक. ५ एफ नातीति. ६ सी डी येवेत्य'. ७सी एफ . म. ८ सी डी एफ या म Page #156 -------------------------------------------------------------------------- ________________ १०८ ब्याश्रयमहाकाव्ये [मूलराजा धेन्वै साधवे । भीर्वाः सजिष्णोः । कामधेन्वाः भसिधेनोः । अतन्यां तनौ । इत्यत्र "स्त्रिया हिताम्" [२८] इत्यादिना तत्संबन्धिनामन्यसंबन्धिनां वा सिता वा दैदासदासदामः ॥ अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति । सन्मते लम्बटुतेरस्यस्येव स्यात् न तु लम्बश्रुत्या इति ॥ अन्यस्तु पुरुषस्यैव समासाथत्व इच्छति न स्त्रियाः । तन्मते निग्धदृष्टया अस्येत्यत्रैव स्यात् । न तु स्निग्ध. दृष्टे स्त्रिया इति ॥ इदुत इत्येव । दिवः ॥ लक्ष्य । पृथ्टयाः । पृथ्व्याः । पृथ्व्याम् । वचै । परवध्वाः । वध्वाः । वध्वाम् । सुलक्ष्म्यै। सुवन कसै चित् । इत्यत्र "स्त्रीदृतः" [२९] इति तत्संबन्धिनामन्यमवन्धिनां वा डितां दैदासदास्दामः ॥ स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहण निन्यस्त्रीविषयाथम् । तेनेह न भवति । ग्रामण्ये खलप्वे परमियै ॥ ईदत इति किम् । दिवः । दिवि ॥ भुवि श्रियै घिये वासो ह्रियाः स्थानं भियोपदम् । भुवा आपतत्स्त्रीणां ललासैष भ्रुवो भुवाम् ॥ १७८ ॥ १७८. दिवोभूर्युभूस्तस्या द्युमुवा: स्वर्गभूमेः सकाशाद् भुवि मत्यलोक आपतत्स्त्रीणामेतदद्भुतरूपादिगुणश्रीदिक्षयागच्छद्देवाङ्गनाना ध्रुव एकस्या भ्रवः सकाशाद् ध्रुवामपरस्यां भ्रव्येष राजा ललास चिक्रीड । अत्र भ्रशब्देन तन्निकटं चक्षुरुपलक्ष्यते । एकस्माचक्षुषोपरस्मिंश्चक्षुपि ललास । सर्वाभिरैपि देवीभिरहमहमिकयासौ दृष्ट इत्यर्थः । यतः श्रिय रूपादिलक्ष्य धिये बुद्धये च वासः । तादर्थे चतुर्थीयम् । श्रियो चुदश्च गृहमित्यर्थः । तथा हिया लज्जायाः स्थानम् । एतेन कुलीनत्वोक्तिः । तथा भियोपदमस्थानम् । एतेन शूरत्वोक्तिः ।। १ एफ ता वा. २ एफ "ता है' ३ एफ अन्यत्य'. ४ एफ "चे व ५ र एफ यदुत. ६ एफ दिवि ।।. ७ सी भूस्त. ८ एफ काटचक्षुरूप र ५ सी डी रह. Page #157 -------------------------------------------------------------------------- ________________ [है० १.४.३०.] प्रथमः सर्गः। १०९ यवक्रियेस्यारिखियै भिल्ला नद्यां कटप्नुवे । अप्रध्य कूपवर्षाभ्वायिवाधावन्त निष्कृपम् ॥ १७९ ।। १७९. अस्य राज्ञोरित्रियै शत्रुभार्यायै निष्कृपं निर्दयं यथा स्या. देवं भिल्ला मेदा अधावन्त ग्रहणार्थ धाविताः । कीदृश्यै । यवा हि कदन्नत्वात्समर्थतग लभ्यन्त इति यवानेव क्रीणाति या तस्यायतिनि स्वायायित्यर्थः । तथा मूलराजेन पत्यौ हते भयेनारण्ये पलायमानत्वान्नयां नदीमध्ये नावाद्यसंपत्त्या कंटेनैव वीरणादितृणमयेन प्रवते तरति या तस्यै तथा प्रकर्षेण ध्यायति प्रधान तथा या तस्यायमध्यै । हा देव कथं भविष्यामीत्यार्तध्यानपरायायित्यर्थः । तथा कूपवर्पावायिव यथा कूपमण्डूकी कूपादन्यन्न किंचिज्जानाति तथा राज्ञीत्वात्स्वभवनादन्यन्मार्गामार्गादिकमजानत्यायित्यर्थः । कूपमण्डूक्यायपि भिहा निष्कृपं मारणाय धावन्ति । भिल्ला हि दुर्दुरानपि माग्यन्ति ।। प्रिय धिये। घुभुवाः भ्रवः । हियाः भियः । ध्रुवा भ्रुवि । इत्यत्र "वेयुवो. पिया." [३०] इति वा दामदास्दाम. इयुव इति किम् । अप्रध्यै । वर्षावै । पूर्वेण नित्यमेव ॥ अस्निया इति किम् । मरिस्त्रियै ॥ स्त्रीदूत इत्येव । यवक्रिये कट वेरिपियै ॥ असौ निरुपमश्रीणां नानारूपश्रियामिव । स्त्रीणां नतध्रुवां भ्रूणां रगाचार्यकमाचरत् ।। १८० ॥ १८०. नतभ्रुवां नम्रभ्रूणां स्त्रीणां संबन्धिनीनां भ्रूणामसौ राजा र१ एफ कटव. १°डी लाग्लेच्छा अ. २ सी डी तस्यै । इति . ३ एबी निवा. ४ एफ कटकेन. ५ एफ 'न्मार्गोन्मार्गादि. ६ एफ °ये मु. ७ सी डी स्त्रियामिति. ८ एफू °वे ॥ Page #158 -------------------------------------------------------------------------- ________________ ११० धाश्रयमहाकाव्ये [मूलराजः] नाचार्यकं नटोपाध्यायत्वमाचरचक्रे एनं सौन्दर्यतर्जितला दृष्टा नारीणामभिलापातिशयेन मुहुर्मुहुर्भुव उल्लसन्ति । ततो यथा रङ्गाचार्यों नायिका नर्तयति तथायं लीलावतीभ्रुवो नर्तितवानित्यर्थः । कीदृशीनाम् । निरुपमा सर्वोत्तमा श्री: सौन्दर्यादिलक्ष्मीर्यासां तासामत एव नानारूपश्रियामिव । एवं ज्ञायते नैताः स्त्रियः किं तीनेकमूर्तयो लक्ष्मीदेन्यस्तासाम् ।। श्रीणां प्रियाम् । भ्रूणां ध्रुवाम् । इत्यत्र "आमो नाम्वा" [३१] इति वा नाम् ।। अभियां इस्येव । स्त्रीणाम् ॥ याचकानां महतीनामाशानामेष पूरकः । ग्रामण्यां सोमपां नित्यं तद्वधूनां च पूजकः ॥ १८१ ॥ १८१. याचकानां द्विजादीनां संबन्धिनीनां महतीनां राज्यादिलाभविपयत्वातीनामाशानां मनोरथानां पूरकोभूत्तथा ग्रामण्यां व्रतनियमादिभिः प्रकृष्टानां सोमपां वल्लीरसपायिनां यायजूकभेदानां सद्वधूनां च सोमपाभार्याणां च नित्यं पूजकोभूत् ।। याचकानाम् । आशानाम् । महतीनाम् । वधूनाम् । इत्यत्र "स्वापत्र" [३२] इति नाम् ॥ हूस्वापति किम् । सोमपाम् । प्रामण्याम् ॥ - घामाष्टानां धीगुणानां षण्णां जेतान्तरद्विषाम् । गुणानामतिपञ्च भूश्चतुर्णां छन्दसामसौ ॥ १८२ ॥ १८२. असौ राजा पण्णां क्रोध १ मान २ मद ३ स्मरै ४ लोभ५ संमदानामन्तरद्विपां जेताभूत्। अत एवाष्टानां शुश्रूषा १ श्रवण २० १ वी सी एन को. एफ एतं सौ. altered to ण्व सौ. २ ए दशाना, ३ सी डी 'यामिल.४ पफ हस्पेत्यादिना नाम्. ५ एण्या ।। ६ सी २४ , ७एफ भलागामान्त, Page #159 -------------------------------------------------------------------------- ________________ [है. १.४.३४] प्रथमः सर्गः । १११ ग्रहण ३ धारण ४ ऊह ५ अपोह ६ अर्थविज्ञान ७ तत्वज्ञानाना ८धीगुणानां धाम स्थानमभूत् । अत एव च पञ्चातिक्रान्ता ये तेषामतिपश्यां षण्णां संधि १ विग्रह २ यान३ आसन ४ द्वैधीभाव ५ संश्रयाणां ६ गुणानां भूर्यथोचित्यं प्रवर्तनादुत्पत्तिस्थानमभूत् । तथा चतुर्णामृग् १ यजुः २साम ३ अथर्वणानां ४ छन्दसां वेदानां च भूः पाठेनाध्येत्रध्यापकसाहाय्यकरणादिना चोत्पत्तिस्थानमभूत् । निगृहीतान्तरशत्रुर्हि सुस्थचित्तत्वादुद्धिपात्रं स्यात् । धीमांश्च बुद्धिप्रकर्षेण संध्यादीन् सम्यग् नियुते शारपाठादि च करोति ।। चतुर्णाम् । पण्णाम् । इत्यत्र "संस्यानांर्णाम्" [३३] इति नाम् ॥ तसंबन्धिविज्ञानादिह न स्यात् । अतिपमाम् ॥ सख्यानामिति किम् । द्विपाम् ॥ बहुवचन व्यायर्थम् । तेन भूतपूर्वनान्ताया अपि। अष्टानाम् । एतेनैव नान्तसंख्याया मृलोदाहरणमपि सूचितम् ॥ अतित्रयाणां वर्णानामतित्रीणामुदन्वताम् । प्रभुरेप त्रयाणां च पुमर्थानां प्रवर्तकः ॥ १८३ ॥ १८३. एष राजा त्रयाणां पुमर्थानां प्रवर्तकस्त्रीधर्मार्थकामान्यथाचितं प्रयुखानः सन् प्रभुरभूत् । केपाम् । अतित्रयाणां त्रीनतिकान्तानां चतुर्णी वर्णानां ग्राह्मणक्षत्रियवैश्यशूद्राणां न्यायेन पालनात्तथा । त्रयाणां चेत्यत्र चः समुच्चयार्थो भिन्नक्रमे । अतित्रीणां चतुर्णामुदन्वतां च पूर्वपश्चिमदक्षिणोत्तराब्धीनां च चतुर्दिग्विजयात् ।। प्रयाणाम् । इत्यत्र "प्रेमयः" [३४] इति नाम् श्रेस्रयादेशश्च ॥ तत्संबन्धि. विज्ञानादिह न स्यात् । अतित्रीणाम् ॥ अतस्संवन्धिनः स्थादित्येके । भतित्रयाणाम् ॥ १ए कः ।। १८३ ॥ स्त्रीन्ध'. १ सी डी येपा. २ सी जुः२ अ'. ३ एफ 'पूर्वायाना. ४ एफ ख्यामू. Page #160 -------------------------------------------------------------------------- ________________ [मूलराज.] व्याश्रयमहाकाव्ये ११२ मुनेः साधोश्च सत्कर्ता मदं हर्ता कले रिपोः । अद्भुतैरेप विभवोर्विशेष चकार गोः ॥ १८४ ॥ १८४. एष राजाद्भुतैराश्चर्यकारिभिर्विभवैः सदा प्रवर्तमानमहोत्सवादिलक्ष्मीभिः कृत्वा द्योः स्वर्गात्सकाशाद्गो मेविशेषमतिशयं चकार । ननु कलो प्रतिक्षणं पदार्थानां हीयमानत्वात्कुतोद्भुतविभवसंभव इत्याह । रिपो. शत्रभूतात्कले: कलिकालात्सकाशान्मदं सांप्रतमीतिरूपा मदा व सर्वत्रास्खलितेत्येवं गर्व हर्ता । यतो मुनर्निःसङ्गस्य साधोश्च शिष्टजनस्य सत्कर्ता रक्षादानादिना सन्मानकः । यथो यथासौ मुनीन्साधुंश्च सच्चके तथा तथा कलि: क्षीणस्ततश्च महा भूः स्वर्गादपि विशिटाभूदित्यर्थः ॥ कलेः । मुने. । रिपोः । साधोः । योः । गोः। इत्यत्र “एदोद्याम्[३५] इत्यादिना ढसिडसो रेफः ॥ पत्युर्जयश्रियः पत्युः सख्युः सख्युर्बिडौजसः । एनोलून्युरुमाभर्तुर्नन्तुरस्मादभूनयः ॥ १८५ ॥ १८५. अस्मान्नुपान्नयो न्यायोभूत् । यतः पतिमिच्छति क्यनि दीघरपे पतीयति किपि यलोपे च पतीस्तस्याः पत्युः स्वामिनमिच्छन्त्या जयधिय. पत्युः शत्रुच्छेदेन नायकात्। एतेन सैन्यकोशाद्युत्कृष्टसंपदा महद्धिकत्वमुक्तम् । तथैनोलून्युः पूर्ववत्क्यनि किप्येनोलेनि पापच्छेदमिच्छतात एव सख्युः सखायमिच्छतो विडोजस इन्द्रस्य सख्युयोगा - - १ एफ 'न. । म'. २ एफ शत्रभू. ३ एफ 'न्मन्द सा. ४ सी टी सम्मान • ५ सी डी पासो ६ एफ व शि. ७ सी डी पि वोः प्वय व्यजने ३२ पति'. ८ एफ शिपि यलोपे जूनि. पा. ९सी लूनीस्तस्यैनोवन्यः पा. Page #161 -------------------------------------------------------------------------- ________________ [है० १४.३७.] प्रथमः सर्गः। ११३ दिधर्मानुष्ठानविधानेनाह्वादकत्वान्मित्रात्तथोमाभर्तुर्हरस्य नन्तुरेतेन विशेपणत्रयेणातिधार्मिकत्वमुक्तम् । महर्द्धिको धार्मिकश्च न्यायमेव करोति ॥ खि । सख्युरस्मात् ॥ ति । पत्युरस्मात् ॥ खी ती । सख्युर्विदौजसः । पत्युर्जयध्रियः । इत्यग्र "चितिचीतीय उर" [३६] इति इसिडसोरुर् ।। लन्युः । इत्यत्र "क्तादेशोपि" [२ १.६१] इति नस्यासत्वात्तीरूपत्व उर ।। नन्तुरस्मात् । भर्तुः । इत्यत्र "ऋतो दुर्" [३७] इति डर ।। सुधास्वसारं वोढारमतिनप्तारमुष्णगोः । अमुं भूपमशास्तारं लब्ध्वा मुमुदिरे प्रजाः ॥ १८६ ॥ १८६. अमुं भूपप्रयास्तारं राजाधिराजं लब्ध्वा प्रजा मुमुदिरे । यत: सुधायाः स्वसा भगिनी लक्ष्मीद्वयोरप्येकस्मिन्नब्धावुत्पन्नत्वात्तां वोढारमिव वोढारं सम्यक्प्रजापालनादिना विष्णुतुल्यमतएवोष्णगो रवर्नतारं पौत्रमतिकान्तम् । सूर्यस्य पुत्रो मनुस्तस्य पुत्र इक्ष्वाकुः सूर्यस्य पौत्रस्तस्मादपि नीतिप्रजापालनादिनाधिकमित्यर्थः । अथवातिनप्तारमतिशयितं पौत्रं लब्ध्वा । प्रकृष्टपौत्रजन्मनि प्रजा लोका मोदन्ते ।। शंभोः क्षत्तारमाज्ञायां त्वष्टारमिव कौशले । अमुं होतारः पोतारो नेष्टारस्तुष्टवुः क्रतौ ॥ १८७॥ १८७. होतारः पोतारो नेष्टारश्च ऋत्विग्विशेषाः फतौ यज्ञेमुं नृपं तुष्टुवुः । यत: शंभोईरस्याज्ञायां विषये क्षत्तारं प्रतीहारमिव । यथा शंभो १ एफ तारो पो. १ एफ येण धा. २ सी डी कश्च. ३ एफ ढार स. ४ सी डी पि प्र. ५ एफ लोको मोदते . Page #162 -------------------------------------------------------------------------- ________________ [मूलराज] ११४ व्याश्रयमहाकाव्ये राज्ञां नन्दिप्रतीहारः करोति तथा शंभूक्तयज्ञादिविधिरूपाझायाः कारकमित्यर्थः । तथा कौशले यागादिविधिविषये नैपुणे त्वष्टारमिव । यथा त्वष्टा वर्धकिः शिल्पक्रियाकुशलः स्यात्तथा यागादिधर्म्यक्रियायां कुशलमित्यर्थः । एवं चास्य यागादिविषयं क्रियाज्ञानं चोक्तम् ।। पितरः सन्तु संतुष्टा देवाश्च त्वयि यष्टरि । चण्डिकामात नन्देति प्रस्तोतारोब्रुवनिमम् ॥ १८८ ॥ १८८. प्रस्तोतार ऋत्विग्विशेषा इमं नृपमत्वन् । कथमित्याह । चण्डिका चाण्डालदेवीनानी माता यस्य । यद्वा चण्डिका गौरी प्रतिपालिकात्वान्माता यस्य । तस्य संबोधनं हे चण्डिकामात त्वयि विषये पितरः पूर्वजा देवाश्च संतुष्टाः सन्तु । यतो यष्टर यागैः पितृदेवानां पूजके । ततश्च नन्देति ॥ बोतारम् । स्वसारम् । नप्तारम् । नेप्टारः । त्वष्टारम् । क्षत्तारम् । होतारः । पोतारः । प्रशास्तारम् । इत्यत्र "तृरवस्"[३८] इत्यादिना-आर् ॥ तृशन्दस्याथबतो ग्रहणेन प्रत्ययग्रहणासप्तादीनामव्युत्पमानां संज्ञाशब्दानां तृशन्दस्य ग्रहण म स्यादिति तेपां पृथगुपादानम् । इदमेव च ज्ञापकम् "अर्थवद्हणे नानकस्य" [न्पा० स० ११] ग्रहणं भवतीति ॥ व्युत्पतिपक्षे तृग्रहणेनैव सिई नादि ग्रहण नियमाचं नेनान्येपामौणादिकानां न स्यात् ॥ पितरः ॥ के चितुप्रस्तार समेतृउद्दातृप्रतिहप्रतिशास्तृशब्दानामौणादिकानामप्यारं मन्यन्ते । प्रस्तोतारः। पितरः । यष्टरि । इयत्र “भौं व" [३९] इत्यर् ॥ परिकामात । इत्यत्र "मातुर्मात" [४०] इत्यादिना शत इत्यकारासादयः॥ रबी सी 'निहा . २ एफ ति यथा. ३ सी किः शल्यक्रि. ४ ए चाड ५ एफ पारकला . ६ एफ रि योगे.. मीर: प्र. ८ सी र य . Page #163 -------------------------------------------------------------------------- ________________ ११५ प्रथमः सर्गः। है. १.४.४४.] मातः क्षितेम्ब हे लक्ष्मि शंभो तद्वधु चण्डिके। अम्बाडे गोत्रदेवि क स्येत्यस्य पालपन्दिषः ॥ १८९ ॥ १८९. स्पष्टः । नवरं तद्वधु हरप्रिये । अम्बाडे मातः । इति प्रालपन् । अनेन रणे पातिता द्विषः क्षित्यादिदेवताः स्मरन्त एवमकण मित्यर्थः ।। भटाग्रणीः सतां मित्र रूपेण परमे नृप । त्वया श्रीमन् धृतोर्वीत्यूचेमुं सप्रेयसी जनः ॥ १९० ॥ १९०. सुगमः । किं तु परमश्वासाविश्व परमेः । तस्य संवोधनं हे परमे । रूपेण कृत्वा प्रकृष्टकाम । तथा सह प्रेयसीभिर्वतते य: स सप्रेयसी सभार्यो लोकः । मातः । क्षिते । शंभो । इस्यत्र "हवैस्य गुणः" [५१] इति गुणः ॥ इस्वस्येति किम् । लक्ष्मि । तदधु ॥ चणिके । इत्यत्र "एदापः" [ ४२ ] इत्येत् ॥ नित्यदित् । देवि । लक्ष्मि । तद्वधु ॥ द्विस्वरोम्बार्थ । भम् । इत्यत्र "नित्यदित्" [५३ ] इस्यादिना इस्वः ॥ नित्यदिदिति किम् । भटाग्रणीः । अम्बार्थानां द्विस्वरविशेषणं किम् । अम्बारे ॥ आप इत्येव । मातः ॥ नृप । अम् । मित्र । परमे । इत्यत्र "अदेतः" [ ४४ ] इत्यादिना सेस्तदा. देशस्यामश्र लुक् ॥ १ एफ तमन्धु. १ सी डी एफ हरिमि. २ एफ तः अति'. ३ एफ स्वस्येति न्हस्वः । -ह. ४ एफ रायं. ५ एफ दिद्विस्वरे त्या. ६ ए एफ दिति. Page #164 -------------------------------------------------------------------------- ________________ मूलराजः]] व्याश्रयमहाकाव्ये ११६ उ: । सप्रेयसी । एता । श्रीमन् । इत्यत्र "दीर्घड्यापू" [१५] इत्यादिना सेलंक् ॥ एभ्य इति किम् । जनः ॥ अमुम् । इत्यत्र “समानादमोत" [४६ ] इत्यमोतो लुक् ॥ चतुर्णा छन्दसां षण्णामङ्गानामेष वेदिता । विद्यानां च चतसृणां शक्तीनां तिसृणां गृहम् ।।१९१॥ १९१. एष राजा चतुणां छन्दसां वेदानां तथा षण्णामझानां शिक्षा१ फल्प २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुक्तीनां ६ च वेदितार्थतो ज्ञाताभृत्तथा चतसृणां विद्यानामान्वीक्षिकी १ त्रयी २ वार्ता३ दण्डनीतीनां ४ गृहं तत्तत्पुस्तकसंग्रहादिनाधारोभूत् । तथा तत्तच्छास्रोतार्थानुसारण प्रवृत्त्या तिसृणां शक्तीनां प्रभुत्वशक्ति १ उत्साहशक्ति२ मनशक्तीनां ३ गृहं स्थानमभूत् । एतेन सर्वशास्त्राणि झातानि संगृहीतानि । तदुक्ताचरणाच फलप्राप्त्यास्य तानि सफलान्यभूवमित्यर्थः।। अङ्गानाम् । शकीनाम् । इत्यत्र "दी? नामि" [४७ ] इत्यादिना दीर्मः॥ अतिसूचतस्प इति किम् । तिरुणाम् । चतसृणाम् । षण्णाम् । चतुर्णाम् । गामीति किम् । छन्दसाम् ॥ नृणामीशेत्रारिनृणां शक्ती प्राणांश्च हर्तरि । न कोपि चतुरस्याजो त्र्यदे यहनि वापतत् ॥ १९२ ।। १९२. अत्रास्मिकृणामीशे नृपेरिनृणां शक्तीः प्रभुत्वोत्साहमन्त्ररूपा पलानि या प्राणांश्च हर्तर्यपनयनशीले सत्याजी रणे कोपि शत्रु पतन टोके । फारश्याजो। चतुर्ध्वहःसु भव इति विग्रम "भरे" [६.३.१२३) १ ए धारणा. २१ एफ ति ६ निर. ३ एफ तर. ४ एफू निग. ५ एफ "न्य. ६ ए 'नि च मा. Page #165 -------------------------------------------------------------------------- ________________ है१.४.४७.] प्रथमः सर्गः । ११७ इत्पग्विषये "सर्वाश० " [७. ३. ११७] इत्यादिनाट् । अह्लादेशश्च । ततो "द्विगोरनपत्ये" [६. १. २४ ] इत्यादिनाणो लुपि चतुरहस्तस्मिश्चतुरह्नि । एवं व्यहे ब्यहनि वा स्तोककालीनेपीत्यर्थ. । आजे: प्रयोगः पुंस्यपि दृश्यते । तयों च माघे । वाहनाजनि मानासै साराजावना ततः । [१९.३३] इति ॥ असायापि सायाहीवैपोस्वाप्सीन्न जातु चित् । अदीप्यत प्रतापेन सायाहनि हुताशवत् ।। १९३ ।। १९३. यथा सायाहि संध्याकाले निषिद्धत्वान्न कोपि स्वपिति तथैष राजासायाहेप्यसंघ्यायामपि स्वापाहे कालेपीत्यर्थः । जातु चित्कदाचिदपि नास्वाप्सीत् । सदापि प्रजापालने जागरूकोभूदित्यर्थः । तां यथा सायाहनि हुताशोग्निः प्रतापेन दीप्त्या कृत्वा दीप्यते तथैप प्रतापेन तेजसा कृत्वादीप्यत ॥ पैत्रे व्यहि दैवतेपि व्यह्ने ब्राह्मे व्यहन्यपि । गुणानां वर्षामानानां कोप्यन्तं नास्य लब्धवान् ॥१९४॥ १९४. सुगमः । किं तु पितृणामयं पैत्रस्तस्मिन् । विगतमहो व्यहस्तस्मिन् व्यहि गतदिने । दैवते देवसंवन्धिनि । प्रोटे विधातृसंमन्धिनि । पत्रव्यहादि प्रमाणं चेदम् । १ एफ त् ॥ १९३ ॥ म'. २ वी पैव्ये व्य. १ सी डी यापि मा . २ एफ °सेसरा . ३ ए बी डी एफ मानतः. ४ एफ स्वापेहें. ५ एफ सीदित्यर्थः । स. ६५ °था सा. ७ सी एफ प्यते ॥.पै. ८ एते देव'. ९डी ग्राहये वि. Page #166 -------------------------------------------------------------------------- ________________ ११८ व्याश्रयमहाकाव्ये [मूलराजः] भवेत्पैत्रं त्वहोरात्रं मासेनादेन देवतम् । देवे युगसहस्रे द्वे ब्राह्ममिति ॥ एतद्गुणानां वर्ण्यमानानां पैदेवताह्मादिनान्यप्यतिक्रामन्ति न तु ते पूर्यन्त इत्यर्थः ।। रणाम् नृणाम् । इत्यत्र "नुर्वा' [४०] इति वा दीर्घः ।। प्राणान् । इत्यत्र “शसोता" [ ४९ ] इत्यादिना शसोता सह दीर्घः पुंरि पासः सस्य नम । पुल्लिङ्गाभावे तु दीर्घत्वमेव । शकीः ॥ चतुरहि । मेहनि । सायाहि । सायाहनि। यहि । व्यहनि । इस्यत्र "संख्यासाय" [५० ] इत्यादिनाङ्गस्याहनादेशो वा । भहनादेशे च "ईडी वा" [ २. १. १०९] इति वानोस्य लुक् । पर्ने श्यहे । असायाहे । व्यहे ॥ अष्टाभ्यो दिग्गजेभ्यश्चाष्टभ्योद्रिभ्यश्च धनियाम् । अत्यष्टानोत्र निधयोत्यष्टाश्चाभिमुखा ग्रहाः ॥ १९५ ॥ १९५. अत्र नृपंविषयेष्टावतिक्रान्ता अत्यष्टानो नव महापन १ पन२ शह ३ मकर ४ कच्छप ५ मुकुन्द ६ कुन्द ७ नील ८ चचोल्या ६ निधय. । तथात्यष्टा नव । अर्क १ सोम २ मङ्गल ३ बुध ४ गुरु५ शुक्र ६ र्शनेश्वर ७राहु ८ केतवो९ ग्रहा अभिमुखा अनुकूला अभवन् । यतः किभूते । अष्टाभ्य ऐरावत १ पुण्डरीक २ वामन ३ कुमुद ४ अग्लन ५ पुष्पदन्न ६ सार्वभौम ७ सुप्रतीकेभ्यो ८ दिग्गजेभ्यश्च । तघाटभ्यो विन्ध्य १ पारिजात २ शक्तिमत् ३ ऋक्षपर्वत ४ माहेन्द्र १ एफ लिया. । सी डी एफ मादयमि. २ एफ 'बाहयदि . ३ सीडी यात । सीटी मा': ५ एफ 'नि यह. ६ एफ " आहे. ७ बी पतिाय । ८ एफ् अनि. सीरी अनु. १० सीसीन् । कि. Page #167 -------------------------------------------------------------------------- ________________ ११९ है. १.४.५२ प्रथमः सर्गः । ५ सय ६व(म?)लय ७ हिमवद्भ्यो ८ द्रिभ्यश्च कुलाचलेभ्यश्च सकाशात्सम्यक्पालनया भूभारस्यात्मनि निक्षेपागुरं भूभारं नयत्यात्मानं प्रापयति यस्तस्मिन्धूनियां सकलभूभारधर इत्यर्थः । अष्टभिर्दिग्गजैः कुलाचलैश्च भूधियत इति कविरूढिः । अथ च यो धूर्नीः कार्यप्राग्भारकरणक्षमः स्यात्तस्मिन्सर्वोप्यनुकूल: स्यादिति ।। नियाम् । इत्यत्र "निय आम्" [५१ ] इत्याम् ॥ भष्टाभ्यः । अष्टभ्यः । अत्यष्टाः । अत्यष्टानः। इत्यत्र “वाप्टन भाः स्यादौ"[५२] इति वा-भाकारः॥ अष्टावष्ट तयात्यष्टावस्य भावान्विजानतः । की.त्यष्टौ कृताःक्ष्मांशा दिशोष्टाष्टौ नगाः सिताः।।१९६॥ १९६. अम्य गा. कीर्त्या सिताः श्वेताः कृताः । क इत्याह । अष्टावतिक्रान्ता अत्यष्टी नवेन्द्रद्वीप १ कशेरुमत् २ ताम्रपर्ण ३ गभस्तिमन ४ नागद्वीप ५ सौम्य ६ गन्धर्व ७ वरुण ८ कुर्मागद्वीपाख्याः ९क्ष्मांशा पृथ्वीखण्डानि । तथाष्ट्रावैन्यानेयीयाम्यानैतीवारुणीवायव्याकौवें]गान्यो दिशः । तथाष्टौ नगा: कुलाचलाः । यतोष्टौ तथाष्ट तथात्यष्टौ नव । सर्वसंख्यया पञ्चविंशतिं भावांस्तत्त्वानि विजानतो वेदितुः । सांख्यमते हि पञ्चविंशतिः पदार्था वर्ण्यन्ते । तथाहि सत्वरजस्तमसां साम्यावस्था प्रकृति: १ तदुद्भूतं महत्तत्त्वं २ तस्मादहंकारः ३ तस्माञ्च स्पर्शन ४ रसन ५ घ्राण ६ चक्षुः ७ श्रोत्र ८ नामानि पश्च बुद्धीन्द्रियाणि । पायु ९ उपस्थ १० वचः ११ पाणि १२ पादा. १३ ख्यानि पथ कर्मेन्द्रियाणि । तथा मनः १४ । तथा रूप १५ रस १ एफ. व सौ. २ ए ति रू'. ३ एफ अत्यष्टान. । . ४ ए सी डी ति आ ५ सी डी प १ सकेरु. ६ वी मारदी'. ७ ए एफ नैऋती: सी सी एफ शति भा'. ९सी डी एफ तिप. १० सी डी णि म. Page #168 -------------------------------------------------------------------------- ________________ १२० व्याश्रयमहाकाव्ये [मूलराजः] १६ गन्ध १७ स्पर्श १८ शब्द १९ संज्ञानि पञ्च तनुमात्राणि । इति पोडशको गणः । तनुमात्रोद्धृतानि तेजो २० जल २१ पृथ्वी २२ नभो२३ वायु २४ संज्ञानि पञ्चभूतानि | अकर्ता विगुणो भोक्ता चात्मा २५ चति । सांख्यमते पञ्चविंशतितत्त्वव्यतिरिक्तमन्यजगन्नास्ति । ततश्च सकलजगत्स्वरूपज्ञस्येत्यर्थः । एवंविधस्य च कीर्तिः सर्वत्रापि प्रसरति ।। अष्टौ नगाः । अष्टौ भावान् । इत्यत्र "अष्ट और्जसशसोः" [५३] इत्यौः ॥ कृतात्वस्य निर्देशादिह न स्यात् । अष्ट दिशः । अष्ट भावान् । अतस्संबन्धिनोरपीछन्त्येके । अत्यष्टौ आमांशाः । अत्यष्टौ भावान् ॥ त्रातुं पडष्ट भुवनान्युचिते ततीह स्थामान्यधुर्यति हराः किल पञ्च षट् च । - तूणे भृशं जयकृते दधतोस्य चास्तां मन्ये हयद्विपवले परिवारमात्रम् ॥ १९७ ॥ १९७. किलेति संभावनायाम् । पञ्च षट् च हरा एकादश रुद्रा यति यावन्ति स्थामान्यभवंस्तति तावन्ति स्थामानि बलानीह राशि न्यधुः । स्वकीयानि सर्वाण्यापि वलान्यस्मिंस्थापितवन्त इत्यर्थः । यतः पडष्ट भुवनानि भू.क १ वर्लोक २ स्वर्लोक ३ महर्लोक ४ जनलोके५ तपोलोक ६ सत्यलोका ७ ख्यानि सप्त सप्तभिर्वायुस्कन्धैमिलितानि पतुर्दश जगन्ति वातुं रक्षितुमुचिते । रक्षितुं क्षमे हि सर्वोपि स्ववस्व निदधाति । अत एव तथाहं मन्येस्य राज्ञो जयकृते विजयार्थ तूण नृणावुपलक्षणत्वाइनुश्च । भृशमत्यर्थ द्धत: सतो हयद्विपबले अश्वगज १ सीमा बी एफ 'न्यवर्ग . २ एफ सी नागा.. ३ एफ औरित्यादिना औः. ४ वा ५. ५ एलि ६ एबी भुवोरोप एफ भुविलोक. ७ जी फज ८५ ५.४ .१ ६.५ पाताललो. १०बीडीएफ तूगारी उप.सी. सूनार - Page #169 -------------------------------------------------------------------------- ________________ है० १.४.५८. प्रथमः सर्गः। १२१ सैन्ये । उपलक्षणत्वाद्रयपत्तिवले अपि । परिवारमात्रं परिच्छद एवास्तामभूतां स्ववलेनैवास्य जगच्छासितुं क्षमत्वात् ।। यति अभवन् । तति न्यधुः । पट पञ्च हराः। पढष्ट त्रातुम् । इत्यत्र"इतिष्ण" [५४ ] इत्यादिना जस्-शसो क् ॥ स्थामानि । भुवनानि । इत्यत्र "नपुंसकस्य शि" [५५] इति जस्-शसोः शिः ॥ नपुंसकस्येति किम् । हराः । बले भास्ताम् । तूणे दधतः । इत्यत्र "ौरीः" [५६ ] इति-ईः ॥ परिवारमात्रम् । भृशं दधतः । इत्यत्र "अत स्यमोम्" [५७ ] इति स्यमोरम् ।। वसन्ततिलका छन्दः। सर्गान्ते छन्दोन्तरं क्रियत इति हि कविसमयः॥ अन्यदलं किल महोन्यतरद्रवीन्दोधैर्य च नेतरदतीतरमस्य सर्वम् । सैन्यं द्विषां कतमदेष न संजहार हष्टं जगत्कतरदेकतरं न चक्रे १९८ १९८. अस्य राज्ञो वलं पराक्रमोन्यदपूर्व लोकोत्तरमित्यर्थः । तथास्य महस्तेजो रवीन्द्वोः सूर्याचन्द्रमसोर्मध्येन्यतरदेकतरं द्विषां संतापकत्वाद्रवितेजो वा सज्जनानामावादकत्वादिन्दुतेजोवेत्यर्थः । तथास्य धैर्य चित्तावष्टम्भलक्षणो गुणो नेतरन्नान्यादृशमापद्यप्यविचलमित्यर्थः । किं बहुनास्य सर्वमौदार्यगाम्भीर्याद्यतीतरमितरानन्यानतिक्रान्तं सर्वोत्कृष्टमित्यर्थः । अतश्चैष राजा द्विषां सैन्यं कतमन्न मंजहार । तथा कतरदेकतरं जगद्धष्टं न चक्रे किं तु सर्वमपि । भन्यत् । मन्यतरत् । इतरत् । कतरत् । कतमत् । इत्यत्र "पत" [५८] इत्यादिना स्पमोर्दः ॥ भनेकतरस्येति किम् । एकतरम् ॥ अन्यादेरिति किम् । सर्वम् ॥ मम्मादिसंबन्धिनोः स्थमोर्ग्रहणादिह न स्यात् । भतीतरम् ॥ १ एफ ति क . २ बीदृशामा . ३ एफ चतोन्या. Page #170 -------------------------------------------------------------------------- ________________ [मूलराजः] १२२ व्याश्रयमहाकाव्य ___महः । जगत् । इत्यत्र "भनतो लुप्" [५९] इति स्पमोलुप् । भनत इति किम् । धैर्यम् । सैन्यम् ॥ सजरसमजरः परित्यजद्विजरः सज्जरसं च संगरे । स्वादो क नु वारि तिष्ठसीत्याक्रन्दत्तृषयास्य शात्रवम्।।१९९॥ १९९. हे स्वादो मिष्ट वारि जल । कन्विति प्रश्ने । कस्मिन् स्थाने तं तिष्ठसि । आत्मानं दर्शयेत्यर्थः । इत्येवंप्रकारेणास्य राज्ञः शात्रवं शत्रुसमूहस्तृपया हेतुनाकन्द व्यलपत् । यत: किंभूतम् । संगरे रणेजरो जरारहितं तरुणं शात्रवं कर्तृ सजरसं जरान्वितं वृद्धं शात्रवं कर्म परित्यजन् । तथा सज्जरसं विद्यमानजरं वृद्धं शात्रवं कर्तृ विजरस्तरुणं शात्रवं कर्म परित्यजत् । अन्योन्याप्रतीक्षया भयातिरेकात्पलायमानमित्यर्थः । पलायमानस्य हि गाढायासेन तृषातिरेकः स्यात् ॥ अजरः। संजरसम् । विजरः। संजरसम् । इत्पत्र "जरसो वा" [.] इति पा स्यमोलुक् ॥ स्वादो । इत्यत्र "नामिनो लुग्वा"[६] इति लुग्वा ॥ पक्षे लुबेव । हे पारि ॥ वतालीयं छन्दः ॥ सक्नायुः पयि खेत्तृणा रिपुनृपा अक्ष्णास्रमोकान्तरं दनोस्भश्च न जानते स्म मधुनोम्बूनां च पर्याकुलाः । अश्वीयानि मुवलयवलिगमुमहांस्यत्यूर्यजि क्षणातेषां दन्तिकुलानि चालमभवनस्मिन् रणारम्भिणि ।। २०० ॥ ए नाममो. एप 'गामुमो. १ सीरी B५.१.२ए 'न् प. ३ सीडी व विल'. ४ साग 10. ५ एफ सर, ६ एफ सवर'. Page #171 -------------------------------------------------------------------------- ________________ [है. १.४.६७.] प्रथमः सर्गः। १२३ २००. अस्मिन्नृपे रणारम्भिणि सति रिपुनृपाः सक्श्नोरुणा हेतुनायुर्जग्मु.। नेशुरित्यर्थः । कीदृशेन । पथि मार्गे खेत्तुणा खिद्यमानेन श्रमांवितेन । एतेनेपां पूर्व कदाचिदपि न रणे भन इति सूचितम् । यदि पूर्वमपि रणेमी भग्ना' स्युस्तदाभ्यासेन श्रमजयादेषां सक्थि नो खिद्येत । तथा दन्नोस्मश्च मधुनो माक्षिकस्याम्बूनां चान्तरं विशेष न जानते स्म । यतोभूतपूर्वपराभवोत्पत्त्यास्रमोझा बाप्पमोचनशीलेनाक्ष्णा दृष्टयोपलक्षिता रोदनाजलाविलामा इत्यर्थः । तथा पर्याकुला भयेनोद्धान्ताः । ये पूर्व रणे कदापि न भना न रुदिता न च भीतास्तेप्यस्मिन् रणारम्भिणि सति भन्ना रुदिता भीताश्चेत्यर्थः । ततश्च तेपां रिपुनृपाणां सुमहांसि शोभनतेजस्कान्यत एव सुशिक्षितत्वाच सुप्ठ वलान्ति गतिविशेपान कुर्वन्ति फिपि सुवल्झ्यश्वीयान्यश्वसमूहाः प्रहारैर्जर्जरागतयावलिा गतिविशेपरहितानि क्षणाच्छीवमलमत्यर्थमभवन् । तथा सुमहांसि दन्तिकुलानि गजोधा अतिशयेनोर्जयन्ति विपि अत्यर्जि । अतिबलिटान्यनूर्जि वलरहितान्यभवन् । अनमोक्राक्ष्णा । खेतृणा । सम्मा.। इत्यत्र "वान्यत" [६२] इत्यादिना या पुस्वम् ॥ दमः । अस्मः । सक्ला । अक्ष्णा । इत्यत्र "दध्यस्थि" [६३] इत्यादिनान्तस्यान् ॥ मधुनः । इत्यत्र "अनामस्वरे नोन्तः" [६४] इति नोन्तः ॥ अनामिति किम् । अम्बनाम् ॥ अभीयानि । इत्यत्र "म्वराष्ठी" [६५] इति नोन्तः ॥ सुमहांसि । इत्यत्र "धुटां प्राई" [१६] इति नोन्तः ॥ अस्यूटिं अनुर्जि । सुवलि अवलिा। इत्यत्र "लो चा"[६७] इति वा नोन्तः॥ शार्दूलविक्रीडितं छन्दः ॥ १ सी डी माश्रिते. २ एफ त्याभुमो'. ३ एफ दनजला. ४ सी अनुमो. एफ अश्रुमो . ५ ए ना पु.६ सी डी क नो'. ७ डी एफ ति नो . Page #172 -------------------------------------------------------------------------- ________________ मूलराजा १२४ व्याश्रयमहाकाव्ये प्राङ् वीरेषु भवञ्जगन्ति चकृवान् वश्यानि दोप्मानसौ युङ बुद्ध्या बलयुग् दृढांससुभगोनड्डानिकः पुमान् । गायोंर्गामवतामुनानयमयः पन्था ऋभुक्षाः मुखी गा विमानवितुं विपक्षजलधो मन्थाश्च खड्गः कृतः ॥ २० ॥ २०१. असौ राजा जगन्त्यूर्वाधोमर्त्यलोकान् वश्यानि स्वायत्तानि चकृवांश्चक्रे । कीदृशः । अनवानिव वृषभ इव दृढौ बलिष्ठौ स्थूलौ च यावंसौ म्कन्धौ ताभ्यां सुभगः । तथा शत्रुवधादिस्वकार्यकरणालंकर्मीणत्वात्प्रशस्यौ दोपौ भुजावस्य॑ स्तः प्रशंसायां मतो दोष्मान् । अतएव वीरेषु शुरेपु मध्ये प्राड् प्रथमो मुख्यः । एतैर्विशेषणैरुत्साहशक्त्यतिशय उक्तः । तथा वुद्ध्या यथोचित्योपायादिप्रयोगविषयया मत्या युड् युक्तः । एतेन मन्त्रशक्तिरुक्ता । तथा वलयुक् सैन्येन युक्तः । एतेन प्रभुत्वशक्तिरुक्ता। अत एवैकोसाधारण: पुमान भवन्संपद्यमानः । यथा वश्यानि चवांतथाह । गौरियादि । अमुना राज्ञा गां पृथ्वीमवतान्यायिभ्यो रक्षता सता पन्या मार्गों नयः प्रकृतोस्मिन्नयमयो न्यायप्रचुरो न्यायप्रधानो वा कृतो न्यायमार्ग. प्रवर्तित इत्यर्थः । अत एवामुना गौः पृथ्वी द्यौरिव स्व. र्गतुल्या कृता । इंवो ज्ञेयः । एतेन मर्त्यलोकस्य वश्यत्वमुक्तम् । तथा गा धेविप्रांञ्चावितुं दैत्येभ्यो रक्षितुं विपक्षजलधौ विपक्षशब्देन सामान्यतः शवायफेनापि गा विप्रानवितुमिति विशेपोक्तेदैत्या उच्यन्ते । त एव हि गा विमांश्च प्रन्ति । त एव दुर्विगाहत्वाजलधिः समुद्रः । तत्र सङ्गः पपाणो मन्धा मन्यानकतुल्यः कृतः । विपक्षा: खड्नेन मथिता इत्ययः । एफ .॥६ति मरिगचन्द्राचार्यविरचिते चाप्रपमहाकाव्येमाहिलपत्तनमा मुपजोगिनो नाम प्रमः मगः नमात. ॥ . " हीस . पी एफ रक्षिता ३ एफ सोस्ति । नय. ४ए सा॥ ५५ द. ६ एफन्ते । अत एव पहि. Page #173 -------------------------------------------------------------------------- ________________ है० १.४.७८.] प्रथमः सर्गः। १२५ एतेनाधोलोकस्य वश्यतोक्ता । यतो दैत्याः पातालौकस उच्यन्ते । अत एवामुना नरभुक्षेन्द्रः मुखी कृत: । एतेनोललोकस्य वश्यतोक्ता । गा विप्रानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृत इत्यनेन गोविप्ररक्षाविपक्षमथनलक्षणमस्यावदातमने वर्णयिष्यत इति सूचितम् ॥ प्राः । इत्यत्र "अचः" [६९] इति नोन्तः ॥ अदित् । भवन् । उदित् । चकृवान् । दोमान् । इत्यत्र "ऋदुदितः" [७०] इति नोन्त ॥ युत् । इत्यत्र "युजोसमासे" [१] इति नोन्तः ॥ असमास इति किम् । बलयुग् ॥ अनहान् । इत्यय "अनदुहः सो" [७२] इति नोन्तः ॥ पुमान् । इत्यत्र “पुसो. पुमन्स्' [७३] इति पुमन्मादेशः ॥ गौः । चौ. । इत्यय "ओत औ" [५] इति-औः ॥ गाम् । गाः । इत्या "आ अम्शसोता" [७५] इति-आः ॥ पन्याः । मन्धा. । अभुक्षा. । इत्यत्र "पधिन्मथिन्" [७६] इत्यादिनान्तस्य मा । "ए:" [५] इत्यनेनेकारस्याप्या । "योन्थ्' [७८] इत्यनेन थस्य स्थादेशन॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचिताया श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनधाश्रयवृत्ती प्रथम. सर्ग. समर्थितः ॥ १ ए बी सी एफ न्तः । म. २ सी डी सो पु. ३ सीडीत औः ॥. ४ए सोना. Page #174 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये द्वितीयः सर्गः। 05प्रथमसर्गे गोविप्ररक्षाविपक्षमथनमुख्यमस्यावदातम वर्णयिष्यंत इति यत्सृचित्तं तच्छंभूपदेशेन प्रवृत्तमिति पूर्व तमेवाह । महीऋभुक्षोस्य मथोरिदनां नीतेः पथा मां सुपथीं विधातुः॥ रिरक्षिपोर्चा सऋभुक्षिकां च स्वप्ने कदापीदमुवाच शंभुः ।।१।। १. कदापि शंभुः सोमनाथोस्य राज्ञः स्वप्न इदं वक्ष्यमाणं दैत्यवधेन देवानां सुखीकरणरूपं कार्यमुवाच । यतो महीऋभुक्ष: परमैश्वर्यण महामिन्द्रतुल्यस्य । तथारय एव स्थूलत्वाद्दधीनि तेषां मथो मन्धानकस्य । शत्रन् मयत इत्यर्थः । तथा मां पृथ्वी नीते: पथा न्यायमार्गेण कृत्वा शोभनाः पन्थानो मार्गा यस्यां "स्त्रियां नृतः" [२. ४..] इत्यादिना टीः । सुवादित्वात्कजभावः । [७.३.१८१] तां सुपथीं विधातुः सन्यायान्वितां पृथ्वी कुर्वत इत्यर्थः । तथा सह ऋभुक्षा शक्रेण वर्तते या पूर्ववत् इयां कजभावे च सत्रभुक्षी दैत्यभीतिनिष्प्रतापत्वात् । कुसिताल्पाक्षाता वा समभुक्षी कपि "त्यादीदृतः के" [२. ४.१०३] इति ये समुक्षिका । तां धां स्वर्ग रिरक्षिपोश्च पालयितुमिच्छोश्च शंभूपदेश्यं फार्य स्वयमेव चिकीर्पित इत्यर्थः । एवंविधगुणोपेतश्चेदशोपदेशाह: न्यानमाल मत्या शोभतो बाजभाव: । (या सह अनुदायत्वात् । न्यान् ।। . । सी इन.भूति ८ या न मन्ति. . एफ पीएफ ना. ३. ए तहास". ४बी एफ निका ५ शरीर'. ६ पफमा '. Page #175 -------------------------------------------------------------------------- ________________ हैं० १.४.७९ ] द्वितीयः सर्गः। १२७ सुपथीम् । पथा। मथः । समभुक्षिकाम् । ऋभुक्षः । इत्यत्र “इन् डीस्वरे लु" [७९] इति-इनो लुक् । सर्गेस्मिनुपजातिच्छन्द.॥ अथ वृत्तद्वयेन शंभुः सामान्येनोपदेशमाह । बुद्ध्योशनन्नत्युशन प्रभाभिर्देवेषु भत्त्यानुशनश्चलुक्य । धुर्यत्यनद्वन् प्रियचत्वरेभिर्दनुरुपायैः श्रुतिभिः पुमर्थैः ॥२॥ धुर्योस्यनानिव मेतिचत्वा हरे(जस्त्वं तव के सखायः । चत्वारि पातस्तव दिङ्मुखानि भूयाननेहा स्मर देवकार्यम् ।।३।। २, ३. हे चुलुक्य चुलुकवंशोद्भव बुद्ध्या कृत्वोशनन् दैत्यगुरुतुल्य । तथा प्रभाभिः कान्तिभिः कृत्वात्युशन शुक्रमतिकान्त । तथा देवेषु विपये भत्त्यान्तरप्रीत्या कृत्वानुगनोदैत्यगुरो देवेषु हितवांछकेत्यर्थ. । तथा धू: कार्यप्राग्भारो धूरिव दुर्वहत्वात् धूर्यानमुखं तत्र धुर्यत्यनद्दन्ननहाहं वृषमतिकान्त । तथैभिः सर्वजनप्रत्यक्षरित्यर्थः । वर्णैाह्मणक्षत्रियवैश्यशूद्रैरुपायैः सामदानभेददण्डैः श्रुतिभिः ऋग्यजु:सामाथर्वभिः पुमथैर्धर्मार्थकाममोक्षश्च कृत्वा प्रियाश्चत्वारो यस्य हे प्रियचत्वः प्रियवर्णादिच. तुष्टयेत्यर्थः । एतेन जनानुरागादिका सर्वसंपदुक्का । चत्वारि दिङ्मुखानि सकलभूमिमित्यर्थः । पातो रक्षतः सतस्तव भूयाननेहा प्रर्भूतः कालोभूत् । अथ देवकार्य स्मर । ननु कियन्मात्रोहं का च मे सहायसंपद्यदेवंविधं कार्य भगवता मय्युपदिश्यत इत्याह । असि त्वं हरेश्चतुर्भुजस्य चतुरो भुजानविक्रान्तोतिचत्वाः पञ्चमो भुजो वाहुः । एतेन नारायणांशत्वेनातिपराक्रमित्वमुक्तम् । अतएव मे ममानवानिव वृषभ इव त्वं धुर्यः सर्वकार्यप्राग्मारवहनक्षमः । अतश्च तव के सखायः का तव सहायापेक्षेत्यर्थः ।। १ एफ ॥ ३ ॥ युग्मम् । हे. १ डी एफ चुलस्य. २ ए एफ चुलक. ३ डी 'नो देवगु. ४ बी धूरेव. ५ एफ षभम. ६ ए तो रक्षकस्य स. ७ एफ भूतका. . Page #176 -------------------------------------------------------------------------- ________________ [मूलागः १२८ ब्याश्रयमहाकाव्ये सामान्येनोक्त्वाय विशेषेणोपदेशमाह । विष्णोः सखा यान्न निहन्तुमीशो न तत्पिता वा पुरदंशऋद्धः । प्रभासविध्वंसपरेषु तेषु दण्डोशना त्वं भव सज्यधन्वा ॥४॥ ४. विष्णोः सखार्जुनो यान् निहन्तुं नेशो न क्षमः । विष्णोः सखति साभिप्रायम् । विष्णोर्दैत्यारेरपि यः सखा सोपि तया । वाशब्दोप्यर्थे। तत्पिताप्यर्जुनजनकोप्युद्धः सैन्यादिसंपद्युक्तः पुरदंशा इन्द्रो यान् न निहन्तुमीशः । एतेनातिवलिष्टत्वोक्तिः । प्रभासविध्वंसपरेयु प्रभासाख्यतीर्थविनाशकारिषु तेषु ग्राहरितादिपु दैत्येषु विषये त्वं सज्यधन्वागेपितचाप: सन् । दण्डोशना दण्डो निग्रहः स एवान्यायिशिक्षाहेतुत्वाइण्डो दण्डशाखम् । तत्रोशना शुक्रो भव । यथा शुक्रोन्यायिपु दण्डमुपदिष्टवांस्तथा त्वमेतेषु निग्रहं कुर्वित्यर्थः । एतेनार्जुनेन्द्राजय्यानप्येतान्दैत्यान्मासादात्त्वं जेष्यसीति शंभुना सूचितम् । पुरदंशद इत्पत्र "रति इस्तो वा" [१.२.२] इति इस्वः ॥ बशनन् । मन्युशन । इत्यत्र "वोशनस" [८०] इत्यादिनानो लुक् चान्तादेशी वा ॥ पक्षेनुशनः ॥ भत्यनइन् । प्रियचत्वः । इत्यत्र "उत" [१] इत्यादिना ससरो वादेशः। अनहान् । भतिचत्वाः । चत्वारि । इत्यन्न "वाः शेषे" [८२] इति वाः । शेष इति किम् । मनइन् । प्रियचस्वः ॥ सखायः । इत्यत्र "सस्युः [८३] इत्यादिना-ऐकॉरोन्तादेशः ॥ १ एफ पुल्द बी दिदै'. २ एफ पुदि. ३ बी इतीति. ४ एफ रोब आहे. ५एर 'न् किं. ६ एफ स्युरितोशानद् इति ऐ. ७बी कारान्ता. Page #177 -------------------------------------------------------------------------- ________________ [है० १.४ ८५ ] द्वितीयः सर्गः। १२९ तत्पिता । दण्टोशना । पुरदंशा । अनेहा । सखा । इत्यत्र "ऋदुशन" [८४] इत्यादिना डा-अन्तादेश ॥ सज्यधन्वा । टिङ्मग्वानि । इत्यत्र "नि दीर्घ' [८५] इति दीर्घ ॥ अथ प्रबुद्धः स महान्नृपाणां श्रेयानयं स्वम हाते प्रहपी । द्विहा नृपूपाथ च वन्दिनोपि जगुर्वचांस्युक्तनवार्यमाणि ॥५॥ ५. अथ स्वप्नदर्शनानन्तरं स मूलराजः प्रबुद्धः । कीदृश. । द्विड्डा शत्रच्छेदक ।अत एवं प्रतापै. सकललोकोझ्योतकत्वाच्च नृपूषा नरेपु रवितुल्यांत एव च नृपाणां मध्ये महान् गुरुस्तथायं स्वप्न. श्रेयानतिप्रअस्य इति हेतोः प्रही सन् । अत्र च महान् सर्वलोकेन पूज्य: श्रेयानतिश्नाव्यो द्विड्डा मन्देहाख्यदैत्योच्छेदकः पूषा प्रबुद्धः । उदित इत्य‘यों व्यत्यते । अथ प्रबोधानन्तरम् । चो युगपदर्थः । यदैव प्रवुद्धस्तदैव वन्दिनोपि । अपिः पुनरर्थे । मङ्गलपाठकाः पुनरुक्तो वर्णितो नवार्यमा नूतनविर्येपु तानि वचांसि वक्ष्यमाणानि जगुः पेठु. । एतेन गज्ञो गत्रिशेष इदं शुभस्वप्नं जातमिति त्वरितमभीप्सितकार्यसिद्धिः सूच्यते ।। अथ प्रभातवर्णकानि वन्दिवचांस्येव त्रिचत्वारिंशता वृत्तैराह । जगन्त्यपूपाण्यभितः प्रसारीण्यालोकहानि प्रसभं तमांसि । हन्त्यर्यमाथाददिरे द्विजेन्द्रः सरांस्यनु स्वाम्पि तदर्घ आपः॥६॥ ६. तमांस्यर्यमा प्रसभं बलाद्धन्ति । कीशि। प्रसारीणि । क । अपूषाणि रविरहितानि जगन्त्यभितः सर्वतः । अमित इति सर्वार्थे निपातः । न तसन्तः । उभयार्थे विहितत्वात्तसः। द्वितीया तु "गौणात्" [२. २. १३] १ ए व स प्र. २ बी त्वान्नृपू. ३ एफ व्यसते. ४ एफ °पि पु. १७ Page #178 -------------------------------------------------------------------------- ________________ १३० ध्याश्रयमहाकाव्ये [मूलराजः] इत्यादिसूत्रे बहुवचनात् । सर्वजगत्स्वित्यर्थः । तथालोकहानि दर्शनप्रतिघानीति । अथ तथा तस्यार्यम्णोर्घः पूजा तदर्घस्तस्मिन् । निर्मितससमीयम् । सूर्यार्थि शोभना आपो येषु तानि स्वाम्पि सरांस्यनुलक्ष्यीकृत्य या आपस्ता द्विजेन्द्रराददिरेञ्जलौ गृहीताः । एतेन त्वमपि प्रतापेनोदीयमानार्यमश्रीरसि । तस्मात्सर्वजगद्व्यापकान् आ: कष्टं लोकान् नतस्तमःप्रकृतीन ग्राहरिप्वादीन् दैत्याञ्जहि । येन द्विजेन्द्ररय॑स इति राज्ञो ज्ञापितम् । एवं च देवादनुवद्भिर्बन्दिभिरपि शंभूपदेशोवश्यं कर्तव्यतया राज्ञो ज्ञापितः ॥ कुर्वन्करैः स्वम्पि सरांस्युदेति तमिस्रपिण्डग्र इहोग्रतेजाः । क्रोष्टेव भीमान्विशति प्रभूतक्रोएनि कुञ्जानि तमिस्रपुञ्जः॥७॥ ७. इहास्मिन्प्रभात उग्रतेजा उष्णांशुरुदेति । कीदृक्सन् । करैः किरणैः कृत्वा सरांसि स्वम्पि निर्मलजलानि कुर्वन् । तथा करैरेव तमिस्रपिण्डं तिमिरौघं असते तमिस्रपिण्डग्रः । अत एव क्रोष्टेव यथा शृगाल: प्रात: स्वभावत एव भीमान् भययुक्तः सन् प्रभूतक्रोष्ट्रनि बहु शृगालानि कुलानि वनगहराणि प्रविशति तथा तमिस्रपुजो रवितेजसो भीमान् कुञ्जानि प्रविशति । एतेन त्वमप्युग्रतेजाः प्रचण्डप्रतापोसि । तस्मात्तामसप्रकृतीन् ग्राहरिप्वादिदैत्यान् असमानश्चेत्त्वमुस्थितस्तदा ते भीमन्तः कुजेषु प्रवेक्ष्यन्तीति राज्ञो विजयो ज्ञापितः । अत्रं च तमिस्रशदद्वयोपादानेपि भिन्नवाक्यत्वान्न पुनरुक्तदोषः ।। १ एफ रैः स्वापि २ ए °मिश्रमि'. ३ ए एफ मिश्रपु. १ एफ सर्व ज° २ डी मित्ते स. ३ एफलक्षीकृ. ४ डी न त्व दि ५ एक "मि स्वापि ६ बी मिश्रपि. ७ एफ °ल: स्व. ८ वी मिश्रपु. ९ वा भीमानिव भी. १० एफ त्र त. Page #179 -------------------------------------------------------------------------- ________________ है. १.४.९१.] द्वितीयः सर्गः । १३१ भेयान् । वचांसि । महान् । इत्यत्र "स्महतोः" [८६] इति दीर्घः ॥ प्रसारीणि । प्रहपी । आलोकहानि । द्विडा । अपूपाणि । नृपूपा । नवार्यमाणि। अर्यमा । इत्यत्र “इन्हेन्पूपा"[८७] इत्यादिना दीर्घः ॥ "नि दीर्घः"[८५] इति सिद्धे नियमौर्य वचनम् । एपां शिस्योरेव यथा स्थानान्यत्र । तेन बन्दिनः । आपः । इत्यत्र "अप." [८८] इति दीर्घः ॥ स्वाम्पि स्वम्पि । इत्यत्र "नि वा" [८९] इति वा दीर्घः ॥ भीमान् । उग्रतेजाः । इत्यत्र "अन्वादेः" [९०] इत्यादिना दीर्घः ॥ अ. भवादेरिति किम् । पिण्डन । 'अतु' इत्युदिन्करणादितो न भवति । कुर्वन् ॥ कोष्टा । इत्यत्र "गस्तु नस्तृपसि" [९१] इति तृजादेशः ॥ पुंसीति किम् । प्रभृतकोष्ट्रनि ॥ क्रोटोः मुहृत्क्रोष्टरिन प्रतीक्षा क्रोष्ट्रन् शिशून् क्रोष्ट्रयपि याति मुक्का क्रोष्टनभीदं कियदुद्गते त्वयीव शत्रून्प्रति वाहुशालिन् ॥ ८॥ ८. अर्क उदिते क्रोष्टोः शृशालस्य सुहृत्क्रोष्टरि मित्रशृगाले यन्न प्रतीक्षा । तथा शिशूनपि क्रोष्ठन् मुक्त्वा क्रोष्ट्री शृगाली यद्याति भयेन पलायते । इदमेतत्सुहृदादित्यजनं क्रोष्टन् क्रोष्टारश्च क्रोष्ट्यश्च "पुरुपः स्त्रिया” [३. १. १२६] इति पुरुषशेषे कोष्टारस्तानभिलक्ष्यीकृत्य कियत् । न किमपीत्यर्थः । अर्के दुर्भेद्यमन्देहादिदैत्यषष्टिसहस्राणामपि तेजोमात्रेणैव भेदक उदिते सति नृमात्रादपि भीरूणां क्रोष्ट्रणामातङ्कातिरेकाद्विपत्तिरपि संभाव्येत किं पुनः सुहृदादित्यजनमिति भावः। हे वाहुशालिन् भुर्जीवल १ एफ ॥ ८ ॥ इति चतुर्थपादः समर्थितः ॥ १ एफ हान्तीत्य° २ एफन्स्महेत्यादिना दी. ३ एफ न्हन्नित्या. ४ ए मार्थे व. ५ एफ़श इत्यादिना तृ. ६ एफलक्षीकृ. ७ डी भाव्यते कि. एफ् मान्यत । किं. ८ ए जावलिवि. Page #180 -------------------------------------------------------------------------- ________________ [मूलराजः] १३२ व्याश्रयमहाकाव्ये विराजमान यथा त्वय्युदिते सति यत्सुहृदादीन् मुक्त्वा शत्रूणां स्वशिशून्मुक्त्वाशत्रुभार्याणां च क्रोष्टुवत्पलायनं तत्कियन् । यतोतिभयादेषां मरणमपि संभाव्यते ॥ कोष्टरि । कोष्टोः । इत्यत्र "टादौ स्वरे वा" [९२] इति वा तृजादेशः ॥ टा. दाविति किम् । क्रोष्टन ॥ क्रोष्टन इत्यपि कश्चित् ॥ क्रोट्री । इत्यत्र "स्त्रियाम्" [९३] इति तृजादेशः ।। चतुर्थः पाद समर्थितः ॥ प्रेयश्चतस्रः पियतिम्र ईशास्तिस्रश्चतस्रोपि वर्विहाय । प्रयश्चतुष्क श्रुनिभित्रिमूर्तावत्रोद्गते सांध्यविधौ यतन्ते ॥९॥ ९. श्रुतिभिर्वेदैः कृत्वा प्रेयस्यो वल्लभाश्चतस्रो यस्य गज्ञो हे प्रेयश्चतुकाभिप्रेतवेदचतुष्टयीक तिम्न ऋग्यजुःसामवेदलक्षणा मृर्तयो यस्य । गवर्हि त्रयीमया वर्ण्यते । तस्मिंत्रिमूर्तावत्रार्क उगते सतीशा ईश्वरजनाः सांध्यविधौ प्रभातसध्यावन्दनादिकृत्ये यतन्ते प्रवर्तन्ते । किं कृत्वा । आस्तामेका द्वे वा तिम्रोपि चतस्रोपि च वधूर्विहाय । यतः कीदृशाः । प्रेयस्यश्चतस्रा यषां ते प्रेयश्चतस्रो भार्याचतुष्टयान्विताः । तों प्रियतिनः प्रियात्रयान्विताश्च । एतेनात्यन्तकामिनोप्येतत्सांध्यकृत्यं कुवन्ति । तस्मात्त्वमपि कुर्विति सूच्यते । प्रेयश्चतस्र इत्यादौ संख्याया विशेष्यत्वेन विवक्षितत्वाद् "विशेषणसर्वादि" [३. १. १५०] इत्यादिना न माग निपातो विशेषणभूताया संख्यायास्तत्र प्राग् निपातात् ॥ सतिनि भाभिः सुतिसयुदञ्चचतनि चञ्चश्चतसर्यमुष्मिन् । निधौ श्रुतीनां तिसृणां नवार्के जगन्ति राजश्चतसृणि दिग्भिः१० १०. अमुष्मिन्प्रत्यक्ष नवार्के सति जगन्ति दिग्भिः कृत्वा राजन्त्या१ एफ शत्रुभा'. २ एफ इवा. ज. ३ वी मेका द्वं ४ डी या प्रियाम्ति येषा ते प्रि. ५ एफ ध्यविधि बु. ६ एफू सध्याया'. Page #181 -------------------------------------------------------------------------- ________________ । हे० २ १.१. द्वितीयः सर्गः । १३३ पावित्र्यस्य तमसश्चापगमाञ्चतस्रो येषु तानि राजञ्चतसृणि शोभमानदिक्चतुष्यान्वितानि सन्ति । यतः किंमतेमुष्मिन । त्रयीतनुत्वात्तिसृणां श्रुतीनां वेदानां निधौ स्थाने । एतेनातिपाविन्योक्तिः । तथा भाभिः किरणैः कृत्वा मह तिसृषिविर्तते यस्तस्मिन सतिसि प्रथमोदितत्वात्किरणत्रयान्वित पश्चाच्च ता एव भाः सप्रकाशतरा बभूवुरिति भाभिः सुतिसरि सप्रकागतरकिरणत्रयान्विते ततो भाभिरुदश्चचतत्युदीयमानकिरणचतुष्टये क्षणाच भाभिश्चञ्चञ्चतसरि विकसत्तरकिरणचतुष्टयान्विते च किं चिदुद्गत इत्यर्थः । एतेन तमोपहार उक्तः । योपि नवार्कतुल्योभिनवनृपः प्रवर्धमानतेजाः श्रुतीनां निधिश्च स्यात्तस्मिन्प्रवर्धमानप्रतापत्वात्प्रतापांशेनौतिदुष्टनिग्रहपरे श्रुतिनिधित्वेन न्यायित्वाच्छिष्टपालके च सति जगन्ति गजदिक्चतुष्टयानि भवन्तीत्युक्तिः ।। इष्ट्यादिभिः सत्तिसरः सतिस्रो द्विजाः क्रियाभिर्जरसं निहन्तुम् । असज्जराः सज्जरसस्तथाधं जरामतीतं पुरुषं स्मरन्ति ॥ ११ ॥ ११. तथेति पूर्वोक्तसमुञ्चये । असज्जरा अविद्यमानजरास्तरुणाः सन्नरसो वृद्धाश्च द्विजा ब्राह्मणा जरसं जरा निहन्तुम् । मुक्तय इत्यर्थः । जरामतीतं मुक्तमाद्यं पुरुपं विष्णुं स्मरन्ति । कीदृशाः । इष्ट्यादिभिर्यजनादिभि. क्रियाभिः षड्भिः प्रतिदिनकर्मभिः कृत्वा सत्यो विद्यमानास्तिस्रो येषां ते सत्तिसरः सतिस्रश्चोभयपदार्थमिलने सषपः । षट्कर्मयुक्ता इत्यर्थः । एतेन नैष्टिकत्वोक्तिः । यद्वा । द्विजो विप्रक्षत्रिययोवैश्येदम्भे विहंगमे । इति वचनाहिजा निर्दम्भा इत्यादिभिर्देवपूजादिप्रतिदिनक्रियाभिः १ एफ तेस्मिन्. २ सी न्विता. ३ वी नापि दु. ४ एफ यादिभिः. ५ एफ थमील°, ६ सी डी स एषः, Page #182 -------------------------------------------------------------------------- ________________ १३४ व्याश्रयमहाकाव्ये [मूलराजः] षड्भिरन्विता नैष्ठिकश्राद्धा मुक्तय आधं पुरुषं प्रथमजिनमुषभंस्मरन्ति। प्रभावे हि नैष्ठिकजना जाप्रतः स्वस्वदेवतां स्मरन्ति ॥ तिस्रः । चतस्रः । प्रियतिनः । प्रेयश्चतस्रः । इत्यत्र "त्रिचतुर" [1] इत्यादिना तिसृचतस्रादेशौ । स्यादाविति किम् । त्रिमूतौं । प्रेयश्रतुष्क श्रुतिभिः ॥ तिखः । चतस्र. । प्रियतिन । प्रेयश्चतस्रः । इत्यत्र "ऋतो र स्वरेनि" [२] इति ः ॥ अनीति किम् । निस्णाम् । राजञ्चतसृणि ॥ अन्ये तूपसर्जनयोखिसचतसृशब्दयोडौं धुटि चानिस्वरादौ रत्वविकल्पमिच्छन्ति तन्मते । सतिषि सुतिसरि । उदञ्चञ्चतेति चञ्चचतसरि । सतिस्रः सत्तिसरः ॥ जरस जराम् । सजरस. असजरा. । इत्यत्र "जराया जरस वा" [३] इति वा जरम् ।। स्नात्वाद्भिरीशैर्बहुराभिरात्तस्वद्भिर्द्विजेभ्यः परिकल्प्यते राः । युप्मासु नन्वल्पमिदं तथापि प्रसीदतास्मास्विति भाषमाणः॥१२॥ १२. शुचिभिर्दानं देयमिति स्मृतेरगिर्जलैः स्नात्वा शुचीभूय बहुराभिः प्रभूतधनरीश्वरैद्विजेभ्यो रा द्रव्यं परिकल्प्यते संप्रदीयते । किंभूतैः सद्धिः । उदकदानपूर्व दानं देयमित्यात्ताः पाणौ गृहीता: शोभना आपो यस्तैः । तथौद्धत्यरहितं प्रियक्सिहितं च दानं विदुषां श्लाघ्यमिति भाषमाणः । किमित्याह । नन्विति संबोधने । यद्यपि युष्मासु वहुदानावित्यर्थः । इदं दीयमानं स्वं स्वल्पं तथाप्यस्मासु विषये प्रसीदत वस्तुग्रहणेनानुग्रहं कुरुतेति । प्रभाते हीश्वरैर्दानं दीयते ।। १ एफ शैवहु. १ एफ ते नै . २ सी डी ष्ठिकेज'. ३ एफसः प्रिय'. ४ सीडीयचत. ५ए तस. ६ सी डी वाक्यरि. ७ सीडी भाष्यमा . ८ वी न च स्व. Page #183 -------------------------------------------------------------------------- ________________ [है०२.१.५.] द्वितीयः सर्गः। अद्भिः । स्वद्भिः । इत्यत्र "अपोछे" [४] इत्यद् ॥ राः। बहुराभिः । इत्यत्र "आ रायो व्यञ्जने" [५] इत्या. ॥ युष्मासु । अस्मासु । इत्यत्र "युप्मदस्मदोः"[६] इत्याः ।। त्वया मयातित्वयि चातिमय्याः किं तत्र यनिस्पृह आवयोः सः। मिथ्याब्रवीद्यावयोर्वशेहं काचिद्वयस्यामिति खण्डिताह ॥ १३ ॥ १३. किल कश्विच्छठोन्यनायिकासङ्गेन द्वे स्वनायिके वञ्चितवान् । तयोरेका खण्डिता वनितान्तरव्यासनादनागते प्रिये दुःखसंतप्ता नायिका वयस्यां भर्तृकृतसमानापमानलक्षणव्यसनापातेन संजातमैत्र्यां सखीम् । द्वितीयां खण्डितां सपत्नीमित्यर्थः । इत्येवं प्रकारेणाह यथा । आः कष्टं हे वयस्ये । अतित्वय्यतिमय्यन्यनायिकासक्तत्वात्त्वां मां चातिक्रान्ते तत्र शठप्रिय विषये त्वया मया च किम् । न कि चिदित्यर्थः । यद्यस्मादावयोस्त्वयि मयि च विषये स शठो निःस्पृहो निरपेक्षः । ननु सोवादीधुवयोर्वशेहं वर्ते तत्कथमिति ष इत्याह । युवयोवंश आयत्तौ वर्तेहं यद्रवीत्तन्मिथ्यालीकं प्रत्यक्षेणैवमावयोर्वञ्चनात् ॥ त्वया । मया । अतित्वयि । अतिमयि । युवयोः । आवयोः । इत्यत्र "टाड्योसि यः" [७] इति योन्तादेशः ॥ टाड्योसीति किम् । अहम् ॥ युष्मभ्यमस्मभ्यमथो युषभ्यं तथेष्टयुष्मभ्यमथोप्यसभ्यम् । सया प्रियास्मभ्यमदःप्रभातं षड्भ्योपि राजन् भवतात्सुखाय १४ १४. हे राजन् । अद् एतत्प्रभातं षड्भ्योपि सुखाय भवतात् । केभ्यः षड्भ्य इत्याह । युष्मभ्यमथो तथास्मभ्यं तथा युषभ्यमस १ भी मैच्या स. २ ए सी री नायका'. ३ एफ ये त्व. ४ एफ ये शं. ५ वी एफ् यत्तो व. ६ एफ ति यान्ता. Page #184 -------------------------------------------------------------------------- ________________ [मूलराजः] ब्याश्रयमहाकाव्ये भ्यमपि युष्मानस्मांश्चाचक्षाणेभ्यो हितं वदयो गुर्वादिभ्यश्चेत्यर्थः । तथेष्टा यूयं युष्मानाचक्षाणा वा येषां तेभ्यस्तथा प्रिया वयमस्मानाचक्षाणा वा येषां तेभ्यो युष्माकमस्माकं च स्वजनादिभ्यश्चेत्यर्थः ।। रात्रौ गतायां वियुतावयीह स्वपधुवय्याशु युषान्चसान्नु । आवां युवां चार्ककरानमामश्चक्रावली न्वाहतुरुच्चनादैः ॥१५॥ १५. प्रभाते हि विरहापगमेन हृष्टत्वाञ्चक्रवाकास्तारं कूजन्ति । ततश्चोत्प्रेक्ष्यते । इह प्रभाते चक्रश्च चक्री च पुरुषशेषे चक्रौ चक्रवाकमिथुनमली पूर्ववत्पुरुषशेषे भृङ्गमिथुनं कर्मोच्चनादैस्तारस्वरैः कृत्वाहतुर्नु वदत इव । किं तदित्याह । हे अली वियुतौ वियोगिनावावां यस्यां तस्यां तथा स्वपन्तौ निद्रयाचेतनौ युवां यस्यां तस्याम् । आवयोर्युवयोश्वाहितायामित्यर्थः । रात्रौ गतायां गमेरिहान्तर्भूतणिगर्थत्वात् गमितायामककरैरेवापनीतायां सत्यामावां युवां चार्ककरानाशु नमामः । यतः किभूतान् । युषान्नु असान्नु । अत्यन्तं निकटवर्तित्वायुष्मानस्मांश्वाचक्षाणानिव कुशलवार्तादि पृच्छत इवेत्यर्थ इति । इतिरत्राध्याहार्यः । ये हि दीनानाथादयो महापुरुषैर्विपत्तेरुद्भियन्ते कुशलवार्ताप्रश्नादिना संभाष्यन्ने च त तदुपकारादिर्गुणोत्कीर्तनयान्योन्यं प्रोत्साहयन्तस्तान्प्रणमन्ति । जितास्मयोः किं जितयुप्मयोः स्त्रीदृशोः प्रबोधे कमलानि हासैः। इत्युत्पलैभृङ्गरवैरुदित्वा निमील्यते त्वत्पुरदीर्घिकायाम् ॥ १६ ॥ १६. उत्पलैरिन्दीवरैस्त्वत्पुरदीपिकायां निमील्यते । कि कृत्वा । भृङ्गग्वैर्मध्ये वध्यमानानां भ्रमराणां झङ्कारैरुदित्वेव । इवोत्र ज्ञयः । किमुक्त्वेत्याह । हे कमलानि सूर्यविकासिपद्मानि जिता वयं यकाभ्या १ बी यन्ते । २ एफ °न क्रमाच्च. ३ बी एफ तिर'. ४ सीडी भाख एफ ‘भाव्यन्त. ५ एफ च त° ६ ए सी गुणेकीत. वी गुणकात ७ एफू पुरीदी व्य Page #185 -------------------------------------------------------------------------- ________________ है० २.१.७.] द्वितीयः सर्गः । तयाः स्त्रीदशो प्रवाधे विकासे सति । युष्माकं हासैनि श्रीकत्वादुत्पलान्येतानि स्त्रीदग्भ्यां जितानीति स्मितैः किम् । न किंचित् । अथ च हासैविकासैः किम् । यतो जिता यूयं यकाभ्यां तयोः । स्त्रीहरभ्यां यूयमपि जितानीत्यर्थः । एतदुक्तं स्यात् । येह्यात्मनापि पराभूताः स्युस्तैरन्येषां पराभूतानां कि हसनीयमिति । प्रभाते हि कमलानि विकसन्त्युत्पलानि च संकुचन्ति । स्त्रीशर्धातिविकसन्त्यत इयमुक्तिः ।। त्वया यदीयोथ मया त्वदीयो राजन्प्रतापोनुकृतस्त्वयीति । तर्काकुलो भानुरुदेति मन्दमित्याशयः संप्रति मद्विधानाम् ॥१७॥ १७ प्रभाते हि रविर्म-दं मन्दमूर्ध्वमयते तत इयमुक्तिः । संप्रति प्रातर्मया विधा सादृश्यं येषां तेषां मद्विधानां वन्द्यादिजनानामित्येवंविध आगयश्चित्ताभिप्रायः । इदं वयमुत्प्रेक्षामह इत्यर्थः । यथा हे राजन मूलगज त्वया मदीयः प्रतापस्तेजोनुकृतोनुहृतोथाथवा मया त्वदीयः प्रतापोनुकतो द्वयोरप्यावयोत्तुल्यप्रतापित्वादित्येवंप्रकारेण त्वयि विषये योसी तर्क: संशयपूर्व मनसा भणनं तेनाकुलो व्यामूढः सन् भानुरादित्यो मन्दमनुत्सुकं यथा स्यादेवमुदेति । तर्काकुलो धन्यचित्तत्वात्प्रस्तुतं कार्य मन्दमेव करोति ।। योध्यस्मदासीत्त्वदयन्नवित्वद्यो मापयन्कोत्र तवानुतापः । वदाम्यहं निश्चिनु तत्त्वमेवं मिथःसखीनामधुनेति वाचः॥१८॥ १८. अधुना प्रभाते मिथ:सखीनां कथमप्यन्योन्यं प्रतिपन्नसखीत्वानां सपत्नीनां वाच. संबोधिका वाण्यो वर्तन्ते । कथमित्याह । हे सखि यः १ एफ चिदित्यर्थः । हासैविकासः । य. २ एफ् ग्भ्या वय'. ३ एफ °नि सं. __ ४ सी डी श्चापि वि' ५ सी तेन इ. ६ वी 'न्योन्यप्र' Page #186 -------------------------------------------------------------------------- ________________ १३८ खाश्रयमहाकाव्ये [मूलराजः] प्रियस्त्वदयन् त्वत्समीपेद्याहं वत्स्यामीति त्वामाचक्षाण: समध्यस्मन्मयि मत्समीप आसीदुवास । तथा यो मापयन् त्वत्समीपेद्याहं वत्स्यामीति मामाचक्षाणः सन्नधित्वत्त्वयि त्वत्समीप आसीदवास्मिन् प्रिये विषये कस्तवानुतापः पश्चात्तापः । अयमर्थः । यः शठत्वाद्वासविषये त्वामुक्त्वा मत्समीपेवसन्मां चोक्त्वा त्वत्समीपवसत्तस्मिन् शठस्वभावे प्रिये सैषास्य वल्लभा नाहमिति किमित्यनुतप्यसे द्वयोरपि समानापमानकारित्वात् । यद्येवं तर्हि किं कार्यमित्याह । यत्तदोनियाभिसंबन्धाद्यदिति गम्यम् । यदहं वदामि तत्पूर्वोक्तं भर्तुः शठस्वभावत्वमेवं निश्चिनु तथेत्यङ्गीकुर्विति ॥ निशि त्वकं मामहकं तां त्वां युक्तौ नु नावां विधिजृम्भितानि । प्रमाणमत्रातिवयं तथातियूयं रथाङ्गाविति क्रूजतो नु ॥ १९॥ १९. रथाङ्गो चक्रवाकमिथुनमिति न्विदमिव कुजतो वदतः । यथा निशि रात्रौ निशामाहात्म्यात् कुत्सिताल्पज्ञाता वा त्वं त्वकं मां मामाचचक्षे मामवोचस्तथा निशि कुत्सितोल्पोज्ञातोवाहमहक त्वां त्वामाचचक्षे त्वाभप्रवम् । आवां नु । नुः पुनरर्थे । त्वं चाहं च पुनर्न युक्ती न मिलितौ । यद्यपि निश्यावां संयोगाय प्रेम्णान्योन्यं शब्दायितवन्तो तथापि न सयुक्तावित्यर्थः । नन्वत्र को हेतुरित्याह । अत्रावयोरयोगे विधिजम्भितानि दैवविलसितानि प्रमाण हेतवो यतोतिवयं तथातियूय देवस्य प्रतिमल्लाभावान्मां त्वां चातिक्रान्तानीति ॥ युष्मभ्यम् । अस्मभ्यम् । अणिगन्तपक्षे इष्टयुष्मभ्यम् । प्रियास्मभ्यम् । इत्यत्र “शेषे लुक्" [८] इति दस्य लुक् ॥ १बी था व यु. - 'एफ प्रियवि. २ एफ मथ यः. ६ वी किमन्य. ४ सी डी . स. ५ एफ गाया मा. ६ एफ मा. ७ एफ क वा. ८ डी मव. एफ 'मनुवं. ९सी अणि'. Page #187 -------------------------------------------------------------------------- ________________ [है० २.१.१२.] द्वितीयः सर्गः। १३९ युपभ्यम् । असभ्यम् । इत्यत्र "मोर्वा" [९] इति मस्य वा लुक् ॥ पक्षे इष्टयुष्मभ्यम् । प्रियासन्यमिति णिगन्तपक्षे । शेषइत्येव । युषान् । असान् । अत्र पूर्वेण मस्यात्वम् ॥ युवाम् । आवाम् । स्वपधुवयि । वियुतावयि । इत्यत्र "मन्तस्य" [१०] इत्यादिना युवावी ॥ द्वयोरिति किम् । युष्मभ्यम् । अस्मभ्यम् ॥ द्वयोरिति युप्मदस्मंद्विशेपणं किम् । जितयुप्मयो । जितास्मयोः । अत्र समास एव द्वित्वविशिष्टेथें वर्तते न युप्मदस्मदी इति युवावादेशौ न भवतः ॥ त्वया । ग्या । स्वयि । मयि ॥ प्रत्यये । त्वदीयः । मदीय ॥ उत्तरपदे । त्वत्पुर । मद्विधानाम् । इत्यत्र "स्वमौ प्रत्यय" [११] इत्यादिना त्वमौ ।। त्वदयन् । इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात्प्रागेव त्वमौ ॥ कश्चित्तु पूर्वमन्त्यस्वरादिलोपे त्वमादेशेकारस्य वृद्धौ प्वागमे मापयन्नित्याह । प्रत्ययोत्तरपदे चेति किम् । अध्यस्मन् । अन्तरङ्गत्वात्स्यादिद्वारेणैव स्वमादेशे सिद्धे प्रत्ययोत्तरपदग्रहणं "बहिरसोपि लुबन्तरङ्गानपि विधीन वाधते" न्या० सू० ४६] इति न्यायज्ञापनार्थम् । तेन तदित्यादावन्तरङ्गमपि त्यदायत्वादि न स्गत् । एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेथै वर्तमानयोस्त्वमादेशाविच्छन्ति । तन्मते अधित्वत् ॥ त्वम् । अहम् । इत्यस "स्वमह" [१२] इत्यादिना त्वमहमौ सिना सह ॥ सिनेति किम् । आवाम् ॥ प्राक् चाक इति किम् । त्वकम् । महकम् । इत्यत्राक: श्रुतिर्यथा स्यात् । अन्यया पूर्वमकि सति "तन्मध्यपतितस्तद्रहणेन गृह्यते" इति न्यायात्साकोप्यादेशः स्यात् ॥ केचिसु स्वां मां चाचष्ट इति णौ त्वमादेशे वृद्धौ किपि मन्तयोरेव त्व-अह-आदेशविधानास्सौ स्वां मामिति। धातोरेव वृद्धि १ एफ स्मदोविशे'. २ बी यि प्र. ३ एफ बाध्यते. ४ एफ त्, अधिमत् त्व. ५डी ला मामाच'. Page #188 -------------------------------------------------------------------------- ________________ १४० ब्याश्रयमहाकाव्ये [मूलराजः] रिति मते स्व ममित्येव च भवतीति मन्यन्ते । ते हि प्रकृतिमात्रस्यादेशान् उजस्सीनाममादेश ङसस्त्वकारमिच्छन्ति । अन्न तु त्वमिति ममिति च स्वय ज्ञेयम् ॥ अतियूयम् । अतिवयम् । इत्यत्र "यूयं वय जसा" [१३] इति यूयवयमौ ॥ त्वां मां धिगावां च युवा तथास्मान्युष्मान्न यत्सत्तव सन्ममेशः। ईक्षेति वाचो नृषु तुभ्यमिष्टमह्यं हितेष्वाश्चधुनोल्लसन्ति ॥ २० ॥ २०. इष्टा वयं यस्य तस्माविष्टमा तुभ्यं हितेषु त्वय्यत्यन्तं भक्तेषु नृष्वाधारेष्वधुना प्रभात इत्येवंविधा वाच आशूल्लसन्ति । यथा हे मित्र सन प्रसादपात्रत्वेन प्रधानस्त्वं सन्तौ युवां सन्तो यूयं च यस्य तस्य सत्तव तथा मन्नहं सन्तावावां सन्तो वयं च यस्य तस्य सन्ममेशः स्वामिनो मूलराजस्य यद्यस्मान्नेक्षा दर्शनं नाभूत्तत्तस्मात्त्वां मां युवामावां युष्मानस्मांश्च धिर धिक्कारोस्त्विति । अतिभक्तत्वात्प्रातस्त्वदर्शनेत्युत्कण्ठिताः सेवका यावत् क्षणमात्रं त्वदर्शनं न भवति तावदकृतार्थ मन्यमानाः स्वं निन्दन्तीत्यर्थ. ॥ न तुभ्यम् । इष्टमह्यम् । इन्यत्र "तुभ्यं मह्यं ड्या" [१४] इति तुभ्यंमामा । मत्तव । सन्मम । इत्यत्र "तव मम डसा" [१५] इति तवमौ ॥ त्वाम् । माम् । युवाम् । आवाम् । इत्यत्र "अमौ म.'' [१६] इति अम्-औ-स्थान म्॥ युष्मान् । अस्मान् । इत्यत्र "शसो न" [१७] इति शसोन् । १ ए ध्येति. ए मममा २ बी एफ तु त्वामि . ३ एफ ति मामि. ४ एफ रय म. ५ ए सी 'स्य तन्म. ६ All Mss read धिक्कारो. Page #189 -------------------------------------------------------------------------- ________________ [है० २.१.२०.] द्वितीयः सर्गः। १४१ युष्मभ्यमस्मभ्यमसौहितस्त्वन्मधुप्मदस्मत्प्रवरस्तथेशः। युप्माकमस्माकमिति ब्रुवाणा अमी नृपास्त्वामधुनोपयान्ति॥२१॥ २१. अमी प्रत्यक्षा नृपा अधुना सेवार्थ त्वामुपयान्ति। किंभूताः सन्तः । ब्रुवाणा: । किमित्याह । युष्माकमस्माकं चेशः स्वाम्यसौ मूलराजो युप्मभ्यमस्मभ्यं च हितोनुकूलः । तथा त्वत् त्वत्तो मद् मत्तो युष्मद् युष्मतस्तथास्मद अस्मत्तश्च सकाशात्प्रवरः शौर्यादिगुणैरुत्कृष्टो वर्तत इति ।। युप्मभ्यम् अस्मभ्यम् । इत्यत्र "अभ्यं भ्यसः" [१८] इत्यभ्यम् ॥ त्वत् । मत् । युप्मत् । अस्मत् । इत्यत्र "डसेश्चात्" [१९] इत्यत् ॥ युप्माकम् । अस्माकम् । इत्यत्र "आम आकम्" [२०] इत्याकम् ॥ अयं स वो नोवति दत्त ईष्टे तथैव वां नौ हित ईट् च ते मे । मिथो जनैरित्युदयनुतस्त्वा पुनातु मूर्यस्त्वमिव प्रभो मा ॥२२॥ २२. हे प्रभो स्वामिन् यथा त्वमुदयन् श्रिया प्रवर्धमानः सन् वर्णाश्रमगुरुत्वेन दर्शनस्तवनादिना पापमलक्षालकत्वान्मा माम् । जातावेकवचनम् । वन्दिजातिं पुनासि । तथा सूर्य उदयन् संस्त्वा त्वां पुनातु । किभूत. सूर्यस्त्वं च । जनैमिथो नुत: स्तुतः । कथमित्याह । स सर्वत्र प्रसिद्धोयं प्रत्यक्षः सूर्यो राजा च वो युष्मान्नोस्मांश्चावति परकृतविन्नोपद्रवादिभ्यो दवतात्वादधिपतित्वाञ्च रक्षति । तथा वो युष्मभ्यं नोस्मभ्यं च दत्ते मनोवाञ्छितं ददाति । तथा वो युष्माकं नोस्माकं चेष्टे चेगो भवति । "स्मृत्यर्थ" [२.२.११] इस्यादिना षष्ठी। यथा वो नोवति दत्त ईष्टे च तथैव वां युवां नावावां चावति युवाभ्यामावाभ्यां च दत्ते युवयोरावयोश्चेष्टे च । तथा ते तुभ्यं मे मह्यं च हितोनुकूलः । तथा ते तव मे ममेट् च स्वामी चेति ॥ १ ए मणत्वे'. २ एफ मेट् स्वा', Page #190 -------------------------------------------------------------------------- ________________ [मूलराजः] द्याप्रयमहाकाव्ये १४२ ३ ॥ ___ यो नः । इत्यत्र "पदाधुग्" [२१] इत्यादिना द्वितीयाचतुर्थीषष्ठीबहुवचनैः सह घस्नसौ ॥ ___ वा नौ । इत्यत्र "द्वित्वे वाम्नौ" [२२] इति द्वितीयाचतुर्थीपष्ठीद्विवचनैः सह वांनाचौ ॥ ते मे । इत्यत्र "डेडसा ते मे" [२३] इति ते मे ॥ स्वा मा । इत्यन्न “अमा त्वा मा" [२४] इति त्वामादेशौ । महर्षयोस्माननुशिष्ट कृत्यं देवाः समे मा परिरक्षतेति । विप्रा वरा मां प्रपुनीत चेति सूर्येश मावेति च वागिदानीम् ॥२३॥ २३. इदानी प्रभाते वाग वाणी वर्तते । अर्थाद्धार्मिकाणाम् । कथं कथमित्याह । हे महर्षयोस्मान् कृत्यं धर्मकार्यमनुशिष्टोपदिशतेति । इतिरत्राध्याहार्यः । तथा हे देवा अहंदादयः समे सर्वे मा मां परिरक्षत संसारापायेभ्यः पातेति । तथा हे विप्रा वरा ज्ञानक्रियाभ्यां श्रेष्ठा यूयं मां प्रपुनीताशीर्दानपूर्व मस्तकोपरि मत्रपूतदूर्वाक्षतक्षेपादिना पवित्रयतति च । तथा हे सूर्य ईश स्वामिन् मा मामव रक्षेति । धार्मिका हि प्रातर्धर्मश्रवणादि काञ्छन्ति । महर्पयोस्मान् । इत्यत्र "असदिव" [२५] इत्यादिना-आमञ्यपदस्यास -- - त्वम् ॥ देवा. समे मा विप्रा वरा माम् । इत्यत्र "जस्वि [२६] इत्यादिना आम ज्यविशेष्यस्य वासस्वम् ।। सूर्येश माव । इम्यन्त्र “नान्यत्" [२७] इति असत्त्वनिषेधः ॥ १ सी डी हवा. २ डी वानौ च ते. एफ वा नौ ते. ३ एफू शीर्वादपूर्वक म • ४ एफ् दि. ५ एफ शेषस्य पदस्यास. Page #191 -------------------------------------------------------------------------- ________________ [है० २.१.३०.] द्वितीयः सः। नखास्तवाहोरसिं वलि मां चास्तुभ्यं शपेद्यास्मि तवानपेक्षा । . किमीलसे मां व्रज तां विमुञ्च मामित्यभीकं प्रतिवक्ति का चित् २४ २४. लभीकं प्रभातेनुनयन्तं कामुकं प्रति सपनीनखातदर्शनाकुपिता काचित्लामिनी वक्ति । कथमित्याह । अहेति साभ्यसूये संबोधने । अह अरे घृष्ट तोगसि वक्षसि नखा नखक्षतानि सन्ति । आ. कष्ट ६ नं पुनमी बक्षि भणसि । यदुत तुभ्यं शपे त्वमेव मचित्त वर्नन इत्यर्थं तत्र प्रत्यार्य मात्रादिशपथान्कगेमीत्यर्थ इति । यतत्त्वनीनोतान्यहं तव न विद्यतेरेक्षाकाहा यत्या. सानपेक्षा । त्वां नापेक्षे । त्वया मम न प्रयोजनमिलर्थः । एवं च स्थिते मां किमीक्षले किं चिन्तयसि ब्रज तां स्वमनोभिप्रेतां मत्लपन्नीम् । विमुञ्च त्यज मामिति ॥ तुभ्यं शपे । मामित्यभीकम् । इत्यत्र "पादायोः" [२४] इति तेमादेशामावः ॥ वदि मां च । नखात्तवाह । इत्यत्र "चाहह" [२९] इत्यादिना मा ते आदेशामावः ॥ किमीअसे माम् । इन्यत्र "दृश्ययश्रिन्तायाम्" [३०] इति मादेशाभावः ॥ यूय न सुप्ता इति वोलसत्वं वयं तु मुप्ता इति नः पदुखम् । यूयं हि कान्तास्तदिना व ईयुर्वयं न कान्तास्तदिनान औज्झन् २५ ययं सुमृयो हि तदेष युष्मान् दुनोति भानुर्न वयं हि मृत्यः । तदेव नास्मांस्तुदतीति काकूक्तयः सखीनामुदिता इदानीम् २६ __ २५,२६. इदानी प्रभाते सखीनां काकूक्तयः कावक्रोच्या सो १ एफ सि ना च पनि तुन्यं. २ एफ यं न. ३ एफ ॥ २६ ॥ युग्मन् १ एफ तं व पु. Page #192 -------------------------------------------------------------------------- ________________ [मूलराजः] ध्याश्रयमहाकाव्ये १४४ पहासं भणितय उदिता विजृम्भिताः । कथमित्याह । हे सख्यो हि यस्माद् यूयं कान्ता: सौन्दर्यपात्रं तत्तस्माद्वो युष्माकमिना भर्तारो वो युष्मानीयू रन्तुमागताः । वयं न कान्तास्तदिना न औज्झन् । वयमपि कान्ता एवेत्यस्मद्भर्तारोप्यस्मान् रन्तुमागता एवेत्यर्थः । अत एव हे सख्यो यूयं न सुप्ताः सकलायां निशि निरन्तररमणक्रियया न शयिता इति हेतोर्वो युष्माकमलसत्वमपाटवम् । वयं तु सुप्ता इति नः पटुत्वम् । यूयमिव वयमपि रात्रौ न सुप्ता अस्तिजन्यमेस्माकमप्यपाटवमस्तीत्यर्थः । तथा हि यस्माद्यूयं सुमृद्ध्यो भर्तृप्रसादेन सदा सुखितत्वात्सुकुमाराङ्गयस्तत्तस्माद्धेतोरेष प्राभातिकोपि भानुयुष्मान्दुनोति पीडयति न वयं हि मृद्ध्यस्तदेष नास्मांस्तुदति । यूयमिव वयमपि मृद्ध्य एवातोस्मानग्येष भानुस्तुदतीत्यर्थ इति । एतेन यथा वयमालस्यं गुक्त्वा तपं चावगणय्य सर्वप्राभातिककृत्येपूत्सहामहे तथा यूयमप्युत्सहध्वमिति सखीभिर्व्यज्यत इत्यर्थः ।। इति वः । इति नः । इत्यत्र “नित्यमन्वादेशे" [३१] इति नित्यं वसूनसौ ॥ तदिना वः । तदेष युष्मान् । तदिना नः। तदेष नासान् । इत्यत्र “सपूर्वात्"" [३२] इत्यादिना वा वस्नसौ ॥ पात्रं नयैतच्छुचयनदेतेनाधैं भजैनेन वलिं च देहि । जुहूचावानय तावदेते अथैनयोः प्रक्षिपसर्पिराशु ॥ २७ ॥ १ ए सी डी ख्यो हिर्यस्मा २ ए ‘स्माद्वो वो यु'. सी डी स्मादेतोयुप्मा, ३ एफ व रा. ४ एफ तज. ५ एफ मप्यस्माकमपा. ६ए सी डा हिर्यरमा . ७ प्रफ प्युत्साह. Page #193 -------------------------------------------------------------------------- ________________ [t. २.१.३२.] द्वितीयः सर्गः। १४५ कुण्डं खनेदं परिलिम्प चैनदिदं फलं धेयथ होमयैनम् । इदं सदेनेन यजस्व दनानयोः श्रुतं सत्कुरु चैनयोस्तत् २८ बजेमकस्मायथ देहि चास्मायेतेग्नयोथैषु नतिं कुरुष्व । अन्योन्यमित्यादिशतां द्विजानाममूगिरो ब्रह्मपुरीष्विदानी२९ २७-२९. इदानी प्रभाते ब्रह्मपुरीषु द्विजानां यायजूकानाममू: प्रत्यक्षा गिर आज्ञावाण्यो वर्तन्ते । यतोन्योन्यमादिशताम । कथमित्याह । हे द्विजैतन् प्रत्यक्षं पात्रं यज्ञभाजनं नय जलस्थानादि प्रापय । तत एनदेव पानं शुचय जलक्षालनादिना पवित्रीकुरु । तथों हे द्विजैतेन पात्रेणार्थ पूजोपकरणं पुष्पफलादि भज गृहाणेत्यर्थः । ततोनेनैव पात्रेणेश्वरेन्द्रादिभ्यो वलिमुपहारं देहि । तथैते जुहूँसुचौ । जुहूरुत्तरामुक् । ततो गोवलीवदेन्यायेन सूचशब्देनाधरा मुगुच्यते । द्वन्द्वे जुहूस्रुचावुत्तराधरनुचौ । तावदिति प्रक्रमे । आनय । अथानन्तरमेनयोरुत्तराधरचोराशु शीघ्रं होमाय सर्पिः प्रक्षिपे । तथेदं कुण्डं खन पुरोवतिनी भूमि यागाम्न्याधानार्थ खननेन कुण्डाकारां कुर्वित्यर्थः । तत एतदेव कुण्डं परिलिम्प च समन्तालिम्प॑स्व च । तथेदं फलमाम्रादि घेहि पाणौ धर । अथानन्तरमेनमेव फलं होमय जुहुधि । तथेदं दधि सद् वर्तते । ततोनेनैव दना यजस्व यागं कुरु । तथानयोर्यायजूकयोः श्रुतं वेदादिशालसारं वर्वते । श्रुतवन्तावेतावित्यर्थः । तत्तस्माद्धे - - - - १ एफ चैतदि. २ एफ २९ ॥ त्रिमिर्विशेषकम् ॥ . , १ सी डी २९ ॥ प्र. २ सी ना प. डी नात्पवि. ३ एफ या दि. . ४ सीडीहरु. ५. ए सी प... ६ एफ म्प च । ७ एफ °मेतदेव. ८ एफ तथाने. ९ वी एफ शास्त्र सा'. Page #194 -------------------------------------------------------------------------- ________________ [भूमाका व्याश्रयमहाकाव्ये १४६ सोरेनयोः सत्कुरु सन्मानय । अनयोरित्यत्र संबन्धे पही विषयसप्तमी वा। तथेमकस्मै व्रज देशान्तरागतत्वादशातमिमं दूरस्थं प्रत्यक्षं द्विजमानेतं गच्छ । “गम्यस्याप्ये" [२,२,६२] इति चतुर्थी । अथानयनानन्तरमस्मायेवाज्ञातद्विजाय देहि स्वर्णादि वितर । तयैतेग्नयो दक्षिणाहवनीयगाईपत्याख्यास्त्रयो वह्नयो वर्तन्तेथ ततश्चैतेष्वग्निषु नतिं कुरुष्वेति । ब्रह्मपुरी नाम धर्मार्थमीश्वरैः कारितानि धनधान्यद्विपदचतुष्पदादिसर्वसामप्रीसहितानि द्विजेभ्यो दत्तानि गृहाणि ॥ शुचयनत् । भजैनेन । अथैनयोः । इत्यत्र "त्यदामेनद्" [३३] इत्यादि नैनद् ॥ चैनत् । एनेन यजस्व । चैनयोः । इत्यत्र “इदमः" [३४] इत्येनन् । केषि. विदम आदेशमेनमिति मान्तं द्वितीयैकवचन आहुस्तन्मते । होमयैनम् ॥ अस्मायित्यन्त्र “अद्यञ्जने' [३५] इति साक इदमोत् ॥ केचिदेतदोपीकन्ति । अथेषु ॥ एभिः करैरंशुमतेमिकस्यै दिशेवतंसान्सृजता न्वनेन । द्यावापृथिव्योरनयोर्निजोयं परोयकं व्यक्तिरिय व्यधायि ३० ३०. अनेन प्राभातिकेनांशुमता द्यावापृथिव्योराकाशभुवोर्मध्येवं निजोयकं फुत्सितोल्पोज्ञातो वायं परोन्य इत्येवंविधा व्यक्तिwधायि । किंभूतेन सता । एभिः प्राभातिकैः करैः किरणैः कृत्वारुणत्वादिमिकल ६० १ एफ तेमक. २ सी ३० किं भू. १ ए तोः रन. सी डी तोरन. २ एफ बन्धष'. ३ ए तेमि.. "ति। अनेन. त्रिंशोकस्थ व्यधायि' पर्यन्त तत्र नास्ति. ५ए अने. ६ जीता सूर्येणानयोर्चावा. ७डी बायकं . ८ डीन्य • यि अकारि । किं. १० एफ् दिमक. Page #195 -------------------------------------------------------------------------- ________________ [है• २.१.३८.] द्वितीयः सर्गः । १४७ दिशे पूर्व तमोभिभूतत्वेनानुकम्पितायै प्रत्यक्षायै पूर्वस्यायवतंसान्नु रक्तपुष्पमुकुटानिव सृजता कुर्वता । निशि हि द्यावापृथिव्योस्तमसा व्याप्तत्वान्निजपरयोर्ज्ञानं नासीद्रव्युदये तु वभूवेत्यर्थः ।। एभिः । इत्यत्र "अन" [३६] इस्यत् ॥ अनगिति किम् । ईमिकस्यै ॥ अनेन । अनयोः । इस्यत्र "टौस्यनः" [३०] इति-अनः॥ भयम् । इयम् । इत्यत्र "अयम्" [३८] इत्यादिना-अयमियमौ । साको. प्ययमियमादेशौ भवतः । अन्येत्वादेशे कृते पश्चादकमिच्छन्ति । अयकम् ।। दीपा इमे रव्युदये न राजन्त्यतीदमो हव्यभुजोपि नामी । स्य एष नेन्दुर्न स तारकौघो दैवाद्यतः कोषि कदापि सश्रीः ३१ ३१. इमे रात्रौ येराजस्ते दीपा रव्युदये सति न राजन्ति नि:प्रकाशत्वात् [निष्प्रकाशकत्वात् ?] । तथामी ये रानावराजतेतीदमोतितेजस्वित्वादिमान् दीपानतिक्रान्ता हव्यमुजोप्यमयश्च न राजन्ति । तथा स्यो रात्रिं योतिप्रकाशितवान् स ऐष प्रत्यक्ष इन्दुरपि न राजति । तथा स तारकौघो न राजति । यद्वा युक्तमेवैतद्यतो देवाद्विधिवशात्कोपि कदापि सश्रीः श्रीयुत: स्यात् ।। संध्या तनुव॑यसकाविनोसावैशीद्वयोरप्यमुयोस्तृतीया । त्वं चामुको मौरजिती त्रयीयं साक्षात्ततो नादमुयङ् पुमान्कः ।। ___३२. हे राजन् । असकौ रव्युदयेन गतप्रायत्वादल्पेयं संध्या प्रभातसंध्या ब्रह्मण इयं ब्राझी तनुभृतिः । एवं किल श्रूयते । पुरा सिस - १रीत्व वासु. १ एफ इमक. २ एफ ते सति प. ३ ए सी एव प्र. Page #196 -------------------------------------------------------------------------- ________________ [मूलराजः] व्यायमहाकाव्ये १४८ क्षया प्रजासृजा बहपस्तन्वस्त्यक्तास्तत्र देवान्सृष्टा या तनुस्त्यका साहः संपन्ना । पुनदैत्यान्सृष्ट्वा या तनुस्त्यक्ता सा रात्रिरूपाजायत । भूयो मान्निर्माय तनुरुत्सृष्टा या सा प्रातःसंध्या समपद्यतेति । तथासौ प्रत्यक्ष इनो रविरीशस्य शंभोरियमैशी तर्नुः । यदुक्तम् । क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याः । ईशस्य मूर्तयोष्टौ चिरंतनैमुनिभिराख्याताः ॥ १॥ तथाBयो योरपि ब्रह्मेशतन्वोस्तृतीयासुकः प्रत्यक्षस्त्वं मौरजिती तनुवैष्णवी मूर्तिः । नृपो हि प्रजापालकत्वेन वैष्णवी मूर्तिरिति रूढिः । एवं चेयं प्रत्यक्षा त्रयी ब्रह्मशंभुविष्णुरूंपा साक्षात्प्रत्यक्षास्ति । ततस्तस्माद्धतोः कः पुमान्नादमुयड्ङमू त्रयीं नाचति । अधुना संध्यां सूर्य त्वां च त्रयीमूर्तित्वात्सर्वो लोकः पूजयतीत्यर्थः ।। संध्यां नृपा मुमुयङ् हरो यद्ब्रह्माप्यमुयङ् हरिरप्यदया । ये नामुनामी अपि यान्ति मुक्तेर्निया पथाद्यस्य लुवा च लोकाः ३३. हे नृप संध्यां प्रभातसंध्यामर्च । यद्यस्माद्धेतोहरोप्यमूं संध्यामञ्चत्यमुमुयड् । तथा ब्रह्माप्यमुद्यङ् । हरिरपि विष्णुरप्यदया । अय प्रत्यक्षेणाप्यस्या जगत्पूज्यतामाहुः । लुवा चति । चो भिन्नक्रमे। येन प हेतुनामुना पथा संध्या लक्षणेनामी लोका अप्यासतां तावदागमगम्या हरादयः प्रत्यक्षा ब्राह्मणादयो जना अपि यान्ति संध्याची कुर्वन्तीत्यर्थः। यत: किंभूतेन । अघस्य पापस्य लुवा छेदकेन । अत एव मुक्तमोक्षस निया प्रापकेन ।। १ डी सी एफ स्तन्व्यस्त्य'. २ वी पास्तनु. ३री त्रितवाजा. ४ एफ नः । तदु. ५ सी मुनयो'. ६ एफ नोपि लो'. ७सी री "माह।' ८ डी तेनाप्यप. Page #197 -------------------------------------------------------------------------- ________________ [है.२.१.४६.] द्वितीयः सर्गः । १४९ वेदानधीयन्त इन स्तुवन्तो यवक्रियः शिश्रियुरग्निमेके । कुशासकृल्लः समिदुन्य एके कटघुवः सिन्धुतटान्यथेयुः ॥३४॥ ३४. यवान्होमार्थ क्रीणन्ति यवक्रियः । एकेग्निहोत्रिणोग्निकार्यार्थमानिं शिश्रियुः । कीदृशाः सन्तः । वेदानधीयन्तोकृच्छ्रेण पठन्तस्तथेनं रवि स्तुवन्तः । अथ तथैकेन्य ऋषयः कटेन प्रवन्ते तरन्ति कटप्रुवो जलपूर्णनदीमपि तरन्तः सन्त इत्यर्थः । सिन्धुतटानि नदीकूलानीयुः प्रापुः । यतः कुशासकल्लोग्निहोत्रपरिस्तरणाद्यर्थ दर्भाणामसकृच्छेदकास्तथा समिध उन्नयन्ति समिदुन्न्योग्निज्वालनाय काष्ठाहारका अतिनैष्ठिका इत्यर्थः । नदीतटेषु हि प्रायेण दर्भादि बहु प्राप्यते ।। इमे । इत्यत्र "दो मः स्यादौ" [३९] इति मः ॥ त्यदादिसंबन्धिविज्ञानादिह न स्यात् । अतीदमः॥ कः । कदा । इत्यत्र "किमः कस्तसादौ च" [४०] इति कः ॥ सः । सः । मसौ । इमे । एषः । द्वयोः । तसादौ । यतः । कदा । इत्यत्र "भाद्वेरः" [१] इति-अः ॥ स्यः । सः । एषः । इत्यत्र "तः सौ सः" [४२] इति सः ॥ असौ । मसको । इत्यत्र "अदस" [३] इत्यादिनादस्य सः सेस्तु दोः । असुकः । इति असुको वाकि" [४] इति वा निपात्यते॥पक्षे । असकौ ॥ भमुयोः । इत्यत्र "मोवर्णस्य" [४५] इति मः ॥ भदमुयछ । भया । ममुमुया । अदया । इस्यत्र “वादी' [v६] इति पा दस मः ॥ द्वौ चात्र दकारी तयोर्वा मे सति चातूरूप्यम् ॥ १ एफ 'घुवं सि. १वी का इति. २ एसी मानना'.३सीटीसः ...... सेस्तु. ४ सी मुमय'. Page #198 -------------------------------------------------------------------------- ________________ १५० व्याश्रयमहाकाव्ये [मूलराबः] ममुमुयङ् । इत्यत्र "मादुवर्णोनु" [१७] इति-उवर्णः ॥ अन्विति किमर्मम् । ममुयोरित्यत्र एत्वादिषु कार्येषु कृतेपूवर्णो यथा स्यादित्येवमर्थम् ॥ अमुना । इत्यत्र "प्रागिनात्" [१८] इति उवर्णः ॥ ममी । इत्यत्र "बहुवेरीः" [१९] इति ईकारः ॥ निया । लुवा । अधीयन्तः । स्तुवन्तः । इत्यत्र "धातोरिवर्ण" [५०] इत्यादिनेयुवौ ॥ ईयुः । इत्यत्र "दणः" [५] इति-इय् ॥ यवक्रिय. । कटगुवः । शिधियुः । इत्यत्र "संयोगात्" [५२] इति वोरपवादावियुवौ ॥ धातुना संयोगस्य विशेषणादिह न भवति । उन्यः । असकृष्टः ॥ पश्यन्ति सिद्धस्त्रिय उ वोर्कमाराभुवन्तं किल पादपातैः। आशास्त्रियः स्त्रीरिव पद्मिनीश्च धुश्रीस्त्रियं स्त्रीमिव खश्रियं च ३५ ___३५. अणिमाद्यष्टविधैश्वर्यवन्त: सिद्धास्तेषां स्त्रिय उर्ध्वा ध्रुवो यासां ता उद्धवः सत्योर्क पश्यन्ति । यतः पादपातैः किरणनिक्षेपैरथ च पादेषु पातैश्चरणप्रणामैः कृत्वारानुवन्तं किल प्रसादयन्तमिव । का: । आशास्त्रियों दिगङ्गनास्तथा पद्मिनीः स्त्रीरिव । तथा रविकिरणपञ्चशती स्वर्गमप्युद्योतयतीतिप्रसिद्धेर्युश्रीस्त्रियं स्वर्गलक्ष्मीमेवाङ्गना खश्रियं चाकाशलक्ष्मी च स्त्रीमिव । योपि कान्त: प्रेमानुविद्धः स्वकान्ताः पादपातैराराधयति तमन्यस्त्रियोहो अस्य स्वकान्तासु प्रेमानुबन्धो यद्यस्माकमपीश: पतिः स्यादित्यभिलाषणोद्धवः पश्यन्ति ।। उहवः । आराप्नुवन्तम् । इत्यत्र "धूभोः" [५३] इति-उम् ॥ १ एक शाः लि. १ ए वन्त्यः ।. २ एफ शाः ति'. ३ सी डी लक्ष्मी च. ४ एफू प्रेम्गानु Page #199 -------------------------------------------------------------------------- ________________ है० २.१.५५.] द्विवीयः सर्गः। १५१ सिदस्त्रियः । इत्यत्र “लियाः" [५४] इति-इयं ॥ मियम् नीम् । स्त्रियः स्त्रीः । इत्यत्र “वामशसि" [५५] इति वा-इन् । वस्वोवचिच्युः कुसुमानि चैत्याग्रण्यं जगत्प्वं सुधियोथ निन्युः । इन्भ्वोपि वर्षाभ्व इवाभिलङ्घयोपलभ्य कारभ्वमिव प्रभातम् ३६ ३६. कारो निश्चयस्तत्र तेन वा भवति कारभूरप्रेगूस्तमिव यथाप्रेगूर्मार्गदर्शकः स्यात्तथा सर्ववस्तुदर्शकं प्रभातमुपलभ्य प्राप्य सुधियः पुष्पोश्चयदक्षा मालाकाराः कुसुमान्यवचिच्र्युरुचितवन्तः । अथ पुष्पावचयानन्तरं जगत्वं लोकानां पवित्रकं चैत्यामण्यं चैत्येषु देवायतनेषु श्रेष्ठं महाप्रभावत्वेन सर्वलोकपूज्यं जिनमन्दिरादि कुसुमानि निन्युविक्रयार्थ प्रापयन् । किं कृत्वा । इन् हिंसन् भवति इन्५ । इन्भ्वोपि सविषकीटकानपि वर्षाभ्व इव दर्दुरानिवाभिलस्योत्प्लवनेनातिकम्य । अहमप्रिकया शीघ्रं गत्वेत्यर्थः । यतो वस्वो वैसु द्रव्यमिच्छन्तः । प्रभाते हि मालिका. पुष्पाण्युश्चित्य विक्रयणाथै देवप्रासादेषु नयन्ति । शीतलकालत्वात इन्भ्वश्च वाहुल्येन विचरन्ति ।। चिकीर्विचढेन्द्रदिशः पुनर्वाः करोति काराभ्वमिनोन्धकारम् । एतद्भुवः पुण्यकरभ्व एनस्तक्ष्णो नुटका दलयन्ति भासः।।३७॥ ३७. इनो रविरन्धकारं कारा गुप्तिः कारेव कारा गुहाकूपादि तत्र भवति तिष्ठति यस्तं करोति । कीदृक् सन् । विधुनेन्दुनोदयकाले र संबन्धादूढेवोढा परिणीतेव येन्द्रदिक्पूर्वा तस्याः । पुनर्वाः पुनरूढाया १ सी डी ° । स्त्रिय... २ सी डी रो विनि. ३ एफ लाकरा:. ४ ए °च्युरच्चि. बी °च्युरवचित. ५ एफ "क्रयणार्थ. ६ एफ भू . ७ एफ ममिक. ८ एफू वसु द्र. ९ वी सी वप्रसा. १० वी एफ 'ले स सी डी लेव सौ. Page #200 -------------------------------------------------------------------------- ________________ १५२ व्याश्रयमहाकाव्ये [मूलराजः] इव । चिकौश्चिकीर्षुरुदयेन पूर्वदिशा संबन्धीभवमित्यर्थः । योपीनः स्वाम्यन्योढां कन्यां तस्मिन्मृते सति पुनः परिणयति सोन्धकारतुल्यमपवादवादिनमहितजनं काराभ्वं गुप्तिस्थं करोति । तथैतद्धवो रविप्रभवा भासस्तक्ष्णो वर्धकेष्टका नु टकिका यथा पाषाणादि विदारयन्ति तथैनः पापं दलयन्ति । यतः पुण्यस्य धर्मस्य करभ्वोप्रेग्व इव सर्वलोकस्य धर्ममार्गे प्रवर्तकत्वात् ।। पूर्वाचले धातुवपूंषि वपाण्यर्वाण उद्यान्त्यघलून्युरंशोः। पक्काम्रतानेह तदंहिणधूल्यभ्रलनेव विभाति संध्या ॥ ३८॥ ३८. अघनिमिच्छति लोकानामिति सापेक्षत्वेपि निस्यसापेक्षस्वेनैकाग्रंक्यनि अघलन्युलॊकपापच्छेदेच्छोरंगो रवेरर्वाणोश्वाः पूर्वाचल उदयाद्रिस्थानि वप्राणि रोधांस्युद्यान्त्युल्लवन्ते । कीडेंशि। धातव एव वपुर्येषां तानि धातुमयानि । ततश्चेह पूर्वाद्रौ पक्काम्रताम्रा परिपक्काम्रफलवदारकाभ्रलग्नाकाशस्था संध्या भाति । कीदृक् । तेषामर्वणां येहयः खुरास्तैर्वृषणात्खाता या धूली धातुरेणुः सेव ।। अवविध्यु. । निन्युः । इत्यत्र “योनेकस्वरस्य" [५६] इति यः ॥ वस्व । इस्यन्न “स्यादौ वः" [५७] इति वः ॥ चैत्याग्रण्यम् । जगत्वम् । इत्यन्न “किवृत्तेः" [५८] इत्यादिना यवौ ॥ असुधिय इति किम् । सुधियः ॥ हनव । पुनाः । वर्षाभ्यः । कारभ्वम् । इत्यत्र "प्न्पुनर" [५९] इत्यादिना 4. ॥ करशब्देनापीच्छन्त्यन्ये । करभ्यः ॥ काराशब्देनाप्यन्ये । १बी नदीम. २ बी 'प्रभावा. डी प्रभूता भा'. ३ ए वस्य लो सास "वस्य. ४ डी लूनमि. ५ डी स्थाने व. ६ एफ माकाशलमाका. ७ एफ सेव. ८ डी ना य्वी ॥. ९ ए सी डी वो। दु. १० एफकाराम Page #201 -------------------------------------------------------------------------- ________________ [है० २.१.६१.] द्वितीयः सर्गः। १५३ काराभ्वम् ॥ नादिभिरिति किम् । एतद्भुवः ॥ पूर्वेणैव सिद्धे नियमार्थमिदम् । एतैरेव भुवो नान्यैरिति ॥ तक्ष्णः । चिकीः। स्यादिविधौ च । अर्वाणः । वपूंपि । इत्यत्र "णपम्" [६०] इत्यादिना णत्वपत्वानामसत्त्वादनोकारेलोपः । पस्य रुरुपान्त्यदीर्घत्वं च स्यात् ॥ पक्व।स्यादिविधौ च । भघलन्युः । इत्यत्र "कादेशोपि" [६] इति वनयोरसस्वादुटि कस्वं त्याश्रित र् च स्यात् ॥ अपीति किम् ।वृक्ण । अत्र कादेशस्य नस्य सत्त्वाद् “यजस्त्र" [२,१,८७] इत्यादिना धुट्रिमित्तः पो न भवति । कस्वे स्वसत्त्वात्तद्भवत्येव ॥ परे स्यादिविधौ चेत्येव । लग्ना । अनास्यादिविधौ पूर्वसूत्रकार्ये "अघोपे प्रथमोशिटः" [१,३,५०] इति प्रथमत्वं नत्वस्यासत्वाभावादघोपनिमित्त प्रथमो न भवति ॥ अम्वा लिलिक्षन्ति विमूर्छदात्मद्युतीः सजूशीदलशङ्कयेह । तमः पिपिशोररुणस्य दीव्यत्तोत्रा गिरो नो गणयन्ति धुर्याः ३९ ३९.अश्वा रवितुरगा लिलिक्षन्ति सिस्वादयिषन्ति । काः । इह पूर्वाचले दिमूर्छदात्मातीः । गिरौ मणयो वर्ण्यन्त इति कविरूढिरित्यस्य मणिमयशिलासु विमूर्छन्त्यः प्रतिफलन्त्यो या आत्मद्युतयः स्वकान्तयस्ताः । कया। सजूःशाद्वलशङ्कया। शाद्वलशब्देनात्रोपचाराद्धरिततृणान्युच्यन्ते। संजूंषि मियः संवद्धान्यतिसान्द्राणि यानि शोद्वलानि हरिततणानि तेषां या शङ्का भ्रमस्तया। गिरौ हरितसंभवात्प्रतिफलितखकान्तीनां १ बी एफ शाडल'. २ एफ क्षोरुरु'. ३ सी "न्ति धूर्याः । १ ए सी डी म् । पू. २ ए 'रलुक् । सस्य . ३ बी पः। सस्य च लुप् . उपा सीप: । सस्य रु उपा. डीपः । सस्य. ४ डी उरेव स्या'. ५ सी डी °त्वे स ६ सी वे त्व. ७ एफ नतम्य स. ८ बी तुरङ्गा लि . ९ बी एफ 'शाङ्कल'. १० सी डी सजूभियः. ११ वी एफ शाढला. १२ सी डी तिकलि . Page #202 -------------------------------------------------------------------------- ________________ - - - १५४ व्याश्रयमहाकाव्ये [मूलराजः] नीलत्वाब तानि हरितानि संभावयन्त इत्यर्थः । अत एव धुर्या धुरीणा अश्वा अरुणस्य रविसारथेर्दीव्यद्गाढतोदनाद्देदीप्यमानं तोत्रं प्राजनं यासु ता दीव्यत्तोत्रास्तोत्रतोदनपुरःसरा गिरो हकारान्नो गणयन्ति । यदि ते शाद्वललिलिक्षया तोत्रहकारान्न गणयन्ति तत्कि तास्तेषु प्रयुतेसावित्याह । तमः पिपिक्षोरुच्छेत्तुकामस्य तमःपेषकार्यकरणोत्सुकस्वेत्यर्थः ॥ सुगीर्यमाणोपि गुरूक्तगीर्यन् श्रेयोरथे धुर्यति धुर्यमाणः । कुर्यात्मशान साधुरिहोपयोगं छुर्याधं मोहजयं जगन्वान् ॥४०॥ ४०. साधुरार्हतमुनिरिह प्रभात उपयोगं प्राभातिकानुष्ठानविशेष कुयात करोति । कीहक्सन् । सुगीर्यमाणोपि शोभना गीर्वाग्देवी सुगीस्तद्वदाचरन्नपि गुरूक्तगीर्यन् गुरुभिराचार्यैरुक्तां गिरं वाणीमिच्छन् । अपिविगेधे । यो ह्यतिविद्वत्तया वाग्देवीतुल्यः स्यात्तस्य सर्वशास्त्र. पारगत्वेनाध्ययनविमुखत्वादाचार्योक्तगिरा कि प्रयोजनम् । विरोधपरिहारस्त्वेवम् । शोभना मधुरा गीर्वाणी यस्य स सुगीस्तद्वदाचरनुपयोगवेलायां गुरोः पुरः स्थितो विनतशिरा इच्छाकारेण संदिशतोपयोग करोमीत्यादिपृच्छावाक्यानि मधुरमुञ्चारयन्नित्यर्थः । तथा गुरुभिराधायैरुक्तां गिरं कुर्वियादिकामुत्तररूपां वाणीमिच्छन् । एतेन विनीतत्वोकि । तथा धुर्यति धुरमिच्छति श्रेयोरथे। श्रेयोष्टादशशीलाङ्गसहस्रल क्षणो धर्मः । स एवालेख्ये रथाकारत्वाद्रथः । तत्रविषये धुर्यमाणो धू१ सी थे बूर्य. १बी एफ शाहल , २ एसीडी कान ग.बी कान. एफकारा नग. ३ एफ पिपक्षो ४ एफ वी तद ५ एफस्य सु६ सीडी शिरना। ७ एफ् पुरामि . ८ एफ योष्टा'. ९ एफ ठेल्यर. १० सी 'ये धूय. Page #203 -------------------------------------------------------------------------- ________________ [है० २.१.६१.] द्वितीयः सर्गः। १५५ रिवाचरन् । यथा धू रयाधारः स्यादेवं यतिधर्मस्याधार इत्यर्थः । अत एव प्रशानुपशान्तरागद्वेषः । अत एवं मोहजयं मोहनीयकर्मपराभवं जगन्वान् प्राप्त. मनघं पापं छुर्याच्छिनदि । उपयोगविधिश्च श्री. भद्रबाहुखामिपादैरुको यथा । आपुच्छणत्यपढमा विईआ पडिपुच्छणा य कायदा । आवस्सिया अ तईआ जस्स य जोगो चढत्योउ ॥ १ ॥ भीवनियुक्ति माध्ये ॥ २२० प्रथममापृच्छति यदुत संदिशथोपयोगं करोमि । एसा पढमा ॥ उवओगकारावणिों काउस्सम्रां अट्टहि ऊसासेहिं नमोकारं चिन्तेइ । तओनमोक्कारेणं पारेऊणं भणइ इच्छाकारेण संदिसह आयरिओ भणइ लाभो ।। साहू भणइ किहं किं गिहामित्ति एसा पडिपुच्छा तो आयरिओ भई जहति । यथा साधवो गृहन्तीत्यर्थः । तओ साहू भणइ आवस्सिया जस्स य जोगेत्ति । जं जं संजमस्स उवगारे वट्टइ तं तं गिहिस्सामि ॥ एवमसावनेन क्रमेणापृच्छने सति गुरुभिरनुज्ञात आवश्यिकां कृत्वा यस्य च योग इत्यभिधाय मिक्षार्थ निर्गच्छतीत्यर्थः ।। १ एफ व ज. २ यीसीडी इया प. ३ ए स्सि आयत. ४ वी सी डी इया जी. ५ एफ त्यो य . ६ वी सी डी गिय का. ७पीसी 'मोकारं. ८ ए वी सी मोकारे. ९ वी एफ किह गि'. १० सी सीह गि'. ११ वी एफ ° तह. १२ सी डी एफ तउ सा. १३ वी एफ जोगति। १४ वी गिन्हिस्सा. Page #204 -------------------------------------------------------------------------- ________________ १५६ द्याश्रयमहाकाव्ये [मूलराजः जगन्म इत्युक्तिपरैः सपर्णध्वयष्टिभी रश्मिभृतानडुद्भिः। ग्राम्यैरविद्वद्भिरुदीक्ष्यतेसौ ग्रूखास्रदिन्दुर्दधिपिण्डबुद्ध्या ॥ ४१ ॥ ४१. प्राम्यैरसाविन्दुर्दधिपिण्डबुद्ध्या स्थूलदधिवराटकाशयोदीक्ष्यत ऊर्ध्वमालोक्यते । कोडक्सन् । द्यौर्लोमैव पृथुत्वात् श्यामत्वाचोखा स्थाली तस्याः सकाशात्वंसतेधः पतति सुखासत् । कीदृशैः सद्भिः । जङ्गन्म इत्युक्तिपरैः कुटिलं गच्छाम इत्युच्चारयद्भिः । ग्राम्या हि प्रायेण प्रात: पत्रघासाद्यानयनायान्योन्यमाकारयन्तो बहिर्बजन्ति । तथा पर्णानि ध्वंसते पर्णध्वद्यायष्टियङ्गुरूंदादिः सह तया बदरीपत्रादिपातनाथ वर्तन्ते ये तैः । तथा पत्रघासादिभारारोपार्थ रश्मौ रजौ धृता अवष्टब्धा अनवाहो वृपा यैस्तैः । तथाविद्वद्भिाम्यत्वान्मुग्धैः । ग्रामेषु दधिवाहुल्येन ग्राम्याणां स्थाल्यधःपतद्धनदधिपिण्डस्य सुपरिचितत्वादस्तकाले व्योम्नोधः पततीन्दो तथात्वेनाध्यवसायः ।। उदीयिवदैत्यरणावरविक्सहस्रबन्दिक्स्पृगुदकरसक् । अजीवनग्भिर्मुनिभिर्दग्भिरुष्णिवस्तुतो वोस्त्वर्धनट्कृतेर्कः ॥४२॥ ४२. हे राजन् वो युष्माकमधनकृतेघस्य पापस्य या नद् नाशतस्या यत्कृत् करणं तस्यायर्कोस्तु । कीदृक् । उदीयिवांसस्तत्कालोदिवा ये दैत्या मन्देहाख्या: पष्टिसहस्राणि तेषां यो रणः स एवाध्वरो यागस्तत्र ऋत्विक् । यत्विक् पशुमेधयागे पशून् हन्ति तथा दैत्यान् रणे नन्नित्यर्थः । तथा सहसदृश इन्द्रस्य दिशं पूर्वी स्पृशति यः सः । १ ए सी ध्वयष्टि'. २ ए धृद्भिरु. ३ सी डी नट्टते. १ सीसीलदीर्घा स.२ एफ रोपणार्थ. ३ बी वृपभा यं. ४ सी ट्तका रीत्रका'.५ सी वोपयु. ६ सी डी नइते. डीहजि. Page #205 -------------------------------------------------------------------------- ________________ [है० २.१.७०.] द्वितीयः सर्गः। १५७ तथोदश्चन्त्यूर्व प्रसरेन्ती करैस्रकिरणमाला यस्य सः । तथा नास्ति जीवनॅग्जीवस्य नशनं येषां तैरजीवनम्भिरजरामरैर्दधृग्भिः प्रगल्भर्मुनिभिरष्टाशीतिसहस्रसंख्यैालि(ल?)खिल्याभिधैः कर्तृभिरुष्णिग्भिश्छन्दोमेदैः स्तुत उष्णिस्तुतः ॥ पिपिक्षोः । लिलिक्षन्ति । इत्यत्र "पढोः कस्सि" [१२] इति कः ॥ विमूर्छन् । दीव्यत् । इत्यत्र "वादेनोमिनः" [६३] इत्यादिना दीर्घः ॥ सजूः । इत्यत्र "पदान्ते" [६] इति दीर्घः ॥ पदान्त इति किम् । गिर. ॥ धुर्यः । इत्यत्र "न यि" [१५] इत्यादिना न दीर्घः ॥ तद्धित इति किम् । गीर्यन् । सुगीर्यमाणः ॥ केचित्तु क्यन्क्यहोरपि प्रतिषेधमिच्छन्ति । तन्मते । धुर्यति । धुर्यमाणः ॥ कुर्यात् । छुर्यात् । इत्यत्र "कुरुच्छरे." [६६] इति न दीर्घः ॥ प्रशान ॥ म्वोः । जगन्मः । जगन्वान् । इत्यत्र "मो नो म्वोच" [६७] इति नः॥ घूखास्रत् । पर्णध्वत् । उदीयिवत् । अविद्वद्भिः । अनगिः । इत्यत्रं "संस्ध्वंस्" [६८] इत्यादिनी दः॥ ऋत्विक् । दिक् । दृक् । स्पृक् । स्रक् । दग्मिः । उष्णिक् । इत्यत्र "ऋस्वि. दिश" [६९] इत्यादिना ग. ॥ अजीवनग्भिः । अघनद । इत्यत्र "नशो वा" [..] इति वा गः ॥ - ४सी एम १ डी एफ धत्यूवं. २ डी रतीत्युदङ् क'. ३ एफ रसहस्र. ४सी नजीव. डी वस्य जीवनस्य. ५ ए बी कः स्सि. ६ एफ मा. ७सी °च्छुररिति. डी °च्छुर इ. ८ एफन् ज. ९ सी द्भिः उपिण. १० डी व सन्मध्वन्स् ६. ११ डी ना पदान्तस्थस्यान्तस्यद्. १२ डी सिहस्रदृक् । दिक् । स्पृ. १३ डी क् । करस्र. एफ न ज. Page #206 -------------------------------------------------------------------------- ________________ १५८ व्याश्रयमहाकाव्ये [मूलराजः युङ शीकरैः प्राह मरुदुन्मदक्रुङ्सजू रजोभिः स्फुटमम्मुजानाम् । आदावहःस्वेप जडत्वदस्तद्रविः कृताहा अकृताह एव ॥ ४३ ॥ ४३. अहःसु दिनेष्वादौ प्रभात एष मरुद्वातो जडत्वं शैत्यं ददाति जडत्वदोस्ति । कीहक्सन् । शीकरैर्जलकणैर्युङ युक्तोत एवोन्मदा उन्मत्ताः कुञ्च: सारसा यस्मात्सः । प्रातः शीतवातस्पर्शे हि क्रौञ्चा माद्यन्ति । तथा प्रशस्तं मृद्वञ्चति गच्छति प्राङ् । तथा विकसितत्वा. दम्बुजानां रजोभिः स्फुटं व्यक्तं सजू: संबद्धः । तत्तस्माद्धेतो रविः कृताहा अपि । अपिरत्राध्याहार्यः । अकृताह एव । दिने हि रविकिरणैर्जाड्यं खण्ड्यते तच प्राभातिके शीतले वाते वाति तदवस्थमेवेत्यःण दिनं कृतमप्यकृतमेवेत्यर्थः ।। युट् । प्राङ् । कुरु । इत्यत्र "युज" [१] इत्यादिना रु.॥ रविः । रजोभिः । इत्यत्र “सो " [७२] इति रुः ।। सजूः । इत्यन्न “सजुषः" [७३] इति ॥ कृताहा. । अहःसु । इत्यन्न "अहः" [४] इति रुः ॥ कृताहाः । इत्यत्र रू. त्वस्यासस्वामान्तलक्षणो दी| भवति। कश्चित्तु दीर्घ नेच्छति । तन्मते कृताः॥ जयत्यहोरत्नमहर्विधित्सु स्फूर्जत्यहोरूपमथ प्रवृत्ताः। भवत्यहोरात्रकृताशिषोहो रथन्तरं सामविदश्च गातुम् ।। ४४॥ ४४. हे राजन्नहर्विधित्सु दिनं चिकीहोरनं दिनमणिः सूर्यो १ सीहोरथ. १ ए क्रुभसा . २ सी 'स्मा. डी "स्मादेतोस्स उन्मदक्रुक तथा स्फुटं प्रकटमा माना रजोभिः सजूः सरित एतेन शीतो मन्दः सुरभिश्च । त्रिधा वायुरुदारत इति । त स्मादे'. ३ एफ पन्ते । त'. ४ ए अकृ. ५ सीसी पिर. ६ सी एफ . प्रभा. ७ ए सी डी "त्यर्थः ॥ ८५ दिनीचि. Page #207 -------------------------------------------------------------------------- ________________ [है० २.१.७५.] द्वितीयः सर्गः। १५९ जयत्युदेतीत्यर्थः ॥ अथाऊदयानन्तरं प्रशस्तमहः "प्रशस्ते रूपप्" [७.३ १०] इति रूपपि अहोरूपं स्फूर्जति । तथा भवति त्वयि विषयेहोरात्रकृताशिपो नकंदिवं दत्ताशीर्वादा: सामविदश्च सामवेदज्ञा अहदिने । दिनारम्भ इत्यर्थः । “कालाध्वमाव' [२.२.२३] इत्यादिनान द्वितीया । रथन्तरं सामवेदे सामविशेष गातुं रागविशेषेणोच्चारयितुं प्रवृत्ताः । प्रातर्हि सामविगी रथन्तरं साम गीयत इति स्थितिः । महर्विधित्सु । इत्यत्र "रोलुप्यरि" [७५] इति रः ॥ अरीति किम् । अहोरखम् । अहोरूपम् । अहोरात्र। महो रथन्तरम् । अन्ये तु रूपरात्रिरथन्तरेप्वेव रेफादिपु रेफप्रतिपेधमिच्छन्ति । एपालिनी षट्पदवाम्भिराह मृदुग्निशास्त्तमिवैतदंशोः । वियोगभुत्पर्णघुडस्मि गोधुक्कालात्क यूयं वदत न्यघूवम् ॥४५॥ ४५. एपाजिनी पद्मिनी सुष्टु दुःखयति क्विपि णिलुपि संयोगान्तलोपेम्लोपे च सुटुक् सुष्टु कष्टोत्पादकमेतदुच्यमानं निशावृत्तमंशो रवेरछे पट्पदवाग्भि ङ्गशब्दैः कृत्वाहेव वक्तीव । इवो भिन्नक्रमे । किमित्याह । वियोगं बुध्ये वियोगभुत् । युष्मद्विरहदुःखज्ञात एव पर्णानि गूहामि संकोचयामि पर्णघुडस्म्यहं वर्वे । हे अंशो यूयम् । अंशोरेकवेपि गौरवविवक्षया "गुरावेकञ्च" [२२.१२४] इति वहुवचनम् । वदत कथयत । दोहनं धुक् । गवां धुक् गोधुक् । तस्याः कालस्तस्माद्गोधुकालात् । "गम्ययप" [२.२.७४] इस्यादिना पत्रमी । संध्याकालमारभ्य क न्यधूल निलीना इति । यापि पतिव्रता भर्तरि प्रोषिते वियोगभुत्सती पविवि - १एगाढ. २ पफ न्यगू - - ४सी १ सीडी वेदसा. २ एफ णोच्चर'. ३ बी एफ रात्रम्। ग योगमु. ५ सीडी तदो'. एक त प्रक. ६वी स्याका'. Page #208 -------------------------------------------------------------------------- ________________ - १६० व्याश्रयमहाकाव्ये [मूलराजः रहे सतीनां ताम्बूलभक्षणमनुचितमिति पर्णानि नागवल्लीपत्राणि निगू. हति लक्षणया न खादति सा भर्तरि समागते कुलवधूत्वेन सलज्जत्वात् पट् पदानि यासु ता या वाचस्ताभिरल्पाक्षरवाणीभिर्विरहकष्टवृत्तान्त तथेयन्ति दिनानि यूयं क न्यघूड्वमित्येतच वक्तीत्युक्तिः ॥ उदेति तुण्डिवविविम्बमैन्यास्ततस्तमोदामलिडेष लोकः। प्रभोत्स्यते शोत्स्यति दास्यते च विधेयवोद्धा मुकृतं विधित्सुः॥४६॥ ४६. ऐन्याः पूर्वस्या दिशस्तुण्डिभामुन्नतनाभिवतीं करोति णिचि किपि च तुण्ढिव् तुण्डिसघशत्वादैन्द्री तुण्डिभामिव कुर्वविविम्बमुदेति । ततोर्कोदयानन्तरं लोकः प्रभोत्स्यते जागरिष्यति शोत्स्यति स्नास्यति दास्यने च द्विजादिभ्यः । प्रातर्हि लात्वा दानं दीयते लोकैः । कीहक् सन् । विधेयवोद्धा । विवेकित्वात्कृत्यं जानन्नत एव सुकृतं धर्म विधित्सुश्विकीपुरत एव च तमसो दाममालां लेढि खादति तमोःमलिडर्कस्तमिच्छति क्यनि क्विपि तमोदामलिट् । कदा रविरुदेष्यति येन प्राभातिर्फ देवपूजादि धर्मकृत्यं करोमीति रवेरुदयनमिच्छन्नित्यर्थः । धत्थ म मानं भ्रकुटिं स्म दात्य धात्थ स्म धैर्य यदु तत्पिधवम् । संदात्त कान्तानभिधात्तै चोषःशसोभिधत्ते न्विति मानिनीनाम् ४७ ४७. उपःशसः प्रभाते राजद्वारादौ वाद्यमानः शलो मानिनीना पुरोभित्ते नु वक्तीव । किमित्याह । हे मानिन्यो भर्तृकृतापराधकुषि १ सी तुण्डिन. २ एफ धध्वन्. ३ एफ त वोप.. १ एफ सु या . २ सी चान्तत'. ३ डी न्त वक्ति त. ४ एफ् न्याय ५ डी तक्ती ६ सी डी तुण्टिम दृ. एफ तुण्टि तुण्डिवा न. ७५ "पिट भतु, ८ सी ति वास्य. ९सी माला ले . १० सी डी दापन, ११ए "ति दि. १२ एफ दि. १३ बी एफ 'यमि. १४ डी Page #209 -------------------------------------------------------------------------- ________________ (है.२.१.७८.] द्वितीयः सर्गः। ततया भर्तृषु यधूयं मानमहंकारं धत्य स्म धृतवत्योत एव चाटूश्यादिना प्रसादयत्सु भर्तृषु यद्यूयं भ्रकुटि भ्रविकार दात्थ स्मात्यर्थ धृतवत्यस्तथा यद्धैर्यमेषां भर्तृणां संमुखमपि नैक्षिष्यामह इति चित्तावष्टभ्भं घात्थ स्मात्यथं धृतवत्यस्तन्मानादिधरणं पिघध्वं स्थगयत । परित्यजतेत्यर्थः । किं तु संदात्त भृशं संघयत । धेट् धातुः पानार्थोपि संपूर्वः सधाने वर्तते । यदुक्तम् । टपसर्गेण धात्वर्थो बलादन्यत्र नीयते । नीहाराहारसंहारप्रतीहारप्रहारवत् ॥ स्वकान्तैः सह संधानं कुरुतेत्यर्थः । तथा कान्तानमिधात्त भृशं वदत। यद्यपि युष्माभिरवसाततयापमानेन कान्ता युष्मान्न संभाषन्ते तथापि यूयमुपेत्य तान् संभापध्वमित्यर्थ इति । प्रातर्हि राजद्वारादिषु शलो वाद्यते तत्स्वरं श्रुत्वा रात्रिविभातेति मानिन्यो मानं मुक्त्वा रिरंसीसुक्येन कान्तान् भजन्त इत्येवमुत्प्रेक्षा । अभिधत्ते न्विति वचनसंभावनया शसस्वानुक्कमपि वाद्यमानत्वं प्रतीयते ।। वाग्भिः । षट्पद । अब्जिनी । इत्यत्र "धुटस्तृतीयः" [७६] इति तृतीयः ॥ केचित्तु विसर्गजिदामूलीययोरप्यलाक्षणिकयोस्तृतीयत्वं गत्वमिच्छन्ति तन्मते सुदुर ॥ पर्णघुट् । तुण्ढिव् । गोधुक् । वियोगमुत् ॥ सादौ । प्रभोत्स्यते ॥ ध्वादौ छ। न्यघट्टम् । इत्यत्र “गदर्द'' [७७] इत्यादिना आदेश्चतुर्थः ॥ गडदबादेरिति किम् । शोत्स्यति ॥ चतुर्थान्तस्येति किम् । दास्यति ॥ एकस्वरस्येति किम् । तमोदामलिट् ॥ स्वोरिति किम् ।योद्धा । अभिधत्ते । धस्य । विधिस्सुः । पिधध्वम् । इत्यत्र “धागस्तथोत्र" [४] १ सी मुखा नक्षि. डी मुखं ने. २ एफ नेष्या'. ३ ए बी सीडी . गहि धा'. ४बी एफ व. ५ सी डी वि ए. २१ Page #210 -------------------------------------------------------------------------- ________________ [मूलाबः] व्याश्रयमहाकाव्ये १६२ इति चतुर्थः । गकारः किम् । धयतेर्मा भूत् ॥ डेर्यपि । संदात । दधातेरपि यसुबन्तस्य मा भूत् । “तिवा शवानुबन्धेन" न्या०सू०१८] इत्यादिन्यायात् । दोग्ध । केचिद्यचन्तस्यापीच्छन्ति । अभिधात्त । धात्थ ॥ स्वायत । तथा र वादात चापि दुग्ध स्म दुग्धं स्म निधत्थ पार्यो प्रिधत्त दात्थ स्म च दातं चापि। तक्राणि वा दाद्ध किमम्बु दाढेत्याहुः समं संप्रति घोषवृद्धाः ४८ ४८. संप्रति प्रातघोषवृद्धा गोकुले वृद्धनरा: समं युगपत्स्वपुत्रादीनाहुः । कथमित्याह । हे पुत्रादयो यूयं दुग्धं क्षीरं दुग्ध स्म क्षारितवन्तः । तथा पार्टी दोहिन्यां दुग्धं निधैत्य स्म निक्षिप्तवन्तश्च । तथा यूयं पार्या निहितं दुग्धं पित्त वस्त्रादिना स्थगयत । तथा यूयं दुग्धं दात्य स्मात्यथं पीतवन्तो दात चापि पुनरप्यत्यर्थ पिबत । वाथवा यूयं तक्राण्युदश्विन्ति दाद्धात्यर्थ पिवत । यदि दुग्धं न रोचते तदा तक्राणि पिवतेत्यर्थः । किमम्वु दाद्ध किमिति जलं पिर्वथेति ।। दुग्धम् । दुग्ध । इत्यत्र "अधः" [७९] इत्यादिना तथोधः ॥ अध इति किम् । दधातेर्यडबन्तधयतेश्च मा भूत् । पित्त । निधस्थ । दात । दास्य । केचित्तु ययन्तधयतेरिच्छन्ति । दाद्ध । दाद्ध ॥ लक्ष्मीमच पृथिवीं ववस्तीर्द्व द्विपस्तत्सुखमासिपीध्वम् । स्तुध्वं गुरुन्सांध्यविधि कृषीद स्तीपीद्वमेतद्भुवनं यशोभिः॥४९॥ ४९. अथ पञ्चवृत्त्या मूलराजमुपश्लोकयन्तः प्राभातिकविध्युप क्राण्युदश्विन्ति - ।वी 'त वापि. १ सी एफ ' । देर्य. २ एफ दात्त । के'. ३ एफ 1 स्म. ४ का सी एफ स वापि. ५री दुग्धमपि न. ६ एफ तेति. ७ एह पन ८ एफ कनः प्रा. ९ ए सीरीन्तः प्रमा'. Page #211 -------------------------------------------------------------------------- ________________ १६३ है.२.१.८०.] द्वितीयः सर्गः । देशगर्भमाशासतमाहुः । हे रानन् यूयं लक्ष्मी शक्तित्रयरूपां श्रियमवृद्धववरत खीकृतवन्त इत्यर्थः । अत एव द्विषः शत्रनस्ती माच्छादितवन्तो जितवन्त इत्यर्थः । अत एवं पृथिवीं ववृट्वे साधितवन्त इत्यर्थः । तत्तस्मानिष्कण्टकसर्वसंपत्तिसंपूर्णमहाराज्यावाप्तिरूपाद्धेतोः सुखं पञ्चन्द्रियानुकूलमासिपीध्वमवस्थेयास्त । वथा गुरुन्मातापितॄन्धर्मोपदेष्ट्रन्वा स्तुध्वं स्तूयास्त । आशिषि पञ्चन्यत्र । प्रभाते हि विशेषतो मगलत्वात्पूज्याः स्तुत्याः । तथा सांध्यविधि संध्यावन्दनदेवपूजादि प्राभातिककृत्यं कृपीहूं ततश्चैतद्वनं जगत्रयं यशोभिः कृत्वा स्तीपीवमाच्छाद्यास्त व्याप्यास्वेत्यर्थः । निष्कण्टकसमृद्धराज्यप्राप्तिलक्षणस्य पुमर्थस्यैतान्येव फलानि यत्स्वैरं कामसेवनं गुरुस्तवनादिधर्मानुष्ठानस्य करणं यह यशसा जगद्व्यापनमिति । एतानि चाशीर्भझ्या वन्दिभिर्नृप उपदिष्टानीत्यर्थः ॥ __ अस्तीम् । सीपीढम् । वदृट्दै । भवृदम् । कृपीट्वम् । इत्यत्र "नाम्यन्तात्" [८.] इत्यादिना घस्य ः ॥ नाम्यन्तादिति धातोविशेषणं किम् । भाँसिपीध्वम् । परोक्षायतन्याशिष इति किम् । स्तुध्वम् ॥ घियाग्रहीत निशि निद्रया नाग्राहिमुद्युक्ततयाग्रहीध्वम् । न वा जडिन्ना जगृहिव आन्वग्राहिध्वमुत्कृष्टगुणैः सदा हि ॥५०॥ ५०. हे राजन् यूयं धिया काग्रहीदमाश्रिता इत्यर्थः । अत एव जहिना मूर्सत्वेन का यूयं न वा जगृहिवे नैवाश्रिवाः । तथोयुक्ततयोधमगुणेन यूयममहीध्वमाश्रिवा अत एव निद्रया नामाहिद ना १सी शासित री शासिनपा. २ डी एफ मनवरत स्वी'. ३ वी सीरीन च . ४ पित्रादीन्ध'. ५ ए बी सी डी दि प्रमा'. ६ वी ' गस्यार्भपु. ७सी नादि. ८ ए है । . ९ ए सी डी न्तादि. , १०९ माशिपी. Page #212 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये १६४ श्रिताः । हि यस्मादुत्कृष्टा गुणा बुद्ध्युत्साहादयो येषां तैर्गुणाधिकरुभिः सदा यूयमान्वग्राहिध्वं सदुपदेशदानादिना समन्तादनुगृहीताः ।। किमन्यकारिद्वमुतान्वसारिध्वं कि नु मेहिध्व इनेन भाभिः । तमोलविवं द्विपतोलविध्वं यूयं हि विश्व पुपुविद एतत् ॥५१॥ ५१. हे राजन् हि यस्मायूयं नीतिशास्त्रादिसकलशास्रवेदितृत्वात्तमोज्ञानमलविवेम् । तथा द्विषतोरीनलविध्वम् । तथैतद्विश्वं भूलोकं पुपुविठ्प अन्यायमलापनयनेन पवित्रितवन्तः।तस्माद्धेतोरिनेन रविणा का भाभिस्तेजोभिः कृत्वा तमोलवनादिस्वकार्यनिष्पादनाय यूयं कर्म किमन्वकारिदम् । अन्तर्भूतणिगर्थत्वात्कृगः । किं यूयं रविणात्मानमनुकारिता: स्वसदृशीकृता इत्यर्थः । उत कि वेनेन भाभिः कृत्वा यूयमन्वसारिध्वमनुसृता रविणा किं तेजोभिर्भवतां साहाय्यं कृतमित्यर्थः । किं नु किं वा यूयं भाभिर्मेहिवे तेजोदानेन सन्मानिताः । इदमुक्तं स्यात्तमोलवनादीनि हि रविकार्याणि । एतानि च यूयमपि चक्र । ततो बन्दिभिरेवमाशझ्यते । योपीनेन स्वामिना स्वकार्यकरणक्षमतया स्वसदृशः कृत्वा लोके स्थाप्यते साहाय्याय सैन्यादिनानुगम्यते विभूतिदानादिना सक्रियते वा स स्वामिकार्याणि कुरुते ॥ यद्यज्ञविघ्नाहुँलुविध्व एत्यानुग्राहिषीट्वं ननु तैरिदानीम् । संस्कारिपीट्वं परिकारिपीध्वं द्वाग्ग्राहिषीध्वं च गुणैस्तदीयैः ।।२।। ५२. हे राजन् यद्यज्ञविघ्नान् येषां मुनीनां यज्ञेषु विनान्देत्यादि कृतोपद्रवान् यूयं लुलुविध्वे । नन्विति संवोधने । तैर्मुनिभिरिदानी प्रा. तरेत्याश्रमेभ्य आगत्यानुमाहिषीदमाशिषानुगृमध्वम् । मुनयों हि १ एफ यमन्व. २ ए सी ढस्वथा. ३ बी एफ कि चेने. ४ सीडी का'. ५ एफ भूतदा. Page #213 -------------------------------------------------------------------------- ________________ [है० २.१.८०.] द्वितीयः सर्गः। १६५ प्रातराशिषं ददति । तथा तैयं संस्कारिषीट्वं मत्रपाठपूर्व तिलककरणेन विशिष्टीकृषीद्धम् । तथा तैयं परिकारिषीध्वं परिवार्यध्वम् । तथों तदीयैर्मुनिसत्कैर्गुणैरुपशमादिभिः कर्तृभिाग्यूयं ग्राहिषीध्वं चाश्रीयध्वम् परिवारस्य गुणा: स्वामिन्यध्यारोहन्ति ।। सिंहासनायोत्सहिषीमाभां हरैर्ग्रहीषीध्वमथाधिसानोः । सदोयिपीई शुलिडंशुरन्नं प्रौव्या श्रियं जम्भभिदोयिषीध्वम् ।।५३॥ ५३. हे राजन् यूयं धुलिहो व्योमस्पृशोशवः किरणा येषां तानि तथाविधानि रत्नानि यत्र तत् सद् आस्थानमण्डपमयिषीट्वं गम्यास्त । तथा सिंहासनायोत्सहिषीचमुर्धम्यास्त सिंहासन उपविशतेत्यर्थः । अथ सिहासनोपवेशानन्तरमधिसानोगिरिप्रस्थमध्यारूढस्य हरेः सिंहस्याभां शोभा ग्रहीपीध्वमाश्रयिषीध्वम् । एवं च प्रौढ्यानभिभवनीयाकारण जम्भभिद् इन्द्रस्य श्रियमयिषीध्वमाश्रयत ॥ दुग्धोज्ज्वलामुग्धदृशाम्बुरुण्मान्धग्मुन्द्विषां दानवलिमियोथ। अमूढधीः कृत्यविधावनुन्मुत्रबॅगतिधुडसावुदस्थात् ॥ १४ ॥ ५४. अथैवं वन्दिभणनानन्तरमसौ मूलराज उदस्थावल्पादुत्थितः । कीहक् । दुग्धवदुज्ज्वलामुग्धामूढा विगतनिद्रा या दृग्दृष्टिस्तया कृत्वा। जातावेकवचनाहुग्धोज्वलामुग्धहरभ्यामित्यर्थः । अम्बुरुही अस्य स्तः सोम्बुरुण्मानिवाम्बुरुण्मान् । प्रभाते हि निद्राधाणतयाक्षीणि दुग्धोज्ज्वलानि विनिद्राणि च स्युः । कमलानि चेत्युभयोरपि साम्यात्प्रबुद्ध१ सी मात्वग्मु. २ वी सी गार्ति. १ एफ रिद्ध. २ ए पीढ़ प. ३ डी °या त्वदी. ४ ए धन्यस्त. ५ एफ पीढ़मा. ६ एफ °णि उच'. ७सीडी नि वेत्यु. Page #214 -------------------------------------------------------------------------- ________________ १६६ व्याश्रयमहाकाव्ये [मम् कमलतुल्याक्ष इत्यर्थः । तया मुग्द्विषां मुह्यन्ति मुहो मूडा अन्यायकारिण इत्यर्थः । ये द्विषो दैत्यादयस्तेषां दहतीति धक् विनाशयिताव एव वृत्राय द्रुह्मति वृत्रध्रुगिन्द्रस्तस्यातिदैत्योपद्रवजनिता पीडा तस्से द्रुह्यति जिघांसति यः सः । तथात एव दानवलिहं दैत्यघातिनं विष्णुमिच्छन्ति दानवालिहो देवास्तेषां प्रियः । तथामूढधी: पटुवुद्धिरत एव कृत्यविधौ नोन्मुह्यत्यनुन्मुट् । शंभुनी स्वप्नेतिगुरुकार्यमुपदिष्टं तत्कयं क. रिप्य इति न किंकर्तव्यतामूढो भवन्सन्नित्यर्थः ॥ दुग्धास्निगगृहमनः स्निडेष मुग्धामृतस्नूढवचाः श्रुतिस्तुक् । स्त्रीजिः स्निग्धतनुः सुमन्त्रस्तुझिटतः सांध्यविधि व्यधच ।। ६५ ॥ ५५. दुग्धा जिघांसिता अस्त्रिहो द्विषो येन स दुष्टानिजिपक्षुरित्यर्थः । तथागृढं मनो येषां तेद्रूढमनसोवधकास्तेषु लिपति यः सः शिष्टपालक इत्यर्थः । एष मूलराजः सांध्यविधि संध्यावन्दनादि व्यपच । कीहक्सन् । द्विजैर्वृतः । किंभूतैः स्त्रीद्वैः । स्नात्वा सांध्यविधिविधीयत इति मानजलाईत्वालिग्धतनुभिः । तथा सुमनस्तुभिः प्रभातसंघ्योगितप्रधानवेदमन्नानुधारयद्भिः । तथा निग्धतनुः मानजलाङ्गः । तथा मधुरत्वात्सुग्धं क्षरितममृतं येन तत्तुग्धामृतमिव स्तूदमुद्रीण वो येन सः । तथा सन् श्रुतिं वेदं नुमत्युद्भिरति श्रुतिनुक् । प्रभातसंभ्याविध्युचितानि वेदवाक्यानि मधुरमुबारयंश्वेत्यर्थः । सेः । अग्राहिदम् आन्वग्राहिध्वम् । अनुमाहिषीई प्राहिषीध्वम् । अम्बकारिहर भन्यसारिध्वम् । संस्कारिषीढ़े परिकारिणीयम् ॥ इटः । अहिले महिमा भप्रहीद्वम् भग्रहीध्वम् । उस्सहिपी, ग्रहीपीध्वम् । पुपुत्रिले सुसुविध्धे । - १सी "न्ति कदा. २ सीरीना चस'. ३ एफ 1 की ४ सी पीथम् । . ५एफ पीच पु. Page #215 -------------------------------------------------------------------------- ________________ - [है• २.१.८४.] द्वितीयः सर्गः। १६७ अलविदम् अलविध्वम् । अयिपीढम् अयिपीध्वम् । इत्यत्र "हान्तस्थाधीनां वा" [1] इति वा ढः ॥ परोक्षायां गिर्न संभवतीति नोदाहृतः ॥ प्रौढ्या । पदान्ते । घुलिह । इत्यत्र “हो घुट्पदान्ते" [१२] इति हस्य ढः । असत्पर इत्येव । अम्बुरुण्मान् । अत्र ढत्वतृतीयत्वयोरसत्त्वात् "मावर्ण" [२ १.९४] इत्यादिना मतोर्मो मत्वं न स्यात् ॥ दुग्ध । पदान्ते । धम् । इत्यन्न "भ्वादेर्दादेधः" [३] इति धः ॥ भ्वादेरिति किम् । दानवम्झिट ॥ दादेरिति किम् । प्रौढ्या । अम्बुरुण्मान् ॥ अमुग्ध अमूढधी । मुग अनुन्मुई । दुग्ध अदूढ । वृत्रधुएँ अर्तिपुर । जुग्ध धूढ । श्रुतिसुक् मम्रद्भिः । स्निग्ध नीटैः । अस्मिक निह । इत्यत्र “मुहगुह" [८४] इत्यादिना वा हस्य घः ॥ स भक्तिभाग्वाग्नृपन मौलिरत्नाञ्चितोपानदुपोढकृत्यः । द्वास्थे किमात्थेति जनेषु वक्तर्यगात्सदो जम्बकजेहुलाभ्याम् ॥५६॥ ५६. स मूलराजो जम्बकजेहुलाभ्याम् । जम्बको नाम मूलराजस्य महामन्त्री । जैहुँलश्च खइरालराणको मूलराजस्य महाप्रधानम् । ताभ्यां सह सदो मन्त्रमण्डपमगात् । यत उपोटं तयोः पुरो भणनाय चित्ते धारितं कृत्यं शंभूपदिष्टं दैत्यवधकार्य येन सः । क सति । द्वास्थे १ एफ जम्बुक. १ सी अयि. २ डी विध्व अ. ३ एफन्ते लि'. ४ डी न्ते पुलिट् .. ५ वी एफ °ढ मु. ६ सी डी गुड् दु. ७ वी सी एफ ग् आति. ८ एफ जम्नुक. ९डी जम्बकजेहुलौ नाम मूलराजस्य महाप्रधानौ । ता. एफ जम्मुको. १० सीस. ११ए हुरम. १२ एफ धानः ता. १३ एफ पदुपो. १४ एफ योः परों'. Page #216 -------------------------------------------------------------------------- ________________ १६८ ग्याश्रयमहाकान्ये [भूमानः] प्रतीहारे । किंभूते। जनेषु विज्ञापकलोकेषु विषये वक्तरि वदति । किमित्याह । किमात्य किमिति ब्रूषेधुना विज्ञापनायर्या नावसर इति तूष्णी तिछेत्यर्य इति । निषेध्यानां जनानां बहुत्वेपि प्रत्येकं निषेधस्य विवक्षितत्वादात्थेत्यत्रैकवचनम् । कीदृक् सः । भक्तिभाग्विनयान्विता वाग्वाणी येषां तैस्तथाभूतैर्नृपर्नद्धाः परिहिता ये मौलयो नृपचिमुकुटानि वत्र यानि रत्नानि तैरश्चिते पूजिते उपानही पादुके यस्य स तया । मुकुटपद्धनपैः कृतप्राभातिकसेवावसर इत्यर्थः ॥ नद्ध । उपानत् । आस्थ । इत्यत्र "नहाहोर्धतौ" [८५] इति धतौ ॥ वतरि । वाई । जः । भक्ति । भाग् । इत्यत्र "धजः कगम्" [८६] इति कगी॥ विभेट् स यष्टेच शतं ऋतूनां मार्टा गुणानां गुणराष्टिसङ्गयाम् । सम्राडमूभ्यामरिवर्ग,इभ्यां स्रष्टेव विभ्राविधिकसमृड्भ्याम्।।५७॥ ५७. स सम्राड् नृपेशोमूभ्यां जम्बकजेहुलाभ्यां सह विभ्राट् शोअमानोभूत् । कीदृक् । क्रतूनां शतं यष्टेव शतक्रतुरिव विप्रान् यजते पूजयति क्विपि विप्रेट् । यथेन्द्रः क्रतूनां शतं कारयन्विप्रानिष्टवांस्तथा यजन । तथा गुणानां भीमत्वकान्तत्वादीनां माष्टी यथोचितं व्यापारणेन निर्मलीकारकः । कीदृग्भ्याममृभ्याम् । गुणराष्टिमृड्भ्यां गुण राष्टिं राजनं शोभा सृजतः कुरुतो यो ताभ्यां गुणैः शोभनाभ्यामित्यर्थः । अत एवारिवर्ग स्वस्य राज्ञश्च बायमान्तरं च शत्रुसमूहं भूलतः १ी येषु व. २ एफ यानव'. ३ सी डी धाय वि. ४ एफू ये ना ५ सी चिकन. डी चिहानि मु. ६डी क्. एफ . ७सी जा. ८ एफ मका'. ९एफ "चितन्यापारेण नि. १०५ 'बममन्त. Page #217 -------------------------------------------------------------------------- ________________ [है०२.१.८६] द्वितीयः सर्गः । पचतो विनाशयतो यो ताभ्यां यथा स्रष्टा हरो विधिकसमृड्भ्यां विधिब्रह्मा । कंसं माटि शोधयति विनाशयतीत्यर्थः । कंसमृड् विष्णु स्ताभ्यां सहितो विभ्राजते॥ विरुद्धकार्ययोरुपनिपाते हि मत्रः स्यादिति ते वृत्तद्वयेनाह । दन्तांशुजालैः परिभृष्टशवक्षोदैरिवोद्राष्टि सदः प्रकुर्वन् । स विद्पतिः माह तयोर्निविष्टः प्रभासद्दष्टनिदेशमैशम् ।।५८॥ ५८. निविष्टः सिंहासन उपविष्टः स विट्पतिर्विशां पतिर्नुपस्तयोर्जम्बकजेहुलयोरेशं शांभवं प्रभासं तीर्थ वृश्चन्त्युपद्रवन्ति प्रभासवृश्चो ग्राहार्यादयस्तेषां भ्रष्टा छेदको यो निदेश उपदेशस्तं प्राह । तत्कालापेक्षया वर्तमानकालता । कीहक्सन् । दन्तांशुजालैरतिश्वेतत्वात्परिभृष्टशङ्खक्षोदैरिव परिभृष्टः परिपको यः शङ्खस्तस्य ये क्षोदाः क्षुद्यमाना अवयवा अर्थाद्रवीभूतास्तैरिव कृत्वा सदो मत्रमण्डपमुदुल्लसन्ती भ्राष्टि जनं शोभा यस्य तत् । शङ्खद्रवविलिप्तमिवेत्यर्थः । प्रकुर्वन् । राजसभा हि शङ्खद्रवविलिप्ता स्यात् ।। कृतो मया ग्राहरिपुः स जज्ञे परं परित्राट्तडलकुलग्नः । मष्टास्मि तष्टास्य कथं न्वहं स्यां स्वरोपिते का प्रजिहीः पुमान् ॥५९ ५९. ग्राहरिपुर्मया कृतः प्रतिष्ठितः । परं केवलं स ग्राहरिपुः कुत्सितं लग्नं राश्युदयो यस्य स कुलग्नः कुमुहूर्तजातोत एव न लज्जतेलमिर्लन्नः सन्परित्राजस्तपस्विनस्तक्षति हिनस्ति परिव्रातद तापसहि १ सीसी यती'. २ एफ जम्बुक'. ३ ए बी सी एफ रिभ्रट'. ४ एफ मुल'. ५ ए सी डी कृतप्र. २२ Page #218 -------------------------------------------------------------------------- ________________ [मूलरापा] व्याश्रयमहाकाव्ये १७० सको जज्ञे । अस्म्यहं नु प्रष्टा युवां पृच्छामि । किमित्याह । नु इति वितर्के । युवां वितर्केथां कथमस्य ग्राहरिपोस्तष्टा विनाशकोहं स्यां भवे. यम । अथ भणिप्यथो यद्यन्याय्यप तच्छिक्ष्यतां किमनेन प्रभेनेत्याह । स्वरोपित आत्मसंस्थापिते जन ऊर्जयतीत्यूर्व सात्त्विकः पुमान्पुरुषगुणोपेतः कः प्रजिही: प्रहर्तुमिच्छेत् । न कोपीत्यर्थः । एवं चास्य वध्यत्वावध्यत्वरूपयोविरुद्धकार्ययोरुपस्थितयोः कि कार्यमित्यहं युवा प्रष्टा ॥ तस्माद्यवां यद्विधेयं तद्वदतमित्याह । त्वमभ्यपास्पा गुरुणाभ्यजर्घास्त्वं चोशनस्त्वं रिपुहा महात्मन् । भियामधामन्मतिधाम कृत्यं युवां ब्रुवाथामनहर्विलम्बम् ॥६॥ ६०. हे महात्मन् विपुलाशय भियां भयानामधामन्नस्थान मतिधाम बुद्धिगृह जम्बक रिपुहा त्वं गुरुणा वृहस्पतिना सहाभ्यपास्पा भृशमस्पर्धथाः । बुध्या त्वं वृहस्पतितुल्य इत्यर्थः। तथा हे महात्मन् मियामधामन्मातधाम जेहुल रिपुहा त्वमुशनस्त्वं शुक्रत्वमभ्यजर्घा भृशमगृध्यो भृशमकासः । बुद्ध्या त्वं शुक्रसम इत्यर्थः । तस्माद्युवां नास्त्यहो विलम्बो यत्र तत् शीघ्रं कृत्यं विधेयं श्रृंवाथाम् ॥ यज्ञ । यष्टा । विप्रेट् ॥ मृज् । स्रष्टा । राष्टिसृड्भ्याम् ॥ मृज् । मास | सः मृदभ्याम् ॥ राज् । राष्टि । सम्राट् ॥ भ्राज् । उद्भाष्टि । विभ्राङ् ॥ अस्य । परिभृष्ट । वर्गभृभ्याम् ॥ बेस्च् । ब्रष्ट्र प्रभासवृद् ॥ परिवाज् । परिमाद् । प्रकारान्त । निविष्टः । विद् । छादेशोपि शो गृह्यते । प्रष्टा । इत्यत्र "मंजसूत्र" [८५] इत्यादिना पः ॥ - - १ एफ बन्युफ. २ एफ तिसम . ३ सीसी नका. ४ एफ सु. ५ एफ गनीया. ६ डी ब्रम् ।. ७ ए यी यजर. Page #219 -------------------------------------------------------------------------- ________________ [१० २.१.९३.] द्वितीयः सर्गः। १७१ ला । अलक् । तष्टा । तर । इस्यैत्र “संयोगस्य" [८८] इत्यादिना कोलुक ॥ संयोगस्येति किम् । कृतः॥ पुमान् । इत्यत्र "पदस्य" [८९] इति संयोगस लुगन्तादेश ॥ पठस्पेति किम् । स्याम् ॥ प्रजिही । इत्यत्र "रास्स" [९०] इति मस्यैव लुग ॥ पूर्वेणैव सिदे नियमार्थ वचनम् । तेन रास्परस्य सस्यैव लोपो नान्यस्य । जई । अभ्यजर्घाः । अभ्यपास्पा ॥ रिपुहा । इत्यत्र "नॉनो नः" [९१] इत्यादिना नस्य लुक् ॥ अनह इति किम् । अनहविलम्बम् । अत्र पर विधौ रेफस्यासत्वामलोपः स्यात् ॥ महात्मन् । इत्यत्र "नामध्ये" [९२] इति नलोपाभावः ॥ मतिधाम । अधामन् । इत्यय "क्लीये वा" [९३] इति वा नस्य लुक् ॥ नृपेथ तृप्णीवति जेहुलो लक्ष्मीवान् यशस्वानयवत्सु धीमान् । मुद्वानदोहीपतिकामुनीवत्यृषीवतीवाःशुचिवाग्वभाषे ॥ ६१ ॥ ६१. अथैवमुक्त्वा नृपे मूलराजे तूष्णीवति मौनस्थिते जेहुलोदो वक्ष्यमाणं बभाषे । उपादेयवाक्योहि मैत्रे भाषेतेत्युपादेयवाक्यताहेतुगर्भविशेषणान्याह । लक्ष्मी राज्यकोशादिश्रीरस्यास्ति लक्ष्मीवान् । लक्ष्मीवान हि प्रायेण सर्वमान्यतयोपादेयवाक्यः स्यान् । लक्ष्मीवानप्यन्याय्यन्यायोपदेशितयाग्राह्यवागेवेत्याह । नयवत्सु मध्ये यशस्वान् श्लाघ्यः । अतिन्यायित्वान्याय्यपि निर्बुद्धिरमाहवागेवेत्याह । धीमान् । बुद्धिमानपि शोकातुगे विघटमानवाक्यतयाप्रायवागेवत्याह । मुद्वान हर्षान्वितः । मुद्वानप्यश्लीलवाक्योसुखकत्वादप्रायवागेवत्याह । १बी लग्न. । २ प.त्यस'. ३ सी डीम् स्या'. ४ ए सी डी नामिन .बी नाम्न् १. ५डी मत्र मा . ६ ए सी एफ न् हि. ७ एमीमान'. ८ एफ करदा. Page #220 -------------------------------------------------------------------------- ________________ व्याअयमहाकाव्ये [मूलराजः महावाहीवत्यहीवविका । कपि "व्यादीदूतः के" [२.४.१०४] इति इस. । तस्याश्च मुनीवत्याश्च कृषीवत्याश्च नदीनां यद्वार्जलं तद्वच्छुचिः पोनरूक्यासत्यत्वादिमलरहितत्वेन निर्मला वाग् वाणी यस्य सः । मकारान्तात् । तूष्णीवति ॥ मकारोपान्तात् । लक्ष्मीवान् ॥ अवर्णान्तात् । नयवामु ॥ अवर्णोपान्तात् । यशलान् ॥ अपञ्चमवर्गात् । मुद्वान् । इत्यत्र "मा. वर्ण-।" [१४] इत्यादिना मतोर्मस्य वः॥ मावर्णान्तोपास्तापसमवर्गादिति कि । श्रीमान् ॥ अहीवतिका । मुनीवती । ऋपीवती । इत्यत्र "नानि" [९५] इति मस्य यः ।। चर्मण्यतीकर्तृसदृग्रुमण्वदुत्तुङ्ग कक्षीवदनल्पधर्मन् । युक्तं नताष्ठीवदिलेश शंभुराभीरचक्रीवति यस्यदिक्षत् ।। ६२॥ ६२. हे चर्मण्वतीकर्तृसहक् । चर्मण्वती नदी तस्याः कर्ता रन्तिदेव । तेन हि गोमेधयागः कारितः । तत्र चालेकगोवधेन गोरकैनदीप्रवर्तिता । तस्याञ्चानेकगोचर्मयुक्तत्वेन चर्मण्वतीति नाम प्रसिद्धम् । सस सरक् महायागकारित्वात्तत्तुल्य । तथा हे रुमण्वदुत्तुङ्ग । लवणमस्यास्ति रुमण्वान्नाम पर्वतस्तद्वदुत्तुङ्गोमताशय । तयो हे कक्षीवदनस्पधर्मन् । कक्ष्याशब्दो योपान्त्यः सादृश्योद्योगयोर्वर्तते । कक्ष्या धर्मोपोगोस्यास्ति कक्षीवानामर्पिस्तद्वत्प्रभूतधर्म । तथास्थीनि सन्त्येषामष्ठी पन्तो नहोरुसंधयो नता अष्ठीवन्तो येषां ते तथेलेशा यस्य तत्संबोधन मनानेफभूप । भाभीर आभीरजातिहिरिपुश्चकं मालं मेहनान्ने १ वी मरठी. २ ए सी भन्न'. एफ Teet. २ एफ .३शीनताबस्तिशाली ४ी लान'. ५ सीसी रजा. ६ ए एफ सिप्रार'. Page #221 -------------------------------------------------------------------------- ________________ [है० २.१.९६.] द्वितीयः सर्गः। १५३ स्सास्ति चक्रीवान् गर्दम आभीर एवान्यायित्वेन निन्द्यत्वाचक्रीवांस्तस्मिन्विषये शंभुर्यदनुशासनं न्यदिक्षत्तयुक्तम् । धार्मिकस्य सैन्यादिसर्वशक्तियुक्तस्य तवान्यायिनि ग्राहरिपौ विषये य: शांभवोनुशासनादेशः स कर्तव्यो मे प्रतिभातीत्यर्थः ।।। ___ अय राझो मन्यूद्दीपनाय जगत्रयसंतापकानि ग्राहरिपोरनेकान्यन्यायपदानि बलानि च वृत्तचतुर्विशत्या वदन्नीशादेशस्यैव युक्तता द्रढयति । औदन्वतद्रोहकरेण चर्मवत्यस्थिमत्यर्दिततीर्यपान्यैः । कक्ष्यावतामप्यगमाभ्युदन्वत्प्रभासभूश्वकवतामुनाभूत् ॥ ६३॥ ६३. उदन्वन्तं समुद्रमभि "लक्षणेनाभि " [३.१.३३] इत्यादिनाम्ययीभावे अभ्युदन्वदुदन्वन्तं लक्ष्यीकृत्याभिमुखा प्रभासभूः प्रभासतीर्थभूमिः । प्रभासतीर्थ हि समुद्रसमीपेस्ति । यद्वाभ्यभित उदन्वती समुद्रोदकं विभ्राणा या प्रभासभूः सा कक्ष्यावतामपि । कर्तरि पष्ठी । उद्यमवद्भिरप्यगमागम्याभूत् । केन हेतुना । अजुना पाहारिणा । कीदशेन । उदकमस्यास्त्युदन्वानृषिस्तस्यापत्यमौदन्वत ऋषिस्तस्य । यद्बोदन्वान्नामाश्रमस्तत्र भवा ऋषयस्तेषाम् । द्रोहकरेण जिघांसुना । तथा चक्रवता सुराष्ट्रादेशस्वामिना । कीहक्सती भूः । अर्दितामुनैव विनाशिता ये तीर्थपान्था यात्रिकास्तैः कृत्वा चर्मवती चर्मान्विता । तथास्थिमती कीकसान्विता च । अनेनानेकान् यात्रिकान् हतान् दृष्ट्रा यात्राश्रद्धालवोषि भयेन प्रभासे न गच्छन्तीत्यर्थः ।। धर्मण्वती । महीवत् । चक्रीवति । कक्षीवत्। रुमण्वत्। इत्येते "चर्मण्वती" [९६] इत्यादिना निपात्याः । नानीत्येवं । धर्मवती । अस्विमती । पक्रवता। कक्ष्यावताम् । १ एफ आहीर. २ एफ पाहिरि'. ३ एकता दृढ'. ४ एफ कक्षाव. ५ वी रप्याग'. ६५वी राष्ट्रदे'. ७ एफ पाताः ।।.. ८ ए सी टी व म. Page #222 -------------------------------------------------------------------------- ________________ १७४ ध्याश्रयमहाकाव्ये मूलरामः मा । भम्युदन्वत । नानि । अभ्युदन्बत । भौदम्बत । इत्येते "मा. नग्धा च" [२०] इति निपात्याः ॥ गजन्वनी या हरिणा सुगष्ट्रा तां दल्मिमानर्मिमदन्धिभीमः । शायोप्मकण्डा कृमिमानिवाघ स भूमिमात्राजवतीं व्यधत्त ॥६४॥ ६४. या सुराष्ट्रा देशो हरिणा विष्णुना कृत्वा शोभना गजास्त्यस्यां गजन्वन्यासीत् । नां सुराष्ट्रामद्य सांप्रतं स भूमिमान्भूपतिहिरिपुनिन्यो गजान्यस्या निन्दायां मती राजवती व्यधत्त । कीटक्सन । गोयॉप्मफण्टा शौर्यस्य य ऊप्मा तीव्रता तन या कण्डू: वर्जूयुद्धविधानेच्छातिरेफलया कृमय सन्यस्य कृमिमानिव । कृमिमान हि कण्हयुक्तः न्यात । अत एव दल्मिमान शस्त्रविशेषान्वितः । अत एवं चामिनदधिभीम । यथा कल्लालान्वितः समुद्रो गैद्रः स्यादेवं दल्मिधारणाद्रौद्र. । सुगष्ट्रायामनिरौद्रायं कुगजाभूदित्यर्थः ।। गोरन्मनीनां यवमन्कगणां माहिप्पतीशो नु ककुदमः। पुरे गरुन्मनुमडजाहे वसत्यसो भानुमतीशकल्पः ॥६५॥ ६५. असो प्राहा पुर वामनस्थल्या वसति । कारक्सन । म. हिमान्देशालय भवा माहिष्मती पुरी तम्या इंश. सहस्रार्जुनो नु यया सहसाजनो गुनीनां मोहनातन हि जमदमिमुनेः कामधेनुहठादपातात पुराण । तथा पवनन्तो धमार्थ गृतियवाः कग येषां तेषां यागविधानन्यमाणामिन्यध.। मुनीनां गा हयंगनिहवनार्थ संगहीता धेनूहरति पनि गाहदाय । अपिग्ध जयः । ककुमतो वृपभस्येवांसो स्कन्धी दमकपदतीतिमलिष्ठः । किंभूत पुर । गरुत्मान गरुडा ७ पर ''. भी 'M'सीरि . Page #223 -------------------------------------------------------------------------- ________________ [है० २.१.९९.] द्वितीयः सर्गः । १७५ मान् मारुतिस्तयोस्तुल्या "न नृ[७.१.१०८] इत्यादिना कनिषेधे गरुत्म नुमन्तो गरुडहनुमदादिरूपकालंकृता इत्यर्थः । ये ध्वजास्तेषामहें योग्येनेककोटीप्रभुमहेभ्याधिष्ठितहर्म्यरम्यत्वात् । यद्वा । गरुत्मद्धनुमन्तौ ध्वजौ चिह्ने ययोस्तौ गरुत्मद्धनुमद्धजौ वासुदेवार्जुनौ तयोरहे वासयोग्ये । वामनस्थल्यां हि वासुदेवार्जुनावुपितावभूताम् । चौराहि दुर्गपल्यादिस्थान एव वसन्त्ययं तु तथाभूतोपि बलिष्ठत्वेन सर्वथाकुतोभयत्वान्महद्धिके पुर एव स्वेच्छया वसतीत्यर्थः । अतश्च महापत्यायित्वाद्भानुमतीशकल्पो भानुमत्या ईशो भर्ता दुर्योधनस्तत्तुल्यः । सोपि यवमत्कराणां महापुरुपत्वाद्यवाकारसुप्रशस्तलक्षणान्वितहस्तानां मुनीनामुपशमेन मुनितुल्यानां पाण्डवानां गोहृद् द्यूतच्छलेन भूमेरपहर्ता सन् गरुत्मद्धनुमद्धृजार्हे पुरे गजपुर उवास ॥ राजन्वती । इति "राजन्वान्सुराज्ञि" [९८] इति निपात्यम् ॥ सुराज्ञीति किम् । राजवतीम् ॥ ऊर्मिमत् । दल्मिमान् । भूमिमान् । कृमिमान् । यवमत् । गरुत्मत् । ककुअत् । माहिष्मती । हनुमत् । भानुमती । इत्यत्र वस्य "नोादिभ्यः" [९९] इति निषेधः ॥ निशाखवस्कन्दिनि निश्यशायिन्यासन्यनासीन इहोग्रदोषि । मासार्धमासेन स आसनाय मन्येनुजो विंशतिदोष्ण इच्छेत् ॥६६॥ ६६. इह ग्राहरिपो सति मन्ये स शौर्यादिगुणैः प्रसिद्धो विशति' दोष्णो रावणस्यानुजो विभीषणोर्धमासेन मासा मासेन वासनायोपवे. . शनायेच्छेत् । यतः कीदृशीह । निशाखवस्कन्दिनि घाटीपदे छलपर । इत्यर्थः । तथा निश्यपि । अपियः । अशायिनि सदोद्यत इत्यर्थः । १ एफ त एव म. २ डी एफ हान्या'. ३ एफू नस्तेन तुल्य.. ४ एफ ती रा. ५ ए त् । मा. ६ ए सीडी मासे'. ७ ए सी सीनाये. । Page #224 -------------------------------------------------------------------------- ________________ १७६ याश्रयमहाकाव्ये [मूलराजः] तयोगदोषि प्रचण्डबाहुपराक्रमेत एवासनि पीठेनासीने सदा शत्रनास्कन्दति चेत्यर्थः । मास्मायं छलास्कन्दनेन मामुपद्रवदित्यस्मादिभ्यद्विभीषण: कुत्राप्यवस्थितिं न बध्नातीत्यहं संभावयामीत्यर्थः । दुष्टो हृदा क्ष्माहृदयस्य शल्यं पदार्धपादेन स रावणोनः । उन्नां निधेरप्युदकैररोध्यः प्रियासजोसावपृणविडस्ना ॥ ६७॥ ६७. स प्रसिद्धोसौ ग्राहारिः प्रियमसृग् रुधिरं येषां तान् राक्षसान् द्विडस्ना शत्रुरक्तेनापृणदप्रीणयत्। कीदृक् । हृदा चेतसा दुष्टो मायावी । अत एव माया हृदयं चित्तमेव हृदयं वक्षस्तस्य शल्यमिव शल्यं लोकानां हृदये निविष्ट. शल्यमिव व्यथाकारीत्यर्थः । तथा स्वाभाविकवलेन विद्यावलेन चोद्गां जलानां निधेः समुद्रस्यादकैरप्यरोध्यो रोद्धमशक्योत एव पदा चतुर्थभागेनार्धपादेनाष्टमभागेन वा रावणादूनो हीनो रावणोनः । सापेक्षत्वेपि गमकत्वात्समासः । रावणतुल्य इत्यर्थः । सोप्येवंविधः ॥ लुलद्यकृत्युच्छकृति द्विडेभे नन्नुच्चदन्ते यमदद्भिरौः। समयूषण नु रक्तवृष्णा यनापशनामदयत्पिशाचीः॥६८॥ ६८. स ग्राहरिपू रक्तयूष्णा रुधिररसेन मद्ययूषेण नु सुरारसेनेव तथापगतं निर्गतं शकृद्विष्ठा यस्माचेन यता कालखण्डेन पिशाचीव्यन्तगविशेषानमदयन्मत्तीचके। यतो यमदद्भिरतिरौद्रत्वात् शत्रूणा मृत्युहेतुत्वाश्चान्तकदन्ततुल्यैरखैः कृत्वोच्चदन्त उन्नतदशने द्विडैमे शत्रूणां गजौघे नन्प्रहरन् । अत एव किंभूते द्विडेभे । लुलत्तीव्रप्रहारवशात्पतद्यकृत्कालेयं यस्य तस्मिन् । तथा भयेनोद्तं शकृद्विष्ठा यस्य त. १ एफम्माद्विी २ सी ६७ प्र. ३ एफ 'तुर्भागे . ४ एफ महामा ५ एफ् मासेरा . ६ सी 'वणेतु डी वणेन तु. ७बी सेणम. ८ एफ 'ल्यै. शल.. ९ सी उकृत'.डी उच्चैः कृत. १. एफ मनर. Page #225 -------------------------------------------------------------------------- ________________ [है• २.१.९९.] द्वितीयः सर्गः। स्मिन् । शत्रुसैन्यानि हत्वा तेषां रक्तेन मांसेन च कृत्वासौ पिशाचीरपोषयदित्यर्थः । लुलदित्यत्र लुडो घातोफिडादित्वात् [२.३.१०५] रस छ । लुलिति धारवन्तरं के चित् ॥ गिरा स्फुरनासिकया न्यका(नसीतदृष्टिं द्विपदीः सृजन्तम् । वैयाघ्रपद्यं द्विपदीयनुद्धि तीर्ये पदां स द्विपदाममित्रः ॥ ६९ ॥ ____६९. स ग्राहरिपुर्व्याघ्रस्येव पादावस्य व्याघ्रपान्मुनिस्तस्य वृद्धमपत्यं गर्गादित्वाद्यनि [६.१ ४२] वैयाघ्रपद्यं मुनि स्फुरन्त्यवज्ञया मुंटन्ती नासिका यस्यां तया गिरा दुर्वाक्येन न्यका निर्भसितवान् । ननु वैयाघ्रपद्येनापि कायस्य वाचो मनसो वा तदनभीष्टकुव्यापारणायमपराद्धो भविष्यति । नेत्याह । महायोगित्वान्नसि नासिकायामिते प्राप्ते दृष्टी यस्य तमितदृष्टिम् । एतेनास्य कायकुन्यापारनिवृत्तिरुक्ता । तथा द्वौ पादौ यासु ता द्विपदीर्गाथाविशेषान सृजन्तं कुर्वन्तम् । एतन वचः कुव्यापारनिवृत्तिरुता । तथा द्वौ पादौ यस्यासौ द्विपान्मनुष्यस्तस्मै हिता द्विपदीया सा बुद्धिश्चेतोवृत्तिर्यस्य तम् । एतेन मैनःशुद्धिरुक्ता । तार्ह किमित्येतं न्यकादित्याह । यतस्तीर्थे प्रभासादिपुण्यक्षेत्रे विषये पदां पद्यमानं गच्छन्तं जनमुपदेशदानेन प्रयुआनानां णिग् । विप् । द्विपदामुक्तासाधारणविशेषणान्मुनीनासमित्रः शत्रुः ॥ द्विपात्सु दुष्टेनुपपादुकेस्मिन्वृत्तानि विभ्रत्यतिगूढपान्दि । लोकाचतुष्पाद्यति चकपादितादप्यपाधेत कथं न धर्मः ॥७०॥ ७०. धर्मः कथं नापाद्येत । अत्र पादसमानार्थः पाच्छब्दः । अवि१ सी डी एफ °रा स्फर'. २ एफ पदी स १ए बी सी एफ तो ऋफि. २ एफू नि स्फर'. ३ एफ मुदन्ती. ४ बी स्य कु. ५ सी डी मतेः शु. ६ बी स्पेव न्य° एफ त्येन न्य. ७ एफ जाना. ८ वी एफ णिच् ।. ९ ए मित्र श. १० सीसी ७० की. २३ Page #226 -------------------------------------------------------------------------- ________________ १७८ व्याश्रयमहाकाव्ये [मूलराबः] धमान: पाचरणो यस्य सोपात्पनुः । स इव कथं नाचरेत् । क । सत्यस्मिन् प्राहारौ। किभूते । अनुपपादुकेनुपपदनशीलेनुपपमे । कार्याकार्यविचाररहित इत्यर्थः । अत एव द्विपात्सु नृषु विषये दुष्टे वधकाभिप्रायेत एव च लोकः कर्मतापन्न एकं पादं भागमाख्यायते स्म णिचि के चैकपादितस्तस्मादपि लोकाचतुष्पाद्यति । पादसमानार्थः पाच्छब्दात्र । ततश्च चतुष्पाचतुर्णा पदां भागानां समाहारमिच्छति विश्वासनाय चतुर्थ भागं प्रहीष्यामीत्युक्तादपि लोकाचतुरोपि भागान् प्रहीतुकाम इत्यर्थः । अत एव चातिगूढपान्दि गूढपादं सर्पमपि रौद्रत्वेन कौटिल्यन चातिकान्तानि वृत्तानि लोकदण्डनादीनाचारान् बिभ्रति । कलिमाहात्म्यात्तावदधुना धर्म एकपादेनैवावतिष्ठते । महापापिष्ठेन पाहरिपुणी तु धर्मेकपादस्याप्युच्छेदितत्वाद्धर्मः परेवाभूदित्यर्थः । च: पूर्ववाक्यार्थापेक्षया समुपये ॥ मासा मासेन । निशि निशासु । आसनि आसनाय । इत्यत्र "मास" [१०] इत्यादिना लुगन्तादेशो वा ॥ ददिः दन्ते । पदा पादेन । नसि नासिकया । हृदा हृदयस्य । द्विरमा प्रियासृज । यूप्गा यूपेण । उद्गाम् उदकैः । दोष्णः दोषि । यता यकृति । शक्का । उच्छकृति । इत्यत्र "दन्तपाद" [१०१] इत्यादिना ददित्याद्यादेशा वा ॥ वैयाघ्रपद्यम् । द्विपदाम् । द्विपंदीः । द्विपदीय । पदाम् । इत्यत्र “यस्वरे' [१०२] इत्यादिना पद् ॥ यसर इति किम् । द्विपान्सु ॥ अणिम्यधुटीति किम् । एकपादितात् ॥ क्यति क्यन्क्यहोरविशेषेण ग्रहः । चतुष्पाचति । अपायेत । धुटि । गूडपान्दि । नान इत्येव । भनुपपादुके ॥ । ... -- १ सी री पत्रमेक २ सीडीणा न. ३ एफ देश । ४॥ पदीय . ५ वी एफ । भतिगूढपान्दि । क्ये. ६ बीएफ त । ना Page #227 -------------------------------------------------------------------------- ________________ [t० २.१.१०४.] द्वितीयः सर्गः । कृत्वा तिरश्चो नु पुरः पदाचोपाच्यानुदीच्यान्स नृपानहंयुः। भ्रवाप्युद्दीच्यैति हृदाप्युदीचा दिवं जिगीषुर्नृपतिः प्रतीच्याः ७१ ७१. स प्रतीच्या: पश्चिमदिश: पतिहिरिपुरपाच्यान्दक्षिणदेशसंबन्धिन उदीच्यानुत्तरदेशसंवन्धिनश्च नृपास्तिरश्चो न्वजादिपशूनिव पुरोग्रत: पदाचः पादचारिणः कृत्वा ध्रुवाप्युदीच्योत्पाटितया हृदापि चेतसा चोदीचोत्पाटितेनैति गच्छति । यतोहयुरनेकनृपपदातिभावनयनेन मंजातस्वबलवीर्यसंपत्त्युत्कर्षागाध्मात: । गर्वाध्मातत्वात्कमपि चक्षुषा नेक्षते चेतसा न स्मरति चेत्यर्थः । उत्प्रेक्ष्यते । नायं गर्वातिरेकादुत्पाटितभ्रूहृदयः कि तु दिवं स्वर्ग जिगीषुर्नु । यो हि यजिगीषति स तदभिमुखं मनश्चक्षुश्च निक्षिपति ।। उदीच्यान् । उटीचा । उदीच्या । इत्यत्र "उदच उदीम्" [१०३] इत्युदी॥ अपाच्यान् । पदाचः । प्रतीच्याः । इत्यत्र "म प्राग्दीर्घ" [२०४] इति चादेशः प्राग्दीर्घश्च ॥ अन्वाचैयष्टित्वाहीस्वस्थ सदभावेपि चादेशः स्यात् । तिरश्र.॥ विदुष्मतः पुंविदुषोप्यधर्मोपेयुष्मतः पापनिषेदुषोस्य । रौद्रास्रवेदुप्यजुषोतिभाराद्विषेदुषी क्ष्मा विदुषी चरित्रम् ॥ ७२ ।। ७२. अस्य ग्राहरिपोरतिमाराद्विषेदुषी विषण्णा दुःखिता सती क्ष्मास्य चरित्रं पापस्वरूपं वृत्तं विदुषी खात्री । एतन्महापापभराकान्ता पृथ्व्येवैतदुर्वृत्तं जानाति नान्यः कोपीत्यर्थः । यतो विद्वांसो भूना सन्त्यस्य तस्य विदुष्मतोपि । अपिरत्रापि योज्यः । अधर्मोपेयिवासोधर्ममुंपगता: पापिष्ठाः प्रशस्याः सन्त्यस्य तस्याधर्मोपेयुष्मतः प्रभूत - १ वीदीच्योत्पा २ एफ मातत्वा'. ३ एफ चवशि ४ डीहातबती। ए ५ बी एफ मुपाग'. Page #228 -------------------------------------------------------------------------- ________________ १८० व्याश्रयमहाकाव्ये [मूलराजः] विद्वत्सङ्गमेपि पापिष्ठजनसङ्गनिरतस्येत्यर्थः । अतश्च पुंविदुषोपि नृषु मध्ये जानतोपि पापनिषेदुष: पापेन्यायकणि तस्थुषः । विद्वजनसङ्गत्या धर्माधर्मादिविवेकं जानतोपि पापिष्ठजनसङ्गातिप्रसङ्गेन पापकर्मनिरतस्यत्यर्थ । तथा रौद्राणि भीष्माणि रुद्रदेवतानि वा यान्यस्त्राणि शत्राणि तद्विषयं यद्वैदुष्यं नैपुण्यं तज्जषते सेवते यस्तस्य । गैद्रास्त्रबलिष्ठत्वात्पापकर्मण: केनापि निवर्तयितुमशक्यस्य चेत्यर्थः ।। वेदुष्य । विदुषः । विदुषी । निषेदुषः । विदुषी । विदुष्मतः । उपेयुष्मतः। इत्यत्र "कसुप्मता च" [१०५] इत्युष् ॥ नृशंसतारण्यशुनोस्य यूनो जिघृक्षतो माघवनीं नु लक्ष्मीम् । मतिः शुनीपुच्छनिभातियूनी शल्यं मघोनी भजतो मघोनः ॥७३॥ ७३. यूनस्तरुणस्यास्य ग्राहरिपोनृशंसतया क्रूरत्वेनारण्यशुनो वृकतुल्यस्य सतो मतिरस्ति । किंभूता । अतियूनी युवानमाविकान्ता । युवा हि प्रायो यौवनेन मदोद्धतः स्यात्तस्मादपि मदोद्धतेत्यर्थः । शुनी. पुच्छनिभा कुर्कुरीपुच्छवत्कुटिला च । उत्प्रेक्ष्यते । नास्य मतिर्मदेनोत्ताना वक्रा च किं तु माघवनी शक्रसत्कां लक्ष्मी जिघृक्षतो र्नु प्रहीतुमिच्छोग्वि । यो धुश्चतर्वादिस्थं फलं जिघृक्षति तस्योचफलोत्तारणायोत्ताना वाचाकुटयष्टिः स्यात् । अत एव मघोनी शर्ची भजतोपि । अपिरत्र ज्ञेयः । मघोन इन्द्रस्य शल्यं रतिसुखसागरावगाहकालपीन्द्रस्य तन्मतिर्हदयस्था शल्यमिव 'दुःखाकरोतीत्यर्थः ॥ १ एफ सङ्गति'. २ सी "णि त° ३ सीसी यदिदु ४ एफ नः पु ५ एफ् निवृत्तयि. ६ एफ शंससतारण्यशुनो नृसशत. ७ए प्रेक्षते. ८ एफ नु गृही. ९ एफ का च कुट. १० वी एफ दुःख क. Page #229 -------------------------------------------------------------------------- ________________ __ १८१ (हे. २.१.१०८.] द्वितीयः सर्गः। स यौवनाच्छौवनमत्ततालोलो युवत्यां मघवत्यभीरुः । कीलालपेष्वा विनिहत्य राज्ञो राज्ञीरुदस्रा निदधेवरोधे ॥ ७४ ॥ ७४. स ग्राहारिः कीलालपेष्वा रक्त पिवता शरेण राझो विनिहत्य तेषां राज्ञीरुदसाः कष्टाददतीः सतोरवरोधेन्त:पुरे निदधे । यतः कीहक् । यौवनायूनो विकाराद्धेतोः शौवनमत्तताभृत् । शुन इयं शौवनी या मत्तता मदस्तां विभर्ति यः सः । श्वेव मदनोन्मादीत्यर्थः । अत एव युवत्याम् । जातावेकवचनम् । युवतिषु लोलो लम्पट: । वथा मघवत्यपि । अपिरत्र ज्ञेयः । इन्द्रस्थशत्यादिभ्योपीत्यर्थः । अभीरुर्महाशक्तित्वात् ।। शुनी । शुनः । अतियूनी । यूनः । मघोनीम् । मघोनः । इत्यत्र "वन्" [१०६] इत्यादिना वस्य उ. ॥ डीस्यायधुदस्वर इति किम् । शौवन । यौवनात् । माधवनीम् ॥ नकारान्तनिर्देशादिह न स्यात् । युक्त्याम् । नघवति । मघवदिति प्रकृत्यन्तरं शक्रवाचकम् ॥ कीलालप । इत्यत्र "लुगातोनापः" [१०७] इत्यातो लुरु ॥ अनाप इति किम् । उदसाः ॥ राशीः । राज्ञः । इत्यत्र “भनोस्य" [१०८] इत्यनोतो लुक्॥ साम्नीव साम्नी इह ताक्ष्णवात्रघ्नस्थामनी राजनि धार्तराखे । दुष्कर्मणि सर्वणि वीक्ष्य भूम्ना मूर्धा न केघप्रतिदीनि नेमुः ॥७॥ ७५. अघप्रतिदीन्यप्यघस्य पापस्य प्रतिदीनीव दिवसतुल्ये पापै १ एफ दु.कर्म'. १ सीरीदतीर. २ सी सीन मा. Page #230 -------------------------------------------------------------------------- ________________ १८२ व्याश्रयमहाकाव्ये [मूलरामः] कप्रवर्तकेपीत्यर्थः । धार्तराझे धृता राजानो येन स धृतराजा पाहारिपिता तस्यापत्य इह राजनि ग्राहारौ भूना वाहुल्येन मूर्धा कृत्वा के न नमु. । यतः स्वर्वणि शोभनाश्वे । एतेन सैन्यसंपदुक्तिः । तथा दुष्कमणि निखिशक्रिये। तथा किं कृत्वा । इह निरीक्ष्य । के । ताक्ष्णवावस्थामनी । तक्ष्णो देववर्धकेम्पत्यं ताक्ष्णो वृत्रासुरः । तथा वृत्रनो वत्रिणोपत्यं वानोर्जुन । द्वन्द्वे तयोः स्थामनी पराक्रमौ । वृत्रासुगर्जुनयोरिवाखिलजगजैत्रं बलमत्रालाक्य चेत्यर्थः । यथा सान्नि सामवेद आधारे सानी रथतग्वृहद्रथंतराख्यौ सामविशेषौ जिज्ञासादिना के चिनिरीक्षन्ते । एतेनाघप्रतिटीयपि तस्मिन्सपि नेमुस्तत्रास्य सैन्यसंपन्निस्त्रिंशतातिबलवत्ताजनित भयमेव हेतुर्नान्तरङ्गो बहुमान इत्युक्तम् ।। रतनापद्रवंतराख्यौ साधः । यथा सान्नि नागर्जुनयोरिवाखिल सान्नी । स्थामनी । सान्नि । राजनि । इत्यत्र "ईडौ वा" [१०९] इति बा. नोतो लुक ॥ ताक्ष्ण । वागंन । धार्तराझं । इत्यत्र "पादिहन्" [१०] इत्यादिनातो स्वर्वणि । दुष्कर्मणि । इत्यत्र " वमन्त। [११] इत्यादिनानोतो न लुफ ॥ मयोगादिति किम् । प्रतिटीनि । भूना ॥ वमन्वेति किम् । मूर्मा ।। द्विजान्शनघ्न्यात्र मखनि पृथ्वीप्लीनि घ्नति द्राक स्पृहयन् हविर्यः । अद्येच मन्ये क्षुधितो बलारिः सृष्टिं धिगस्मिन् कुमतो विधातुः॥७६॥ १ एफ पृथ्वो प्ली । एफ् दुकर्म. २ ए वाघाप्नो सी वावाप्नो'. ३ एसीसी बेटे ४ वी 'रीक्ष्यन्ते डी 'रीक्षत ५ बी सी डी "म्मिन्यत्सर्वे . ६ सीडी मेक ७ सीसी क्ष्ण था ८ एफ दुःकर्म . ९एफन्तसयोगादिति नो Page #231 -------------------------------------------------------------------------- ________________ [१.२.१.११३.] द्वितीयः सर्गः। १८३ ७६. प्लीहोदररोगभेदः । पृथ्न्याः प्लीहि प्लीहव्याधिवजनानां दुःख. केत्र माहरिपो शतघ्न्यायुधविशेषेण द्विजान द्राग नति हिंसत्यत एव मखन्नि यागोच्छित्तिकारिणि सति मन्येहमचैव सांप्रतमेव न त्वपि बलारिरिन्द्रः क्षुधितः । यतो हविर्य इन्द्रोदेशेन संप्रदेयमन्त्रपूतहव्यवस्तुभ्य स्पृहयन् । तस्मात्कुमतो पापबुद्धावस्मिन् ग्राहरिपो विषये विधातुः स्रष्टुः सृष्टिं निर्माणं धिग्गर्हामहे ।। शतान्या । मस्सनि । प्रति । इत्यत्र "नो को म्" [११२] इति न ॥ हन इति किम् । प्लीहि॥ __ स्पृहयन् । मन्ये । इत्यत्र "लुगस्य" [११३] इत्यादिनास्य लुक् ॥ अपद इति किम् । बलारिः अधैव ॥ कुमती । विधातुः । इत्यत्र "डित्यन्त" [११४] इत्यादिनान्त्यस्वरादे ॥ भाती प्रथिम्ना मदतो विभान्ती समुन्मिपन्ती मिषती यमेन । गलिष्यती यांनु भुवं गलिप्यन्ती न्वस्य नेत्रे सरशी तनुश्च ।। ७७॥ - - - - ___ ७७. अस्य पाहरिपोनेने सदृशी समाने प्रस्तावात्तन्वा । तनुश्च मूर्ति, सदृशी समाना प्रस्तावान्नेत्राभ्याम् । तथा हि नेत्रे तावत्प्रथिना विसारेण भाती शोभमाने । तथा मदतः क्षीबतया घूर्णमानेवारतत्वादिनेत्यर्थ. । विभान्ती तथा समुन्मिषन्ती मवशादेवान्तरोन्तरी विकगलं विकसन्ती । अत एव यमेन सह मिषती स्पर्धमाने यमवद्धीष्मे इत्यर्थ. । अत एवोत्प्रेक्ष्यते । न स्वभावतो यमेन मिषती कि तु धां स्वर्ग गलिष्यती नु संहरिष्यमाणे इव तथा भुवं गलिष्यन्ती नु । तनुरपि प्रथिना स्थौल्यजनितविस्तारेण भाती तथा मदतोहंकारात्स्फु १डी दुःखकेत्र altered into दुःखकारकेत्र. २ सी तहतन्य'. री 'तहोतय. ३ एफ सृष्टिनिर्मा. ४ डीनत्वर. ५सी राल विककारस'. एफ ‘रा विकारा'. ६ शरीरालम्बिधिकारमन्ती ।। Page #232 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये विदाग्यन्ती स्यन्ता माना तथा परान स्यात् । कीदृक् । धन १८४ [ मूसरायः] ग्स्फुरायमाणात एव समुन्मिषन्त्युच्छसन्ती । शेषविशेषणानामर्व एकवचनेन प्राग्वत् ॥ यदास्य पार्ने धुनती दलन्ती स्यन्ती परांचापलताय तूणे । तर्दव सा द्यौर्दिविषत्सु मुक्तधुषु घुसपूर्युभवेत्कथं नु ॥ ७८ ॥ : ७८. यदास्य ग्राहारे: पार्श्वे चापलता स्यात् । कीदृक् । धुनती ज्याकर्षवशेन कम्पमाना तथा परान शत्रून् दलन्ती शरक्षेपिकात्वेन विदाग्यन्ती स्यन्ती परानेवान्तं नयन्ती च । अर्थ तथा यदा तूणे तूणीगै धुनती शराकर्षवशात्कम्पमाने शरक्षेपहेतुत्वात्परान् दलन्ती स्यन्ती च स्यातां तदैव दिविषत्सु मुक्तधुषु भयवशात्त्यक्तस्वर्गेषु सत्सु द्युसदी देवान् दीव्यतीच्छति क्विपि ऊटि च द्युसर्देवानिच्छन्ती सती सा दीव्यति क्रीडति देवैरित्यन्वर्थेन प्रसिद्धा द्यौः स्वर्लोकः कथं न्वद्योधौर्भवेत् धुभवेद्दीव्यति देवैरित्यन्वर्थयुक्ता कथं नाम स्यात् । न स्यादेवेत्यर्थः ॥ समुन्मिपन्ती । मिपती । गलिष्यन्ती गलिष्यती । विभान्ती भाती । अत्र "अवर्णाद्" [११५] इत्यादिना वातुरन्तादेश ईड्योः ॥ अभ इति किम् । धुनती ॥ स्यन्ती । दलन्ती । भत्र “इयशवः" [११६] इत्यतुरन्तादेशः ईड्योः । धोः । इत्यत्र "दिव औ सौ" [११७] इस्योः ॥ “निरनुबन्धग्रहले न सा. नुवन्धकस्य" [न्या० सू० ३२] इति धातोर्न स्यात् । घुसा ॥ । मुकधुषु । घुसत् । इत्यत्र ":" [११८] इत्यादिना उः ॥ पदान्त इति किम् । दिविषत्सु ॥ अदिति किम् । घु भवेत् । भत्र "दीर्घमि" [० १.१०८] इत्यादिना पो दीर्घत्वं न स्यात्।, पक्षमः पादः ॥ १बीय यथा. २ एफन्ती सा. ३ सीडीत् ॥ इति मीप . एकदम इति परमः पादः समर्थितः समाप्तः ।. Page #233 -------------------------------------------------------------------------- ________________ है.२.२.१.] द्वितीयः सर्गः। १८५ महैनसां कारकवक्रियाणां हेतुः स्वतः स कुकर्म कर्ता । विश्वं ततापाट दिशो ललोब्धीनास दुर्गाणि भयं न लेभे ॥७९॥ ७९. स ग्राहरिपुर्विश्वं ततापोटेजितवान् । कीहक्सन् । स्वतत्रः सर्वोत्कटत्वात्कस्याप्यनायत्तः । तथा कुकर्म द्रोहवञ्चनादिकां निन्यां कियां कर्ता स्वयं कुर्वन् । तथा कारकवत् । यथा कारकं कादि क्रियाणां धात्वर्थानां पाकादीनां हेतुस्तथा महेनसां महापापानां द्रोहवश्चनादीनां हेतुः । अन्यैरपि महापापानि कारयश्चेत्यर्थः । विश्वतापप्रकारानेवाह । आट दिश.। लोकलुण्टनाद्यर्थ सर्वाशा भ्रान्तवान् । तथा ललखेव्धीन् । तथास दुर्गाणि । अद्रिकोट्टादिदुर्गस्थानानि वभन । दिक्षु पलायितोप्यब्धौ दुर्गे वा प्रविष्टोपि न कोप्यस्माईत्याच्छुटित इत्यर्थः । तथा भयं न लेभे । एवं विश्वं सन्तापयन् स्वतन्त्रत्वात्कस्मादपि न भीत इत्यर्थः । योपि कुकर्मरूप: कर्ता विधाता कुदैवं स्यात्सोपि स्वतत्रो महेनसां क्रियाणां हेतुः सन्दुर्भिक्षडमरायुत्पादनेन विश्वं लोकं तपति । दिगब्धिदुर्गाण्याश्रयन्नपि तस्मान्न छुटतीत्युक्तिः ॥ केल्याप्यटन् भापयते स भूपान्वमूनि गां दोग्ध्यनुशास्त्यधर्मम् । मुनीन सामाह रुणद्धि वृत्तिं न सत्पथं पृच्छति य ८०. केल्यापि राजपाट्याप्यटन् गच्छन् सन् स प्राहरिपुर्भूपान् भापयते । राजपाट्यामप्येतावता वलेन याति यावताश्वखुरोत्खातधूलीधूसरिताम्वरोसौ नूनमस्मानास्कन्तुमेतीत्याशीतकाकुलान्करोतीत्यर्थः । एतेन च्छद्मपरत्वं वलसंपदतिशयश्वोक्ते । तथा गां पृथ्वी वसूनि द्र. व्याणि दोग्धि क्षारयति । एतेनामुनोर्वी करपीडिता कृत्युक्तम् । १ ए सी एफ स्तथैन. २ एफ लायमानोप्य'. ३ सी डी श्वं ताप'. ४ थी "त्पानने. ५ एफ के तापयति. ६ सीडी न छु. ७ एफ स प्रा. ८डी या ९ एफ वखरो'. १० एफ स्कन्दयितुमे . ११ एफ काकु. २४ Page #234 -------------------------------------------------------------------------- ________________ १८६ द्याश्रयमहाकाव्ये [मूलराजः] तथा गामेवाधर्म पापमनुशास्ति शिक्षयति पापे व्यापारयतीत्यर्थः । तथा मुनीन साम मधुरवाक्यं नाह निर्भर्त्सयतीत्यर्थः । तथा मुनीनेव वृत्तिं भिक्षाचर्योञ्छादिकां जीविका रुणद्धि निवारयति । तथा मुनीन् सत्पथं न्यायमार्ग न पृच्छति न कथापयतीत्यर्थः । तथा मुनीनथै द्रव्यं याचते ॥ रत्नानि रत्नाकरमुच्चिनोति निधीन् कुवेरं विजिगीषतेसौ । प्राणान्विपायुधि भिक्ष्यते च खभर्तभावं बत नीयते च ॥ ८१॥ ८१. असौ ग्राहारी रत्नाकरं सागरं रत्नान्युञ्चिनोति वियोजयतीत्यर्थः । एतेन कोशसंपदुक्तिः । तथा कुबेरं धनदं निधीन निधानानि विजिगीषते । एतेन संपूर्णेपि कोशे तद्द्धौ निरुद्यमित्वनिरास उक्तः । तथासौ युधि विपक्ष: प्राणान् भिक्ष्यते चास्मान् जीवतो मुश्चेति जीवितव्यं याच्यते च । एतेन पराक्रमित्वोक्तिः । तथा बतेति खेदे। वि. परेवासौ स्वभर्तृभावमात्मस्वामितां नीयते चात्मनः स्वामी क्रियव इत्यर्थः । एतेन प्रभुसंपदुक्तिः । एतेन सर्वेणास्य दुःसाध्यत्वोक्तिः ॥ जहेन्यदारान् स्वपुरी दशास्यो गां कार्तवीर्यो यतिनं मुमोष । भ्रूणानकर्षभगिनीं च कंसोग्रहीत्किमेतानसकावनीतीः ॥ ८२॥ ८२. दशास्यो रावणोन्यदारान् रामभार्या सीता स्वपुरी लश जहे निनाय । तथा कार्तवीर्यः सहस्रार्जुनो यतिनं जमदग्निं गां कामधेनुं मुमोपापजहार । तथा कंस: कंसाख्यो दैत्यो भगिनी देवकी भ्रूणान् गर्भानकर्षदेवकोपार्थाद्वधार्थ भ्रूणान् गृहीतवानित्यर्थः । . १ सी डी नीने. २ एफ 'न् विभक्ष्य'. ३ ए सी डी ते । . ४सा डी मन स्वा. ५एफ भुत्वस'. ६ एफ वेण प्रकारेणा. ७ एसीस 'ताल'. ८ सी ख्यो म, Page #235 -------------------------------------------------------------------------- ________________ - हिं० २.२.१.] द्वितीयः सर्गः। १८७ सस्य पितोग्रसेनो देवकीपिता देवकश्व भ्रातराविति कंसभगिनीत्वं देवक्या: । एतान्दशास्यादीननीतीरन्यदारापहारादिकानन्यायानसको ग्राहारिः किमग्रहीत् । एषां पार्थादेता अनीती: किमसौ जग्राहेत्यर्थः । एतासां सर्वासामप्यनीतीनामत्र दर्शनादेवमाशङ्का ।। गजाश्वगाः सिन्धुपति ममन्थ महीभृतो भेदमुवाह चेत्थम् । इन्द्रं गुणान्दण्डितवान्नु कालं स बातयामास न तेन कालः ॥८॥ ८३. स ग्राहारिः सिन्धुपति सिन्धुदेशाधिपं गजाश्वगा हस्तितुरङ्गवृषभान्ममन्थे मथित्वाग्रहीद्दण्डितवानित्यर्थः । तथा महीभृतो नृपान्भेदं संहत्यभावमुवाह च प्रापितवानन्यानृपान्कूटप्रयोगेण भेदितवानित्यर्थः । इत्थमनेन प्रकारेणेन्द्रं शक्रं गुणान् सिन्धुपतिमन्थनादीन् धर्मान् दण्डितवान्नु किं हठाजग्राह । इन्द्रो हि सिन्धुपतिमब्धिमैरावणं गजमुच्चैःश्रवसमश्वं कामधेनुं गां च ममन्थ । तथा महीभृतोद्रीन्भेदं पक्षच्छेदमुवाह । एते चेन्द्रगुणा अत्रापील्यन्त इत्येवमाशङ्का । तथा स कालं यमं घातयामास । कर्माविवक्षायां जघान कालः । तं जनिवांसं स प्रयुयुजे युद्धादिविधानेन स सर्व घातितवानित्यर्थः । न तु काल: कर्ता तेन ग्राहरिपुणा प्रयोज्यका घातयामास । हनने कालस्यापि स प्रयोक्ता न तु तस्य काल इत्यर्थः । इदमुकं स्याद्यत्रायं रुष्टस्तमसमयपि यमो हन्ति यत्र त्वयं प्रसन्नस्तं समयेपि यमो दूरान्नमस्करोति ॥ क्रियाणां हेतुः कारकवदित्यनेन "क्रिमाहेतुः कारकम्" [] इति सूत्र सू. चितम् । - - - १सीडी क. २ सीडी न्धुदे'. ३ एफ गम'. ४ एफ 'न्य मम्. ५ बी मथना. ६ एफ 'तिमै'. ७ वी सर्व. ८ एफ त्र चाय. Page #236 -------------------------------------------------------------------------- ________________ १८८ व्याश्रयमहाकाव्ये [मूलराजः] स्वतः कर्तेत्यनेन "स्वतनः कता" [२] इति सूत्रं सूचितम् ॥ प्रयोजकोपि कतैवेति भापयते सः॥ कर्मेत्यंशेन “कर्तुाप्यं कर्म" [३] इति सूत्र म्याजि । तत्कर्म त्रेधा। निवर्स विकार्य प्राप्यं च । निर्वत्यं यथा । कुकर्म कर्ता । विकार्य यथा। विश्वंतताप प्राप्य यथा । आट दिशः ॥ त्रिविधमप्येतरपुनखिविधमिष्टमनिष्टमनुभयं च । तत्रैष्टम् । कुकर्मादि ॥ अनिष्टम् । अब्धीन् ललहे । दुर्गाण्यास । भयं न लेभे । अनुभयम् । केल्याप्यटन् भापयते स भूपान् ॥ पुनस्तत्कर्म द्विविधं प्रधानेतर. भेदात् । तच द्विकर्मकेषु धातुषु दुहि-भिक्षि-रुधि-प्रच्छि चिग्-यूग-शासर्येषु याचि-जयति-प्रभृतिषु च भवति । दुहार्थ । वसूनि गां दोन्धि । भिक्ष्यर्थ । मुनीन् याचतेर्थम् । एवं मुनीन् रुणद्धि वृत्तिम् । मुनीम सस्पयं पृच्छति । रांनि रवाकरमुचिनोति। मुनीम सामाह । गामधर्ममनुशास्ति ॥ याचेरनुनया. र्थस्योदाहरणं स्वयं ज्ञेयम् ॥ जयतिप्रभृति । निधीन कुबेरं विजिगीपते । जहेन्यदारान्वपुरीम् ।गां यतिनं मुमोष। भ्रूणानकर्षगिनीम्।भग्रहीदेताननीती: गजाश्वगाः सिन्धुपति ममन्य । महीभृतो भेदमुवाह । इन्द्रं गुणान्दण्डितवान् ।। तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययः । असौ प्राणान्विपक्षैक्ष्यिते । नीप्रभृतीनां तु प्रधाने कर्मणि । असौ स्वभतभावं नीयते ॥ कालं स घातयामास न तेन कालः । इत्यत्र "वाकर्मणाम्" [५] इत्यादि माणिगवस्थायां यः कर्ता स णौ सति वा कर्म ॥ सोजीगमत्वेदमिला बलौघैरवोधयद्भाररुजं फणीन्द्रम् । अदर्शयत्कालपुरीमरातीनभोजयत्तत्पिशितं पिशाचान् ॥॥ १ सी डी सूचि. २ एफ 1 व्यभितम् । त'. ३ बी एफ ४ वी एफ भे। उम'. ५एसी सर्थः। 4. ६ सी साक. 'नीती । ग. ८ एफ मजप्र. मुन' एसा Page #237 -------------------------------------------------------------------------- ________________ [है० २.२.४.] द्वितीयः सर्गः। १८९ ८४. स ग्राहारिवलौघैः कृत्वातिबाहुल्यादिलां महीं खेदं कष्टमजीगमत्यापितवान् । अत एव वलौघैः फणीन्द्रं शेषाहिं भाररुजं भारपीडामवोधयत् । तथा बलौघेररातीकालपुरी संयमन्याख्यां यमपुरीमद्र्शयत् व्यापादितवानित्यर्थः । अत एव पिशाचांस्तपिशितमभोजयत् । एतेन दिग्विजय उक्तः ॥ आश्रावयन्निग्रहगर्भवाचं वन्दीकृतान्दण्डमवीवदत्सः । संस्थापयन्वैरिशिरःसु पादं तेजोभिरुङ्गः कमपीपचन्न ॥ ८५॥ ८५. स माहारिहठापहृता नरी बन्दा अवन्दा बन्दाः कृता बन्दीकृतास्तानिग्रहर्गर्भा । यद्येतावन्न दास्यथ तदाहं युष्मान्मारयिष्यामीति विनाशप्रधाना । या वाक् तामाश्रावयन् शृण्वतः प्रयुञ्जानः सन् वन्दीकृतानेव दण्डमवीवद्भाणितानगीकारितवानित्यर्थः । एतेन म्लेच्छाचारोस्योक्तः । तथा वैरिशिरःसु पादं संस्थापयन शत्रूनतिन्यकुर्वनित्यर्थः । स उप्रैः प्रचण्डैस्तेजोभिः प्रतापैः कर्तृभिः के नापीपचत्तं नादीदहत् ॥ स उज्जयन्ते चमरीमंगव्येष्वानाययन्नादयते श्वबन्दैः। आफन्दयन्खादयति प्रभासतीर्थाश्रमणीरपि चित्रकायैः॥८६॥ ८६. स पाहारिरुजयन्ते रैवतकाद्रौ मृगज्येष्वाखेटकेषु श्ववृन्दैः कुकुरौघैः कर्तृभिश्चमरी!विशेषानानाययन्सन् श्ववृन्दैरेव कर्तृभिश्चमरीरादयते खादयति । तथा चित्रकायैर्दीपिभिः कर्तृभिः प्रभासतीर्थे य - १सी आश्रव'. १ली स कारप्रा. २ एफ 'राम'. ३ एफ तास्ता'. ४ डी गर्भी य. ५ डी दणि'. ६ ए सी डी वानि. ७ एफ दस्था. ८ बी न् सन् श. ९ सी डी मिः ता. १० एफ कुकुरौं'. Page #238 -------------------------------------------------------------------------- ________________ १९० व्याश्रयमहाकाव्ये [मूलराजः] आश्रमा मुनिस्थानानि तेषां या एण्यो मृग्यस्ता अपि । आसतां तावद्वनस्था मृग्यः प्रभासतीर्थाश्रमावस्थित्यातिपावित्र्यादवध्या अपीत्यरथः । आक्रन्दयन् । कन्दिरत्रान्तर्भूतण्यर्थः सकर्मकः । तीर्थाश्रमणीरप्याक्रन्दतः कर्णाद्यवयवग्रहेणाराटयतश्चित्रकायान्प्रयुञ्जानः संश्चित्रकायैरेव कर्तृभिः प्रभासतीर्थाश्रमणीरपि खादयति ॥ तदेवमस्यात्यपन्यायकारितामतिबलिष्ठतां च प्रतिपाद्याधुना कार्य माह । शब्दायय द्वायय माद्य दूतैस्तं भक्षयन्तं जगताप्यभक्ष्यम् । शारीढिपान्वाहय वाहयाज्ञां तद्दण्डचण्डां ननु दण्डनेत्रा ॥८७॥ ८७. तत्तस्माद्धेतोः । नन्विति संवोधने । हे राजन्नभक्ष्यं गोमांसादि कर्म जगताप्यास्तां तावदात्मना लोकेनापि का भक्षयन्तम् । उपलक्षणत्वाभक्ष्यभक्षणाद्यन्यायेषु जगदपि प्रवर्तयन्तं सन्तमित्यर्थः । तं पाहारिं दूतैः कर्तृभिर्मा शब्दायय मा वादय । तथा दूतैर्मा ह्रायय माकारय किं तु द्विपान् शारीहस्तिपर्याणानि वाहय । शारीर्धारयतो द्विपान् प्रयुव युद्धाय सन्नाहयेत्यर्थः । तथा दण्डनेत्रा सेनान्या का दण्डचण्ड तन्निग्रहरौद्रामाज्ञां वाहय प्रापय तं विनाशयेत्यर्थः ।। गत्यर्थ । भजीगमत्खेदमिलाम् ॥सामान्यबोधार्थ । अयोधयदाररुजं फणीन्द्रम् ॥ विशेपवोधार्थ । अदर्शयत्कालपुरीमरातीन् ॥ आहारार्थ । भभोजपत्तत्पिशित पिशाचान् ॥ शब्दक्रिय । बन्दीकृतान्दण्डमवीवदत् ॥ शब्दव्याप्य । आश्रावयन्वाचं मन्दीकृतान् ॥ नित्याकर्मक । संस्थापयन् पादम् ॥ इत्यत्र "ग१ एफ चण्डी न. १एन्दतीः क.२ एफ 'त्यन्या'. ३ एफ चण्डी त .४ सीलः । ___ ५ ए एफ धार्थः । म. ६ एफ धार्थः । अ. ७सी एफ रार्थः । ' सी मकः । स. Page #239 -------------------------------------------------------------------------- ________________ [है० २.२.७.] द्वितीयः सर्गः । १९१ तिबोध" [५] इत्यादिनाणिकर्ता णो कर्म ॥ गत्यर्थादीनामिति किम् । तेजोभिः के नापीपचत् ॥ नयत्यादिवर्जनं किम् ॥ श्ववृन्दैश्चमरीरानायर्यन् । चित्रकायरेणी: खादयति । श्ववृन्दैवमरीरादयते । दूतस्तं मा दायर्य । दूतैस्तं मा शब्दायय । चित्रकायैरेणीराक्रन्दयन् ॥ "भक्षेहिसायाम्" [६] इत्यत्र हिंसायामेवेति नियमोहिंसायामणिकर्तुः कर्मसंज्ञाप्रतिषेधफल एवेत्यस्य॑ सूत्रस्य जगताप्यभक्ष्यं भक्षयन्तमिति कर्मव्यावृत्युदाहरणमेव दर्शितम् ॥ शारीढिपान्वाहय । इत्यत्र "वहेः प्रवेय" [७] इत्यणिकर्ता प्रवेयो णौ कर्म ॥ प्रवेय इति किम् । दण्डनेत्राज्ञां वाहय ॥ ननु यदि ग्राहारिमहापन्याय्यभक्ष्यभक्षणाद्यन्याये जनमपि प्रवर्तयति तदा तस्यैव दोपो नास्माकमिति राजा मा वोचदित्याह ।। विहारयेद्यो जनतां कुवर्त्म विहारयेन्मृत्युपथं हि तेन । अहारयस्तं किल दण्डमीशः खं हारयेद्धर्ममधेन तस्य ॥ ८८॥ ८८. यः कोपि जनतां जनौघं कुवान्यायमार्ग विहारयेद्गमयेतेन की हि स्फुटमीश: समर्थो मृत्युपथं मरणं विहारयेन्मृत्युपथं विहरन्तं तं प्रयुजीत गमयितुमर्हतीत्यर्थः । एतदेव व्यतिरेकेण द्रढयति। किलेल्याप्तवादे । आप्ता एवं वदन्ति । यो जनतां कुवम विहारयेत्तं नरं दण्डं निग्रहमहारयन्नप्रापयन्नीशः समर्थस्तस्य जनतां कुवर्त्म विहारयितुरघेन पापेन का स्वमात्मीयं धर्म हारयेच्चोरयेत् । एतेन यदि त्व १ एफ बोधाहारार्थेत्या. २ सी डीम् । चम'. ३ एफ यत् । चि. ४ ए य । चि. ५ एफणीरक्र. ६ सी डी "स्य ज. ७ वी वाहेत्य'. ८ एफ म् । ने. ९ एफ हान्या'. १० एफ रयन्म'. ११ सी डी एफ णदृढ'. १२ सी डी आप्त एव वदति. १३ एफ येद्गमयन्तं. १४ सी डी येत् वार'. एफ 'येत् ए. Page #240 -------------------------------------------------------------------------- ________________ १९२ व्याश्रयमहाकाव्ये [मूलराजः) मीशः सन् पापिष्ठमेतं जगत्पापे प्रवर्तयन्तं न निग्रहीष्यसि तदेतत्पापेन त्वमपि ग्रहीष्यस इत्युक्तम् ॥ एवमसावनिगृहीतः परलोकेहित इत्युक्त्वा ययेह लोकेप्यहितस्तथाह ॥ अप्यन्तकं स्थाम निकारयेत्स निकारयेस्तं यदि नात्मदण्डैः । उपेक्षिताः स्वं ह्यविकारयद्भिः सद्भिः खलाः कैन विकारयेयुः॥८९॥ ८९. यदि त्वं तं प्राहारिमात्मदण्डैः स्वसैन्यैः कर्तृभिर्न निकारयेनिग्रहेण न तिरस्कारयसि तदा स ग्राहारिः स्थाम बलेनान्तकमपि । आसतामन्ये युष्मादृशा नृपाः । सर्वत्रास्खलितबलं यममपि निकारयेद्वाहरिपुः स्वस्थामान्तकं निकुर्वत्प्रयुजीत । स्वस्थाना यममपि पराभवेदित्यर्थः । संभावने सप्तमी । एतेनास्मिन्ननिगृहीते महारोगवद्वर्धमानेसाध्यता गते त्वमपि विनवयसीत्युक्तम् । एतदेवार्थान्तरन्यासेन (द्र)ढयति । हि यस्माद्धेतोः स्वमात्मानमविकारयद्भिः। अविकुर्वाणं स्वं प्रयुजानैरविकृतीभवद्भिरित्यर्थः । सद्भिरुपेक्षिताः सन्तः खला दुर्जनाः कैः कर्तृभिर्न विकारयेयुः कान्विकुर्वाणान्न प्रयुजीरन् । किं तु सर्वानपि स्वपदप्रच्यावनादिना विकृतान्कुर्युरित्यर्थः ।। विहारयेजनतां कुवम । विहारयेन्मृत्युपथं तेन । इत्यन्त्र गत्यर्थस्वारप्राप्तौ । स्वमविकारयद्भिः । कैन विकारयेयुः । इत्ययाकर्मकस्वात्प्राप्तौ । अहारयत दण्डम् । हारयेदर्ममधेन । अन्तकं स्थाम निकारयेत् । दण्डैस्सं निकारयः ।। त्पन्न घाणाप्तौ "हझोर्न वा" [८] इत्यणिकर्ता णौ कर्म वा ॥ - __ " यो स्याम्ना व. २ सी डी नक्ष्यसी'. ३ ए ण स्वयं प्र. सी एफ "ण त्व. ४ बीकृतेर्भव'. ५ एफ रयेयरित्य'. ६सीडी ता 1 * ७ एस येरित्य'. Page #241 -------------------------------------------------------------------------- ________________ है० २.२.९.] द्वितीयः सर्गः। १९३ __ एवं च दण्डमवश्यकार्यतयोक्त्वा तत्प्रतिकूलां क्षमा निरस्य॑स्तद्धेतं रुषं वृत्तद्वयेन कार्यामाह। दुर्नीतिभिर्दर्शयमानमेतमद्यापि किं दर्शयसे प्रसन्नः । मा मायिनं जात्वभिवादयस्व न्याय्यैर्नयज्ञा ह्यभिवादयन्ते ॥१०॥ ९०. हे राजन्नद्याप्येतन्निग्रहोचितकाल उपस्थितेप्येतं प्राहारं त्वं प्रसन्नो नीरोष: सन् किं दर्शयसे । एप त्वां प्रसन्नं पश्यति जानाति तं पश्यन्तं त्वमेवानुकूलाचरणेन किमिति प्रयुद्धे । अस्मिन्प्रसन्नं स्वं मा दर्शयेत्यर्थः । यतः किंभूतमेतम् । दुर्नीतिभिः कर्तीभिर्दर्शयमानं दुर्नीतीरेतं पश्यन्तीरेतमेवानुकूलाचरणेन प्रयुञ्जानमपन्यायाश्रयमित्यर्थः । तथैनं मायिनं छद्मपरं सन्तं जातु कदा चिदपि माभिवादयस्व । एतं त्वां माययाभिवदन्तं प्रणमन्तं त्वमेवानुकूलाचरणेन मा प्रयुङ्ग । हि यस्माद्धेतोर्नयझा नीतिवेदिनो न्याय्यैायिभिः कर्तृभिरभिवादयन्ते न्याय्यानभिवदतः प्रणमतोनुकूलाचरणेन प्रयुञ्जते नान्याय्यानिति ॥ एतं दर्शयसे । दुर्नीतिभिर्दर्शयमानम् । एतं माभिवादयस्व । न्याय्यरभिवादयन्ते । इत्यत्र "दृश्यभि" [९] इत्यादिनाणिकर्ता गौ कर्म वा ॥ ननाय यस्त्वां निशि नाय नायं तं नाथसे चेयशसामथोचैः। खवंशधर्म स्मरसि स्मृतेर्वा चेचद्दयस्वेह रुषांक्षमा मा ॥९१ ॥ ९१. हे नाथ निशि यस्त्वां ननाथ साहरिप्वादिदैत्यवधं याचितांस्तं शंभु नाथं प्रभुं चेन्नाथसे नाथो मे भूयादित्याशंससे । अथाथ वोच्चैरुप्रतानां यशसां दैत्यवधोत्थकीर्तीनां चेन्नाथसे यदि यशोर्थयसे चेत्यर्थः । तथा स्ववंशधर्म स्ववंशस्य चौलुक्यान्वयस्य धर्ममपन्याय्युच्छेदनरूप - १५ वका'. २ एफ येनाह ।. ३ सीर्थः । तथै. ४ एफ मन्या. ५वी शोयसि वेत्य. ६ पफ मन्या. Page #242 -------------------------------------------------------------------------- ________________ १९४ याश्रयमहाकाव्ये [मूलराजः] माचार स्मृतेर्वान्यायिनो निग्राह्या इत्याद्युपदेशरूपाया राजधर्मसंहितायाश्चेत्स्मरसि तत्तदेह पाहारी विषये रुपां कोपानां दयस्व गच्छ कोपं कुर्वित्यर्थः । क्षमा मा क्षान्ति मा दयस्व ॥ तद्वधाय नाहं शक्त इति राजा मा ज्ञासीदिति तद्वधशक्ती हेतुमाह । त्वमेव तस्येशिष इत्यदिक्षदीशान ईट् त्वां तदुपस्कुरुष्व । वलं धियां चास्य वधे रुजेद्धि राज्यस्य राष्ट्र द्विडुपेक्षणामः॥९२ १२. हे गजस्त्वमेव नान्यस्तस्य ग्राहारेरीशिषे प्रभवसि तं वशीकर्तुं शक्नोपीत्यर्थः । इति हेतोस्त्वामीशानस्तव स्वामी भवन्सन्नीट शंभुम्त्वामदिक्षद्वाहारिवधायादिशत् । यदि त्वं तद्वधाय शक्तो नाभविष्यस्तदा शंभुस्त्वां तद्वधे नोपादिक्ष्यत् । तस्माचद्वधे त्वं शक्त इत्यर्थः । तत्तस्मादस्य पाहारेर्वधे बलं सैन्यमुपस्कुरुष्व सन्नाहादिसामग्या विशिण्ढि । तथास्य मायित्वेन केवलवलेन हन्तुमशक्यत्वाद्धियां चोपस्कुरुष्व मनविशेपेण बुद्धीविशिण्डि विशिष्टबुद्धिप्रयोगं चेह कुर्वित्यर्थः । असौ स्वपापपरिपाकेनैव पक्ष्यते तदस्योपेक्षैव युक्तेति न वाच्यम् । हि यस्माहिडपेक्षणामः शत्रपेक्षणमेामो रोगो गज्यस्य राष्ट्र देशं च रुजेत्पीडयेत् । अन्यो रोगः किल रोगिणमेव विनाशयति शत्रूपेक्षारोगस्तु राज्यं गष्ट्रं च विनाशयतीति प्राहारिवधोपेक्षा मा कृथा इत्यर्थः ।। अथ राज्ञस्तद्वधे विशेषेणोत्साहनाय यत्स्वयं सर्वविधेयोपदेष्ट्रनपि युष्मान्प्रति मयैवमुपदिष्टं तत्सर्व निरर्थकमिति दर्शयन्नाह । संतापयन्तं ज्वरयन्तमुवी तमामयं छेत्तुमलं निदेशैः । भुवः किलोज्जासयदद्रिचक्र केनेन्द्र उज्जासयितुं नियुक्तः ।। ९३॥ १ सी डी कोप २ बी मा क्षा. ३ ए एफ दिक्षत् ।. ४ वी विशष्टि । ५बी विशदि. ६ एफ वासो रो. Page #243 -------------------------------------------------------------------------- ________________ है० २.२.९.] द्वितीयः सर्गः। १९५ ९३. तं प्राहारिं छेत्तु निदेशैर्युष्मान्प्रतिभणनैरलं सृतम् । कीदृशं तम । उर्वी पृथ्वी संतापयन्तं प्रभूतकरादिभिरुपद्रवन्तं ज्वरयन्तं निनिमित्तसर्वस्वापहारादिभिः पीडयन्तं च । अत एवामयं रोगतुल्यम् । ज्वराद्यामयोपि हि संतापयति ज्वरयति चाङ्गभङ्गादिना बाधते च । यस्मान् । किलेत्याप्तवादे । भुव उज्जासयत्पातेन हिंसद्रिचक्रमुज्जासयितुं विदारयितुमिन्द्रः केन नियुक्तो व्यापारितो न केनापीत्यर्थः ।। अथासौ संप्रत्येव निग्राह्य इति दर्शयन्नाह । लोकस्य पिंपन्तमरि हानुन्नाटयन्नृपो नाटयति क्षमायाः। पेष्टा न चेतामसि तत्मजानामुत्क्राथयन्तं कथयनमद्य ॥९४॥ ९४. हि यस्मालोकस्य पिंपन्तं हिंसन्तमरिमनुन्नाटयन्नहिंसन्नृपो नगणां पाता राजा क्षमाया मह्या नाटयति हिनस्ति । सर्वशक्तिमत्त्वेन यथार्थाभिधानः सन्नृपो यदि पृथ्वीविध्वंसिनो हि शत्रून निगृहाति तदा वस्तुतः स एव पृथ्वी विनाशयतीत्यर्थः । तत्तस्माद्यद्यसि त्वं तां क्षमा न पेष्टा न हिंसिता तदा प्रजानामुत्काथयन्तं हिंसन्तमेनं प्राहारिमद्य सांप्रतमेव कथय विनाशय मा कालविलम्ब कार्षीरित्यर्थः ॥ ___ अथैवमेतद्वधं हेतुवादेन द्रढयित्वावसरप्राप्तैर्महापुरुषदृष्टान्तैढयन्नाह ।। जम्भं यथाजीजसदुग्रधन्वा मधुं यथानीनदिब्धिशायी । पुरं यथाचिक्रथदीश एवं निघ्नन्तमुळः पणिजह्यमुं त्वम् ॥९॥ ९५. यथोप्रधन्वेन्द्रो जम्भं जम्भाभिधं दैत्यमजीजसज्जघान । यथा चाधिशायी विष्णुर्मधु मधुदैत्यमनीनटद्धिसितवान् । यथा चेशो १डी भि. कृत्वोप. २ ए सी न्त बात. ३ सी डी ति चा. ४ एफ शती. ५ ए सी डी एफ न इ. ६ वी एफ तेद'. ७ सी या वाब्धि'. ८ एफ टद्विध्वमि'. - - Page #244 -------------------------------------------------------------------------- ________________ १९६ व्याश्रयमहाकाव्ये [मूलराजः] हरः पुरं पुराख्यं दैत्यमचिक्रथाद्धिंसितवान् । एवमुाः पृथ्व्या निनन्तममुं ग्राहारि त्वं प्रणिजहि हिन्द्धि ॥ श्रुत्वेति वाचं द्विषतां प्रहन्तुं राज्ञा खरादीनिव निमहत्रा। मन्त्री दृशा प्रेरित इत्यवोचत्स जम्बको जाम्बवदयबुद्धिः॥१६॥ ९६. जम्बको नाम मन्त्रीति वक्ष्यमाणमवोचत् । यत इति पूर्वोक्तां वाचं जेहुलवाणी श्रुत्वा द्विषतां ग्राहरिप्वादीनां शत्रूणां प्रहन्तुं राज्ञा मृलगजेन दृशा प्रेरितो व्यापारितः । शत्रवः कथं हन्तव्या इति दृक्संज्ञया पृष्ट इत्यर्थः । कस्मात्पृष्ट इत्याह । यतो जाम्बवान् सुग्रीवमन्त्री तस्यवाय्या बुद्धिर्यस्य सः खरादीन्निग्रहन्त्रेव यथा खरदूषणादीन्निप्रहना गज्ञा रामेण द्विषतां रावणादीनां प्रहन्तुं हक्संज्ञया पृष्टो जाम्बवानवाचन् । यशसा नाथसे त नाधसे । इत्यत्र "नाथः" [१०] इति वा कर्म । "आविपि नाथ." [३.३.३५] इत्यात्मनेपदम् ॥ आत्मन इत्येव । ननाथ त्वाम्॥ स्मृतेः स्मरसि धर्म स्मरसि । रुपां दयस्व क्षमा मा दयस्व । तस्येशिपे स्वामीशानः । इत्यत्र "स्मृत्यर्थ०" [११] इत्यादिना वा कर्म ॥ धियामुपस्कुरुष्व वलमुपस्कुरुष्व । इत्यत्र “कृगः" [१२] इत्यादिना वा कर्म ॥ राज्यस्य रुजेत् राष्ट्रं रुजेत् । इत्यत्र "रुजार्थस्य [१३] इत्यादिना वा कम । ज्वरिसतापिवर्जन किम् । रवी ज्वरैयन्तम् । संतापयन्तम् ॥ आमयं भुव उनासयत् । अद्विचक्रमुजासयितुम् । क्षमाया नाटयति अरिम१ एफ जम्बुको जाम्मुव. १ एफ यहिसि २ एफ जम्युको'. ३ एफ जाम्बुवा. ४ एफ रप ६ ५ एफ् सतदि. ६ एफ रन्त'. ७ ए क्षमया. Page #245 -------------------------------------------------------------------------- ________________ [है० २.२.१६ ] द्वितीयः सर्गः। १९७ नुन्नाटयन् । प्रजानामुत्काथयन्तम् एनं ऋथय । लोकस्य पिंपन्तं तां पेष्टा । इत्यत्र "जासनाट" [१४] इत्यादिना वा कर्म ॥ जासनाटकाथानामाकारोपान्तनिर्देशो यत्राकारश्रुतिस्तत्र यथा स्यादित्येवमर्थः । तेनेह न स्यात् । जम्भमजीजसत् । मधुमनीनटत् । पुरमचिक्रथत् । अत एव च नाथे. कर्मसंज्ञाप्रतिषेधपक्षे इस्वत्वाभावः । कर्मत्वे तु इस्वत्वमेव ।। ___ उा निघ्नन्तम् । द्विषतां प्रहन्तुम् । इत्यत्र "निप्रेभ्यो नः" [५] इति वा कर्म ॥ पक्षे । खरादीन्निप्रहना । अमुं प्रणिजहि ॥ न केपणायन् सुहृदां सुतांश्च व्यवाहरन्वा विभवानसूनाम् । कार्ये प्रभोर्जेहुलवत्त्ववादीत्तथ्यं च पथ्यं च न कश्चिदित्थम् ॥१७॥ ९७. प्रभोः कार्ये । नैमित्तिक आधारे सप्तमीयम् । स्वामिकार्यार्थ के स्वामिभक्तभृत्याः सुहृदां मित्राणां सुतांश्च मित्रेभ्यः प्रियतराण्यपत्यानि च नापणायन् । वाथवा । विभवान् वाह्याः प्राणा नृणामर्थ इति सुतेभ्योपि प्रियतराणि द्रव्याण्यसूनां विभवेभ्योपि प्रियतराणां प्राणानां च न व्यवाहरन् यविक्रये द्युतपणत्वे वा न नियुक्तवन्तः । किं त्वनेकेपि प्रभुकार्यार्थ सुहृदादि व्ययितवन्त इत्यर्थः । तुर्विशेषे । केवलं प्रभोः कार्ये जेहुलवत्तयं च सत्यं च पथ्यं च हितं चेत्थमुक्तरीत्या न कश्चिकोप्यवादीत् । एतेन जेहुलस्यात्यन्तिकी स्वामिभक्तिः प्रज्ञातिशयश्वोक्तः ।। सुहृदामपणायन् सुतानपणायन् । असूनां व्यवाहरन् विभवान्व्यवाहरन् । इत्यत्र "विनिमेय" [१६] इत्यादिना वा कर्म । १ सी डीर्थस्ततस्या'. २ थी क्रार्थः क'. ३ एफ इ वा. ४ ए विमानन्. ५ सी क्रये. ६ एफ °ध्य हि' Page #246 -------------------------------------------------------------------------- ________________ १९८ व्याश्रयमहाकाव्ये [मूलराजः] अथ प्रभुकार्ये येसत्यमहितं च भाषन्ते तान् दूषयति ॥ कीर्तः प्रदीव्यन्ति कुलं च दीव्यन्त्यात्मोन्नतेस्ते किल ये हि मन्त्रे। दीव्यन्ति कूटं चटुना च लोभमध्यासिताः पापमधिष्ठिताच ॥९८॥ ९८. ये मत्रिणो मचे कूटमलीकेन चटुना च चाटुकारेण च दीव्यन्ति व्यवहरन्ति । कीदृशाः सन्तः । हि स्फुट लोभं धनादिगाध्यमध्यासिता आश्रिता अत एव पापं वचनाप्रयोगमधिष्ठिताश्च । लोभान्मन्ब्रे सत्यं हितं च न भाषन्त इत्यर्थः । ते । किलेति सत्ये। कीर्तेः कुलं च प्रदीव्यन्ति । तथात्मोन्नतेः स्वमहत्त्वस्य दीव्यन्ति । कैयविकय दृतपणत्वे वा विनियुखते कीर्ति कुलमात्मोन्नति च निर्गमयन्तीत्यर्थः । तन्मत्रो हि किपाकफलमिव मुखे मधुर आयतौ नायकस्य महाविपद्धेतुरित्येतेपां कीााच्छिनत्ति ॥ अथ य: प्रभुकायें सत्यवादी तं वर्णयति ॥ भर्तुः स चेतोधिशयीत सोधिवप्लेत्सभामावसतां च मौलिम् । गुरोः समीपं स उपोषितश्च ब्रूयात्सदोषितवान् स्फुटं यः॥९९॥ ९९. सदो मत्रमण्डपमनूषितवानध्यासितो यः स्फुटं सत्यं यात्स नरो भर्तुः स्वामिनश्चेतोधिशयीताध्यासीत । तथा सभामावसतामाश्रयता सभासदां मौलिमुत्तमाङ्ग मुकुटं वा सोधिवसेदारोहेत् । सवका ये प्रष्टव्यतया सभ्येपु मौलिरिवोत्तमः स्यादित्यर्थः । तथा स गुरोः समीपमुपोपितश्च गुरुकुलं सेवितवांश्च तेनैव विद्या सम्यगधीतत्ययः ॥ १सी कीति: प्र'. १ वी ताय पिताश्य. एफ तायाधिनाश्च. २ सी डी क्रये. ३ सीसी यता ४ पी एफ मुखम ५ वी एफ हन स. ६डी या सैन्येपु. Page #247 -------------------------------------------------------------------------- ________________ [है० २.२.२१.] द्वितीयः सर्गः । १९९ कीर्तः प्रदीव्यन्ति कुलं प्रदीव्यन्ति । इत्यत्र "उपसर्गाडिवः" [१५] इति वा कर्म ॥ उपसर्गादिति किम् । आरमोजतेर्तव्यन्ति ॥ अन "न" [१८] इत्यनेन नित्य कर्मसंज्ञा न ॥ कृटं दीव्यन्ति । चटुना दीव्यन्ति । इत्यत्र “करणं च" [१९] इति दीव्यतेः करणं कर्म करणं च । तेन कर्मत्वे द्वितीया करणत्वे च तृतीया ॥ चेतोधिशयीत । पापमधिष्टिताः । लोभमध्यासिताः । इत्यत्र "अधेः शी" [२०] इत्यादिना कर्म ॥ समीपमुपोपितः । सदोनूपितवान् । मौलिमधिवसेत् । सभामावसताम् । इत्यत्र "उपान्" [२१] इत्यादिना कर्म । अथासत्यस्य दोषान्सत्यस्य च गुणानुक्त्वा सत्यमेव वक्तुमुपक्रमते॥ तर्थशास्त्रेभिनिविष्टबुद्धेवदाम्यमिथ्याभिनिविश्य पार्श्वम् । गोदोहमीशे त्रुटिमप्युदास्ते य आस्यते द्राग्नरकं हि तेन ॥१०॥ १००. यस्मात्सत्यासत्ये पूर्वोक्तगुणदोषोपेते तत्तस्माद्धेतोरर्थशास्त्रे नीतिशास्त्रेभिनिविष्टवुद्धेः क्षुण्णमतेः सतस्ते तव पार्श्वमभिनिविश्याश्रित्यामिथ्या सत्यमहं वदामि । वर्तमानकालनिर्देशोधुनैव वदामीति भणनस्यातिशैघ्यज्ञापनार्थः । शीघ्रवदने हेतुमाह । हि यस्मादीशे स्वामिनि स्वामिकार्यविषय इत्यर्थः ॥ गोदोहं यावता कालेन गौर्दुह्यते तावन्तं कालमित्यर्थः । त्रुटिमपि। प्रयत्नेन विमुक्तस्य यवस्य पततोम्बरात् । द्वियवं यावदध्वानं यः कालः स त्रुटिर्मतः ॥ इत्यतिसूक्ष्मकालमपि यो भृत्य उदास्त उपेक्षते तेन द्राग नरकमास्यते स्थीयते स्वामिनो द्रोहस्येवोपेक्षाया अपि महापापहेतुत्वान् ।। सी हस्येवो. २ सी डी पापे हे. Page #248 -------------------------------------------------------------------------- ________________ २०० ध्याश्रयमहाकाव्ये [मूलराजः] अथ प्रतिज्ञातं सत्यमेव वृत्तनवकेन वदन्प्राग्ग्राहारेर्दुर्गसंपदलसंपदादिबलिष्ठतया दुःसाध्यत्वप्रतिपादनेन ग्राहारिं हन्तुं ससैन्यं दण्डनेतारं प्रेषयेति जेहुलवाक्यमाक्षिपस्तस्य स्वयमास्कन्धतां वृत्तत्रयेणाह॥ क्रोशे गिरियोजनमधिरस्य दुर्ग स्वपुर्यां वसतोस्त्यमुं तत् । समुत्थितं निश्यपि शालिपाकेप्यशायिनं मा स्म मथाःमुसाधम् १०१ १०१. अस्य ग्राहारेः स्वपुर्या वामनस्थल्यां वसतः क्रोशे गिरिरुजयन्ताद्रिस्तथा योजनं क्रोशचतुष्टयब्धिश्च दुर्ग दुर्गस्थानमस्ति । गिरिरधिश्चास्यातिनिकटं दुर्गमस्तीत्यर्थः । तत्तस्माद्धेतोरमुं प्राहारिं सुसाधं सुखजेयं मा स्म मथा मा ज्ञासीः । कीदृशं सन्तम् । निश्यपि समुस्थितमुद्यतम् । अत एव शालिपाकेपि यावता कालेन शालिः पच्यते तावत्यपि काले । शालिहि स्तोककाले पच्यत इति स्तोककालमपीत्यर्थः । अशायिनम् । दुर्गवलयुक्तत्वात्सदोद्यतत्वाञ्च दुःसाधं जानीहोत्यर्थः । क्रोशे योजनमित्यत्रैकवचनमस्य गिरिसमुद्रदुर्गयोरतिनैकठ्यज्ञापनार्थम् । अन्यथा वामनस्थलीतो गिरेः क्रोशसप्तकेव्वेश्च पञ्चयोजन्यां वर्तमानत्वाचदनुपपन्नं स्यात् । यद्वा वामनस्थल्यां तदा वास्तव्यानां तथा याहुल्यात्तथा वासाचैतदुपपन्नम् । यदि पुन हारेरन्या का चिद्राजधानी यस्याः सकाशात्कोशे गिरियोजने चाब्धिस्तां न वेद्मि । गोदोहमप्युद्यममत्यजन्तो भजन्त्यहोरात्रममुं नृपास्तत् । कोशाब् शतं सैन्यपति दिशस्तद्वधाय दात्रेण तरुं लुनासि ॥१०२।। १०२. गोदोहमपि गोदोहकालमप्युद्यममत्यजन्त: सन्वा र १बी "न्य ने. २ सी चपये. डी तदयेनाह. ३ बी "नस्थान्या. ४ ए साध्य क. ५ सी मोशा यो.जी मोशो यो.६ एफ गिरिः म. ७ एफ पyि. ८वीरेन्या. ९एशेगिरियोज. १०बीडी ने वाभि Page #249 -------------------------------------------------------------------------- ________________ [है० २.२.२५ ] द्वितीयः सर्गः। २०१ अमुं ग्राहारिमहोरात्रम् । एतेन भक्त्यतिशयोक्तिः । भजन्ति । एतेन वलसंपदतिशयोक्तिः । तत्तस्मात्तद्वधाय ग्राहारिहतये क्रोशान् शतं कोशशते दूरदेश इत्यर्थः । एतेन यदि सेनानीः कथमपि तेन भज्येत तदानस्थैर्भवद्भिरस्य साहाय्यं कर्तुं दुःशकमित्युक्तम् । सैन्यपतिं दिशनाज्ञापयंस्त्वं दात्रेण तरुं लुनासि यथा महत्वात्तात्रेण च्छेत्तुं न शक्यते तथा त्वहण्डेशेनापि ग्राहारिरित्यर्थ. ॥ अभिनिविश्य पार्श्वम् । इत्यत्र "वाभिनिविशः" [२२] इति कर्म वा ॥ व्यवस्थितविभापेयम् । तेन व चित्कर्मसंज्ञैव । व चिदाधारसंज्ञैव । शास्त्रेभिनिविष्टं ॥ काल । त्रुटिमुदास्ते निशि समुत्थितम् । अध्वा । योजनमस्ति क्रोशेस्ति । भाव । गोटोहमुदास्ते शालिपाकेप्यशायिनम् । देश । नरकमास्यते स्वपुर्या वसतः । इत्यत्र "कालावं" [२३] इत्यादिना कालादिराधारः कर्म वा । अकर्मच । यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि वा भवतीत्यर्थः । तेन नरकमास्यते इत्यत्र सकर्मकत्वाद्वितीया । अकर्मकत्वाच्च भाव आत्मनेपदम् ॥ अन्ये तु सकर्मकोणामकर्मकाणां च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमिच्छन्ति । भजन्त्यहोरात्रममुम्।क्रोशान्सैन्यपतिं दिशन् । गोदोहमुद्यममत्यजन्तः॥ दात्रेण तरु लुनासि । इत्यत्र “साधक" [२४] इत्यादिना करणसंज्ञा॥ तद्वधाय दिशन् । इत्यत्र "कर्माभि" [२५] इत्यादिना संप्रदानसंज्ञा ॥ १ डी 'शतदू. २ ए बी सी डी में । व्य. ३ डी टः । का'. ४ ए सी ध्वत्या . बी एफू ध्वभावेल्या. ५ एफ में । अ'. ६ एफ पि म. ७ एफ काणा च. ८ए जन्ति हो . ९ वी जन्तन् । दा. १० बी ना कार". ११ सी-सहा । Page #250 -------------------------------------------------------------------------- ________________ २०२ धाश्रयमहाकाव्ये [मूलराजः जयाय चेत्त्वं स्पृहयेयशो वा लोकाय कुप्यन्तमसूयमानम् । द्रुह्यन्तमीय॑न्तममुं स्वयं तत्पद्रोग्धुमुत्क्रुध्य कृताभियोगः ॥१०॥ १०३. जयाय चेत्त्वं स्पृहयेर्यशा वा जयं कीर्ति वा यदीच्छसि तत्तदासु ग्राहारि प्रद्रोग्धं जिघांसितु स्वयं कृताभियोगो विहितोद्यमः संस्त्वममुमेवोत्क्रुध्योत्क्रोधविषयं कुरु मा सहस्व । तं स्वयमभिषेणयेत्यर्थः । कीदृशम् । लोकाय कुप्यन्तममृष्यन्तमसूयमानं लोकस्यैव गुणपु दोषानाविकुर्वाणं दृह्यन्तमपचिकीर्षन्तमीर्ण्यन्तं लोकसंपचों चेतसा व्यारुष्यन्तम ।। जयाय यशो वा स्पृहयेः । इत्यत्र "स्पृहेाप्यं वा" [२६] इति वा सम. दानम् ॥ लोकाय कुप्यन्त द्रुह्यन्तमीय॑न्तमसूयमानम् । इत्यत्र “कुटुंह" [२७] १. त्यादिना सप्रदानम् ॥ अमुमुत्ध्य । अमुं प्रदोग्धुम् । इत्यत्र 'नोपसर्गास्कुट्टहा" [२०] इति न सप्रदानम् ॥ अथ दृष्टान्तोच्या राज्ञा तस्य स्वयमास्कन्दनं द्रश्यति । सिंहो निकुञ्जादभिसृत्य यूथाद्धन्तीभमुद्दामतमं मृगेभ्यः । थानात्स्वयं मा विरम प्रमाय मा मा जुगुप्सस्य जगत्ततोपन्॥१०४|| १०४. सिंहो निकुलाद्वनगहरादभिसृत्य निर्गत्य मृगेभ्य आरण्यपशुभ्य उद्दामतमं वलादिनोत्कृष्टतममिभं यथान्मृगगणादाकृष्य हन्ति स्मात्त्वमपि ततो ग्राहारेजगर्वन् रक्षन्सन् स्वयं यानान्मा विरम 'ए 'य यशो'. २ ए पन्त'. ३ एफ व त्व मा जु. १ एफ नि कुर्वा . २ एफ ध्यः । अ'. ३ एफ न दृढ', ४ एयर Page #251 -------------------------------------------------------------------------- ________________ [है. २.२.२८.] द्वितीयः सर्गः। २०३ दुःखहेतुरिदमात्मन इति विरज्य मा निवर्तस्व । तथा मा प्रमाण यत्कार्य तदण्डनेतैव करिष्यतीत्यालस्यं कृत्वा मा निवर्तस्व । तथा मा जुगुप्सस्व नीचोयं स्वयमास्कन्तुमनुचित इति निन्दित्वा मा निवर्तस्व ।। ननु साहाय्यकृन्मित्रसंपदौदिगहितोयं सैन्येशेनापि सैन्यैरवष्टब्धो दुर्गस्थोपि निरुद्धधान्यादिप्रवेशस्थानः सुसाध एव तत्किं तत्साधमाय मम स्वयमभिषेणनेनेति राजा मा स्म वददित्यस्य महामित्रसंपद. मप्याह ॥ युधोपराजिष्णुररेरभीरुखाता तुरुष्कानपि कच्छदेशात् । कुतोप्यनन्तर्दधदस्य सोस्ति लक्षः सखा जात इवैकमातुः ॥१०॥ १०५. सोनेकावदातैः प्रसिद्धो लक्षो नाम कच्छदेशस्वाम्येकमातुआत इव सहोदर इवातिस्निग्धः सखास्य प्राहाररस्ति । कीदृक् । अरेरभीरुरत्रस्नुरत एव युधो रणादपराजिष्णुर्दुःखेयं युदिति तामसहमानोनिवर्तिष्णुरत एव च कच्छदेशात्तुरुष्कानप्यासतामन्ये नृपाः सर्वजगदयंकरान्म्लेच्छानपि त्राता रक्षन्नत एवं च कुतोपि कस्मादप्यनन्तर्दधदनिलीयमानोनश्यन् ॥ ___ ननु सखास्य दूरे भविष्यति ततः समप्यसत्प्राय एवेति न वाच्यमित्याह । कच्छान्मुराष्ट्राष्टम योजनेषु दीपोत्सवः पक्ष इवाश्वयुज्याः। फुल्लात्मभूतो न तदस्य दूरे स्थानाधिको भूमिपतिभ्य उाम् १०६ १०६. यथाश्वयुज्या आश्विनपूर्णिमाया आरभ्य पक्षे गते दीपो१वी दा र. २ ए ‘वन्धो'. ३ डी मा वादीदि. ४ सी र सपन्या ॥ नवो. तरशनतमोकावतरस्थित 'सपयाम्' इत्येतत्पदात्माकनो मन्थो नास्ति. ५ एफ गुदुखें. ६ एफू व कु. Page #252 -------------------------------------------------------------------------- ________________ २०४ व्याश्रयमहाकाव्ये [ मूलराजः] त्सवो दीपालिका स्यात्तथा कच्छात्कच्छदेशागतेष्वष्टसु योजनेषु सुराष्ट्री सुराष्ट्रादेशो भवति तत्तस्माद्धेतोः फुल्लात्फुल्लाख्यान्महाराजात्प्रभूतो जातो लक्षाख्यः सखास्य पाहारेन दूरे । कीदृक् । उया पृथ्वीविषये ये भूमिपतयस्तेभ्यः सकाशात्स्थाम्ना बलेनाधिकः ।। तथापि द्वावेव शत्रू कृतौ । तौ चानेकमहाराजान्वितः सैन्यपतिरेव निग्रहीष्यति तत्किं स्वयमास्कन्दनेनेति न वाच्यमित्यनेकान द्विप आह ॥ येद्रौ समुद्रे च नृपा दधानाः क्षत्रत्वमात्मन्युषिता दृगग्रे । तेप्यस्य संवर्मयितार आजौ नैको न च द्वौ बहवो द्विषस्तत् ॥१०७॥ १०७. आत्मनि स्वे क्षत्रत्वं क्षात्रधर्म दधानाः । शौर्यादिक्षत्रियगुणान्विता इत्यर्थः । ये नृपा अद्रौ ये समुद्रे चाब्धिसमीपे चोषिताः स्थिताः सन्ति । ये चास्य प्राहारेगने दृष्टिपुर उपिताः सन्ति । सदा समीपस्था येमुं सेवन्त इत्यर्थः । तेपि । न केवलं स्वयं लक्षश्चेत्यप्यर्थः । अस्य पाहारेराजौ रणनिमित्तं संवर्मयितारः संनक्ष्यन्ते । तत्पक्षत्वात्तेपि त्वया सह योत्स्यन्त इत्यर्थः । तत्तस्मान्नैको प्राहारिट् िन च द्वौ ग्राहारिलक्षौ द्विषो किं तु बहवोनेके द्विषः ॥ ''भपायेवधिरपादानम्" [२९] तनिविधम् । निर्दिष्टविपयम् । उपात्तविषयम् । अपेक्षितक्रिय छ । निर्दिष्ट विषय यथा । निकुआदभिसृत्य ॥ ययं धानुर्धात्वन्तराघात स्वाधमाह तदुपात्तविषयम् । यथा यूयाद्धन्ति । अग्र साकर्षणाझे हनन हन्तिपंतते ॥ अपेक्षितक्रियं यथा । मृगेभ्य उहामतमम् । अपाय कायसंसर्ग: पूर्वको युटिसंसर्गपूर्वको वो विभाग उच्यते । तेन यानान्मा विरम । यानान्मा २ एफ एयो . २ डी एफ टा. ३ वी । तो. ४ एफ 'ता. . ५ एफ् । उपे ६ बी तु पाल'. ७ एन्ति वर्त. ८ एफू तार ९ए पाया वि. का Page #253 -------------------------------------------------------------------------- ________________ [है० २.२.३०.] द्वितीयः सर्गः। २०५ प्रमाद्य । यानान्मा जुगुप्सस्व । इत्यत्र दुःखहेतुं यानं बुध्या प्राप्य नानेन कृत्यमस्तीति यानानिवर्तमानो राजा जम्बकेन निपिध्यत इति निवृत्तरङ्गेषु विरामप्रमादजुगुप्सात्वेत धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोपाय. ॥ तथा जगत्ततोवन् । इत्यत्र राजा यदीडं जगद्वाहारिः पश्येन्नूनमत्य सर्वस्वमपहरेदिति बुझ्या पाहा. रिणा संयोज्य तसान्निवर्तयतीत्यपाय एवं ॥ तथा युधोपराजिष्णु. इत्यत्रापि युधमलहमानस्ततो न निवर्तत इत्यपाय एवं ॥ अरेरभीरु । इत्यत्रापि वधयन्धः केशकारिणमैरि बुद्या प्राप्य ततो न निवर्तत इत्यपाय एव । यद्यपि निवृत्तेरपेक्षयापादान स्यान्सा चात्र नना निषिध्यत इत्यपादानं न प्रामोति तथापि निवृत्ते. रपेक्षयात्र प्रथममपादानं तत. सा नमा निपिध्यत इति सर्वमुपपन्नम् । एवम. न्यत्रापि ॥ त्राता तुरप्कान् कच्छदेशात् । इत्यत्र तुरुप्कैदेशसंपकं बुद्धा समीक्ष्य देशस्य विनाशं पश्यंस्तुरकान् देशान्निवर्तयतीत्यपाय एव । कुतोप्यनन्तर्दधत् । इत्यन्न भयेन मा मां कोपि द्राक्षीदिति न तिरो भवतीत्यत्राप्यपायः ॥ एकमातुर्जात इत्यत्राप्येकमातुः पुनो निप्कामतीति स्फुट एवापायः ॥ फुल्लाप्रभूत. । इत्यत्रापि फुल्लालक्ष संक्रामतीत्यपायोन्ति ॥ कच्छात्सुराष्ट्राष्टसु योजनेषु । इत्यन्न कच्छान्निःसृत्य गतेपु योजनेषु भवतीत्यर्थः ॥ आश्वयुज्या दीपोत्सवः पक्षे । ततः प्रमृति पक्षे गते भवतीत्यर्थः । उभयत्रापायः प्रतीयते ॥ भूमिपतिभ्योधिक इत्यत्र लक्षः पुंस्त्वादिना भूपै. सह संवष्ट नाधिक्येन धर्मेण ततो विभक्तः प्र. तीयत इति सर्वत्राप्यपायविवक्षा ॥ वैपयिक । उया भूमिपतिभ्यः । औपश्लेषिक । अढौ ये। अभिच्यापैक। आत्मनि क्षत्रत्वम् । सामीप्यक । समुद्रे ये । नैमित्तिक । आजौ संवर्मयितारः ॥ औपचारिक । सुगम उपिताः । इत्यत्र "झियाश्रयस्य" [३०] इत्यादिनाधिकरणम् ॥ १ एफ जम्बु. २ एफ व । यद्य'. ३ डी मरिनु. ४ ए धहिनित्य. ५ एफ ये मा ६ डी त्यत्र कच्छादित्यत्रा. ७ डी तीति । उ. ८ डीयिकम् । उi. ९ डी °तिभ्योप्यधिकः । औ. १० एफ भिव्यक. ११ ए पकः । आ. १२ जी रिकः । दृ. १३ ए बी यात्रिय Page #254 -------------------------------------------------------------------------- ________________ २०६ ग्याश्रयमहाकाव्ये [ मूलराजः एकः । द्वौ । मावः । इस्पत्र "नाम्न." [३१] इत्यादिना प्रथमा विभक्तिः ॥ अथैवमुक्तदुर्गमित्रसहायसंपदलेन ग्राहारेरतिबलिष्ठतां वदन्महागजस्यैवायं साध्यो नान्यस्येति निर्धारयति । मित्रं नृपेन्द्र समया निकषाथ दुर्ग ___ यः सोप्यलं भवति किं पुनरन्तरा ते । नत्तं निहन्तुमवनी दिवमन्तरण त्वामन्तरेण न हि संपति कश्चिदीशः ॥ १०८ ॥ १०८. हे नृपेन्द्र यः शत्रुमित्रं समया मित्रसमीपे स्यादथाथ वा दुर्ग निकषा पर्वताध्यादिदुर्गमस्थानसमीपे स्यात्सोप्यास्तां तावदेतद्वयसमीपस्थ एकतरसमीपस्थाप्यलं समर्थों भवति किं पुनस्ते मित्रदुर्ग अन्तरा। मित्रदुर्गयोर्यो मध्यवर्ती स नितरां वलिष्ठ इत्यर्थः । तत्तस्माद्धेतोस्तं पाहारि निहन्तुमवनी दिवमन्तरेण द्यावापृधिव्योर्मध्ये त्वामन्तरेण विना संप्रत्यस्मिन्काले न कश्चित्कोपि सैन्यपत्यादिक ईश: समर्थः । वसन्ततिलका छन्दः ॥ योयं मिनदुर्गसंपझ्यामतिबलिष्टतया कस्याप्यन्यस्यासाध्यः स कदा चिन्ममाप्यसाध्यः स्यादिति राजा मा शकिष्टेत्याह । तेनाभीरान्येन मुराष्ट्रामतिद्धः पार्थ स्थाम्ना त्वं चलितश्चत्समराय । हा प्राणेशान्धिग्विधिमेवं प्रलपेयु वैरिटेणानीति विभो मां प्रतिभाति ॥ १०९ ॥ १०९. हे विभो स्वामिन्सुराष्ट्रां सुराष्ट्रादेशं येन लक्ष्यीकृत्य य १ वी महाम'. २ एफ हारिर'. ३ एफ ‘दथवा. ४ एफ .. ५ एफ राष्टदें : एफ लक्षी. M Page #255 -------------------------------------------------------------------------- ________________ [है. २.२.३३.] द्वितीयः सर्गः । आभीरी आभीरजातिक्षत्रिया ग्राहरिप्वादयस्तांस्तेन लक्ष्यीकृत्य चे. यदि त्वं समराय चलितः कृतप्रयाणस्तदा हा प्राणेशान् कष्टं वल्लभानां मृत्युकालावाप्तेः । अत एव विधि देवं धिग् गर्हामहे । इत्येवं प्रकारेण वैरिटेणानि भाविस्वपतिमरणनिश्चयेन प्रलपेयुराक्रन्देयुरित्येवं मां प्रतिभाति मम प्रतिभासते । इत्यहं जानामीत्यर्थः । ननु अाहरिप्वाधरयोप्यातेशूगस्तत्तान्प्रति मयि रणायोद्यतेपि तत्पत्नीनां स्वभर्तृमृत्युनिश्चयेन विलापः कथं त्वया विमृश्यत इत्याह । यतस्त्वं पार्थमतिस्थाना वृद्धोर्जुनस्यातिक्रमेण चलेन स्फीत. । अर्जुनादपि वलिष्ठ इत्यर्थः ।। नृपेन्द्र । इत्यत्र "मामध्ये" [३२] इति प्रथमा ।। मित्र समया । दुर्ग निकषा । हा प्राणेशान् । धिविधिम् । अन्तरा से। भवनी दिवमन्तरेण । पार्थमति । येन सुराष्ट्राम् । वेनाभीरान् । इत्यत्र "गौणात्" [३३] इत्यादिना द्वितीया । बहुवचनादन्येनापि युक्ताद्भवति । मा प्रतिभाति ॥ धातुसंबद्धोत्र प्रतिखेन "भागिनि घ" [३५] इत्यादिना न । सिध्यति । मत्तमयूरं छन्दः ॥ भथ मनमुपसंहरन्नाह । उपर्युपरि भूभृतोध्यधि बनान्यघोधोम्बुधी न्द्विषोभिगदितेमुना पुलकभृद्वपुः सर्वतः । भुजावुभयतः क्षिपन् दृशमथो उदस्थानृपः स्थितौ तमभितश्च तौ परित उत्थितस्ता जनः ॥११॥ ११०. नृपो मूलराज उदस्थात् । कोहक्सन् । वपुः सर्वतोगस्य १ एफ इत्याचार्यश्रीहेमचन्द्राचार्यविरचिते शब्दानुशासनद्याश्रयमहाकाव्ये प्रभातमत्रवणनो नाम द्वितीयः सर्गः समाप्त. ॥ १एफ राजा. २ ए लक्षीकृ. ३ एफ ग्विधम् ।. ४ ए गिनीवेत्या'. सी 'गिनवेत्या. Page #256 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये २०८ सर्वेषु प्रदेशेपु पुलकभृत् । क सति । भूभृतो गिरीनुपर्युपरि वनानि काननान्यध्यध्यम्वुधीनधोधः सर्वत्र क्रियाविशेपणादम् । सप्तमी वा । द्विप इत्यत्रेतिशब्दोध्याहार्यः । ततोयमर्थः । भूभद्वनाम्वुधीनां प्रत्यासन्नं द्विषो ग्राहरिप्वादिशत्रवो वर्तन्त इत्येतस्मिन्नमुना जम्बकेनाभिगदिते भणिते । यद्वा भूभृद्वनाम्बुधीनां समीपे वर्तमानान्द्विषः शत्रूनभिलेक्ष्यीकृत्यामुना गदिते पूर्वोक्तरीत्या भणने द्विषन्नामश्रवणोद्भूतवीररसोलासवशेन सर्वाङ्गीणरोमाञ्चाञ्चित इत्यर्थः । तथा मद्दोर्दण्डयोः सतो: केद्यापि शत्रव इत्यहङ्कारेणोत्पन्नरणकण्ड्वा भुजावुभयतो दृशं क्षिपन् द्वयोरपि भुजयोरुपरि दृष्टिं व्यापारयन् । अथो भिन्नक्रमे नृप इत्यतो ज्ञेयः । अथो नृपोत्थानानन्तरं तं नृपमभित उभयपार्श्वयोः स्थिती सन्तौ तौ जम्वकैजेहुलावुदस्थाताम् । उदस्थादित्येवार्थवशाद्विवचनान्ततया योज्यम् । तथा चो भिन्नक्रमे जन इत्यतो ज्ञयः । तान्नृपंजम्बकजेहुलान्परितः सर्वतो मन्त्रमण्डपवहिःस्थितो जनश्च परिवारलोकश्वोत्थितः । नृप उदस्थादित्यनेनातनसर्गे ग्राहारि प्रति नृपस्य प्रस्थानं वर्णयिष्यत इति सूचितम् ।। भधोधोम्बुधीन् । अध्यधिवनानि । उपर्युपरि भूभृतः । इत्यत्र "द्वित्वेधः" [३४] इत्यादिना द्वितीया ॥ वपुः सर्वतः । भुजावुभयतः । तमभितः । तान्परितः । इत्यत्र "सोभय" [३५] इत्यादिना द्वितीया ॥ पृथ्वी छन्द ॥ । इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनद्याश्रयवृत्ती द्वितीयः सर्गः समर्थितः ॥ १ सीम् । स्वस . २ ए एफ जम्बुके ३ एम्बुद्धीस. ४ ए एफूल क्षीकृ. ५ डी भणिते दि.६ डी झीण '. ७ बी र नृ. ८ एफू तो जम्बुक ९ए कहेहु. १०सीडी जेहला'. ११ एफ जम्बुक. १२ सी डी रित प्र Page #257 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये तृतीयः सर्गः। || अहम् ॥ अथ विजययात्रानुकूलं शरत्कालं पञ्चाशता श्लोकैवर्णयति । अथ धामभि शुभ्राभ्रा सुनीराभि सरः सरः । अभि दिग्विजयं साधुरुपतस्थे शरत्क्षणात् ॥ १॥ १. अथ मन्त्रावसरानन्तरं क्षणाद्राहरिवभिषेणनविषयचिन्तासमकालमेव शरदुपतस्थे विजम्भिता । किं भूता । द्यां गगनमभिलेक्ष्यीकृत्य शुभ्राभ्रा विशदमेधा । एतेनाभ्राणामवार्षकत्वेनादित्यातपनिवारकत्वेन चान्याः सुखदतोक्ता । तथा सरः सरोभि तडाँगं तडागमभिव्याप्य सुनीग निर्मलजला । एतेन पेयजलत्वोक्तिः । अत एवाभि दिग्विजयं साधुर्विजययात्राविषये साधुत्वप्रकारमापन्ना । एतेन राज्ञो प्राहरिपुविषयाभिषेणनमनोरथस्य शीघ्रभाविनी सफलतोक्ता ॥ लक्षणे । ग्रामभि ।। वीप्स्ये । अभि मरः सरः॥ इत्थंभूते। अभि दिग्विजयम् । इत्यत्र “लक्षण ' [३६] इत्यादिना द्विनीया ॥ वभुः प्रति नृपं ग्रामपति पर्यनु कर्षकम् । प्रति ग्रामं दिशं पर्यन क्षेत्रं सस्यसंपदः ॥ २ ॥ २. नृपमित्यादिषु सर्वेषु जातावेकवचनम् । प्रति ग्रामं दिशं परि १ सी जयाया". २ ए सी द्राहारि' ३ सी डी पये चि° ४ सी डी __ ता था. ५ ए सी डी एफ लक्षीकृ॰ ६ ए सी डी न वास्या . ७ सीडी डागम. ८ सी डी एफ वीप्मे । अ. Page #258 -------------------------------------------------------------------------- ________________ २१० ब्याप्रयमहाकाव्ये [मूलरायः] अनु क्षेत्रं ग्रामान दिशः क्षेत्राणि च लक्ष्यीकृत्य सस्यसंपदः प्रति नृपं राज्ञां भागे प्रामपतिं परि प्रामठ कुराणां भागेनु कर्षकं हालिकानां भागे च बभुः प्राचुर्येण शुशुभिरे । शरदि हि कर्षकाणां धान्यानि निष्पद्यन्ते । तेभ्यो ग्रामभूस्वामित्वादामपतयो भागं गृहन्ति । तेभ्यास देशपतित्वान्नृपा भागं गृह्णन्ति ।। प्रतीभमिभमन्वश्वपश्वं गां गां च पर्यसौ । साधुः प्रति मदमनु पालनं बलितां परि ॥३॥ ३. असौ शरदिभमिभं प्रत्यभिव्याप्य मदं प्रति मदग्रहणविषये साधुः साधुत्वप्रकारमापन्नाभूत् । वथाश्वमश्वमन्वाभिव्याप्य पालनमनु रक्तस्त्रावादिचिकित्साकरणेन रक्कोलनोद्भवरोगाद्रक्षणविषये साधुरभून । तथा गां गां च परि वृषं वृषमाभिव्याप्य बलितां परि बलिष्ठताविषये साधुरभून । शरदि हीमा माद्यन्ति । अश्वाश्च रक्तस्रावं कृत्वा घृतदानादिना पाल्यन्तं । वृषभाश्च बलिष्ठाः स्युः ॥ भागिन । प्रति नृपर्म । प्रामपति परि । मनु कर्षकम् ॥ लक्षणे। प्रति प्रामम् । दिशं परि । अनु क्षेत्रम् ॥ धीप्स्ये । इभमिभं प्रति । गां गां परि । अश्वमश्वमनु ॥ इत्थभूते । मदं प्रति । बलितां परि । भनु पालनम् । इला "भागिनि " [३५] इत्यादिना द्वितीया ॥ सरोन्ववसितान्यब्जान्यन्वेयुर्यत्सितच्छदाः। तेनर्तवोनु शरदमुप गङ्गामिवापगाः ॥ ४ ॥ ४. सरोनु । सर इत्यत्र जातावेकवचनम् । अनुः सहार्थे । ततः १ एच्छित. . १ ए लक्षीकृ. २ ए सी डी गे ब. ३५ वी एफ "क्तश्रावा. ४वी पभम : ५एबी तश्राव. ६बीम् । प. ७सीएफ नीप्से ।६. ८वी इति जा. Page #259 -------------------------------------------------------------------------- ________________ [है० २.२.४१.] तृतीयः सर्गः। सरोभिः सह । पिगृ बन्धने । अवसीयन्ते स्मारसितानि संवद्धान्यजान्यनु । अत्रानुहंतो । ततः सरोभिः सह संबद्धरजैतुभि. । यदिति क्रियाविशेषणम् । यत्तितच्छदा राजहंसा एयुरागता. । अर्थाच्छरदि । वासु मेघभयान्मानसं गताः शरंदं हि तत आगच्छन्ति । तेन हेतुना ज्ञायते । ऋतवोनु शरदमुप गङ्गामिवापगा. । अत्रानूपो हीनाथौं । यथा गङ्गाया अन्या नद्यो हीनास्तथा शरदोन्य ऋतवः शिशिराद्या हीनातेपु सिवच्छदागमनामावान् । यो हि सितच्छदतुल्यैर्महापुरुपैराश्रीयते तस्मादन्ये हीनाः स्यु.॥ अन्जान्यन्वेयुः । सरोववसितानि । इत्यग्न "हेतुसहायनुना" [३८] इति द्वितीया ॥ अनु शरदम् । टप गद्गाम् । इत्यत्र "उत्कृप्टेनूपेन" [३९] इति द्वितीया॥ शालीन्पकान्सप्रमोदं रक्षन्त्यो गोपिका दिनम् । क्रोशं व्यस्तारयन् गीती ति गोदोहमप्ययुः ॥ ५ ॥ ५. गोपिकाः गालीनां रक्षिकाः स्त्रियो दिनं सकलदिवसं व्याप्य क्रोशं क्रोगप्रमाणभूमि व्याप्य गीतीर्गानानि व्यस्तारयन्न पुनर्गोदोहमपि यावता कालेन गौर्नुह्यते तावन्तमपि कालमति खेदमयुगताः । यतः पक्कान्निष्पन्नाव् शालीन् कलमादीन् सप्रमोद सहर्ष यथा स्यादेवं रक्षन्त्यः शुकादिभ्यः । सुपक्कशालिदर्शनोवृतप्रमोदपारवश्येन सकलं दिनमुःस्वरेण गायन्त्योपि क्षणमपि खेदं न गता इत्यर्थः । शरदि हि शालेयः पच्यन्ते ॥ शालीन्पकान् रक्षन्त्यः । इत्पत्र "कर्मणि" [४०] इति द्वितीया ॥ संप्रमोदं रक्षन्त्यः । इत्यत्र "क्रियाविशेषणात्" [1] इति द्वितीया । १ वी रदं व. २ डी रदि हि. ३ एफ राश्रिय'. ४ ए स्माही. Page #260 -------------------------------------------------------------------------- ________________ २१२ द्याश्रयमहाकाव्ये मूलराजः] ___दिनं रक्षन्त्यः । क्रोशं व्यस्तारयन् । अन्न "काल" [२] इत्यादिना द्वितीया ॥ भावादपीच्छन्त्यन्ये । गोदोहं नाति युः ॥ पारायणं नवाहेनाधीत्य कोशेन चाशिषम् । गोदोहेन द्विजा याज्यानभ्यषिञ्चन्यथाविधि ॥६॥ ६. गोदोहेन गोदोहमात्रकालव्याप्त्या यथाविधि वेदोक्तशान्तिमनोधारणादिविध्यनुसारेण याज्यानपामात्यादियजमानान् द्विजा अभ्यषिञ्चन्नस्नपयन् । कि कृत्वा । नवाहेनाश्विनश्वेतप्रतिपदादिदिननवकस्य नवरात्रनाम्नो व्याप्या पारोय्यते गम्यतेनेन पारायणं वेदग्रन्थमधीत्याध्ययनेन समाप्य पूर्ण गुणयित्वेति यावत् । तथा क्रोशेन यावता कालेन कोशो गम्यते क्रोशप्रमाणक्षेत्रव्याप्त्या चाशिषं च सप्त"शतिकाभिधां सप्तशतप्रमाणां चण्डिकास्तुतिं चाधीत्य गुणयित्वा । शरदि हि पारायणिका द्विजा आश्विनश्वेतप्रतिपदि देवायतनेषु दर्भशलाकैकशतमयब्रह्ममूर्तेरप्रतः कुकमादिसुरभिद्रव्याढ्यजलभृतं कुम्भ स्थापयित्वा ततो महानवमी यावदभुक्ता ब्रह्मचारिणो भूशायिनः पारायण कात्रुयेन तथाधीयते यथा नवमे दिने पूर्णीस्यात्तथा महाप्रभावत्वेन सप्तशतिकां च चण्टिकास्तुतिं महाशिषं गुणयन्ति । तथा च मार्कण्डेयपुराणे चण्डिकोक्तिः ।। शरत्काले महापूजा क्रियते या च वार्षिकी। तस्यां ममैतन्माहात्म्यमुच्चार्य श्राव्यमेव च ॥ १ ॥ एतन्माहात्म्यं समशतिकोक्तम् । तदेवं पारायणं महाशिषं चाधीत्य १ सी एफ न वाशि. १ सी डी दोहन ना २ एफ मप्ययु. ॥. ३ सी डी थि देवोक्त ४५ या पने. ५ ए सी ते तेन ६ बी सी डी °ण देवय ७ सी डी पून ८ ए माणच. ९ सी एफ वमी या . १० सी म् । एवेदे एव डीम् । एनदेव परा. ११ ए एफ देव पा. Page #261 -------------------------------------------------------------------------- ________________ [है० २.२.४२.] तृतीयः सर्गः। २१३ विजयदशम्यां कुम्भमुत्पाट्य तेभ्यः स्थानेभ्यो रानादिभवनमागत्य रानादिमहायजमानान्प्रामुखानुदसुखान्वा शुचिवस्त्रान्फलहस्तान् शा. न्तिमत्रोच्चार पूर्व शान्तयेभिषिञ्चन्ति ॥ अधीयानर्दिनमपि च्छन्दो नाग्राहि माणवैः । गोपीगीत्या हृदोद्धान्तैः समेन विषमेण च ।। ७ ।। ७. अपिभिन्नक्रमे । दिनं सकलदिवस व्यायाधीयानैरपि पठनिरपि माणवैवटुभिग्छन्दो जयदेवादि वेदो वा नाग्राहि नागमितम् । केन कृत्वा । समेन तुल्यलक्षणलक्षितपादचतुष्टयेन श्रियादिसमच्छन्दसा विषमेण च भिन्नलक्षणलक्षितपादचतुष्केण पदचतुरूर्वादिविषमच्छन्दसा च । यद्वा समेन लक्षणया सुखपाठ्यस्थानकेन विषमेण च दुःखपाठ्यस्थानकेन च । यतो गोपीगीत्या गोपीनां शाल्यादिरक्षिकाणां स्त्रीणां गानेन हेतुना हृदा कृत्वोद्धान्तैः शून्यचित्तैः । शून्यचित्तेन बहुपठ्यमानमपि हि शास्त्रं नागच्छति ॥ धान्येनार्थ इतीन्द्रस्य मासा पूर्व पयोमुचः। कौतुकेनार्थिनः पौरा स्तम्भेनाद्राक्षुरुत्सवम् ॥ ८॥ ८. धान्येनार्थः कामिति हेतोर्य इन्द्रस्य स्तम्भेन महाध्वजपताकाकलितोन्नतस्थूणादण्डेनोपलक्षित उत्सँवस्तं पौरी अद्राक्षुः । किंभूताः सन्तः । कौतुकेनार्थिनोभिलापुकाः । केत्याह । पयोमुचो वर्षाऋतोः सकाशान्मासा मासेन पूर्वम् । 'पूर्व तु पूर्वजे । प्रागमे श्रुतभेदे च' इत्यभिधानादप्रत आश्विनपूर्णिमायामित्यर्थः । इन्द्रमहोत्सवो हि श्वेताश्विनाष्टम्या आरभ्य पूर्णिमां यावद्विधीयते । तथा चावश्यकचूर्णावस्वाध्यायप्रस्ताव १बी डी रा स्त १ सी पति ॥. २ ए डी दिवेंदो. ३ ए बी सी डी एफ ादि'. ४ डी तमुत्स. ५ सी डी त्सव पौ. ६ सी रा आद्रा. ७ बी त्यर्थेमि'. Page #262 -------------------------------------------------------------------------- ________________ २१४ व्याश्रयमहाकाव्ये [मूलराजः] उक्तम् । इन्दमहो आसो य पुन्निमाए हवइति ॥ भविष्योत्तरपुराणेपि शारदमहोत्सववर्णनावसर उक्तम् ।। श्रवणादिभरण्यन्तं दिनानामष्टकं नृपः । शुभार्थ सर्वलोकानां कुर्यादिन्द्रमहोत्सवम् ॥ १ ॥ श्रवणभरणीनक्षत्रे ह्याश्विनश्वेताष्टमीपूर्णिमोद्देश एव चन्द्रेण युज्यते । अत एवाश्विनपूर्णिमाया आश्वयुजीति नाम । स चेन्द्रोत्सवः प्रचुरधान्यनिष्पत्त्याद्यर्थ क्रियते । तथा च वराहमिहरसंहितायामैन्दं वचः । येषु देशेषु मनुजा भक्तिभारपुरःसराः । जनयिष्यन्ति वर्षान्ते मया दत्तं महाध्वजम् ॥ १॥ तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः । प्रभूतान्ना धर्मयुक्ता वृष्टमेघा महोत्सवाः ।। २ ॥ भविष्यन्ति मुवेषाश्च सुभाषाश्च सुभूषणाः । इत्यादि । मित्रासावरैर्वाचा निपुणैः सह गोकुले । गुडेन मिश्नं वषेण श्लक्ष्णा गोपाः पयः पपुः ॥ ९ ॥ ९. स्पष्टः । कि तु वेषेण श्लक्ष्णा: सूक्ष्मा अकर्कशा वा गोकुलस्वा. मित्वाच्छन्द उष्णत्वाच्च परिहितसूक्ष्ममृदुवस्त्रा इत्यर्थः । गोपा गोष्ठाधिकृता मासा मासेनावरेलघुभिरात्मसमानैरित्यर्थः । शरदि हि पित्ताद्रेक: स्यादितीक्षविकारमिश्रपयःपानश्वेतसूक्ष्मांशुकपरिधानादिशैत्यक्रिया पथ्यत्वाद्विधया । उक्तं च । शरत्काले स्फुरत्तेजःपुखस्यास्य रश्मिभिः । तप्तानां कुप्यति प्राय: प्राणिनां पित्तमुल्बणम ॥ १ ॥ ततश्च शालीन्दुरुग्धनाम्वृनि श्वेतसूक्ष्मांशुकानि च । क्षीरमिक्षुविकागश्च सेव्याः शरदि भूरिशः ॥ २ ॥ १एफ "त्मव । . . एस्तवप्र. ३एफ या व. ४ए हरिस'. ५ वा. शूक्ष्मा. ६ वी तमुशूक्ष्म एफ तसूक्ष्माव'. ७ एम् । शा. ८ ए तशूक्ष्मा • Page #263 -------------------------------------------------------------------------- ________________ [है. २.२.४४.] तृतीयः सर्गः। २१५ दाण्डायां गिरिणा काणाः खण्डोः शंकुलया मियः । ग्राम्या युवतयानूना मुष्टिभिः कलहं व्यधुः ॥ १० ॥ १०. युवतया यौवनेनानूना अहीना यौवनस्था ग्राम्या ग्रामीणदारका सृष्टिभिामथः कलहं युद्धं व्यधुर्यतो दण्डः प्रहरणमस्यां "प्रहरणारक्रीडाया णः” [६.२.११६] इति णे दाण्डा शङ्कलाकन्दुकक्रीडा । तस्यां गिरिणा कन्दुकेन का काणाः कृताः शङ्खलागाढघातेनोर्ध्वमुच्छलितेन कन्दुकेनाक्ष्णो व्याघातात् । तथा शङलया वक्राप्रया क्रीडनयट्या का खण्डा: खण्डगुणोपेताः कृता. । मिथः प्रतिकूलमाहन्यमानाकन्दुकात्स्वलितायाः शकुलायाः पादेषु गाढप्रहारार्कुण्ठीकृता इत्यर्थः । शरदि हि पङ्कस्य शुष्कप्रायत्वाद्रजसश्चोत्थानाभावादाण्डा क्रीडा प्रवतते । तस्यां च क्रीडकै. श्रेणीद्वयं कृत्वा शङ्कलाभिर्मिथः प्रतिकूलं विवक्षितस्वसीमपारप्रापणार्थ कन्दुक आहन्यते ॥ नवाहेन । कोशेनाधीत्य । इत्यत्र "सिद्धौ तृतीया" [३] इति तृनीया । सिदाविति किम् । अधीयानैर्दिनमपि च्छन्दो नाग्राहि माणवैः ॥ अन्न ध्यातिमात्रं गम्यते न सिदिः॥ भावादपीच्छन्त्यन्ये । गोदोहेनाम्यपिनन् । हेती । गोपीगीत्योद्रान्तः । कर्तरि । माणवै ग्राहि ॥ करणे । हृदोद्रान्तः । समेन विषमेण च नानाहि ॥ इत्थभूतलक्षणे । स्तम्भेनाद्वाक्षुरुत्सवम् । मन्त्र "हेतु" [४] इत्यादिना तृतीया। तथा धान्येनार्थः । मासा पूर्वम् । मासावरैः। मुष्टिभिः कलहम् । वाचा निपुणैः । गुरेन मिभम् । वेषेण लक्ष्णाः । १ए दण्डा'. २ ए सी ण्डा श. ३ री "तयोनू १डी तयो यो २ डीम्या ग्राम्याणा दा. ३ ए बी सी डी मिथो को. ४जीणे च दा. ५ वीक्ष्णोळ्घा. ६ ए बी सी एफ कुण्टीकृ. ७ एफ 'नामवनाइण्ढा. ८ एफ तसुसी. Page #264 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] युवतयानूना. । शङलया सण्डाः । गिरिणा काणाः । इत्यादौ हेतौ कृतमवत्या. दिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीया ॥ पुलिनानि सह क्षोमैः सरांसि नभसा समम्। ज्योत्स्योमाहामिषन्मेघाः साकं फैलाससानुभिः ।। ११॥ ११. शरदि हि नदीतटानि प्रावृषेण्याम्बुपूरक्षालितत्वेन निर्मलानि तरङ्गिनजलसंशोषेण तरङ्गितवालुकानि च स्युस्तथा शीतलत्वेन शरत्कालोचिनत्वादावलनतरङ्गितानि श्वेतानि क्षौमाणि दुकूलानि लोकैः परिधीयन्ते । तथा सरांसि नभश्वातिनिर्मलानि स्युस्तथा ज्योत्स्यो ज्योत्स्नान्विता निशा अहश्चातिसप्रकाशानि स्युस्तथा मेघा निर्जलत्वन कैलाससानवश्व वार्षिाम्बुपूरधौतत्वेनातिश्वेताः स्युस्ततश्च पुलिनादीनि क्षौमायैः सह सादृश्यादमिषन् । येप्येकत्र स्थाने समानगुणाः स्युस्ते मिथ: स्पर्धन्ते । अमा सह । वन्धूकान्यधरैः स्त्रीणां पद्मानि युगपन्मुखैः । सार्थ हासैश्च कासा(शा ?)नि स्पर्धा न्यक्षेण चक्रिरे ॥१२॥ १२. स्पष्टः । नवरं युगपत्सह । न्यःण सह सामन्त्येन । शरदि ह्यारक्तानि बन्धूकपुष्पाणि विकसितानि पद्मानि श्वेतानि काशपुष्पाणि च जायन्तेतोधरादिभिः सह स्पर्धा । एतेन चाधरादिसमानर्बन्धूका- . दिभिः शरत् कामिनीव भातीति व्यजितम् ।। १५ कानि १ वी तजलवा. २ एफ नि क्षौ. ३ सी नि येक्षौ. ४ एफ काम्बूपू ५ एफ त्वेन श्वे. ६ वी °ण मा. ७ ए बी एफ पुष्पाणि. Page #265 -------------------------------------------------------------------------- ________________ [है० १ २.४५] तृतीयः सर्गः। २१७ कारुपेनाजवनोद्भेदे सुखेनास्थुः सितच्छदाः । दुःखेनाब्दनले पाप्ये कष्टेनासंश्च चातकाः ॥ १३ ॥ १३. कायेन सामस्त्येन । उद्भेदे विकाशे । अब्दजले मेघजले । शिष्टं स्पष्टम् ।। सस्येप्वाप्येष्वनायासेनाप्येनायासमम्बुनि । पान्याः पथि मुखं प्रोपुर्दुःखमूपुश्च तत्प्रियाः ।। १४ ॥ १४. प्राचुर्येण निष्पन्नत्वाद्धान्येषु सुखेन प्राप्येपु तथा जलापूर्णतडागादिकत्वात्सुखेन जले प्राप्ये सति पान्थाः पथि सुखं प्रोपुर्देशान्तरं गतास्तत्प्रियाश्च पान्यभायांश्च दु.खमूविरहात्कप्टेन स्थिताः ।। भौम. सह । इत्यत्र "सहाथै" [१५] इति तृतीया ॥ अर्थग्रहणात् नभसा समम् । मामा । सानुभिः सान्तम् । मुखैर्युगपत् । हासैः सार्धम् ॥ अर्थाद्गम्यमाने अर्धरः स्पर्धाम् । न्यलेण स्पर्धाम् । कार्येनालवनोनेटे । इत्यादावपि सहार्थोस्ति ॥ सुसेनास्धुः । दु सेन प्राप्ये । कप्टेनासन् । अनायासेनाप्येषु । इत्यादाात्यादिफियाभिः सह सुखादेः सहार्थोस्ति । क्रियाविशेषणत्वविवक्षायां तु द्वितीयैव । अनायासमाप्ये । सुसं प्रोपुः । दुःखमूपुः॥ जात्योयोनु तिमीन्वप्रेस्थात्मकृत्या शठो वकः । अक्ष्णा काणः पदा खजः खलाः प्रायेण मायिनः॥१५॥ १५. जात्या स्वभावेनोमः ऋरस्तथा प्रकृत्या स्वभावेन शठो मा१ए प्रोबुई.. १डी ले । शेषं स्प. २ सी डी °न प्राप्ये स्थि'. ३ सीनाप्रा. ४ डी प्ये । . ५ एफ दावस्या . ६ टी वाप्यादि. २८ Page #266 -------------------------------------------------------------------------- ________________ २१८ व्याश्रयमहाकाव्ये [मूलराजः] यावी बकस्तिमीन्मत्स्याननुलक्ष्यीकृत्य वप्रे नद्यादितटेस्थात् । कीहक्सन् । अक्ष्णा काणस्तिमिग्रहणायाधोबद्धहक्त्वेन संकोचिकाक्षत्वात्काण इव भवन्नित्यर्थः । तथा पदा पादेन खत्रो मायित्वात्तिमिविश्वासनाय खोडवन्मन्दं मन्दं गच्छंश्चेत्यर्थः । युक्तं चैतत् । यतः खलाः प्रायेण बाहुल्येन मायिनः स्युः । बकश्च जायोग्रत्वात्खलः । शरदि बनगाधे स्वच्छे च जले सुखेन दृश्यांस्तिमीन् ग्रहीतुं बका नद्यादितटेषु विचरन्ति ॥ गोत्रेण पुष्करावर्त किं त्वया गर्जितैः कृतम् । विद्युतालं भवत्वद्भिर्हसा ऊचुन्विदं धनम् ॥ १६ ॥ १६. हंसा घनं मेघमिदं न्वेतदिवोचुः । यथा गोत्रेण संतानेन ह पुष्करावर्त पुष्करावर्तगोत्र मेघ खसमयाभावेन निष्फलत्वात्त्वया किम् । किमिति प्रतिषेधेव्ययम । एवं कृतमलं भवत्वित्येतेपि । कृतमित्यकारान्तोनव्ययोपि । त्वया तव गर्जितैर्विद्युताद्भिर्जलैश्च सृतमित्यर्थः । शरदि हि हंसा: कलं शब्दायन्ते तत्प्रतिकूला घनगर्जितादयश्च स्तोक स्तोकं प्रादुर्भवन्तीत्येवमाशङ्का ।। अक्ष्णा काणः । पदा खञ्जः । प्रकृत्या शठः । प्रायेण मायिनः । गोत्रेम पुष्करावर्त। जात्योन । इत्यत्र "यझेदैस्तदाख्या" [१६] इति तृतीया ॥ प्रायेण मायिन इत्यत्र प्रायशब्दो बाहुल्यवचनस्तस्य च भेदो मायित्वं यथाक्ष्णः काणत्व मायित्वेन च बाहुल्यवतां खैलानामाख्या । यथा काणत्वेन काणाक्षियुक्तस्य नरस्याख्यति तद्वदाण्यावाचिन. प्रौयात्तृतीया ॥ १ बी न् गृही. २ सी स्वस्वस'. ३ एफ नि फल. ४ सी डा किमपि ५ सी डी कृत्यमि.६एन्ते न त. सीन्ते नात्म.डी "न्ते तान्प्रति । ७ ए सी डी के प्रा. ८ एशङ्का. ॥ ९ डी एफ थाक्ष्णा का. १०वा खलना. ११ एफ वे का. १२ एफ णाक्षयु. १३ एफू प्रायस्व. Page #267 -------------------------------------------------------------------------- ________________ [है० २.२.४७ ] तृतीयः सर्गः। २१९ गर्जितैः कृतम् अद्भिर्भवतु । विद्युतालम् । किं त्वया । इत्यत्र “कृताधैः" [१७] इति तृतीया ॥ मघाभिः पायसं श्राद्धं मघासु ब्रह्मचर्यवत् । श्रुत्या स्मृतौ च प्रसिता विदधुर्विधिनोत्सुकाः ॥ १७ ॥ १७. द्विजा मघोभिर्मघाभिश्चन्द्रयुक्ताभिर्युक्ते काले पायसं दुग्धसंवन्धि श्राद्धं पितृतर्पणं विदधुर्यथा मघासु ब्रह्मचर्य विद्धः । किंभूताः सन्तः । श्रुत्या वेदे स्मृतौ च धर्मशास्त्रे च प्रसिता नित्यप्रसक्तोः श्रुतिज्ञाः स्मृतिज्ञाश्च । अत एव विधिनोत्सुका विधिर्वामजान्ववनमनयज्ञोपवीतापसव्यत्वकरणादिस्तत्रात्यन्तं प्रसक्ताः । शरदि हि श्राद्धपक्षः स्यात्तत्र चावश्यं श्राद्धकृद्भिग्रह्मचर्य विधीयते । यत्स्मृतिः । ताम्बूलं दन्तकाष्ठं च स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ।। १ ।। अन्यथा तद्रेतः पितृमुख उपतिष्ठतीति । तत्र चावश्यं मघाश्चन्द्रेण युज्यन्ते । ततस्तास्वपि श्राद्धकृतो ब्रह्मचर्य विदधति । अत एवोपमाद्वारेणोक्तं मघासु ब्रह्मचर्यवदिति । तथा मघासु पायसमेव श्राद्धं संकल्परूपं क्रियते । तथा च पितृसंहितायां पितृवचः । अपि नः स कुले जायाद्यो नो दद्यात्रयोदशीम् । पायसं मधुसर्पियो वर्षासु च मघासु च ।। इति । न तु पिण्डप्रदानादि क्रियते प्रत्यवायात् । तदुक्तं स्मृतौ । मघायां पिटुंदानेन ज्येष्ठपुत्रो विनश्यति । इत्यादि । १ ए सी डी घाटिमि. एफ पाभिश्च. २ ए सी काः प्रति. ३ ए सी स्मृति ता. ४ सी एफ पादस. ५ ए वी सी एफ पिभ्या व. ६ सी डी एफण्टप्रदा. Page #268 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये २२० [मूलराजः उत्सुकाः करदानेवबद्धाः कृष्या पशुष्वपि । व्रीहीन विद्रोणान् द्विद्रोणान् द्विद्रोणैश्च तिलान्ददुः ॥१८॥ १८. कृष्या महीकर्षणे पशुष्वपि गोमहिज्यादिषु चावबद्धा नित्यप्रसक्ता अत एव करदाने । करः कृषिपशुचारणादिकृतराजकीयभूम्युपभोगहेतुको राजग्राह्यो भागः । तस्य दान उत्सुका अत्यन्तं प्रसक्ता असाधारणविशेषणोपादानाद्वाम्याः करोद्राहकराजपुरुषेभ्यो ददुः। कान् । ब्रीहीन । किभूतान् । द्रोणश्चतुःषष्टिः कुडवाः । द्वौ द्रोणौ मानमेषां “मानम्" [६.४.१६८] इतीकणो “भानान्यद्विालुव्" [६.४.१४०] इति लुपि वीप्सायां द्विरुक्तौ च द्विद्रोणान्विद्रोणान् । तथा द्विद्रोणेश्व तिलान् । चो भिन्नक्रमे । द्विद्रोणमानाद्विद्रोणमानास्तिलांश्च । शरदि हि प्राम्याः सस्येषु निष्पन्नेषु राजकरं ददते ॥ क्रौञ्चान्सहस्रं सहस्र पञ्चकेनान्वजीगणन् । सहस्रेण शुकान् गोप्यः पञ्चकं पञ्चकं रसात् ॥ १९ ॥ १९. गोप्यः क्षेत्ररक्षिका नार्यः सहस्रं सहस्रं क्रौञ्चान्पक्षिभेदान् रसात्कौतुकात्पश्चकेन पञ्च संख्या मानमस्य "संख्या उते." [६.४.१३० इत्यादिनाके पश्चकः संघस्तेनान्वजीगणन्पश्च पश्च कृत्वा गणितवत्य इत्यर्थः । तथा सहस्रेण सहस्रसंख्यान् सहस्रसंख्यान् शुकान पञ्चकं पञ्चकमन्वजीगणन् । पञ्चकं पञ्चकमित्यत्र शुकसामाना करण्याप पञ्चकशब्दाद्राह्मणाः संघ इतिवदेकवचनम् । शरदि हि क्रौञ्चाः शुकाश्च बाहुल्येन स्युः ।। १ ए हसहश्र प° २ ए बी हश्रेण. १ एफ 'दाग्राम्या.. २ एफ टिकु. ३वी दिप्लु. ४ सी "दि प्रा. ५ एफ न क्रौ. Page #269 -------------------------------------------------------------------------- ________________ प्यात. [है. २.२.५०.] तृतीयः सर्गः। २२१ मघाभिः । मधासु । इत्यत्र "काले भात्" [४८] इत्यादिना ना तृतीया । श्रुत्या प्रसिताः स्मृती प्रसिताः । विधिनोत्सुकोः करदाने उत्सुकाः । कृप्यावबद्धाः पशुप्वववदाः । इत्यत्र "प्रसित" [४९] इत्यादिना वा तृतीया ॥ द्विद्रोण । पञ्चकेन । सहस्रेण । इत्यत्र "व्याप्ये द्वि" [५०] इत्यादिना वा तृतीया ॥ पक्षे । द्विद्रोणान्विद्रोणान् । पञ्चकं पञ्चकम् । सहस्र सहस्रम् ॥ तृतीया वीप्सायां विहितेति तृतीयान्तस्य पदस्य द्विरुक्तिर्न स्यात । द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विरुकिः स्यात् ।। संजानाना गुणैः प्रेम संजानन्तः पुरा रतेः । संमायच्छन्त दासीभित्रीहीन ग्रामीणदारकाः ॥ २० ॥ २०. प्रामीणदारका ग्राम्यपुत्रा दासीभिश्चेटीनां ब्रीहीन्संप्रायच्छन्त ददुः यतो गुण रूपलावण्यादिगुणान्प्रेम स्नेहं चार्थाहासीनां संजानीना जानन्तस्तथा पुरा पूर्व रतेः सुरतस्य संजानन्तः स्मरन्तः । प्राम्या पंधर्म्यत्वाद्धासु दासीषु रमन्ते ।। संपायच्छद्विसं हस्यै हंसो यत्तन्मुदेभवत् । आत्मने रोचनाल्लब्धं कस्मै न वदतेथ वा ॥२१॥ २१. हंसो यद्विसं मृणालं हंस्यै स्वप्रियायै संप्रायच्छत्प्रेम्णा ददौ तद्विसं हंस्या मुदेभवत् । अथ वात्मने रोचनाद्रोचत इत्येवं शील "इदित्" [५.२.४४] इत्यादिनाने रोचनस्तस्माद्वल्लभाल्लब्धं प्राप्तं वस्तु कस्मै न खदते किं तु प्रीतेर्वर्धकत्वात्सर्वस्मै रुचिमुत्पादयतीत्यर्थः ॥ १ ए स्मृत्यौ प्र २ सी डी काः कृ. ३ सी ना तृ° ४ ए हण्येल. ५ सी णान् प ६ एहनसहनम् । त. ७एफ यान्त्यप. ८ एफ ग्रामपु. ९ए रूपाला. १० ए नाजा. ११ एफ धर्मत्वा'. Page #270 -------------------------------------------------------------------------- ________________ __ २२२ व्याश्रयमहाकाव्ये [मूलराजः] जज्ञे स्वात्यम्बु मुक्ताभ्यो दुग्धं दने न्वकल्पत । ___ रिक्तोपि न ययौ मेघः शरदे धारयन्नृणम् ॥ २२ ॥ २२. नुरुपमार्थे । यथा दुग्धं दध्नेकल्पत दधिरूपविकारमापन तथा स्वातिशब्देन स्वातिनक्षत्रयुतरवियुक्तः काल उपचारादुच्यते । स्वातावम्बु मेघजलं स्वात्यम्बु मुक्ताभ्यो जज्ञे मुक्ताफलरूपं विकारमापन्नम् । शरदि दुग्धानि दधीनि चान्यतुसकाशात्प्रचुराणि विशिष्टानि च स्युरित्युपमानेनोक्तम् । तथा स्वातौ जलकणा ये के चन शुक्तिमुखेषु पतन्ति ते सर्वेपि मुक्ताः स्युरिति प्रसिद्धिः । तथा मेघो रिक्तोपि जलवर्जितोपि न ययौ । उत्प्रेक्ष्यते । शरद ऋणं धारयन्नु ध्रियते तिष्ठति स्वरूपान्न प्रच्यवते ऋणं कर्तृ तद्भियमाणं प्रयुञ्जान इव । - णिको हि रिक्तो द्रव्यरहित ऋणशोधनाशक्तत्वाद्यत्रोत्तमर्णेन राजाज्ञया ध्रियते तस्मात्स्थानान्न गच्छति ॥ गुणैः संजानानाः । प्रेम संजानानाः । इत्यत्र "समो शोस्टतौ बा" [५] इति वा तृतीया ॥ अस्मृताविति किम् । रतेः संजानन्तः ॥ दासीभि. संप्रायच्छन्त । इत्यत्र "दामः" [५२] इत्यादिना तृतीया । दाम आत्मनेपदं च ॥ अधर्म्य इति किम् । हस्सै संप्रायच्छत् । अत्र "चतुर्थी" [५३] इति संप्रदान चतुर्थी ॥ मुदेभवत् । इत्यत्र “तादर्थ्य" [५५] इति चतुर्थी ॥ रुच्यथैः प्रेये । आत्मने रोचनात् । कमै सदते ॥ लप्पर्विकारे । १ एल्पतः ।. १बी सी डी एफ युक्तर'. २ एफ "युक्तका. ३ सी मुक्ताफ : ४ सी न्यत्सर्वस. ५एफ प्रेक्षते ।. सी युजन. डी युजत ६. ७ सी हि रत्तों. ८ एफ नासत्ता. ९डी कश्चान्यत्रो'. १० एफ ई. ११ एफ ते । कृप्य. Page #271 -------------------------------------------------------------------------- ________________ [हिं० २.२.५७ ] सृतीयः सर्गः। २२३ दुग्धं दकल्पत | जज्ञे स्वात्यम्बु मुकाभ्यः ॥ धारिणोत्तमणे । शरदे धारयणम् । इत्यत्र "रुचिल्लप्यर्थ" [५४] इत्यादिना चतुर्थी ॥ ध्वानः प्रत्यशृणोन्मैत्री शिखिभ्योनुगृणन्धनः । तस्मै प्रतिगृणन्तस्तेप्याशृण्वन्केकयाथ ताम् ।। २३ ।। २३. ध्वानर्जितैः कृत्वा शिखिभ्यो मयूरेभ्योनुगृणन शिख्युक्तमनुवदन्निव प्रशंसतो वा शिखिनः प्रोत्साहयन्निव धनो ध्वानरेव मैत्रीमान्तरप्रीतिं शिखिभ्यः प्रत्यशृणोदिव मेघदर्शनमात्रोतशिखिकेकानन्तरमेव गर्जनादगीचकारेव । अथ घनस्य मैत्रीप्रतिश्रवणानन्तरं केकया तस्मै घनाय प्रतिगृणन्तो धनोतमनुवदन्त इव प्रशंसन्तं वा धनं प्रोत्साहयन्त इव । तेपि शिखिनोपि तां मैत्री तस्मै केकया आशृण्वन्निव गर्जानन्तरमेव केकायनादगीचक्रुरिव । शरद्यपि हि मेघा गर्जन्ति तद् श्रवणाच शिखिनः प्रीताः केकायन्ते । अतश्चैवमुत्प्रेक्षा । अत एव शिखिघनानामाख्यातृत्वार्थिते उपपद्यते । उत्प्रेआद्योतकाचेवशब्दा अत्रावसीयन्ते । यौ हत्यन्तं निग्धौ वयस्यौ भवतस्तावन्योन्यमुक्तमनुवदन्तौ प्रशंसयोत्साहयन्तौ चावां मिथो वयस्याविति वाचापि मानसी प्रीति प्रतिजानते ॥ शिखिज्यो मैत्री प्रत्यशृणोत् । तस्मै तामाशृण्वन् । इत्यन "प्रति" [५६] इत्यादिना चतुर्थी ॥ अर्थिनीति किम् । शिखिभ्यो मैत्री प्रत्यशृणोदित्यत्र मैत्र्यां मा भूत् ॥ तस्मै प्रतिगृणन्तः । शिखिम्योनुगृगन् । इत्यत्र "प्रत्यनोः" [५५] इत्यादिना चतुर्थी ॥ आल्यातरीति किम् । तस्मै केकया प्रतिगृणन्त इत्यत्र केकायां मा भूत् ॥ १ सी अथाप .डी अथापि ध. २ सी र्जाश्राव'. ३ सी डी पद्यते ।। ४ एफ मुक्ताम' ५ एफ नाति शि. ६ वी प्रत्येत्या'. ७ सी थी । आख्या. ८ एफत् प्र. Page #272 -------------------------------------------------------------------------- ________________ २२४ व्याश्रयमहाकाव्ये [मूलराजः] रात्स्यन्ति देवतास्तुभ्यं नाथ किं मह्यमीक्षसे । एवमाराधयन्सांयात्रिकेभ्यः कुलयोषितः ॥ २४ ॥ २४. कुलयोषितः सांयात्रिकेभ्यः पोतवणिग्भ्यः प्रस्तावाहीपान्तरे जिगमिषुभ्य आराधयन् । द्वीपान्तरजिगमिषुपोतवणिजां क्षेमलाभादिविषयं देवं पर्यालोचयन् । सविचारमूचुरित्यर्थों ने त्वकुलीना इव संभावितचिरकालीनविरहरूपमहापराधविधानरुष्टत्वात्तांश्चक्रुशुः । कथमित्याह । हे नाथ वल्लभ रात्स्यन्ति देवतास्तुभ्यं तव द्वीपान्तरे गच्छतः क्षेमलाभादिविषयं देवं समुद्रदेवताद्या देवता: पर्यालोचयिप्यन्ति तव क्षेमलाभादिविषये देवता: सांनिध्यं करिष्यन्तीत्यर्थः । अतः कि मह्यमीक्षसे मम विरहेसौ पतिव्रता भीरुः कथं भविष्यतीति क्षेमाक्षेमादिविषयं दैवं किमिति निरूपयसि । देवताप्रसादात्त्वयि क्षेमाभ्युदयादिमति त्वदेकशरणाया मम नितरां क्षेमाभ्युदयाद्येवेति मद्देवचिन्तया त्वयाँ न खेद्यमिति भाव एवम् । यद्वा कुलयोषित: सायात्रिकेभ्य आराधयन् । पोतवणिजां गमनविषयमभिप्रायं विचारितवत्या विचारपूर्वमूचुरित्यर्थः । कथमित्याह । हे देव देववन्ममाराध्य हे नार्थ ता मत्सपत्न्यस्तुभ्यमात्स्यिन्ति अकुलीनत्वेनासतीत्वादेतेस्मत्पतयः परपुरुषाभिसरणविघ्नाः कदा देशान्तरं यास्यन्तीति तव गमनाभिप्राय पोलोचयिष्यन्ति न तु वयं कुलीनत्वात्तस्मात्कि मामाक्षसत्या अभिप्रायः कीदृश इति विमतिपूर्व किमिति निरूपयसि । अहं त्वाद्वरहं क्षणमपि नाभिलषामीत्यर्थः । एवम् सांयात्रिकाणां कुलयोषिता च बहुत्वपि प्रत्येकं स्वस्वभारं प्रति भणनविवक्षया तुभ्यमित्यादावेकबचनम् ॥ १ एफ न्तर जि. २ सी न कु. ३ बी एफ त्वात्ताश्चु.सी लाभ्याइ डी त्वादिभ्याश्च. ४ डी न्तरमिच्छ. ५ एफ मादि'. ६ सीडी ७ ए या निखें. ८ डी मात्रारा'.९ ए °थ म.१० ए रात्सन्ति. ११ एयर Page #273 -------------------------------------------------------------------------- ________________ (है• २.२.५८] तृतीयः सर्गः। २२५ असाधयन्न पुत्रेभ्यो दारेभ्यो ददृशुर्न च । पोषुर्लाभाय राध्यन्तोपश्यन्तः श्रान्तयेध्वगाः ॥२५॥ २५. अध्वगा: पान्थाः पुत्रेभ्यो नासाधयन् । अस्मद्विरहेमी कथं भविष्यन्तीति पुत्राणां क्षेमाक्षेमादिविषयं दैवं नाचिन्तयन् । एवं दारेभ्यो ददृशुर्न च । किं तु लाभाय राध्यन्तो वृद्धिं विचारयन्तोत एव श्रान्तयेपश्यन्तो मार्गखेदमविचारयन्तः सन्तः प्रोषुः । शरदि हि पान्था व्यवहारार्थ देशान्तरं यान्ति ॥ सुम्यं रात्स्यन्ति । मद्यमीक्षसे । इत्यत्र "यद्वीक्ष्ये राधीक्षी" [५८] इति चतुर्षी। राधीक्ष्यर्यधातुयोगेपीच्छन्त्यन्ये । सांयात्रिकेम्य आराधयन् । पुत्रेभ्यो नासाधयन् । राधिरपरपठितचरादिर्णिगन्तो वा । साधिर्णिगन्त एव । दारेभगो ददृशुः। राधीपर्थविषयाद्विमटव्यादिच्छत्यन्यः । लाभाय राध्यन्तः । शन्तयेपश्यन्तः ॥ लोहिनीव तडिज्योत्स्ना तापाय विरहे हि तत् । खैणं स्म श्लाघते पत्ये तिष्ठते शपते हुते ॥ २६॥ २६. विरहे सति हि यस्माज्योत्स्ना लोहिनीव तडिल्लोहिता विधुदिव तापायासीत् । लोहिता हि विद्युत्सन्तापाय स्यात् । यदुक्तम् । पाताय कपिला विधुदौतपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय भवेत्सिता ॥ इति । तत्तस्मात्रैणं पत्ये श्लाघते स्म तिष्ठते स्म शपते स्म हुने स्म । १ एटिज्योत्ला. १ एफ °मादि. २वी मीक्ष्यसे. ३ ए भीक्षार्थ. ४सीडी विस ५ वी दातापा. ६वी र्षा च वि. ७सी क्षायामवसि. Page #274 -------------------------------------------------------------------------- ________________ [मूलराजः] २२६ व्यश्रियमहाकाव्ये स्मति सर्वक्रियासु योज्यम् । श्लाघास्थानशपथापहवान् कुर्वाणं बैणं कर्तृ आत्मानं ज्ञाप्यं जानन्तं पतिं प्रयोजयति स्मेत्यर्थः । पत्य इत्यत्र जातावेकवचनम् । इदमुक्तं स्यात् । पतीनपराधकत्वेन चाटुकशतैरनुनयतोप्यवगणय्य मानावष्टम्भेनावस्थिता अपि शारदज्योत्स्नोदये कामोद्रेकाद्विगलितमानाः सत्यो नार्यः। श्लाघया वक्रोक्तिभङ्गीभिः स्वप्रशंसया स्थित्यानुरागादिसूचकस्थानविशेषेण शपथेन सपत्न्युद्भावितस्य मिथ्यारूपस्य व्यलीकस्य निरासेन सपन्युद्भावितं पतिभि: संभाव्यमानं व्यलीकं यद्यस्मासु कुत्राप्यस्ति तदा वयं मात्रादिशरीरं स्पृशाम इति प्रत्यायकवाक्येन वा निह्नवेन च प्राग्मानवशेन कृतस्यावज्ञाद्यपराधस्यापेलापेन चात्यन्तिकानुरागभक्तिरिरंसुतादिगुणोपेतं ज्ञाप्यमात्मानं पतीन् ज्ञापितवत्यः ॥ तापाय लोहिनी तडित् । इत्यत्र "उत्पातेन ज्ञाप्ये" [५९] इति चतुर्थी ।। पत्ये श्लाघते । हुते । तिष्ठते । शपते । इत्यत्र "श्लाघगुस्था' [६०] इत्या दिना चतुर्थी ॥ पाकाय प्रयता जग्मुर्नीवारेभ्यस्तपस्विनः । चतुर्मासोपवासेपि नेयुग्राम पुराय वा ॥ २७ ॥ २७. पाकाय प्रयताः पक्तुमुद्यताः सन्तस्तपस्विनस्तापसा नीवारेभ्यो वनवीहीनाहत ययुः । एतेनैषां स्वयंपाकित्वमसंग्रहश्वोक्ते । शरदि हि नीवारा बाहुल्येन स्युः । परं चतुर्ष मासेषु भवो "वर्षाका १ ए वी पश्चिनः ।. २ ए युग्राम. १ ए सु युज्यते श्शा. २ सी मुक्ते स्या'. ३ सी रदाज्यो'. ४ सी डी "वित. ५ एफ पलपे'. ६ बी पश्विन. ७सी श्वोक्ते. श. डी एफ 'श्रोतः श. Page #275 -------------------------------------------------------------------------- ________________ हि० २.२.६०.] तृतीयः सर्गः। २२७ लेम्यः" [६.३ ८०] इतीकणि तस्य लुपि चतुर्मासः स चासावुपवासश्च तस्मिन्नपि चतुरो मासानमुक्त्वापीत्यर्थः । प्रामं पुराय वा नेयुः पारणे प्रधानभिक्षालाभाद्यर्थ न गताः । एतेनातिनैष्ठिकत्वोक्तिः । महातापसा हि केचिद्देवस्वपनैकादश्या आरभ्य देवोत्थानकादशी यावञ्चतुरो वर्षामासानुपवासान्कुर्वन्ति । तत्पारणेपि वनस्थितैरेवारण्यकधान्यैः शिलोञ्छवृत्त्यानीतैः स्वयंपकैः प्राणयात्रां कुर्वन्ति न तु प्रधानभिभालाभाद्यर्थ ग्रामपुरादि वसत्स्थानमागच्छन्तीत्येषां धर्मः ॥ चित्रां खातेर्विशाखायै गन्तुर्भानोस्त्विषार्दिताः। यान्तोध्वानममन्यन्त न शुने खं न वा बुसम् ॥ २८॥ २८. अध्वानं मार्ग यान्तोध्वगाः पान्थाः स्वमात्मानं शुने कुर्कुराय नामन्यन्तात्यन्तं कष्टाधारत्वेन शुनोप्यात्मानं निकृष्टं मेनिरे । न वा सं यद्वाकिंचित्करत्वादात्मानं पलालादप्यसारं मेनिरे । यतश्चित्रां गन्तुः स्वातेर्गन्तुर्विशाखायै गन्तुः । चित्रास्वातिविशाखानक्षत्रैः संयुज्यमानस्य सत इत्यर्थः । भानो रवेस्त्विषातपेनार्दिता अत्युष्णत्वात्पीडिताः । शरदि हि रविश्चित्रास्वातिविशाखाभिरवश्यं युज्यते तयुक्तश्च प्रायोत्युष्णधुविः स्यात् ।। नानं नावं शुकं का शृगालं मेनिरे सुषम् । पयःपानोन्मदा गोपा महिषं तु शुने तृणम् ॥ २९ ॥ २९. गोपा गोपाला वृष जातावेकवचनम् । शण्डाननं नावं शुकं काकं शृगालं वा न मेनिरे । निःसत्त्वतानायासस्ववश्यताकरणादिभि - १ सी सी काष्ठ श. १एफ डिकोक्तिः ।। Page #276 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये २२८ रत्नादिभ्योपि निकृष्टमज्ञासिषुः । महिषं तु वृषादलिष्ठत्वेन शुने तृणं वा मेनिरे । यतः पयःपानोन्मंदा: क्षीरपाणोन्मत्ताः ॥ न तृणस्य बुसाय स्वं मन्तेवाशुष्यदम्बुदः । सुखो हितोपि पृथ्व्यै चोर्यदमीणान्न चातकम् ॥ ३० ॥ ३०. तृणबुससकाशादपि स्वमकिंचित्करं मन्यमान इवाम्बुदोशुष्यनिर्जलोभूत् । यद्यस्माद्धेतोरम्बुदश्चातकं नापीणान्न तृप्तीचके । कीहक् । पृथ्व्यै सस्याद्युत्पत्तिहेतुत्वाधोः स्वर्गस्य चानेकसस्यौषध्यादियज्ञोपकरणोत्पत्तिहेतुत्वात्सुखोपि । अपिरत्रापि योज्यः । सुखकार्यपि हिनोप्यनुकूलोपि च । योप्यम्बुदै उन्नतो महापुरुषः स पृथ्व्याः वर्गस्य च परोपकारित्वातिधार्मिकत्वादिभिर्गुणैः सुखोपि हितोपि च सन् यदा चतते याचते णके चातकं याचकं केनाप्यसामर्थेन न प्रीणाति तदा तृणबुसाभ्यामप्यात्मानमकिंचित्करं मन्यमानः सञ् शुष्यति खिद्यत इत्युक्तिः ॥ पाकाय प्रयताः । इत्यत्र "मोर्थे" [१] इत्यादिना चतुर्थी ॥ नीवारेभ्यो जग्मुः । इत्यत्र "गम्यस्याप्ये" [१२] इति चतुर्थी ॥ प्रामं नेयुः पुराय नेयुः । इत्यत्र “गते:" [१३] इत्यादिना वा चतुर्थी । अनाप्त इति किम् । अध्वानं यान्तः ॥ कृयोगे तु परत्वात्पध्येव । स्वातेर्गन्तु ॥ द्वितीयवेत्यन्ये । चित्रां गन्तुः ॥ चतुर्थी चैत्यन्ये । विशाखायै गन्तुः ॥ १वी न्ते चा. १सी महा. क्षी'. २ बी एफ द इवाम्बुद उ. ३ एफ रित्वेनाति ४थी मन. ५ ए बी तुमर्षे. ६ सी डी तुर्थ्यवेत्य. ७ ए खाये ग. Page #277 -------------------------------------------------------------------------- ________________ [है• २.२.६५] तृतीयः सर्गः। २२९ न स्व शुनेमन्यन्त न स्वं वुसममन्यन्त । इत्यत्र "मन्यस्य" [६४] इत्यादिना वा चतुर्थी ॥ अनावादिभ्य इति किम् । न वृपं नावमन्नं भुकं शूगालं काकं वा मनिरे ॥ कुत्स्यतेनेनेति करणाश्रयणं किम् । न स्वं शुने मेनिरे इत्यत्र स्वशब्दाम स्यात् ॥ अतिग्रहणं किम् । महिपं तृणं मेनिरे । अत्र नन्प्रयोगाभावे साम्यमानं प्रतीयते न त्वतिकुरसी ॥ कुत्सामाग्रेपीच्छन्त्येके। महिपंशुने मेनिरे ॥ न स्वं तृणस्य मन्तेति कृयोगे परत्वास्पष्टी । चतुर्थ्यपीति कश्चित् । न स्वं वुसाय मन्ता । न स्वं तृणस्य मन्ता ॥ - . पृष्यै हितः घोहितः । पृथ्व्यै सुख घोः सुखः । इत्यत्र "हितसुखाभ्याम्" ६५] इति वा चतुर्थी ॥ शं पथ्यं भद्रमायुप्यं स्तारक्षेमोर्थश्च सिध्यतु । राज्ञः प्रजाभ्य इत्यूचेगस्तिस्यन्धनस्वनैः ॥ ३१॥ ३१. अगस्तिरगस्त्यषिरुद्यन्सन्धनस्वनैर्मेघगर्जितैः कृत्वोच इव । इवोत्रावसीयते । किमित्याह । राज्ञः प्रजाभ्यश्च शं सुखं पथ्यं हितं भद्रं धनधान्यादिसंपल्लाभ आयुः प्रयोजनमस्य "स्वर्गस्वस्ति" [६.४.१२२] इत्यादिना थे आयुष्यमायुर्वृद्धिहेतुर्वस्तु क्षमो विपदभावश्च स्तादर्थश्च सिध्यतु कार्य निष्पद्यतां चेति । शरदि ह्यगतिरुदेति घनर्जितानि च स्युरियेवमुत्प्रेक्षा । मुनिर्खास्तपोज्ञानादिविशेषेणोदीयमानो राजादिसमीपं गच्छन् धनखनैः सान्द्रध्वानः कृत्वा राज्ञः प्रजाभ्यश्च शमित्याद्याशीर्वादं वक्ति ।। १ एफ् सामः . २ एफ तः पृ. ३ सी स्त्य ऋषिरु. ४ एफ क्षेम वि. ५ सी प्रेक्ष्य मु. डी प्रेक्ष्यते मु. ६५ °वाने क. Page #278 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये २३० . मूलराजः] श्रेयश्चिरायुः कुशलं स्तात्कार्य सिद्धिमेतु च । पुत्रेभ्यश्च स्नुषाणां चेत्यूचुर्वलिमहे स्त्रियः ॥ ३२ ॥ ___३२. बलिमहे बलिराज्यदिने कार्तिकश्वेतप्रतिपदिने स्त्रिय ऊचुः । किमित्याह । पुत्रेभ्यः स्नुषाणां च वधूटीनां च श्रेयो धनाधर्द्धिलाभश्चिरायश्चिरजीवितं कुशलं च विपदभावश्च स्तात् कार्य सिद्धिमेत चेत्याशीर्वाक्यानि ।। बलिमहो हि कार्तिककृष्णपञ्चदशीरात्रौ शुक्लप्रतिपद्दिने च स्यात् । तत्र च लोका यथाशक्ति सुवेषाः सुचेष्टाः प्रमुदितास्ताम्बूलाधास्वादनपरा भगिन्यादिस्त्रीः प्रणमन्ति । ताश्च चन्दनवर्धनादिपूर्व श्रेयः स्तादित्याशीर्वादं ददते । यतः कार्विकश्वेतप्रतिपदि यच्छुभमितरद्वा चेप्यते तवेष्टया सकलं वर्ष याति । यदुक्तं भविष्य पुराणे । पुरा वामनरूपेण याचयित्वा धरामिमाम् । यलिं यज्ञ हरिः सर्व क्रान्तवान्विक्रमैत्रिभिः ॥ १ ॥ इन्द्राय दत्तवान् राज्यं बलिं पातालवासिनम् । कृत्वा दैत्यपतेर्दत्तमहोरात्रं पुनर्नुप ॥ २ ॥ पञ्चदश्यां निशा धेका कृष्णपक्षस्य कार्तिके । एकमप्रेतनदिनं बलिराज्येति चिहितम् ॥ ३ ॥ कार्तिक कृष्णपक्षस्य पञ्चदश्यां निशागमे । यथेष्टचेष्टं दैत्यानां राज्यं तेषां महीतले ॥ ४ ॥ लोकश्चापि गृहस्यान्तः शय्यायां शुतण्डुलैः । संस्थाप्य बलिराजानं फलैः पुष्पैश्व पूजयेत् ॥ ५ ॥ बलिमुद्दिश्य दीयन्ते दानानि कुरुनन्दन । यानि तान्यक्षयाण्याहुर्मयैवं संप्रदर्शितम् ॥ ६ ॥ १९ भाविष. २ ए सी सिमे'. ३ ए तुझेत्या . ४ एम स्ता. ५ ५२ नॅप. ॥. ६ ए पेट .७ ए सीडी तन्दुलैः ।। Page #279 -------------------------------------------------------------------------- ________________ है. २.२ ६६ ] तृतीयः सर्गः। २३१ एकमेवमहोरात्रं वर्षे वर्षे विशां पते । दस दानवराज्यस्य आदर्शमिव भूतले ॥ ७ ॥ निरुजश्च जनः सर्वः सर्वोपद्रववर्जितः । कौमुदीकरणाद्राजन् भवतीह महीतले ॥ ८ ॥ यो यादृशेन भावेन तिष्ठत्यस्यां युधिष्ठिर । हर्षदैन्यादिरूपेण तस्य वर्ष प्रयाति हि ॥ ९ ॥ रुदितो रोदते वर्प दृष्टो वर्ष प्रहृष्यति । भुक्तो भोक्ता भवेद्वर्ष संस्थः सुस्थो भवेदिति ॥ १० ॥ हितार्थ । प्रजाभ्य. पथ्यं सात् राज्ञ. पथ्यं स्तात् ॥ सुखार्थ । शं प्रजाभ्यस्वात् शं राज्ञः स्तात् ॥ भद्रार्थ । भद्रं प्रजाभ्यः स्तात् । भद्रं राज्ञः स्तात । श्रेयः पुरेभ्यः खात् श्रेयः सुपाणां स्वात् ॥ आयुष्यार्थ । प्रजाभ्य आयुष्यं सात् राज्ञ आयुष्यं स्तात् । पुत्रेभ्यश्रिरायुः स्तात् जुषाणां चिरायुः स्तात् । क्षेमार्थ । प्रजाभ्यः क्षेमः सात् राक्षः क्षेमः स्तात् पुत्रेभ्यः कुशलं स्तात् सुपाणां कुशलं सात् ॥ अर्थार्थ । अर्थः प्रजाभ्यः सिध्यतु अर्थो राज्ञः सिध्यतु : कार्य पुत्रेभ्यः - सिदिमेतु कार्य सपाणां सिद्धिमेतु । इत्यग्न तगद्र" FR६] इत्यादिनी धा चतुर्थी ॥ शरदा किं परिफ्रीताः सहस्रायायुतेन वा । अलं केल्यै श्रियै शक्ता ईसास्तस्या यदन्वयुः ॥ ३३ ॥ १ ए हस्यस्त. १ बी सी डी राजस्य. २ सी डी तीति म'. ३ ए त्यस्या युधिष्ठिरः । . ४ ए सुस्थसु. ५ ए सी तार्थः प्र. एफ तार्थे प्र. ६ ए एफ स्तात् । . ७ ए सी डी क्षेम स्ता. ८ सी स्तात् पु. ९ ए स्तात् । अ. १० एफ थे: पुषेभ्य. सिध्यतु राशोथ. सिध्यतु अर्थः प्रजाभ्यः सिध्यतु कार्य प्रजाभ्यः सिदिमेतु कार्य खुषाणा मेतु । ३. ११ ए सी दिवा. १२ डी पाना च. Page #280 -------------------------------------------------------------------------- ________________ २३२ ध्याप्रयमहाकाव्ये मूलराजः] ३३. फेल्यै क्रीडायायलं समर्थास्तथा श्रियै शोभायै प्रस्तावाच्छरद एव शक्का हंसास्तस्याः शरदो यद्यस्मादन्वयुरनुगमनं चक्रुस्तत्किं शरदा का सहस्राय रूपकादिदशशतेनायुतेन वा रूपकादिदशसहरूया वा कृत्वा परिक्रीता नियतकालं स्वीकृताः। ये हि येन परिक्रीताः स्युस्ते सेवकास्तस्य स्वामिनः केल्यायलं नर्मणे शक्ताः श्रियै शोभायै शक्ताश्च सन्तोनुगच्छन्ति ।। स्वधा पितृभ्य इन्द्राय वषट् स्वाहा हविर्भुजे । नमो देवेभ्य इत्य॒खिग्वाचः सस्यश्रियाफलन् ॥ ३४ ॥ ३४. ऋत्विग्वाचो मेघवृष्टिसस्यनिष्पत्त्याद्यर्थ पूर्वकृतकारीरीष्यादीनां प्रस्तावे यायजूकानां मत्राक्षरोधारणानि सस्यश्रिया प्रचुरधान्यनिष्पत्त्याफलन् सार्थका आसन् । का वाच इत्याह । पितृभ्यः स्वधा हविर्दानमस्तु । तन्द्राय वषट् हविनमस्तु । तथा हविर्भुजे. मिदेवतायै स्वाहा हविनमस्तु । तथा देवेभ्यो नमोस्त्विति ॥ प्रजाभ्यः खस्त्यभूनिद्रा समुद्रशयनाथयो । आ सिन्धोः शाद्वलान्यासनश्मरात्पर्यपोषरात् ॥ ३५ ॥ ३५. प्रजाभ्यः स्वस्ति सस्यादिसंपत्त्या लोकस्य क्षेममभूत् । तथा समुद्रशयनाद्विष्णोनिद्रा ययौ । कार्तिकैकादश्यां हि विष्णुनिद्रा ज. हातीति रूढिः । तथा आ सिन्धोः समुद्रं मर्यादीकृत्य नदीममिव्याप्य वा शाद्वलानि सहरितभूखण्डान्युपचाराद्धरितानि चासन् । कथम् । अश्मरात्परि अश्मवन्तं देशं वर्जयित्वा तथोषरादपै रिरिणं (इरिण) देश वर्जयित्वा ।। - - १बी शाइला'. २ ए गणात् । १ एफ 'मिन कत्यायलं निर्मणे. २ सीसी रोष्टया'. ३ वी शाहला. ४सा 'न्त त देतीत तरे'.५ पफ परिणं. Page #281 -------------------------------------------------------------------------- ________________ (१० २ २.७२.] तृतीयः सर्गः। २३३ मास्राय परिणीता अयुतेन परिक्रीताः । इत्यय "परिफयणे" [६] इति वा चतुर्थी ॥ प्रिय शता. | असं फेल्यै । वपरिन्द्राय । नमो देवेभ्यः । प्रजाय. स्वस्ति । स्वाहा हगि जे । सधा पितृभ्यः । इत्या "शकार्य" [६८] इस्यादिना चतुर्थी ॥ समुद्रशयनापयो । इत्यय "पसमी" [६९] इत्यादिना परमी ॥ आ मिन्धोः । इत्यत्र "औरावा" [७०] इति परमी ॥ अश्मरारपरि । ऊपरादप । इत्यन “परि" [2] इत्यादिना पत्रमी ॥ प्रति द्विपमदामोदाद्गन्धं सप्तच्छदान्यधुः । शेफालीभ्यो टटुास्यं प्रति गन्धाच मारुताः ॥ ३६ ।। ३६. समच्छदानि सप्तपर्णतरुपुष्पाणि द्विपमदामोदात्प्रति हस्तिमदारभ्यस्य तुल्यं गन्धमधुरधारयन् । एतेन शरदि द्विपा माद्यन्ति सप्तच्छदाश्च द्विपमदामादतुल्यं घुप्पन्तीत्युक्तम् । तथा मारवाश्च गन्धात्प्रति गन्धस्य प्रतिदानभूतं लास्यं नृत्तं शेफालीभ्यः शेफालीलतापुष्पेभ्यो ददुः । शेफालीनां गन्धं गृहीत्वा-लास्यं ददुरित्यर्थः । अन्येपि नाट्योपाध्याया गन्धद्रव्यादि गृहीत्वा नर्तकीनां लास्यं ददति ।। द्विपमदामोदारप्रति । गन्धारप्रति । इत्यत्र "यतः प्रति" [२] इत्यादिमा पममी । प्रतिशम्दाद्वितीया म् ॥ उपाध्यायादधीत्येव केकी श्रुत्वा नटस्य वा । प्रासादापामनतेनं पार्यः सन्त चासनात् ॥ ३७॥ १ एफन्त वास. १ ए माय. २५ भाडाव. ३ एबी पुग्फन्ती'. ४एफ-नृत्य शे. ५सीरीना प. ६वीति । मो. Page #282 -------------------------------------------------------------------------- ________________ २३४ व्याश्रयमहाकाव्ये [मूलराजः] ३७. प्रासादापाद्देवगृहशिखरमारुह्य केकी मयूरो ननर्त । किं कृत्वा । उपाध्यायाधीत्येव नियमपूर्व नृत्तविद्यां गृहीत्वेव । वाथ वा नटस्य श्रुत्वेव । इवोत्रापि योज्यः । द्रव्यादिदानेन नृत्तविद्यामाकण्येव । यथोपाध्यायान्नियमपूर्वकं नटाद्वा द्रव्यादिदानेनातनृत्तविद्यो नृत्तज्ञत्वानिपुणं नृत्यति तथा जातिखभावेन केकी चतुरं ननतेत्यर्थः । अत एवैनं केकिनं पौर्य आसनादासन उपविश्य प्रेक्षन्त कौतुकात्प्रकर्षेणापश्यन् । शरद्यपि मयूरा मत्ताः सन्तो जातिस्वभावेन प्रासाद्युञ्चस्थानमारुह्य नृत्यन्ति । यदुक्तम् । प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् । शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ।। उपाध्यायादधीत्य । इत्यत्र "आख्यातरि" [३] इत्यादिना पसमी ॥ मा. ख्यातरीति किम् । नटस्य श्रुत्वा ।। प्रासादाप्रामनर्त । आसनात्मक्षन्त । इत्यत्र “गम्ययपः" [४] इत्यादिना पसमी॥ वर्षात्ययात्प्रभृत्यन्जोद्गमादारभ्य चावभौ । अन्यो वीणाकणागिन्नो वेणुनादादलिखनः॥ ३८ ॥ ३८. वर्षात्ययाद्वर्षाकालातिकमात्प्रभृत्यम्जोगमात्कमलवनोदाँदा. रभ्य चालिस्खन आवभौ । यतो वीणाकणादन्योन्यादृशोतिमधुर श्त्यर्थः । तथा वेणुनादाद्भिन्नः । शरदि हि पनखण्डविकाशे मधुपानोन्मत्तानां भृङ्गाणां ध्वनिरतिमधुरः स्यात् ।। १ सीडी "तदि. २ ए नृतति. ३ ए प्रेक्ष्य का . ४ एफ दायाच. ५५ पी सी एफू कुरुर. ६ वी काश्य प. ७ सीडी दार'. ८ सी डी दिप Page #283 -------------------------------------------------------------------------- ________________ [१० ३.३.७४.] तृतीयः सर्गः। गम्येपि पत्रिमे देशे ग्रामात्याच्यां ययुर्जनाः । महानवम्या अपरेहि क्रोशात्सीम लडिन्तुम् ॥ ३९ ॥ ३९. महानवम्या आश्विनश्वेतनवम्यो अपरेनन्तरेहि दिने विजयदशम्यां प्रामाटुपलक्षणत्वात्पुरादेरपि सकाशात्माच्यां पूर्वदिशि जना ययुः । क सति । प्रामात्सकाशात्पश्चिमे देशे पश्चिमदिग्विभागे गम्येपि नदीपर्वताद्यभावेन गन्तुं शक्येपि पश्चिमदेशं मुफ्त्वेत्यर्थः । किं कर्तु ययुः । क्रोशाहव्यूतात्परेण सीम । होवेपि सीमथ्शव्दं हलायुधभारवी मन्यते । प्रामादिसीमभूमि रितुं शकुनमार्गणाभिप्रायेण ॥ विजयदशम्यां हि अस्तमयदिक्त्वेन लोके सामान्येनाप्रशस्ततया प्रसि. द्धत्वात्पश्चिमदिशं वर्जयित्वोदयदिक्त्वेन लोके सर्वदिक्षु मध्ये सामान्येन महल्यदिक्तया प्रसिद्धत्वात्प्रायः पूर्वस्यां क्रोशात्परतः सफलवर्षशुभाशुभसूचकशकुनान्वेषणाय लोका यान्ति । तस्य च गमनस्य लोके सीमलछनमिति संझा रूढा । यद्वा प्रामादित्युच्या जना प्राम्या य॑ज्यन्ते । ते विजयदशम्यां क्रोशात्परेण सीम लहितुं प्रामात्पश्चिमे देशे गम्येपि विजयदशम्यां हि प्रातरेव लोकाः सीम ललितुं यान्ति। प्रासन्ध पश्चिमदिशि सूर्यस्य पृष्टवर्तित्वाद्यात्रा कर्तुमुचिता । यदुक्तम् ।। यामयुग्मेषु राध्यन्वयामात्पूर्वादिगो रविः ।। यात्रास्मिन्दक्षिणे वामे प्रवेशः पृष्ठगे दूयमिति ।। गन्तुमर्हेपि प्राम्यत्वाद्वामात्माच्यां ययुः । ग्राम्या हि मूर्खत्वात्तथाविधगम्यागम्यदिक्परिझानाकौशलात्सामान्येन लोकव्यवहारे पश्चिमा न तथा प्रशस्या यथा पूर्वेति पश्चिमां गमनामिपि वर्जयित्वा पूर्वामेव यान्ति ॥ १ए म्या प. २ सी सी २ अन्त'. ३ ए सी डी रती म. ४ ए शष्दमा. ५ सीरी परः स. ६ एफ म्यश्यन्ते।. .सी दिशेर. ८ खीरी गम्मदि. ९ीय सामा'. Page #284 -------------------------------------------------------------------------- ________________ २३६ व्याश्रयमहाकाव्ये [मूलराजः] आरात्तीराबहिर्नीराच्छीतेभ्य इतरै रवेः । अप्युट्रैस्तप्यमानोस्थाहणाबद्धो नु कच्छपः ॥ ४० ॥ ४०. कच्छपः कमठो जातावेकवचनम् । शीतेभ्य इतरैरुष्ण रवेरुपैः किरणैस्तप्यमानोपि दह्यमानोप्यारात्तीरान्नद्यादितटसमीपे नीरादहिश्वास्थात्तस्थौ । उत्प्रेक्ष्यते । ऋणाद्वद्धो नु देयेन हेतुना निगडित इव । ऋणिको हि ऋणादुत्तमर्णेन बद्धो रवेरुष्णैः कैरैस्तप्यमानो नद्यादितटे तिष्ठति बद्धत्वान्न तु जलमध्ये प्रविशति । शरदि हि कच्छपा जातिस्वभावेन नद्यादितटेषु वाहुल्येन विचरन्ति । उक्तं च । अपकिलतटावट: शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमभ्रमीनार्भकः । लुठत्कमठसैकतश्चलवकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ प्रभृत्यर्थ । वर्षात्ययामभृति । भब्जोद्मादारभ्य ॥ अन्यार्थ । अन्यः कणात् । भिलो मादात् । प्रामाणाच्याम् । बहिनोंरात् । आस्तीरात् । शीतेभ्य इतरैः। इस्यत्र “प्रभृत्यन्य " [५] इत्यादिना पञ्चमी ॥ दिशि दृष्टाः शब्दा दिक्शब्दा इति देशकालवृत्तिनापि स्यात् । मामात्पश्रिमे देशे। नवम्या अपरेहि ॥ तथा गम्यमानेनापि दिवशब्देन स्यात् । कोशात्सीम । परेणेति गम्यते ॥ कणाद्धः । इत्पन्न "ऋणादेतोः" [७६] इति पञ्चमी ॥ सौरभादनुरागेण मुदा बद्धोलिरभ्रमत् । कुमुदस्यान्तिकेनाच्च दूरे नीपस्य केतकात् ॥ ४१ ॥ १सी डी टनिष्ठस 'सः। ५सीडी २ एफ हिश्च स्था'. ३ एफ करैः स्त. ४ एफ । शी. ६. मीरा'. ७सी ति गम्म । Page #285 -------------------------------------------------------------------------- ________________ [है०२.२.७८.] तृतीयः सर्गः। २३७ ४१. अलि: सौरभादनुरागेण मुदा वद्धः सौरभहेतुको योनुरागस्तद्धेतुका या मुद्धर्पस्तया हेतुना बद्धो व्याप्तः सन् कुमुदस्याजाच पद्मस्य चान्तिकभ्रमन् । तया नीपस्य कदम्बस्य केतकात्केतकीपुप्पान दूरेभ्रमन् । नीपप्पत्य किंचित्तीक्ष्णपत्रत्वेन केतकस्य च फण्टकित्तेन नैकट्येन भ्रमणेगविदारणभयान् । शरदि हि कैरवाण्य जानि च नवान्युद्भिद्यन्ते कदम्बानि केतकानि च वर्पोद्भवान्यपि भाग्यनुवर्तन्ते वय॑न्ते च कविभिः । अथ वा शरद्यतीतप्रायरामणीयकवेन नीपतकयोरनुपभोग्यत्वाटरेलिरभ्रमत् ।। सौरभादनुरागंण । इन्यन्त्र "गुणाद्" [७] इत्यादिनी वा पञ्चमी ॥ अस्त्रिपामिति किम् ॥ मुदा बदः ॥ केतकाहरे नीपस्य दरे । असारन्तिके कुमुदस्पान्तिके । इस्या "आदियः" [७८] इति वा परमी ॥ स्तोकानातीः स्पृशन् स्तोकेनाब्जान्यल्पाञ्च शीकरान् । अल्पेन वानपि मरुत्कृच्छ्रात्सेहे वियोगिभिः ॥ ४२ ॥ ४२. सुगमः । नवरं स्तोकाजातीर्जातिपुष्पाणि स्तोकेनाव्जानि च स्पृगन् । शरदि हि जातिऍप्पाणि स्युः ।। कृच्छ्रेणार्कस्य वीक्ष्यत्वाद्रीष्मः कतिपयाच्छरत् । प्रारतिपयेनाल्पर्मेधैः स्तोकैश्च गर्जितैः ॥ ४३ ।। ४३. कृच्छेणार्कस्य वीक्ष्यत्वांद्रष्टुं शक्यत्वाच्छरत्कालः कतिपयातोकेन ग्रीष्मोभूत्तथाल्पैर्मेधैः स्तोकैर्गजितैश्च कृत्वा कतिपयेन प्रावृडभूत् ।। - - १ए यी पुष्फाच. २ थी पुष्फस्य. ३ सी डी अथो वा. ४ ए सीडी "ना प. ५ एफ २ । अ. ६ सी डी 'रायः. ७बी नि पुष्पानि च. ८ ए बी पुप्फाणि. ९सीरीत्वाच्छ. १० प प्रा. Page #286 -------------------------------------------------------------------------- ________________ २३८ स्याश्रयमहाकाव्ये (मूलराज क्लान्ताः कृच्छ्रेण तापेन ज्योत्स्नायाः प्रामजानत । वीचिहादैस्ततोजानंश्चकोराः सरसां पयः ॥ ४४ ॥ ४४. कृच्छ्रेण कष्टकारिणा तापेन सूर्यातपेन क्लान्ताः संतप्ताः सन्तश्वकोगः प्राक् सरसां पयो जलं स्वच्छत्वेन ज्योत्लाया अजानत ज्यो साबुद्ध्या प्रवृत्ता इत्यर्थः । प्रवृत्तिरत्र जानातेरर्थः । यद्वा ज्योत्स्नाप्रियत्वाज्ज्योत्स्नायामत्यन्तरक्ताश्चित्तभ्रान्त्या सरःपयो ज्योत्लारूपेण प्रत्यपद्यन्तेत्यर्थः । मिथ्याज्ञानवचनोत्र जानातिर्मिध्याज्ञानं चाहानमेव । ततः पश्चाद्वीचिहादैः कल्लोलध्वानैः कृत्वा सरसां पयः सरसां पय एवाजानन् । सरसां पय इत्यनूद्यत्वेन विधेयत्वेन च योज्यम् ।। स्तोकात् स्पृशन् स्तोकेन स्पृशन् । अल्पास्पृशन् अल्पेन वान् । कृरास्से कृच्छ्रण वीक्ष्यत्वात् । कतिपयाहीष्मः कतिपयेन प्रावृट् । इत्यत्र "स्तोकाल्प" [७९] इत्यादिना वा पञ्चमी । असत्व इति किम् । स्तोकैर्जितैः । अल्पैर्मेवैः। कृच्छेण तापेन ॥ ज्योस्वाया अजानत । इत्यत्र "भज्ञाने ज्ञः पही" [..] इति षष्ठी ॥ भशान इति किम् । हादैः पयोजानन् । सरसां पयः । इत्यन "शेधे" [१] इति षष्ठी । शैलस्योपर्यधोवस्तात्परस्तादुत्पतिष्णुभिः । उपरिष्टाच्छरल्लंक्षम्या नीलच्छनायितं शुकैः ॥ ४५ ॥ ४५. शुकैः शरलक्ष्म्या उपरिष्टादूर्ध्वदेशे नीलच्छनायितं नीलात१ सी डी लक्ष्मीनी'. १ए इस्याई २ सीते... ३सी लाया. ४एप न् भसे. ५५न् । मा. Page #287 -------------------------------------------------------------------------- ________________ दि० २.२.८१. तृतीयः सर्गः। २३९ पत्रवदाचरितम । यत शैलस्य गिरेपरि ऊर्ध्वदेशेधे ऊर्ध्वदेशापे. क्ष्याधस्तादवस्तात्पश्चिमदिग्विभागे परस्ताञ्च पूर्वदिग्भागे चोपलक्षणवारभिणोजगभागयोरप्युत्पतिष्णुभिरुच्छलदि. । यधा दण्डोपरि स्थित नीलवनेणोपर्यधश्चतुर्विक्षु चावृतं नीलच्छत्रं राजादेरुपरि धृतं शोभातिगयाय स्यात्तथाढ़ेः समन्तादुत्पतिप्णु शुकमण्डलं शरद इत्यर्थः। शरदि हि शुका बाहुल्येन स्युर्जातिप्रत्ययेन शैलागुञ्चस्थानेषु निवसन्ति च ॥ ध्रुवस्याभादक्षिणतो वातापेः प्सातरुत्तरात् । पितृणां दुर्गतेस्त्यागेध्वा चोर्यानस्य साधकः ॥ ४६॥ ४६. पितृणामध्वा पितृदण्डः स्वर्गदण्डाख्या वत्सेति नाना ज्योतिषे प्रसिद्धोभान । कीटक । पितृणामेव दुर्गस्तिर्यक्त्वादिकुगतेः श्रुतौ तु दन्दगुरुत्वात्यया प्रसिद्धायात्यागे सति द्यौः स्वर्गम्य कर्मणो यद्यानं गमनं तस्य कर्मण: माधको निप्पादकः । अनेन हि मार्गेण कृत्वा पितगे दुर्गतिं परिहत्य स्वर्ग यान्तीति प्रवादः । काभादित्याह । ध्रुवस्य दक्षिणतो दक्षिणस्यां दिशि तथा वातापेर्दै त्यस्य कर्मणः सातुर्भक्षकस्यागस्तेः । द्विजानुपद्रवन्वातापिदैत्यो हगस्त्येन भक्षित इति प्रसिद्धिः । उत्तरादुत्तरस्यां दिशि । शरदि हि वत्सस्य व्योममध्यस्थस्य मुखं पूर्वस्यां पुच्छश्च पश्चिमायां स्यात् । यदुक्तम् । कन्यासंक्रान्त्यादित्रितयं पूर्वादी वत्त इति । तत्रस्थश्च ध्रुवापेक्षया दक्षिणस्यामगस्त्यापेक्षया चोत्तरस्यां स्यात् ।। निद्रां योत्यक्तपूर्व्यन्दैगर्जकैः साध्वषां पिवैः । स तामत्यजदम्भोधी कैटभस्य मधु द्विषन् । १७ ॥ ४७. सोम्भोधौ तिष्ठन् कैटभस्य मधु द्विषन् कैटभमधुंदैत्ययोः शत्रुर्वि १ ए सी सीपस्ता. २ एफ दिग्विमागे, ३ सी डी "स्यां स्यात् ।। Page #288 -------------------------------------------------------------------------- ________________ २४० व्याश्रयमहाकाव्ये [मूलराजः] ष्णुस्तां निद्रामत्यजत् । योम्भोधावपां पिबैलानि पिबनिर्जलभृतैरित्यर्थः । अत एव साध्वत्यन्तं गर्जकैरब्दैमधैर्हेतुभिर्निद्राम् । यता पूर्वमनेन त्यक्तपूर्वी न तथात्यक्तपूर्वी । घनप्रबलगर्जितैरपि यो वर्षासु न जजागारेत्यर्थः ॥ शैलस्योपरि । लक्ष्म्पा उपरिष्टात् । शैलस्य परस्तात् । शैलस्मविस्तात् । शैलस्याधः । ध्रुवस्य दक्षिणतः । प्सातुरुत्तरात् । इत्यत्र "रिरिष्टात्" [२] इत्यादिना षष्ठी॥ बातापेः प्सातुः । यानस्य साधकः । अपां पिवैः । चोर्यानस्य । दुर्गतेस्त्यागे । इत्यत्र “कर्मणि कृत." [८३] इति षष्ठी ॥ क्रियाविशेषणस्य कर्मस्वोभावान पष्ठी । साधु गर्जकैः ॥ कृत इति किम् । तामत्यजत् निद्रामस्यक्तपूर्वी ॥ कैटभस्य द्विषन् मधु द्विषन् । इत्यत्र "द्विषो वा तृशः" [८४] इति वा षष्ठी। पवने खं तुषाराणां तरलत्वस्य वीरुधाम् । दिशां नेतरि किञ्जल्काश् श्रान्तानां शायिकाभवत् ।। ४८ ॥ ४८. श्रान्तानां शायिकाभवत् खेदापगमात्स्वापोभूत् । क सति । पवने । कीदृशे । खं तुषाराणा नेतरि शीकरानाकाशं प्रापयितरि । तथा तरलत्वस्य वीरुधां नेतरि मृदुत्वाल्लताश्चलत्वं प्रापयति । तर तवार किंजल्कान् । शरदि बनियतदिको गुणत्रयोपेतो वाता वर्ण्यते ॥ १ सी डी ॥ खेदा. १एफ स्याधः। २वी 'वान. ३पर्वम् ॥ ४ प णा तन ५ एफ तमु. ६ एफ या देशान्तर ने. Page #289 -------------------------------------------------------------------------- ________________ [हे. २.२.८६.] तृतीयः सर्ग.। २४१ म तुपाराणां नेतरि । सरलवस्य वीरुधां नेतरि । यद्वा दिशां नेतरि किनसान् । तरलरवस्य वीरुधां नेतरि । इत्यत्र "वैकत्र यो." [८५] इति द्वयोः कर्मणोरेकतरस्मिन्दा पही । अन्यत्र पूर्येण नित्यमेव ।। भान्तानां शायिका । इत्यत्र "कर्तरि" [६] इति पठी ॥ कृतिः स्वराणां काञ्चीभिर्विपञ्चीनामिवावभौ। ऋतुमत्येव काशाल्याः कुम्मस्य प्रकाशनम् ।। ४९ ।। ४९. यथा विपश्वीनां वीणानां कर्मणां स्वराणां फर्मणां कृतिराबभौ । एवं क्रोधीभिः कौभिः । शरदि हि कोश्यो मधुरं कूजन्ति । वथा यया तुमत्या खिया का कुसुमस्यै खीधर्मत्य कर्मणः प्रकाशनं भवत्येवं काशात्याः कागतरुपतेः फाः कुसुमत्य । जातावेकबपनम् । पुष्पाणां फर्मणां प्रकाशनमाविर्भावो चमूव ॥ शृगस्य त्याग एणानां मित्रस्येव दुरात्मभिः । विभित्सा भेदिका चोष्णां पयसामिव रोधसः ॥ ५० ॥ ५०. यथा दुगत्मभिर्दुजनैः कर्तृभिमित्रस्य कर्मणस्त्यागः स्यात्तथैणानां कर्तृणां शृङ्गस्य कर्मणस्त्यागोभूत् । शरदि हि रुरुशम्बरादिमृगाणां शृङ्गाणि पतन्ति । तथोक्ष्णां कईणां रोधसस्तटस्य कर्मणो विभिसा भेत्तमिच्छा भेदिको च विदारणं चाभूत् । पयसामिव यथा जलपासु रोधसो विभित्सा भेदिका चाभूत् । शरदि हि वृषभा मत्ता नद्यादितटानि विलिसन्ति ॥ म्पराणां कृतिविपसीनामिषानीभिः। कुसुमस्य प्रकाशनं काशाल्या ऋतुमस्येव । १ एफ् रि प. २ सी कृतेरा. ३ सीडी स्य जाता'. ४ ए काचिवि. ५ ए नि लि. ६ सी मस्य. Page #290 -------------------------------------------------------------------------- ________________ २४२ व्याश्रयमहाकाव्ये [मूलराजः] शमस्य त्याग एणानां मित्रस्येव दुरात्मभिः । इत्यत्र "बिहेतो" [v] इत्यादिना कर्तरि पठी बा ॥ मध्यणकत्येति किम् । विभिस्सा भेदिका चोक्ष्मां पयसामिव रोपस ॥ स्तुत्यमान्यानुयानीयंगातव्यादेयसद्गुणः। नृणां देवेश्च स तदा राजा यात्रां प्रचक्रमे ॥ ५१ ॥ ५१. स राजा मूलराजस्तदा शरत्काले यात्रां प्रयाणकं प्रचक्रम प्राग्भे । कीदृक् । नृणां कर्तृणां देवैश्च कर्तृभिस्तुत्याः श्लाघ्या मान्याः पूज्या अनुयानीया अनुसरणीयां गातव्या गेया आदेया ग्राह्याः सन्तः शोभना गुणाः शौर्यादयो यस्य सः ।। नृणां देवैश्व स्तुत्यमान्यानुयानीयगातव्यादेय । इत्यत्र “कृत्यस्य वा" [४] इति कर्तरि वा पष्टी । अत्र च नित्यसापेक्षस्वास्समासः ॥ अथ यात्रोपक्रमं षाटुंशता श्लोकैर्वर्णयति । नेतव्योन्तं रिपुः पात्रा गामनेनेच्छुना यशः। पूरंपूरं नमो नादैर्दुन्दुभिः प्रोचिवाश्चिदम् ।। ५२ ॥ ५२. नादैः कृत्वा नभः पूरंपूरं व्याप्यव्याप्य दुन्दुभिर्विजययाबाढकेदं प्रोचिवान्नु । तदेवाह । अनेन मूलराजेन यश इच्छुनात एव गां भुवं पात्रा दुर्नयनिराकरणेन रक्षता सता रिपुीहारिरन्तं क्षयं नेतव्यः ॥ १ए यगीत. १ एफ त्रस्यैव २ सी सी जराजस्त'. ३एफ या गीत . ४बी नायागा ५ ए तैवेरि. ६सीडी प्य दु.७६ भिविन. ८ एना ए. ९ वी नाय १. एफ पुमाहा Page #291 -------------------------------------------------------------------------- ________________ है. २.२.८९.] तृतीयः सर्गः। २४३ पवमानो जगत्तन्वन्स्वरं विभ्राणमुञ्चताम् । चक्राणो मालं साश्छन्दोधीयन्निव द्विजः ॥ ५३॥ ५३. शटो विजयकम्चुर्मङ्गलं राजादीनां चक्राणश्चके । कीटक्सन् । उपतामुदात्ततां विभ्राणं स्वरं तन्वन् । तथा जगहोकं पवमानो मङ्गल्योदात्तस्वरत्वात्पवित्रयन् । तथा छन्दो वेदमधीयन्नकृच्छ्रेण पटन्नत एवोपतां विभ्राणं स्वरं तन्वन्नत एव च जगत्पवमानः सन् द्विजो मङ्गलं चके । यात्राकाले हि माङ्गल्याणं शवो वाद्यते द्विजाश्च वेदमुचारयन्ति। ढक्काभिश्वक्रिभिवा॑नं दुःसहं दिग्गजैरपि । सोस्रभृत्कारको यात्रां मुझानो वज्रिणाप्यभूत् ।। ५४ ॥ ५४. दिग्गजैरपि दुःसह सोढुमशक्यं ध्वानं चक्रिभिः करणशीलाभिढकामिविजयभेरीभिः कृत्वा स मूलराजो वजिणापि सुज्ञान: सुखेन अयोभून् । कीटक्सन् । यात्रां कारकोखभृद्यात्रां करिष्यामीति खड्गादिशस्त्रभृत् । "फियायाम्" [५.३.१३] इत्यादिना णकच् । यात्रां चिकीपमिलराजस्य युद्धोचितास्त्रग्रहणं ढकाभिर्वाद्यमानाभिरिन्द्रेणापि ज्ञातमित्यर्थः । राजा हि यात्रां चिकीर्षुर्यदा युद्धोचितास्त्रग्रहणमुहूर्व साधयति तदा विशेषतो विजयढका वाद्यन्ते ॥ नेतन्योन्तं रिपुरनेन । इत्यत्र "नोभयोर्हेतोः [८९] इति कर्मकोंर्न पही। तृन् । पात्रा गाम् । उदन्त । यश इच्छुना ॥ अव्यय ! नमः पूरपूरम् ॥ कसु । इदं प्रोचिवान् ॥ आनेस्युरसृष्टानुबन्धनिर्देशाकानशानार्नेशां ग्रहणम् । कान । माल चक्राणः॥ शान । जगत्पवमानः ॥ आनश । उपता विभाणम् ॥ भतृश । छन्दोभीयन् ॥ शत् । खरं तस्वन् ॥ हि । पानं चक्रिमिः ॥ णकम् । १ एफ नो माझ. २ सी दन्तः य. ३ सी ध्यय न. ४ ए 'नसा प्र. ५ एफ शान । Page #292 -------------------------------------------------------------------------- ________________ २४४ व्याश्रयमहाकाव्ये [ मूलराजः] यात्रां कारकोमभृत् ॥ वलय । दिग्गजैर्दुःसहम् । पुज्ञानो पत्रिणा । इत्यत्र "तु. बुदन्त" [१०] इत्यादिना न पष्ठी ॥ मृढङ्गे रुद्भवद्भिर्या ध्वनिनानुकृतो घनः । शिग्विभिः शीलिताः केका गतहर्ष सतां मताः ॥ ५५ ॥ ५५, ध्वनिना कृत्वा दां व्योम रुद्धवद्भिाप्तवनिर्मदः कर्तृ. भिर्ध्वनिनव घनो मेघोनुकृतो मेघगर्जिविडम्बितेत्यर्थः । अतश्च घनग आशङ्कया हप गते शिखिभिर्मयूरैः केकोः शीलिता अभ्यस्ताः कृता इत्यर्थ । कीदृश्यः । मतां विदुपां केकालक्षणज्ञानां कर्तृणां मता मा. धुर्यादिगुणप्रधानत्वेन मृलरॉजारब्धयात्रासाफल्यज्ञापकत्वादीष्ठाः ।। आरक्ष रक्षितं भूपस्यासितं प्रति योपितः । कीर्तेः श्रिया नु हसितं मौक्तिकस्वस्तिकाव्यधुः ॥५६॥ ५६. आरक्षैरगरौ रक्षितं भूपस्य मूलराजस्य कर्तुगस्यतस्मिन "अद्यर्थाच्चाधारे" [५, १.१२] इति ते आसितं सिहासनं प्रति लक्ष्यीकृत्य योषिताविधवनार्यों मौक्तिकस्वस्तिकान्माङ्गलिक्याय व्यधुः । का. दृशान । कीर्ते. श्रिया हसितं नु । निर्मलत्वात्कीर्तिकर्तृकाणि लक्ष्मीकर्तृकाणि च हास्यानीव ।। मृदहरनुकृतः । यां रुद्धवद्भिः । हपं गतः । इत्यत्र "कयोः" [९] इत्यादिना न पष्टी ॥ असदाधार इति किम् । सतां मताः । "ज्ञानेच्छा" [५.२.९२] आदिसूत्रेण सत्यत्रक ॥ कथ शिखिभिः शीलिताः । मारझै रक्षितम् । भूतेयं कः । वर्तमाने प्रतीतिस्तु प्रकरणादिना ॥ । सीता के. ए भिध्वनि : सीन में. ३ प सी 'का शी. ४ डी राजस्य ५एफ न नृप ६ एफ स्मिन्निनि अ. ७ए एफ लक्षी ८ साग °गि वा स. ९ बी एफ 'मानप्र. Page #293 -------------------------------------------------------------------------- ________________ [है० २.२.९४.] तृतीयः सर्गः। २४५ आधारे । भूपस्यासितम् । कीर्ते सितम् । श्रिया हसितम् । इत्यत्र “पा हीये" [९२] इति वा पष्टी॥ कामुकस्य श्रियां भूपा राग आमां प्रपादुकाः। मुराष्ट्रां गमिनस्तस्थुस्तत्र कोटिं नु दायिनः ॥ ५७॥ ५७. राज्ञो मूलराजस्याज्ञा प्रपादुका आश्रयन्तो भूपास्तत्रासनस. मीपे तम्थुः । कीदशः सतः । श्रियां शत्रुलामीणां कर्मणां कामुकस्येच्छोरत एवं प्राहारिदैत्योच्छेदाय सुराष्ट्रां देशं गमिनो गन्तुकामस्य । उत्प्रेक्ष्यते । कोटि नु दायिनो दीनागदिकोटि धाग्यन्त इव | अधमी हि श्रियां कामुकस्यानां प्रपादुकाः सन्तः समीपे निष्ठन्ति ।। जगदागामिनोरिष्टस्यावश्यं छेदिनो द्विजाः। एएस्तत्राशितारो द्विर्यासे मासो द्विरम्बुपाः ॥ ५८ ॥ ५८. तत्रासनसमीपे शान्तिकर्मणे द्विजा एयुः । किंभूनाः । मासे द्विद्वी वागवाहितारो भोक्तारस्तथा मासो मासस्य द्विरम्बुपा द्वी वाग जलपायिनस्तीत्रतपश्चारिण इत्यर्थः । अत एव जगल्लोकमागामिनो भाविनोपीत्यर्थः । अरिष्टस्याशुभस्यावश्यं छेदिनः ॥ आज्ञा प्रपादुीः । हत्यत्र "अकमेरकस्य" [१३] इति न पठी ॥ अकमेरिति किम् । श्रियां कामुकस्य । सुराष्ट्र गमिनः । जगदागामिनः । कोटि दायिनः । इत्यत्र "प्यणेनः" [९४] इति न पप्टी ॥ एप्यणेन इति किम् । भरिष्टस्यावश्यं छेदिनः । मंत्र "णिन् चा वश्यकाधमर्ये५.४.३५] इत्यावश्यकर्थे णिन् । - - १ वी ति प°. २ डी दृशाः मन्त. ।. ३ सी श्रियो श०. ४ एफ गीना का. ५ ए प्रेक्षिने। वी प्रयन्ते । सीडी प्रेक्षते ।. ६ सी मणा दि. ७ एफ् रावशि०. ८ ए ‘कार . ९ ए ति किम् । Page #294 -------------------------------------------------------------------------- ________________ २४६ व्याश्रयमहाकाव्ये [मूलमराजः] एयुखों । इस्यत्र "ससमी" [९५] इत्यादिना ससमी। मासे द्विराशितारः । इत्यत्र "न वा" [९६] इत्यादिना वा सलमी । पो शेषपडी । मासो द्विरम्बुपाः ॥ सौवस्तिकैः सन्मुहूर्त आयुक्तैस्तपसः श्रुते । मन्त्रे शान्तेश्च कुशलैश्चक्रे इस्त्यश्वपूजनम् ॥ ५९॥ ५९. सौवस्तिकैः पुगेहितः सन्मुहूर्ते शुभवेलायां हस्त्यश्वपूजनं शान्तये मत्रोच्चारपूर्व पुष्पादिना चक्रे । किंभूतैः । तसस्तपश्चरण आयुक्तैस्तत्परैः । एतेन नैष्ठिकत्वोक्तिः । तथा श्रुत आगम आयुक्कैः । एतेन ज्ञानितोक्तिः । अत एव मन्ने कुशलैनिपुणैरत एवं च शान्तेः शान्तिकर्मणि कुशलैश्च ।। मन्ने कुशलैः । श्रुत आयुकैः । इत्यन्न “कुशल" [९७] इत्यादिना वा सप्तमी ॥ पक्षे शेषपष्टी । शान्तः कुशलैः । तपस आयुकैः ॥ खामिनोश्वेष्विभानां चानसां पत्तिषु चेश्वराः । लक्ष्म्यां क्षितेश्चाधिपतेः सद्योद्वारं सिषेविरे ॥६०॥ ६०. अश्वेष्विभानां च स्वामिनोनसां रथानां पत्तिषु चेश्वराश्चतुः रङ्गबलनायका लक्ष्म्यां राज्यश्रियः क्षितेश्चाधिपतेर्मूलराजस्य द्वारं सिंहद्वारं सद्यः सिषेविरे ॥ १ए लक्ष्या हिते. १ एफ च । स. २ एफ शेपे षष्ठी. ३ सीडी शातये. ४ एफ पर ५ एफ निलोकिः ।. ६ वी व शा. ७सी ना स. ८ एफ शेष पठा. ९ वी राजप्रिया क्षि. Page #295 -------------------------------------------------------------------------- ________________ [हे. २.२.९८.] तृतीयः सर्गः । २४७ प्रतिभूभिः श्रियः कीती धर्म नीतेश्र सातिभिः । शुक्रे गुरोः प्रसूतर्नु दायादायि मत्रिभिः ॥ ६१ ॥ ६१. मअिभिरायि नृपान्तिक आगतम । किंभूतैः । धर्मे धर्मस्य नीतेश्र न्यायन्य च साक्षिभिर्लनकैः । स्थानभूतैरित्यर्थः । तथा श्रियः कौतों च प्रतिभूभिर्लग्नकः स्थान रित्यर्थः । तथा महामतित्वाच्छुक्रस्य गुरोवृहस्पतेवी प्रसूतैन्पत्यैरिव । यद्वा दायादैर्नु गोत्रिभिरिव ॥ भविमानां सामिन । पणिप्वनसामीधराः । लक्ष्म्या क्षितरधिपतेः । शुझे गुरोदायादैः । धर्मे नीते. साक्षिभिः 1 फीतीं श्रियः प्रतिभूभिः । शुक्रे गुरोः प्रसूतः । इत्यत्र "सामी' [२८] इत्यादिना पा सप्तमी । पक्षे शेषषष्टी ॥ ज्योतिषेधीतिनो जन्म च्छायायां शकुमादधुः । द्विप्यसाधु नृपे साधु लग्नं साधयितुं क्षणात् ।। ६२ ।। ६२. जन्म जन्मकालं प्राप्य जर्मन आरभ्येत्यर्थः । “कालावनोप्तिा" [२.२.४२] इति द्वितीया । ज्योतिपधीतमेभिरधीतिन. | "इष्टादेः" [७.१.१६०] इतीन् । आजन्माधीतज्योतिषाः । अत्यन्तं ज्योतिःशास्त्रमा इत्यर्थः । आधुः समभूमागेस्थापयन । क । छायायाम् । छायानिमित्तं शहूँ ज्योतिःशास्त्रोक्तसरलत्वादिगुणोपेतं सप्ताहलादिप्रमाणं कालमानकारणं काष्ठकीलकम् । किं कर्तुम् । लग्नं मेषादि क्षणाच्छीघ्रं साधयि. तुम् । कीदृक् । द्विपि शत्रावसाधु क्षयकारि नृपे मूलराजे साध्वभ्युद१री सिप्यधी. २ ए माधु नृ' १ सी डी ॥ ममिलेमः स्थानरि २ ए कीा थि° ३ सी ना स. ४ एफ शपे पष्ठी. ५ सी न्मका. ६ एफ 'न्म आ. ७ डी तिप्यधी'. ८ सी डी 'लन्तज्यो' ९ एफ 'न् । क छा. १० बी एफ °रक का. Page #296 -------------------------------------------------------------------------- ________________ २४८ द्याश्रयमहाकाव्ये [मूलराजः] यकारि । शकुर्हि च्छायामानानयनायातपवति समभूभागे स्थाप्यते । तेन च कालो मीयते । कालमानेन च लग्नं साध्यते । छायायां शङ्कमादधुरित्यनेन यात्रालमदिनस्य रजोवगुण्डनाधुत्पातरहितत्वेन श्रेष्ठत्वं सूचितम् ॥ खं प्रत्यसाधून्साधूश्वागणयन्वेत्रिणां पतिः। साधून्खामिनि तत्कायें निपुणांचाग्रतो व्यधात् ॥ ६३ ॥ ६३. वेत्रिणां पतिः प्रतीहारेशः स्वामिनि मूलराजे साधून्भक्तांस्तकार्ये स्वाम्यर्थे निपुणान्विधानचतुरानग्रतो मूलराजस्य पुरतो न्यधाचक्रे । कीक्सन् । अतिस्वामिभक्तत्वात्स्वमात्मानं प्रत्यसाधूंनभक्कान साधूंश्च भक्तानगणयनपरिभावयन् ।। हसन्तो निपुणान्मातुः पितुः साधूश्च शस्त्रिणः। प्रतीशं निपुणास्तस्थुः श्रेण्या द्वारेङ्गरक्षकाः ॥ ६४ ॥ ६४. अगरक्षकाः श्रेण्या पडया द्वारे तस्थुः । किंभूताः सन्तः । ईशं स्वामिनं प्रति निपुणा रक्षाचतुर्रा अत एव मातुर्निपुणान्मात्रेव निपुणान्मन्यमानान्पितुः साधूंश्च पित्रैव साधून्मन्यमानान्भटान्हसन्तस्तथा शत्रिणः प्रहरणहस्ताः । ज्योतिपेधीतिनः । इत्यत्र "ध्याप्ये केनः" [९९] इति सप्तमी ॥ व्याय इति किम् । जन्माधीतिनो ज्योतिपे । अत्र जन्मनो मा भूत् ॥ छायाया शमादधुः । इत्यत्र "तयुक्त हेतो" [१०] इति ससमी॥ १ एफ धूश्च ग. १ सी डीने च'. २ एफ "मिनम् ३ ए सी धून् म. ४५७ नग'. ५ वी ॥ में. ६ ए रात'. ७डी तिव्य धी Page #297 -------------------------------------------------------------------------- ________________ [१.२.२.१०३.] तृतीयः सर्गः । २४९ दिप्यसाधु । इत्यय "मति" [१०] इत्यादिना सप्तमी ॥ अप्रत्यादा. विति पिम् । स्वं प्रत्यसाधून ॥ रूपे माधु । इत्यत्र “साधुना" [१०२] इति सप्तमी ॥ अमत्यादावित्येव । स्वं मति सानु ॥ तस्का निपुणान् । स्वामिनि साभून् । इत्यग्र "निपुणेन" [१०३ ] इत्या. दिना सप्तमी ॥ अयामिति किम् । मातुनिपुणान् । पितु. साधून् ॥ अप्रत्या. दाविरयेव । प्रतीशं निपुणाः ।। भृत्यानामधि चौलुक्येध्यद्रिषु क्ष्माभुजां वलम् । उपखार्यामिव द्रोणो मिलत्यागादलेधिकम् ॥ ६५ ॥ ६५. चौलुक्येधि भृत्यानां मूलराजस्येशस्य किकराणामध्यद्रिपु क्ष्माभुजामीश्येषु पर्वतेपु स्वामिनां राज्ञां बलं सैन्यं वले मूलराजसैन्ये मिलति सत्प्रधिकमर्गलमागादर्यादेतन्मध्य एव । उपखायी द्रोण इद । यथा सार्याः पोडशद्रोण्या द्रोणश्चतुगढकी अधिक इत्यर्थः । एतावन्मूलराजबलमामिलद्यावति बहूनामप्यद्रिनृपाणां वलं खायी द्रोणतुल्यमभूदित्यर्थः ।। वेणी ध्वनति भेर्यास्त भेयाँ वेणुरपि क्षणात् । आसीनेषु द्विजेष्वापुः खं सूता एषु च द्विजाः ॥ ६६ ॥ ६६. वेणुशब्देनात्र वेणूपलक्षितं प्रेक्षणकमभिव्यज्यते । भेरीशब्देन च भेर्युपलक्षितं तूर्यम् । ततो वेणी वंशोपलक्षिते प्रेक्षणके ध्वनति लयप्र. धानं वाद्यमानैर्वेणुवीणादिभिः शब्दायमाने भेरी भेर्युपलक्षितं तूर्य प्रे १ एफ प्रत्यादावित्या . २ सी डीन् । तत्का. ३ वी लममाद'. ४ पा खायो पो. ५ एफ द्रोण्या द्रो'. ६ सी डीण इव तु. ७ एफ व्यस्यते. ८ सीडी माने वी. ९ एफ "मानभेरी. Page #298 -------------------------------------------------------------------------- ________________ व्यायमहाकाव्ये [मूलागः] २५० भणकस्य विनाभावार्थमास्त निर्वानं स्थिता । तथा भेर्या तूर्ये ध्वनन्त्यां वणुरपि प्रेक्षणकमपि क्षणादास्त निरर्थकत्वात् । यात्रार्थमुद्यते हि नृप उत्सवार्थ पर्यायण प्रेक्षणकं तूर्यवादनं च स्यात् । तथा द्विजेष्वासीनंपु द्रव्यप्रानिरहितेपु सूता भट्टाः स्वं द्रव्यमापुर्लेभिरे । एषु च सूतेम्वासीनपु द्विजाः स्वमापुः । यात्रार्थमुद्यतो हि राजा वीराश्च गुणोकीर्तकभ्या भट्टेभ्यो यशसे वेदपाठिभ्यो द्विजेभ्यश्च धर्मार्थ द्रव्यं दंदति ॥ म्वे । अध्यद्विपु क्ष्माभुजाम् ॥ ईशे। अधि चौलुक्ये भृत्यानाम् । इत्यत्र "स्वंशेधिना' [१०४] इति सप्तमी । अधिः स्वस्वामिसंबन्धं द्योतयति ॥ उपखायां द्रोणः । इत्यत्र "उपेनाधिकिनि" [१०५] इति सप्तमी । उपोधिकाधिकिसबन्ध द्योतयति ॥ बलेमिलत्यागाद् । इत्यत्र “यद्भावः [१०६] इत्यादिना सप्तमी ॥ यत्र क्रियाहाणा कारकरवं तद्विपर्ययो वा । यथा भेया ध्वनन्त्यां वेणुरास्त । द्विजेवासीनेषु स्व सूता आपुः । यत्र व क्रियानर्हाणामकारकत्वं तद्विपर्ययो या । यथा सूतप्वासीनंपु द्विजा स्वमापु । वेणी ध्वनति भैर्यास्त । तत्रापि भावो भावस लक्षण भवतीत्यनेनैव सप्तमी । अनच वेण्वपेक्षयोदासस्वामस्वेन वायेषु मुल्यत्वेन च ध्वानक्रियाहत्वार्याः सुतापेक्षया तपश्चरणादिक्रियाप्रधानत्वेन दानकि याहत्वाविजाना च क्रियाहता। भेर्यपेक्षया वेणोविजापेक्षया सूतानां च ध्वान दानक्रियानहत्वन क्रियानहता ॥ ग्रामो यो योजनान्यष्टौ योजनेषु दशस्वितः। पर्ववादि त्रयोदश्या यात्रां द्रष्टुं स आययौ ॥ ६७॥ ... १ सी डी निवान. २ सीडी वेणुवण'. ३ एफ भ्यो य.४ सी डी मा ५. ५ यी ददाति ॥. ६ एफ'शे चौ. ७ बी "धिकीनि. Page #299 -------------------------------------------------------------------------- ________________ [है० २.२.१०७.] तृतीयः सर्गः। २५१ ६७. यथा त्रयोदश्यास्तिथेः सकाशादहि दिने चतुर्दशीलक्षणे गत इति गम्यते । पर्व पूर्णिमा स्यात्तयेतः पत्तनाद्यो प्रामो प्रामस्थो लोकोष्टा योजनान्यष्टसु योजनेषु गतेषु दशसु वा योजनेषु गतेप्वभूत्स ग्रामो यात्रा प्रयाणं द्रष्टुमाययौ । नानोत्सवादिनात्यद्भुतत्वाद्दूरदेशस्थोपि लोक: कौतुकेन यानां द्रष्टुमागत इत्यर्थः ।। इतो ग्रामो योजनान्यष्टी । इतो मामो योजनेषु दशसु । इत्यत्रं "गते गम्ये" [:०७] इत्यादिनकाय वा । पक्षे पूर्वेण सप्तमी । अध्वन इति किम् । अयो. दश्या अहि पर्व । अत्रकाप्यांमावे पूर्येण नित्य सप्तमी ॥ पौर्यो रुदत्स वालेषु सीदतां गृहकर्मणाम् । एयुद्रष्टुं नृपं श्रेष्ठं नृप्चिन्द्रमिव नाकिनाम् ॥ ६८ ॥ ६८. वालेषु रुदत्सु मातृविरहेण रुदतो वालकान् सीदतां गृहकर्मणामप्रवर्तमानान् रन्धनादीन् गृहन्यापारांश्चानाढत्य पौर्यो नृपं द्रष्टुं कौतुकादेयु: । यतो नाकिनां मध्य इन्द्रमिर नृपु मध्ये श्रेष्ठं रूपैश्वर्यादिगुणरत्कृष्टम् ।। तदास्त्रिभ्यो वरा योधा रेजुर्यैः स्थानकस्थितैः । विद्धः क्रोशात्क्रोशयोर्वा म्रियेत क्षणयोः क्षणात् ॥ ६९॥ ६९. तदा यात्रोपक्रमकालेत्रिभ्योत्रं धनुरस्त्येषां तेभ्यो वरा धनुधेरेपु श्रेष्ठा योधा रेजुः स्वावसरप्राप्तिसंभावनया तेजस्विनोभूवन् । यर्योधैः स्थानकस्थितैरालीढादिस्थानावस्थितैः सादिः कोशाद्गव्यूतात्को १ ए युद्रष्ट. २ सी नृपश्रे. १ सी यात्राप्र. २ सी न गम्ये'. ३ एफ भणा प्र. ४ एफ मध्ये श्रे. ५ एफ °ठा रे. ६ एम्पावर'. Page #300 -------------------------------------------------------------------------- ________________ २५२ व्याश्रयमहाकाव्ये [मूलराजः] शयोर्वा विद्धः सन् क्षणयोरल्पमानकालभेदयोः क्षणाद्वा । पूर्वो वात्रापि योज्यः । म्रियेत । ये दूरवेध्यवेधिनो महाप्राणाश्चेत्यर्थः । सभावने सप्तमी ॥ सीदतां कर्मणामेयुः । रुदस्सु बालेष्वेयुः । इत्यत्र “षष्ठी वानादरे" [१०८] इति वा पष्टी । पक्षे पूर्वेण सप्तमी ॥ नाकिना नृषु श्रेष्टम् । इत्यत्र "सप्तमी च" [१०९] इत्यादिना षष्टीसप्तम्यौ ॥ अन्ये तु पञ्चमीमपीच्छन्ति । अस्मिभ्यो वरा योधाः ॥ स्थिनैः क्रोशात्क्रोशयोर्वा विद्धः । क्षणाक्षणयोर्वा म्रियेत । इत्यत्र "क्रिया. मध्येध्व" [११०] इत्यादिना पञ्चमीसप्तम्यौ । इह धानुष्कावस्थानमेका क्रिया पुरुषव्यधश्च द्वितीया । तन्मध्ये क्रोशोध्वा । तथा व्यधनमेका क्रिया मरणं च द्वितीया । तन्मध्ये क्षणः कालः ॥ संघदृशीर्णस्त्रीहारैर्मुक्कानां राजवेश्मनि । खार्याः खार्योरप्यधिको द्रोणोर्धेन तदाभवत् ॥ ७० ॥ ७०. तदा यात्रोपक्रमकाले राजवेश्मनि संघटेनान्योन्यं संमर्दैन शीर्णास्युटिता ये स्त्रीहारास्तहेतुभिर्मुक्तानां मुक्ताफलानामधेन घ्याढक्या फॅाधिकोध्यारूढो द्रोण आढकचतुष्कमभूत् । कीदृक् । खार्या मुक्तानामेव द्रोणपोडशकात्वार्योरपि । अपिर्विकल्पार्थः । खारीद्वये वाधिकोध्यारूढवान् । अक्षतक्षेपादिमाङ्गलिक्यविधयेहमहमिकयागतमहेभ्यकुलस्त्रीणामतिबाहुल्यादेवं नाम संमर्दै हारास्त्रुटिता यावता राजगृहागणे मुक्ताफलानामेका द्वे वा खायौं सार्धद्रोणेनाधिके अभूतामित्यर्थः।। १ सी डी भवेत् ।। १ सी डी म्रियते। ये. २ योद्धः । विद्धःक्ष ३ सी क्षणकाल । डी क्षण काल ।। ४ ए बी एफ कत्रोपि. ५ वी पिवि ६ एफ पिविक. ७ बी देनहा ८ ए सी डी झणमु. ९ ए ताखला. Page #301 -------------------------------------------------------------------------- ________________ [६० २.२.११४.] तृतीयः सर्गः । २५३ भधिको द्रोणः स्यायों: । अधिको द्रोणः स्वार्याः । इत्यत्र "भधिकेन " [११] इत्यादिना सप्तमी पस्यौ ॥ नधिको द्रोणोर्धेन । इत्यत्र " तृतीयाल्पीयसः " [११२] इति तृतीया ॥ 1 नाक्षतश्चन्दनान्नाना न दक्षो दुर्वया पृथक् । न पुप्पेभ्यः फलं वार्ते पात्राणि दधिरेङ्गनाः ॥ ७१ ॥ ७१. नानापृथक्शब्दावसहायायौ | अङ्गनाः पात्राणि न दधिरे । कोहंशि । अक्षतैरसण्डतण्डुलैञ्चन्दनाथ श्रीखण्डद्रवेण च नानासहायानि । तथा दो दूर्वया च पृथगसहायानि । तथा पुष्पेभ्यः फलं चनालिकेरादि च ऋते विनाभूतानि । अक्षतचन्दनदधिदूर्वापुष्पफलोपेतानि पात्राणि राजादिगृहेषु महेभ्यादिकुलाद्ननाश्चन्दनवर्धनादिमाङ्गलिक्याय नयन्तीति स्थितिः ।। पृथैग्दन' । पृथग्दुर्वया । नाना चन्दनात् । नानाक्षतैः । इत्यत्र “पृथग्नाना" [११३] इत्यादिना पचमीतृतीये ॥ फलमृते । पुष्पेभ्य ऋते । इत्यत्र "ते द्वितीया च " [११४] इति द्वितीयापच्चम्यौ ॥ - नासन्विनाङ्गरागेण कौसुम्भं भूषणांत्त्रियः । तुल्या रतेः श्रिया चेन्दोः पद्मेन च सममुखैः ॥ ७२ ॥ ७२. इन्दोः पद्मेन च समैस्तुल्यैर्मुखैः कृत्वा रतेः कामपत्या: श्रिया च विष्णुभार्यया तुल्याः स्त्रियो नासन् । कथम् । अङ्गरागेण कौसुम्भं कुसुम्भरक्तवस्त्रं च भूपणात्स्वर्णालंकाराच विना मङ्गल्यत्वात् । १ यी डी एफ ल चते. २ ए 'णा जि १ एफ किद्रोणः खार्या ६.२ ए नोथेन । ३ सी डी 'ग्दू . Page #302 -------------------------------------------------------------------------- ________________ २५४ व्याश्रयमहाकाव्ये [मूलराजः] सुरूपा विभूपितालंकृताः सधवाश्च युवतयो राजादिमङ्गल्यकर्मसु व्यामृता अभूवन्नित्यर्थः ।। विना कौसुम्भम् । विना भूपणात् । विनाङ्गरागेण । इत्यत्र "विना" [११५] इत्यादिनों द्वितीयापञ्चमीतृतीयाः ॥ श्रिया तुल्याः । रतेस्तुल्याः । पमेन समैः । इन्दोः समैः । इत्यत्रं "तु. ल्याथै" [११६] इत्यादिना तृतीयापथ्यौ ॥ दत्ताः प्रासादं पूर्वेण गोपुरस्यापरेण च । प्राक्प्रयाणादुत्सवेन हेतुना कुङ्कुमच्छटाः ॥ ७३ ॥ ७३. प्रयाणात्प्राक्प्रथममुत्सवेन हेतुना यात्रामहोत्सवाथ कुकुमच्छटा दत्ताः कुङ्कुमाम्बुना भूश्छटितेत्यर्थः । क । प्रासादं पूर्वण पूर्वाभिमुखाद्राजभवनात्पूर्वस्यामदूरवर्तिन्यां दिशि गोपुरस्य पूर्वदिगभिमुखस्य पूर्वारस्यापरेण चापरस्यामदूरवर्तिन्यां दिशि च । प्रासादापेक्षया गोपुरस्य पूर्वत्वाद्गोपुरापेक्षया च प्रासादस्यापरत्वात्प्रासादादारभ्य गोपुरं यावदित्यर्थः ॥ स्नेहाय हेतवे भक्तनिमित्तान्मुदि कारणे । नरेन्द्रदर्शनस्यार्थस्योत्सुकोभून्न कस्तदा ॥ ७४ ॥ ७४. स्नेहाय हेतवे प्रेम्णा हेतुना भक्तनिमित्ताद्वहुमानेन हेतुजा मुदि कारणे हा तोर्यन्नरेन्द्रदर्शनं तस्यार्थस्य मूलराजदर्शनेन हेतुना तदा यात्रारम्भकाले क उत्सुको नाभूत् ।। प्रासाद पर्वेण । गोपुरस्यापरेण । इत्यत्र "द्वितीया" [१७] इत्यादिना द्वितीयापछ्यौ ॥ भनश्चेरिति किम् । प्राक्प्रयाणात् ॥ सरसवेन हेतुना । बेहाय हेतवे । भक्तर्निमित्तात् । दर्शनस्यार्थस्य । मुदि कारणे । इत्पत्र "हेस्वयः" [११८] इत्यादिना तृतीयाद्या विमतयः॥ १डी ता अल . २ बी सी डी ताः सुध. ३ वी पृत्यभू. एफू पृत्या. ४ ए नाहिती . ५ ए प्रस्तुल्या. % Page #303 -------------------------------------------------------------------------- ________________ [१० २.२.१२१.] तृतीयः सर्गः। यो हेतुर्वाजिनां हेषा यं हेतुं दन्तिनां मदः । हेतुनोक्ष्णां धनिर्येनार्याय यस्मै भटोद्यमः ॥ ७५ ॥ सोच्छ्वासाँ भूर्यतो हेतोर्यस्य हेतोः सुखो मरुत् । तत्र हेतौ न दूरेण राज्ञो भावी जयो महान् ।। ७६ ॥ ७५,७६. येन हेतुनाश्वादीनां हेपादयोभवंस्तेन हेतुना राज्ञो मूलराजस्य मूलराजाद्वा महान् जयो न दृरे भावी शीघ्रमेव भविष्यति । वाजिहेपादिभिर्यात्राविषयशुभचिदर्भाविनो यात्राकार्यस्य विजयस्य नैकटयं सूचितमित्यर्थः ।। संदानितकमिति युग्मस्य संज्ञा । यदुक्तम् । एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषककलापकानि ॥ अय दूरेपि लोकस्यान्तिके नु तेजसा ज्वलन् । न दूराच्छ्रेयसां सिंहासनमध्यास्त भूपतिः ॥ ७७ ॥ ७७. अश सैन्यसज्जनाद्यनन्तरं भूपतिः सिहासनमध्यास्त । कीडक्सन् । श्रेयसां पुण्यानां मगलकर्मणां वा न दूरान्निकटस्थ इत्यर्थः । अत एव लोकस्य दूरेपि राजसामन्तादिव्याप्तनिकटप्रदेशकत्वादनिकटेपि वर्तमानस्तेजसा प्रतापेन कान्त्या वा ज्वलन् सल्लोकस्यान्तिके नु समीप इव वर्तमानः । न दुराच्छेयसामिति सिंहासनस्य वा विशेषणम । सिंहासनसमीपे हि मुक्तास्वस्तिकादीनि मागलिक्यानि कतानि स्युः ।। १सी हेपा यं. २ ए° पाये हे'. ३ सी डी °सा सूर्य'. ४ एफ ॥ ७६ ॥ युग्मम् ।. ५ सी रेवि लो १ सी वितो या . २ एफ यः ॥ युग्मम् ॥ स. ३ सी न्त्या व ज्व. डी न्या च ज्व. - - - Page #304 -------------------------------------------------------------------------- ________________ २५६ व्याश्रयमहाकाव्ये [मूलराजः] दूरं राझोपठन् सूता विप्रः सर्वोन्तिकेन तु । अन्तिकाद्गुरुंराशास्त गायनाश्वान्तिकं जगुः ॥ ७८ ॥ . ७८. राज्ञो नृपस्य नृपाद्वा दूरं सूता भटा अपठेन् । विप्रस्तु ब्राह्मणजातिः पुनः सर्वोपि राहोन्तिके वेदमपठत् । गुरुः पुरोहितजातिः सर्वोपि राझोन्तिकात्समीप आशास्ताशिर्ष दत्तवान् । कृत्यविधिमकथयद्वा । गायनाश्च राझोन्तिकं निकटे जगुः ॥ यो हेतुः । य हेतुम् । येन हेतुना । यस्सै अर्थाय । यतो हेतोः । यस्य हेतोः । तत्र हेतौ । इत्यत्र “सर्वादेः सर्वाः" [११९] इति सर्वा विभक्तयः॥ दूरेण राज्ञ । दूराच्छ्रेयसाम् । दूरे लोकस्य । दूरं राज्ञः ॥ अन्तिकार्थ । राज्ञोन्तिकेन । राज्ञोन्तिकात् । लोकस्यान्तिके । राज्ञोन्तिकम् । इत्यत्र "असस्वारा" [१२०] इत्यादिना टा-डलि-डि-अम्प्रत्ययाः ॥ ___ विप्रः सर्वः सूताः । सर्वो गुरुः गायनाः । इत्यत्र "जाति" [१२१] इत्यादिनकोर्थो बहुवद्वा॥ स्थास्यावः सुखमद्यावां भास्यामोद्य वयं श्रिया । इति तूर्यप्रतिरवैल्पतः स्मेव रोदसी ॥ ७९ ॥ ७९. तूर्यप्रतिरवैर्यात्रामाङ्गलिक्यविधापनाय सिहासनमध्यासीने राज्ञि विशेषतो वाद्यमानानी नान्दीतूर्याणां व्योमादौ प्रतिशब्दितैः कृत्वा रोदसी जल्पतः स्मेव । किमित्याह । अद्य संप्रत्यस्मदुपप्लाविदैत्यानामुच्छेत्स्यमानत्वादावां सुखं स्थास्यावोत एवाद्य वयमावां श्रिया भास्यामः ॥ १ सी ताशा. १ सी डी °ठत् । वि. २ वी एफ न्तिके नि'. ३ सी डी तो. । त. ४ एफ "न्तिके । ६. ५ एफू सत्त्वेत्या . ६ ए 'ना दीतू. ७ ए सीव ज ८५बीसीसीएफ °माणला. Page #305 -------------------------------------------------------------------------- ________________ - है० २.२.१२१.] तृतीयः सर्गः। २५७ वेश्यहं तयं ब्रूमः पार्थो यः फल्गुनीप्वभूत् । स त्वं जयेति वक्तास्य पुरोधास्तिलकं व्यधात् ॥ ८॥ ८०. पुरोधा अस्य राज्ञो यात्रोचितं तिलकं व्यधात् । कीडक्सन् । वक्ता वदन् । किमित्याह । तदहं वेनि जाने तथा तद्वयं मस्तचाहं सर्वत्र कीर्तयामि । यत्किम् । यः पार्थः फाल्गुनोर्जुनः फल्गुनीपु फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ते कालेभूजातः स पार्थस्त्वं भवानेव । तत्पराक्रमादिगुणोपेतत्वात् । तस्माजय शत्रुपराभवेनोत्कृष्टो भव । अर्जुनो हि शत्रुजयेनोत्कृष्टोभूदिति ।। धूयमाने अलक्ष्येतां राजानमनु चामरे । शशाङ्कमनु फल्गुन्यौं किं नु पोष्ठपदे नु किम् ।। ८१॥ ८१. राजानं मूलराजमनुलक्ष्यीकृत्य धूयमाने वीजनायें चल्यमाने चामरे अलक्ष्येतां लोकेरुत्प्रेक्षिते । कथमित्याह । शशाङ्कं चन्द्रमनुले. स्यीकृत्य किं नु फल्गुन्यौ किं नु किं वा प्रोष्ठपदे । धूयमानचामरद्वयमध्यस्थो राजा पूर्वफल्गुन्योः पूर्वभद्रपदयोस्तारिफयोर्मध्यस्थश्चन्द्र इव लोकैीत इत्यर्थः ॥ यान्तु याम्यां दिशं प्रोष्ठपदामु तव शत्रवः । जय त्वं यूयमेघध्वमिति ज्योतिर्विदोवदन् ।। ८२ ।। ८२. ज्योतिर्विदोवदन्नात्मानुरूपा आशिषो ददुः । यथा हे राजस्तव शत्रवो ग्राहरिप्वादयः प्रोष्ठपदासु प्रोष्ठपदाभिः पूर्वभद्रपदाभिरुत्त १ए दिशि प्रो. १ एफ नीभि. २ए °भियुक्त. ३ सी य वल्य. डी य चाल्यौं. ४ ए रक्षी'. ५. सीडीयोम'. ६ सी डी लोके शा. ७ सी तिवदो . ८ वी दादिमि. ३३ Page #306 -------------------------------------------------------------------------- ________________ २५८ व्याश्रयमहाकाव्ये [ मूलराजः] रभद्रपदाभिर्वा चन्द्रयुक्ताभिर्युक्ते काले याम्यां दिशं दक्षिणां यान्तु । म्रियन्तामित्यर्थः । प्रोष्ठपदासु हि दक्षिणदिशि याने पुनरागमनं न स्यान् । यदुक्तम् ॥ धनिष्ठारेवतीमध्ये चन्द्रे चरति यो व्रजेत् । दक्षिणस्यां कदाप्यस्य पुनरागमनं न हि ॥ ततश्च जय त्वं तथा यूयमेधध्वं लक्ष्म्या त्वं वर्धस्वेति ।। युवामच्यौं गृहा लक्ष्म्या यूयमस्य भुजाविति । कल्याणतिलकाकृष्टा दारा जगुरिवालिनः ॥ ८३॥ ८३. अस्य राज्ञो भुजौ कल्याणहेतुत्वात्कल्याणं कल्याणाय वा पुरोधसा कृतं यत्तिलकं तेनाकृष्टा: सौरभेण दूरादानीता अलिनो भृगस्य दाग भृङ्गी जगुरिवं गायन्ति स्मेव । कथमित्याह । हे भुजौ यूयं युवां लक्ष्म्या विजयादिश्रियो गृहा आश्रयावत एव युवामच्यौँ स्थ इति । भुजयोर्गानाशङ्का च तयोरेव भविष्यज्जयहेतुत्वेन यात्रारम्भकाले गानाईत्वात् । या अपि दारा आकृष्टितिलकाकृष्टा भवन्ति तास्तस्याक्रप्टुर्गानादिकं कुर्वन्तीत्युक्तिः ॥ गोदौ ग्रामं खलतिकं वनानि देशमश्मकान् । भोक्तारोन्येपि भूपास्तं नमस्कृत्याग्रतोभवन् ॥ ८४ ॥ ८४. स्पष्टः ॥ १ए लक्ष्मा यू. २ बी मस्मका'. ३ सी डी ।। ८४ ॥ पुर. १ एफ 'मिषु'. २ ए दिशि द. ३ ए लक्ष्या त्व. ४ सी डी ल्याण क. ५ एफ भृगयो ज.६ सी व कडी व रमे. ७ सी लक्ष्मा वि. ८ सीडी "त् । यथा अ. Page #307 -------------------------------------------------------------------------- ________________ २५९ है० २.३.१.] तृतीयः सर्गः । पुरस्लेलिपुरस्पातिपुरस्फकैः स तैर्विभान् । नमः करोति स्म महालक्ष्म्यै भक्तिपुरस्कृतः ॥ ८५ ॥ ८५. महालक्ष्म्यै नमः करोति स्म । नमःशब्दमुच्चारितवान्ननाम वा । इष्टदेवताप्रणामपूर्व हि यात्रा क्रियत इति स्थितिः । कीदृवसन् । भक्तिपुरस्कृतो वहुमानेन प्रेरितस्तथा तैर्गादग्रामादिभोक्तभिरन्यैश्च नृपविभान । यतः पुरस्त्येलिपुरस्पातिपुरस्ककैः । कैश्चि पुरस्खेलिभिः प्रसादपात्रत्वादने क्रीडनशीलै: कैश्विच पुरस्पातिभिर्भत्त्यतिशयख्यापनायाप्रे लुटनि: कैश्चिच पुरस्फरविनयानीचैर्गच्छद्भि. ।। आवां स्यास्यावः । वय भास्यामः । वेश्यहम् । वयं नृमः । इत्यत्र "अविशेपणे" [१२२] इत्यादिनालटो द्वावेकश्चार्थो या बहुवत् ॥ फस्न्या फल्गुनीषु । प्रोष्टपदे प्रोष्ठपदा । इत्यत्र “फल्गुनी" [२३] इत्यादिना द्वावों बहुवद्वा ।। जय स्वम् । यूयमेधध्वम् । युवामों । यूयं गृहाः । इत्यत्र "गुरावेकश्व" [१२५) इति हावेकश्वार्थो बहुवदा ॥ बाराः । गृहाः । देशमश्मकान् । गोदौ ग्रामम् । ग्यलतिकं वनानि इस्यत्र सर्वलिङ्गसंख्ये वस्तुनि स्याद्वादमनुपतति मुग्योपचरितार्यानुपातिनि ध शब्दात्मनि रूढितस्वत्तलिङ्गसंख्योपादानव्यवस्थानुसतच्या ॥ पष्ट पाद समर्थितः ॥ नमकृत्य । पुरस्कृतः । पुरस्खेलि । पुरस्पाति । पुरस्फरः । इत्यत्र "नमस्पुरसोः" [१] इत्यादिना सः ॥ गनेरिति किम् । नमः करोति । अत्र नमः शव्यान्तरं न त्वत्ययमिति । नमःशब्दस्य कृयोगे विकल्पेन गतिसंज्ञाविधानाद्वा ॥ १ एफ क्तिभरपु. २ एफ ॥ ८५ ॥ इत्याचार्यश्रीदेमचन्द्रविरचिताया शब्दानुशासनयाश्रयमहाकाव्ये पाठपादममधिनः । समाप्तः । १ एफ व या. २ सी नेव में. ३ सी दाटपदामु. ४ ए लिङ्गयस. ५ सी डी इति प. ६ सी डी त इति पठः पादः समाप्तः ॥ ७ सी स्कृतः । - Page #308 -------------------------------------------------------------------------- ________________ २६० ब्याश्रयमहाकाव्ये [मूलराजः] स्थितं पादं तिरः कृत्वा तिरस्कृतगिरि गजम् । तिरस्कृतारिः सोध्यास्त तिरस्कृत्वा रविं त्विषा ॥८६॥ ८६. तिर:कृता अन्तर्हिता जिता अरयो येन से तथा स मूलराजस्त्विपा तेजसा कृत्वा रवि तिरस्कृत्वान्तर्धाय विजित्यातितेजस्वीभूयेत्यर्थः । गजमध्यास्त । कीदृशम् । तिरस्कृतगिरिमौनत्येन पराभूता. दिम् । यदि शैलादप्युन्नतो गजस्तर्हि कथं तमध्यास्तेत्याह । यतः पादं तिरःकृत्वा तिरधीनं विधायाधोवनम्येत्यर्थः । स्थितं निश्चलीभूतम् । गजो हि पाश्चात्ययोः पादयोर्मध्ये येन केनाप्यारुह्यते । तमसावधोवनमयति । तिरस्कृत्वा रवि त्विषा तिरस्कृतगिरि गजं सोध्यास्तेत्यनेन यथा रविगिरिमुदयाचलमारोहति तथायं गजमिति व्यज्यते ॥ तिरस्कृत तिरःकृत । इत्यन्न "तिरसो वा" [२] इति वा सः ॥ गतेरिति किम् । तिरः कृत्वा ॥ अगवेरप्यन्त विच्छत्यन्यः । विरस्कृत्वा ॥ पुंस्फाल्गुनः स पुंस्पाता मत्तपुंस्करिणस्तदा । शिरस्पदमलंचक्रे पुस्खगिभिरघस्पदम् ।। ८७ ॥ ८७. स मूलराजस्तदा यात्राकाले मत्तो मदोत्कटः पुमान्पौरुषो. पेतश्च यः करी तस्य शिरस्पदं कुम्भस्थलस्थानमलंचके । कीदृक् । पुस्सु पौरुपोपेतेपु फाल्गुन इवार्जुन इव पुंस्फाल्गुनोत एव पुंस्पाता पुरुपाणां रक्षकः । तथा पुंस्खङ्गिभिः पौरुषोपेतखगधरैश्वाधस्पदं हस्तिनार्धस्थानमलंचके । करीन्द्रो हि राज्ञाध्यासित. परप्रवेशनिवारणाय खनिभिरधः परिचार्यत इति स्थितिः । १ सी रचि. १ सी स मू. २ ए यो पा. ३ ए सी येना के ४ ए सी प्रकृत्वा डी र: कृस्वा. ५ डी पुस्पा'. ६ वी ध.स्था. ७ थी रिवार्य. Page #309 -------------------------------------------------------------------------- ________________ [है० २.३.४.] तृतीयः सर्गः। २६१ पुंस्करिणः । पुस्तरिभिः । पुंस्पाता । पुस्फाल्गुनः । इत्वत्र "पुंसः" [३] इति मः ॥ शिरस्पदम् । अघस्पदम् । इत्यत्र "शिरोधसः" [२] इत्यादिना सः ॥ अथ रामः प्रस्थानमेव श्लोकानामेकोनत्रिंशता वर्णयति । श्रेयस्कामः सहस्कंसोयस्कुशावान्यशस्कृते । यान्सोपश्यत्ययस्कुम्भं पयस्कर्णीभूभं पुरः ।। ८८॥ ८८. स राजा पयस्कुम्भ जलघटं पुरोपश्यन् । कीहक्सन् । सहसो वलस्य कंस: पात्रमत एवाय.प्रधाना कुशायस्कुशा । अत्र प्रस्तावादवगः । सास्यास्ति अयस्कुगावान्यशत्कृते शत्रुजयोत्यकीखंय यान् शत्रु प्रति गच्छन्नत एव च श्रेयः कामयते अणि श्रेयस्कामः कुशलार्थी। किंभृतं कुन्भम् । पयश्च कर्णी च पयस्तण्या वाभ्यां शुभमभन्मकर्ण जलपूर्ण घेत्यर्थः । यात्रायां हि जलपूर्णस्य पूर्णकलंगस्याप्रतो दर्शन महागकुनम् ॥ ऊर्जस्पात्रं पुनःकारं गी:कारः सव्यतोस्य गौः । यभस्कल्पो द्विपदुर्ग रोघस्पाशं शशंस नु ॥ ८९॥ ८९. गौः शण्डः सव्यतो राज्ञो वामदेशे पुनर्वारंवारं कारः करणं यत्र तद्यथा स्यादेवं गिरं शब्दं करोतीति गी:कारः सन्नस्य राम्रो द्विपटुर्ग पाहारिदुर्गस्यानं रोषस्पाशं निन्द्यतट शशंस नूवाचेव । यथाई गेधस्पाशं सुखेन विक्षिपामि तथा त्वं द्विपदुर्ग विक्षेप्स्यसीति शब्दायमानः गण्डो वददिवेत्यर्थ. । कीदृक् । ऊर्जस्पात्रं बलिप्टस्तयेषदूनं यगो यशस्कल्पः । "वायन्ते स्वार्थिकाः कचित्" इति लीयत्वाभावः । अविश्वेतत्वाद्यशस्तुल्यः । यात्रीयामी शण्डः शकुनराजः ।। १ सी पुरपत्गु. २ ए सी डी स्कणी ता. ३ यी लसस्या . ४ सी निन्यं त'. ५ वी पाया हो. ६ सी सण्ड'. Page #310 -------------------------------------------------------------------------- ________________ २६२ व्याश्रयमहाकाव्ये [मूलराजः गौः पयस्क क्षरन्सस्य स्वःकल्पायां पुरो भुवि । पयस्काम्यदधःकाम्यदवाःकाम्यत्सताभवत् ॥ ९० ॥ ९०. अस्य राज्ञो गच्छतः पुरः स्व:कल्पायां क्षीरतरुच्छायाहरिततृणशुचित्वादिगुणरम्यत्वेन स्वर्गतुल्यायां भुवि गौर्धेनुरभूत् । कीदृशी सती । पयस्काम्यन् क्षीरकण्ठत्वेन दुग्धाभिलापुकोत एवाध:काम्यन् दुग्धपानायाधस्तनप्रदेशस्येच्छुरवाःकाम्यन्नवप्रसूतत्वाजेलस्याप्यनिच्छुः सुतो वत्सो यस्याः सात एवापत्यस्नेहेन पयस्कमल्पं पयो दुग्धं भरन्ती सवन्ती । गन्तुकस्य हीदृग्गौः शकुनमतल्लिका ।। यशस्कृते । श्रेयस्कामः । सहस्कंसः । पयस्कुम्भम् । अयस्कुशावान् । पयस्कर्णी । ऊर्जस्पात्रम् । इत्यत्र "अतःकृकमि" [५] इत्यादिना सः ॥ अत इवि किम् । गी:कारः ॥ भनव्ययस्येति किम् । पुनःकारम् ॥ रोधस्पाशम् । यशस्कल्पः । पयस्कम् । इत्यत्र "प्रत्यये" [६] इति सः ॥ अनव्ययस्येत्येव : स्वःकल्पायाम् ॥ पयस्काम्यत् । इत्यत्र "रो: काम्ये" [७] इति सः ॥ रोरिति किम् । अवाःकाम्यत् । अनव्ययस्येत्येव । अधःकाम्यत् ॥ ज्योतिष्काम्यत्सु धृःकाम्यन् धनुप्कल्पध्रुवं स्त्रियम् । ससर्पिप्कामगीप्पाशां निष्कलङ्कां स ऐक्षत ।। ९१ ॥ ९१. स राजा ज्योतिर्ज्ञानमिच्छन्ति ये तेषु ज्योतिष्काम्यत्सु धूःकाम्यन् धुरमिच्छन् शकुननिमित्तादिज्ञेषु मव्ये धुरीणः सन् त्रियमैक्षत । कीदृशीम् । धनुष्कल्पे कुटिलत्वेन चापतुल्ये भ्रुवौ यस्यास्ताम् । १ सी पाशनि. १वी परस्य स्त. २ डीजल तस्या. ३५ सी डी स्येव. ४ थी °ध्येपु . Page #311 -------------------------------------------------------------------------- ________________ [है० २.३.५.] तृतीयः सर्गः । २६३ एतेन रूपवत्वमुपलक्षितम् । तथासती गोष्पाशा निन्द्या गीर्यस्यास्तां शुभवादिनीम् । तथा निष्कलङ्कामक्षतशीलां सतीमित्यर्थः । कुष्ठादिकल. करहितां वा । तथा ससर्पिष्कां घृवभृतभाजनान्विताम् । यात्रायां हीदृक्स्त्रीरत्नदर्शनं शकुनरमम् ।। दुष्प्रापशकुनान्याविष्पुण्यान्याविष्कृतोद्यमः । निष्पिपिये वहिप्पश्यन्स बहिष्कृतदुष्कृतः ॥ ९२ ॥ ___९२. बहिष्कृतदुष्कृतो निर्धूतपापः स राजा निष्पिप्रिये भाविजयसिद्धिनिश्चयेन नितरां प्रीतः । कीहक्सन् । आविष्कृतोद्यमः प्रकटितयात्रोत्साह. सन् । दुष्प्रापशकुनानि श्रेष्ठत्वादुर्लभानि पूर्वोक्तानि शकुनानि वहिः प्रासाद्वाबदेशे पश्यन् । कीशि । आविष्कृतं ज्ञापितं पुण्यं शुभं देवं यैः । वृत्ती गवार्थत्वात्कृतशब्दलोपः। तान्याविष्पुण्यानि॥ धनुश्चतुष्करं प्रादुष्कुर्वन्स याँचतुष्पथे । अदाप्पुरुष्यनैष्कुल्यैः प्रादुष्प्रेमार्चितो न कैः ।। ९३ ।। ९३. स राजा चतुप्पथे चतुष्के यान्सन् प्रादुष्कृतं प्रकटितं प्रेमानुगगो यत्र गतार्थत्वात्कृतशब्दलोपे प्रादुष्प्रेम कै र्चितः पुष्पादिढौकनैर्न पूजितः । किंभूतैः । दुष्टौं: पुरुषा दुष्पुरुषास्तेषां भावो दौष्पुसप्यं दुष्टपौरुपं कुलानिर्गता निष्कुलास्तेषां भावो नैष्कुल्यमकुलीनता द्वन्द्वे ते न तो येषां तैः पुरप्रधानैरित्यर्थः । कीहक्सन् । चतुष्करं चतुर्हस्तप्रमाणम् । अग्र प्रमाणान्मात्रटो "द्विगो. संशये च" [७.१.१४३.) इति लोपः । धनुः प्रादुष्कुर्वन् प्रकटयन् ॥ १ वी शान २ डी वन्यान्म चतु. ३ वी 'न्स याश्च. सीन्सयान् चतु. १ सी पिंका '. २ बी विविज'. ३ वी पु. ४ वी क्सः । च. ५ सी तुई. Page #312 -------------------------------------------------------------------------- ________________ २६४ द्याश्रयमहाकाव्ये [मूलराजः] अगोप्पाशाम् । धनुष्कल्प । ससर्पिप्काम् । ज्योतिष्काम्यत्सु । इत्यत्र "नामिनस्तयोः प" [4] इति यः ॥ रोः काम्य इत्येव । धूःकाम्यन् ॥ निष्कलझाम् । निप्पिप्रिये । दुष्कृतः । दुष्पाप । बहिष्कृत । बहिप्पश्यन् । आविष्कृत । आविप्पुण्यानि । प्रादुष्कुर्वन् । प्रादुष्प्रेम । चतुष्करम् । चतुप्पथे। इत्यत्र "निदुर" [९] इत्यादिना पः ॥ कथम् अदौप्पुरुष्यनैष्कुल्यैः । एकदेशविकृतस्यानन्यत्वात् ॥ द्विःफलं त्रिःफलं स द्विप्पुष्पं त्रिपुप्पमुज्झतः । द्विपखे त्रिःखे क्षिप्तलाजान् द्विप्कांखिकान् जगाद नः॥१४॥ ९४. नृपः कान्पुंसो द्वि: कान्पुंसखिा न जगाद किं तु सर्वानपि वारद्वयं वारत्रयं वा ललापेत्यर्थः । किंभूतान् । राज्ञो माङ्गलिक्यार्थ द्विद्वौ वारौ फलम् । जातायेकवचनम् । वीजपूरादिफलानि त्रिःफलं जीन्वारांश्च फलानि । द्विप्पुप्पं त्रिपुष्पं द्वौ त्रीश्च वारान्पुष्पाण्युज्झतो राज्ञोये वर्पतस्तथा द्विप्खे त्रिःखे ज्योनि च द्वौ वारौ त्रीन्वारांश्च क्षिप्तलाजान्प्रेरिताक्षतान् ॥ विष्कान् । द्विप्ले । द्विप्पुष्पम् । द्विप्फलम् । इत्यत्र “सुचो वा" [२०] इति वा पः। पक्षे वयफौ(पो) विसर्गश्च । नितान्। निःस्ने । निपुप्पं । त्रिःफलम् ॥ जनस्तस्य वपुष्पेक्ष्य ज्योतिष्खर्वयदुष्णगोः । आयुष्काम्यं जनुष्ख्यातं चक्षुप्फलितमूहितम् ॥ ९५॥ ९५. जनैरायुर्जीवितं कास्यं मनोझं जनुर्जन्म ख्यातं सर्वत्र प्रसि१बी शिफल. १ सी रो का . २ ए सी डी दु:कुर्व. अने. बी सी अनेकुल्यदी कु. डी Page #313 -------------------------------------------------------------------------- ________________ 1१० १.३.११.] तृतीयः सर्गः। २६५ बम् । कृतकृत्यमित्यर्थः । चक्षुर्लोचनं फलितं सफलमूहितं वितर्कितम् । किं कृत्वा उष्णगो रवेयॊतिस्तेजः खर्वयल्लघयत्तस्य राज्ञो वपुः प्रेक्ष्य ॥ रोचिष्कवलयगानोर्टग्ज्योतिप्फल्गयन्नृणाम् । सर्वाचिप्पिदधत्वेगादर्हिः पाण्डुरयद्रजः ॥ ९६ ॥ ९६. रजः सैन्यपादधातोत्या धूलिः खेगात् । कीटक्सन् । वर्हिः । जातावेकवचनम् । दुर्भान्पाण्डुरयत् । पृथ्वीस्थं वनगहनादि व्याप्नुवदित्यर्थः । तयोर्ध्व प्रसमरत्वादानो रोचिः किरणान्कवलयद्वसमानम् । तयातिनिविडत्वात्सर्वेषां दीपादीनामचिः कान्तिः सर्वाचिस्तत्पिद्धदत एव नृणां उग्ज्योतिर्लोचनदीप्तिं फल्गयनिष्फलयच । रजोतिनिविडं रोदसी व्यापेत्ययः ।। रोचिप्कवलयत् । ज्योतिप्सर्वयत् । सर्वाचिप्पिदधत् । एग्ज्योतिष्फलायत् । मायुप्काम्यम् । जनुप्रयाटम् । वपुप्प्रेक्ष्य । चक्षुप्फलितम् । इत्यन "वेस्" [1] इत्यादिना वा पः ॥ पक्षे । बर्हिः पाण्डुरयत् इत्यादि ॥ अछिपारश्वधं ज्योतिकोन्तं च रुरुचे तदा । तन्वदैन्द्रं धनुष्खण्डमीक्ष्यमाणं धनुष्करैः ॥ ९७ ॥ ९७. तदा मेघतुल्ये रजसि नभोज्यापिनि सतीत्यर्थः । पारश्वधं परशुशस्त्रसंवन्ध्यचिप्तिः कौन्तं प्राससंवन्धि ज्योतिश्च रुरुचे । कीदृशम् । स्वर्णमण्यादिखचितत्वेनोल्लसदनेकवर्णप्रभाजालत्वादैन्द्रं शकसंबन्धि धनुष्खण्डं तन्वत एवं धनुष्करैर्धानुष्करद्धतधनुर्धान्त्येक्ष्यमाणम् ॥ १बी विफ'. २ बी मीझमा. १बी न च फो. २५°दद ए. ३ सी सी च . Page #314 -------------------------------------------------------------------------- ________________ २६६ व्याश्रयमहाकाव्ये मूलराजः] धनुष्फलकयोग्याभिस्तत्रारुष्पाणयो वभुः । सर्पिप्पाः सुभटा वहिप्खननैाह्मणा इव ॥ ९८ ॥ ९८. सर्पिप्पा घृतपायिनोतिवलिष्ठा इत्यर्थः । सुभटा विशेषतो दानसन्मानपात्रत्वाद्वभुः । यतो धनुप्फलकयोश्वापस्फरयोर्या योग्या निरन्तराभ्यासास्ताभिः कृत्वारुणं पाणी येषां ते धनुर्विद्यायां खड्गविद्यायां च कुशला इत्यर्थः । यथा सर्पिष्पा जातिस्वभावेनात्यन्तं घृतप्रियत्वाद् घृतपायिनो ब्राह्मणा भान्ति । यतो वहिप्खननैः पवित्रिकाधर्थ दर्भच्छेदनैररुप्पाणयो दर्भाणां तीक्ष्णाग्रत्वाद्वणितहस्ताः क्रियानैष्टिका इत्यर्थः ।। नृपो ज्योतिष्लम छयद्भिश्छन्नश्छत्रैश्छदिष्फलैः । भ्रातुप्पुत्रं दंढक्कस्य कस्कोसेविष्ट नानुयान् ॥ ९९ ॥ ९९. कस्को नृपोनुयाननुव्रजन्सन् देंढकस्य देढकाल्यपितृव्यस्य भ्रातुप्पुत्रं भ्रातृ मूलराजं नासेविष्ट । कीदृक् । छत्रैश्छन्नः सर्वतोप्यावृतो महद्धिक इत्यर्थः । कीदृशैः । छदिः पटलं तद्ववनतप्रान्ततया सर्वतश्छायाकारितया च फलन्ति संपद्यन्ते यानि तैश्छदिष्फलैरत एवं ज्योतिप्लमं सूर्यातपखेदं छयद्भिरपनयद्भिः । सर्वोपि नृपवर्गोमुं महाभजदित्यर्थः ॥ राजिवीजढकालयो भ्रातर आदिपुरुषाः । राजेरपत्यं मूलराजो वीजढकयोस्तु भ्रातुष्पुत्रः ।। १ वी दिपलः २ वी दट की. पीपस्फुर'. २ सी दन. ३ ए सी सी यान् न. ४ थी ददक. ५ बी दटका. ६ सी दिप्पलै'. ७ थी दढका. ८ बी दटा. Page #315 -------------------------------------------------------------------------- ________________ [१०२.३.१४.] तृतीयः सर्गः। २६७ दिक्षु प्रसारिसैन्येषु भारातवपुषं महीम् । सिपिचुर्गदपाथोभिः पुपूर्वव इद द्विपाः ॥ १०० ॥ __१००. दिक्षु प्रसारिसैन्येषु बलेषु प्रसरत्सु सत्सु भारातवपुषं प्राग्भारेणाक्रान्तदेहां सती महीं द्विपा मदपाधोभिः सिपिचुः । उत्प्रेक्ष्यन्ते पुपूर्वव एवं । ये हि पालयितुमिच्छवो दयालवः स्युस्ते भाराकान्तवपुपं जनं खेदापनयनायाम्भोभिः सिञ्चन्ति ।। लिलिक्षन्निव किं निस्से वहाँप्युद्गोपु पुस्विति । स्थितः सर्पिःष्विव वंशावाप्र्विभः कथमप्यगात् ॥ १०१॥ १०१. इभः कथमपि महता कप्टेनागाद्ययौ । यतः सर्पि:विव घृतेष्विव वशावार्षु हम्निनीमूनेषु स्थितोनुरागातिरेकेण तद्गन्धामोदलुध्यत्वादवस्थितः । केषु सत्सु । पुरसु हस्निपकेपु । किंभूतेषु । उद्गीपूच्छलदाणीकेप्वपि । कथमित्याह । अहो गज लिलिक्षनिवात्तुमिच्छन्निव वहींषि दर्भान् किं निस्से किमिति चुम्बसीति ।। ज्योतिबान्तम् । अर्चिपारश्वधम् । इत्यत्र "नकाक्रिये" [१२] इति पस्यामावः ॥ ज्योतिप्लगम् । यहिप्सननैः । सर्पिप्पाः । छदिप्फलैः । धनुष्करैः । धनुप्राण्डम् । अरुप्पागयः । धनुप्फलक । इत्यत्र "समासेसमखस्य" [१३] इति परवस् ॥ मातुप्पुनम् । कस्कः । इत्यन्न "मातुप्पुत्र" [१४] इत्यादिना रेफस्य परवं सत्यं घ निपात्यते ।। - - - १ डी सिपिनुर्म . २ एडी पुस्त्विति ।. बी पुस्विति ।. १सी मिषिः ।२ वी व पिपालयिषव इव। ये. ३ सी स्थितानु. ४ बी फायकि. Page #316 -------------------------------------------------------------------------- ________________ २६८ व्याश्रयमहाकाव्ये [मूलराजः] नामिनः । यपुपम् । सैन्येषु । सिपिचु । असेविष्ट ॥ अन्तस्थायाः । वाई। उदीपुं । पुपूर्ववः ॥ कवर्गात् । दिक्षु । लिलिक्षन् ॥ शिनान्तरेपि । सर्पिःषु । यहींपि । अत्र "नाम्यन्तस्था" [१५] इत्यादिना पत्वम् ॥ शिङ्गहणेनव सिदे नकारोपादान नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् । तेन मकारानुस्वारेण न स्पात। पुस्सु ॥ शिटा नकारेण चान्तर इति प्रत्येकं वाक्यपरिसमाप्तेरुभयव्यव. धाने न स्यात् । निस्से ॥ अग्निष्टुतः पथि ज्योतिष्टोमायुष्टोमवेदिनः । अग्निष्टोमविदो वन्याः सैन्यमैक्षन्त तापसाः ॥ १०२॥ १०२. वन्या वनवासिनस्तापसाः पथि सैन्यं कौतुकादेक्षन्त। किभूताः । ज्योतिपो ज्योतिषे वा स्तोमो यागो ज्योतिष्टोम एवमायुष्टोमश्च तेजोवृद्ध्यर्थमायुर्वृद्ध्यर्थं च 1..माणो यागभेदौ तद्वेदिनः । यद्वा । ज्योतिषां ज्ञानानां स्तोमः संतानस्तेनायुष्टोमवेदिनो जीवितसंतानशास्सयामिष्टोमोमिस्तुतिप्रधानः प्रथमो यागस्तद्वेदिनः । एतेन झानितोक्ता। तथा यागाग्निकारिकादिकारित्वेनाग्निं स्तुवन्त्यामिष्टुतः । एतेन क्रियानिप्रत्वोक्तिः ॥ अभिष्टुत । इत्यत्र “समासेमेः स्तुतः" [१६] इति पत्वम् ॥ ज्योतिष्टोम। आयुष्टोम। भग्निष्टोम । इत्यत्र "ज्योतिः" [१७] इनदिना पः॥ मातृष्वसृपितृष्वस्रोलियुग्नाम्याको रुदन् । अतिमातुःष्वपितुःष्वसाश्चासि चमूस्त्रिया ॥ १०३ ॥ १०३. मातृप्वसृपितृष्वस्रोर्जननीभगिनीजनकभगिन्योर्वियुग्वियुकोत एव रुदन् प्राम्या कश्चमूसियोश्वासि मधुरालापादिना - - १एबीसी विदुः । म. २ बी पुस । शि.३ सीनप्र. ४ एयास्वासि. Page #317 -------------------------------------------------------------------------- ________________ है० २.३.१५.] तृतीयः सर्गः। २६९ श्वासित: । यतो वत्सलत्वादिनातिक्रान्ते मातुःष्वसृपिर्तुःष्वसारौ यया तया ॥ मातुःखस्रा पितुःस्वसा मुन्नदीनाः सह बजाः। क्रीडानिष्णानदीष्णातॄनत्वरन्तेक्षितुं द्विपान् ॥ १०४ ॥ १०४. मातुःस्वस्रा पितुःस्वस्रोपलक्षणार्थत्वान्मातृपक्षेण पितृपक्षण घ सह ब्रजा गोकुलस्था जना द्विपानीक्षितुमत्वरन्त ससंभ्रमं चेलुः । यतो मुद्धपः सैव पूरेणाप्लावकत्वान्नदी तत्र सान्ति के मुन्नदीनाः । कुतूहटपूराष्ट्राविता इत्यर्थः । यत: किंभूतान् । नदीष्णातॄन्कौशलान्नद्यां सायकान् । एतदपि कुत इत्याह । यतः क्रीडानिष्णान् जलकेलिकरणचतुरान् । गजो हि जलकेलिं कुर्वन्तोत्यद्भुतत्वाद्देश्याः स्युः ।। स्वःसिन्धाविव निस्नानपतिस्माताः समुच्छ्रयात् । प्रतिष्णातप्रतिष्णानव्यूता ध्वजपटा वभुः ॥ १०५॥ १०५. रथादिस्था ध्वजपटा वभुः । यतः प्रतिष्णातं क्षालनेन शुद्धं यत्प्रतिष्णानं सूत्रं तेन व्यूता निर्मलसूत्रमयाः । उत्प्रेक्ष्यन्ते । समुच्छ्रयादौनत्याद्धेतोः स्वःसिन्धौ व्योमगगायों निस्नानप्रतिस्माता इव निमानेन निश्चितनानेन कृत्वा प्रतिस्माता इव निर्मलीभूता इव । येपि प्रतिष्यातमतिव्याप्त्यादिदोषाभावेन शुद्धं यत्प्रतिष्णानं वेदादिसूत्रं वन व्यूताः पाठेनात्यन्तं वासिवाशर्याः स्वःसिन्धौ निश्चितं स्त्रावाश्च स्युस्ते समुच्छ्रयाँलोकमध्य औन्नौद्धजपटा इव भान्तीत्युक्तिः ॥ १वी दीला स. १ ए सी तुः स्वसा. २ सी ना दि ज. ३ सी दृशाः त्युः ॥. ४सीयां न मा. ५ए सी विशाता. ६ सी 'याः स्वासि ७ बी या लोक. ८५ या ध्वन. Page #318 -------------------------------------------------------------------------- ________________ ब्यायमहाकाव्ये [मूलराजः] २७० मातृत्वसपिगृप्वस्रोः । इत्यत्र "मातृपितुः ससुः" [१८] इति ॥ मातुःप्वसृपितुःप्वसा । इत्यत्र "अलुपि वा" [१९] इति वा प: पक्षे । मातुः स्वना । पितुः स्वमा ॥ निप्णान् । नदीप्णातॄन् । इत्यत्र "निनद्याः" [२०] इत्यादिना पः ॥ कौशल इति किम् । निमान । मुन्नदीखाः ॥ प्रतिष्णात । इत्यत्र "प्रते: [२१] इत्यादिना पः ॥ सूत्र इति किम् । प्रतिघाताः ॥ प्रतिष्णान । इत्यग्र "मानस्य नाग्नि" [२२] इति पः॥ रथाश्चीत्कृतिविस्तारैष्टरा विष्टरं श्रियाम् । दधुर्वनर्पिविष्टारवृहतीगानविस्तरम् ॥ १०६ ॥ १०६. विष्टरस्य वृक्षस्येमे वैष्टरा रथाचीत्कृतिविस्तारैः कृत्वा वनपिभि. कर्तृभिविष्टारबृहत्याश्छन्दोभेदस्य यानि गानानि गीतयस्तेषां विस्तरं प्रथां धुरधारयन् । किंभूतम् । त्रियां गाम्भीर्यमाधुर्यादिशोमानां विष्टरमासनं स्थानमित्यर्थः । वनपिच्छन्दोगानतुल्यानि चीत्कृ. वानि रथाश्चरित्यर्थः ।। वटराः । विष्टरम् । विष्टारवृहती। इत्यत्र "वै सः" [२३] इति पः॥ नानीत्येव । विस्तारः । विस्तरम् ॥ अश्वकण्ठेषु मण्याल्योभिनिष्टनावलीनिभाः। शशंसरभिनिस्ताना युधिष्ठिरगुणं नृपम् ।। १०७ ।। १०७. अश्वकण्ठेवभिनिष्टानावलीनिभा वर्तुलत्वेन विसर्गश्रेणीस१बी कृतदि. २ सी वीमान.' १सी पि. २५ सीसी तिलान'. ३ सी वा नर्षि. Page #319 -------------------------------------------------------------------------- ________________ - - - [है. २.३.२६.] तृतीयः सर्गः। २७१ निभा मण्याल्यो हेमशहादिमयमणिपङ्कयो नृपं शशंसुस्तुष्टुवुरिव । इवोवसेयः । यतश्चलनेनान्योन्यं संसर्गादन्योन्येनैव च कर्नाभिनिस्तन्यन्ते शब्दाय्यन्तेभिनिस्तानाः । किमिति शशंसुरित्याह । यतो युधिष्ठिरगुणं न्यायादिगुणैर्युधिष्ठिरतुल्यम् ॥ गविष्ठिराभाः श्रीपेणहरिसिंहादयोबुडन् । विष्वक्सेनोग्रसेनोरुसेनेत्र कटकोदधौ ॥ १०८ ।। १०८. गविष्ठिराभा न्यायादिना गविष्टिरमुनिसमाः श्रीषणहरिसिंहादयो राजानोत्र मूलराजीये कटकोदधावत्रुडन्नलक्ष्यी वभूवुः। यतो विप्वक्सेनो विष्णुरुग्रसेनः कंसपिता द्वन्द्वे तयोरिवोल्यों वहत्यः सेनाः कटकविशेषा यत्र तस्मिन्नतिमानानेकनृपसेनालयत्वादत्यन्तं महाप्रमाण इत्यर्थः ॥ ममिनिष्टान । इत्ययम् "ममिनिष्टानः" [२४] इति निपात्यते ॥ नानी. वेव । मभिनितानाः॥ गविष्टिर ।युधिष्टिर । इत्यत्र "गवि' [२५] इत्यादिना पः ॥ श्रीपेण । इत्यत्र “प्रत्यकः" [२६] इति पः ॥ एतीति किम् । हरिसिंह ।। मक इति किम् । विष्वक्सेन ॥ नाम्नीत्येव । उरुसेने ॥ नाम्यन्तस्थोकवर्गादिपेव । उग्रसेन ॥ अग्रे रोहिणिपेणीभूत्पश्चाद्रोहिणिसेनजः । पार्थे शतभिपक्सेनः स पुनर्वसुषेणकः ॥ १०९ ॥ १०९. स्पष्टः । किं तु रोहिणिषणादयो राजविशेषाः । तथाज्ञातः १वी वोत्रावत्राव. २ सी °लझी न. ३ सी निष्टाना. ४ ए डी सिंहः । म.५सी स्थाव. Page #320 -------------------------------------------------------------------------- ________________ [मूलराजः व्याश्रयमहाकाव्ये २७२ पुनर्वसुपेणः कषि पुनर्वसुषेणकः । यद्वा । पुनर्वसुषेणो मुख्योस्य "सोस्स मुख्यः" [७.१.१८८] इति के पुनर्वसुषेणकः सङ्घः । सह तेन वर्वते यः स शतभिपक्सेनो नृपः पार्श्वभूत् । एकस्मिन्पा शतभिपक्सेनोपरस्मिंश्च पुनर्वसुषेणकोभूदित्यर्थः ।। रोहिणिपणः रोहिणिसेन । इत्यत्र "भादितो वा" [२७] इति वा पः ॥ इत इति किम् । पुनर्वसुपेणकः । पूर्वेण नित्यमेव । शतभिषक्सेनः ॥ विष्टलं कुष्ठलं क्रान्त्वा परिष्ठलकपिस्थले । उष्ट्राः शमिष्ठलं जग्मुः कृष्ट्वा रूढान् कपिष्ठलान् ॥११०॥ ११० उष्ट्राः शमिष्ठलं शमीनां स्थलं जग्मुः शमीतरुपत्रप्रियत्वात् । किं कृत्वा । क्रान्त्वोलावय । कानि । विगतं वीनां वा पक्षिणां स्थळं विष्टलं कुत्सितं कोर्वा पृथ्व्याः स्थलं कुष्ठलं परिगतमाम्रादिभियाप्त स्थलं परिष्ठलं कपीनां स्थलं कपिस्थलं द्वन्द्वे ते च । तथा रूढांचदितान्कपिप्टलान् । कपिष्ठलो नाम गोत्रस्याद्यः प्रवर्तयिता यनामापत्यसंततिर्व्यपदिश्यते । उपचाराचदश्या अप्युच्यन्ते । तान् भटविशेपान्छष्टा बलादाकृष्य । पिएलम् । फुलम् । शमिष्टलम् । परिष्टल । इत्यत्र "विकुशमि" [२०] इत्यादिना पः ॥ कपिपलान् । इत्यत्र "कपेोने" [२९] इति पः ॥ गोत्र इति किम् । कपित्तले ॥ सी . १ए सी सी रे ।'. २सी बीमा वा. ३ सी हलो. ४बी मान् . Page #321 -------------------------------------------------------------------------- ________________ [है० २.३.२९.] तृतीयः सर्गः । २७३ द्विष्ठत्रिष्ठेष्वपुर्गोष्टेष्वाम्वष्ट्याम्बष्ठताजुषः । पयोशङ्कुष्ठकाङ्गुष्ठं भूमिष्ठापष्टपत्तयः ॥१११ ।। १११. भूमौ तिष्ठन्ति भूमिष्ठा अप मार्ग परिहत्य तिष्ठन्यपष्ठाश्च ये पत्तयस्ते गोप्टेषु गोकुलेषु पयो दुग्धमपुः पिबन्ति स्म । कथम् । शको शल्याने तिष्टन्ति शङ्खष्ठा अज्ञाताः शकुष्ठाः शङ्कुष्ठका न तथाशङ्कुष्ठकाः पयःपानव्यापृतत्वेनाप्रहरणा अङ्गाववयवे तिष्ठन्त्यङ्गुष्ठा अङ्गुल्यो यत्र पाने तत् । किभूतेषु गोप्टेषु । द्विष्ठत्रिष्ठेषु द्वयोः स्थानयोत्रिषु वा स्थानेषु तिष्ठत्सु । किंभूताः पत्तयः । अम्बायां मातरि तिष्ठन्ति "व्यापो बहुलं नाम्नि" [२४.९९] इति हस्वे अम्बष्ठो मातृमुखः । तस्य भावः व्यणि आम्घष्ठ्यं तस्याम्बष्ठता। अम्बोपह्नवकर्ता तस्यायं कार्यभूतः अणि आम्बोपह्नवरूपो धर्मस्तत्र तिष्ठति "स्थाप०" [५. १. १४१] इत्यादिना के आम्वष्ठस्तस्य भावोपह्नवस्तां जुषन्ते सेवन्ते ये ते धनुर्विद्यादिकलाकुशला इत्यर्थः ।। अनम्बाष्ठा असन्यष्ठकुन्तशेकुष्ठपाणयः। परमेष्ठदिविष्ठाजीन्पुञ्जिष्ठाः पथ्यकीर्तयन् ॥ ११२ ॥ ११२. अनम्बाष्ठा अमातृमुखाः शस्त्रविद्यानिपुणा असव्यष्ठो दक्षिणपार्श्वस्थ: कुन्तः प्रासो येषां तेसव्यष्ठकुन्ताः शेकुः पक्षिविशेषस्तत्प्रकृतिध्वजोप्यभेदात् शेकुः । “न नृपूजार्थ" [७.१.१०८] इत्यादिना काभावः । तत्रस्थः पाणिर्येषां ते शेकुष्टपाणयः । वामपादमोचकमध्यस्थान् महाभटत्वसूचकान् शेकादिजन्तूपलक्षितान्ध्वजान्वामहस्तेनावष्टनन्त इत्यर्थः । विशेषणकर्मधारयेसव्यष्ठकुन्तशेकुष्ठपाणयोश्वारोहसुभटाः पथि पुजिप्ठाः समुदायस्थाः सन्तोकीर्तयन्नवर्णयन् । ३ ए सीडी स्थापत्या ४ सी ' यी झावय° २ बी पु च स्था स्थकु° ५ सी दमौत्रक Page #322 -------------------------------------------------------------------------- ________________ २७४ द्यालयमहाकाव्ये [मूलराजः] कान् । परमे पदे तिष्ठन्ति परमेष्टा दिवि स्वर्गे तिष्ठन्ति दिविष्ठा द्वन्द्वे परमेष्ठदिविष्ठा रामचन्द्रादयस्तेपामाजीन रणान् । दुःपेधाग्निष्टमाञ्जिष्ठदृष्टीन्वहिष्ठपाणयः । परिकारा अकुष्टाङ्गा गजान्निन्युः सुषेधताम् ॥ ११३ ॥ ११३. परिकारा हस्तिपरिचारका गजान्सुषेधतां प्रशस्तगतितां निन्युः । यतो दुष्टः सेधो गतिउँपां ते दु:पेधास्तथामौ तिष्ठन्त्यनिष्ठा मस्जी शब्द तिष्टति मसिष्ठा तया रक्ता माञ्जिष्ठी अग्मिष्ठानामिव माजिष्टी आरक्ता दृष्टियेषां ते तथा । ततो विशेषणकर्मधारयः । तान्मदोद्भेदादृष्टगतीनारक्ताक्षांश्च । किभूताः सन्तः । अश्वारूँढत्वेनाकुष्ठमभृमिष्टमङ्गं येपां ते । यद्वा । पादचारिणोपि हस्तिवेगगामित्वास्फालप्रदानेगकाशस्था इत्र तथा बर्हिःठपाणयः पिच्छिकाहस्ताः । परिकारा हि पिच्छिकाहस्ता द्विधा हस्तिवेगजैत्राश्वारूढा हस्तिवेगजैत्राः पादचारिणश्च । त उभयेपि गजायगा मदोद्रेकेण शीघ्रगं गजं पिन्छिकाभीक्ष्णाच्छोटनः खेदायित्वा मदं चोपशमय्य स्वभावगतिं नयन्तीति स्थितिः ॥ स्थपुटेप्वप्यनिःपेधैरदुःपन्धिपदेहयः । रथाः मुपंधयो यान्तो निःपंधय इवावभुः ॥ ११४ ॥ ११४. रथा नि:पंधय इव संविरहिता इवावभुः । यत: मुपंधयः सुनिष्टसंधानाः । तधा हयैः कृत्वा यान्तः । किंभूतैः । अदु:पंधीनि गुल्फ. प्रदेशे दुष्टसंधानरहितानि पदानि पादा येपा सैः। एतेन सुलक्षणत्वोक्तिः । पीडीह •°. २ बी दुप. १बी सी "रियार". २ वी गति नि. ३ सी ततो त. ४ ए सी डी मानना'. ५ सी"TEE. ६ ए सी डी निये. Page #323 -------------------------------------------------------------------------- ________________ [है० २.३.३०.] तृतीयः सर्गः। २७५ अत एव स्थपुटेष्वपि विषमप्रदेशेष्वप्यनि:षेधैरसंवलितगतिभिः । सुषंधित्वेनास्खलितगतित्वेन चालक्ष्यसंधिवादेककाष्ठमया इव रथा ज्ञाता इत्यर्थः ॥ निःषामाणो महामात्रैर्दुःषामाणः सुषामभिः । अभीरुष्ठानसैन्यस्य प्रष्ठतां निन्थिरे गजाः ॥ ११५ ॥ ११५. सानः सामवेदान्निष्क्रान्ता निःपामाणः । गजा हि सामवेदात्प्रसूता इति गजलक्ष्मशास्त्रम् । गजाः सुषामभिः शोभन: सामवाक्यैः कृत्वा शोभनसामोपायान्वितैर्वा महामात्रैर्हस्तिपकैः कर्तृभिनिन्थिरे नीताः । काम् । अभीरूणां निर्भीकाणां स्थानं निवासो यसैन्यं तस्ये प्रष्ठतामप्रेसरत्वम् । यतो दुष्टमरुचितं साम सांत्वनमीप येषां तेतिमदोत्कटत्वेनात्यसहना इत्यर्थः । येपि गजा इव गजा बलिष्ठा दर्पिष्ठाश्च महायोधा युद्धप्रियत्वेन दुःषामाणो रुचितसामोपायों अत एव निःषामाणो मुक्तसामोपायाः स्युस्ते सुषामभिर्महामात्रैः प्रधानैयुद्धार्थमभीरुष्ठानसैन्यस्य प्रष्ठतां स्वर्णपट्टबन्धेन मुख्यतां नीयन्त इत्युक्तिः॥ गोष्टेषु । अनम्बाहाः । “ल्यापो बहुलं नाम्नि" [२. ४. ९९ ] इति हस्दस्वेन आम्बठ्य । श्लिष्टनिर्देशादुभाभ्यामपि स्यात् । आम्बष्ठता । सव्यष्ठ । अपष्ठ । दिष्ट । त्रिष्टेषु । भूमिष्ठ । अनिष्ठ । शेकुष्ठ । शङ्कुष्ठ । कुष्ठ । अङ्गुष्टम् । माञ्जिष्ठ । पुजिहाः । बहि। परमेह । दिविष्ठ । इत्यत्र "गोवाम्ब० [३०] हत्यादिना पः॥ १ सी णमु. १बी रस्खलि. २वी स्य पृष्टता. ३ वी याsत. ४ वी वे आ. ५ वी । मा. ६ वी 1ि . ७बी गोम्नेत्या. Page #324 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये २७६ अनि पेधः । दुःषेध । सुपेधताम् । निःपधयः । दु.पधि । सुपंधयः । नि.पामाण. दुःपामाणः। सुपामभिः । इत्यत्र "निर्दुःसोः" [३१] इत्यादिना पः। प्रष्टताम् । इत्यत्र "प्रष्टोग्रगे" [३२] इति पो निपात्यः ॥ भीरटान । इत्यग्र "भीरुष्टानादयः" [३३] इति पो निपात्यः ॥ रूढारुष्टोर्जद्वपुष्वं सुतेजस्ता वहिष्टराम् । मुदोस्त्वं चेति निष्टयानामर्घति स्म चतुष्टयम् ॥ ११६ ॥ ११६. वहिष्टरामतिशयेन बाह्यदेशे वर्तमानानां निर्गता वर्णाश्रमेभ्यो "निसो गते" [६. ३. १८] इति त्यचि निष्प्यास्तेषां निष्टयानां चण्डालानां चतुष्टयं महाभटत्वसूचकत्वादर्घति स्म बहुधनादिना मान्यमभूत् । अर्पधानुरगणपटितः । किं तदित्याह । रूढारुष्टा रूढास्त्रवणतोद्वपुष्ट बलिष्ठशरीरता सुतेजस्ता शोभनप्रतापता शोभनकान्तिता वा सुदोस्त्वं च प्रौढ जपराक्रमता चेति ॥ खाम्याज्ञयाथ सूर्याष्टिो निष्टप्लवपुष्टमाः । जम्बूमाल्यां सरित्यूपुषिनिस्तापिनो नृपाः ॥ ११७ ।। ११७. अध द्विपन्निस्तापिनः शनभीक्ष्णं सन्तापयन्तो नृपाः स्वाम्याज्ञया मूलराजादेशेन जम्बूमाल्यामेवनाम्यां सरिति नद्यामूपुर्वसन्ति ल । यतः सूर्याचिष्टः । अत्राचादिहात्तस् [.. २. ८५]। रविकिरणेनिष्टप्तं संवैतं वपुष्टममतिप्रशत्वं वपुर्यपां ते ।। १.वी दु १ ए सी ही '५. । मु° .. २ वी निप'. ३ बी ढास्त्र. ४ वी व प. ५पी गुप. ६ सी तान. ७सी वप्त. Page #325 -------------------------------------------------------------------------- ________________ [है० २.३.३३.] तृतीयः सर्गः । २७७ अथासर्गसमाप्ति सैन्यावासनां वर्णयति । सैनिकानां श्रमं जक्षुः सुप्वापयिषवो नु तान् । सिस्खेदयिप्विनांशूनासिस्वादयिपवो द्रुमाः ॥११८ ॥ ११८. द्रुमाः सैनिकानां श्रमं मार्गखेदं जक्षुरभक्षयन्नपनिन्युरित्यर्थः । किंभूताः सन्तः । सिस्वेदयिषवोत्युष्णत्वेन प्रस्वेदयितुमिच्छवो य इनांशवो रविकिरणास्तानासिस्वादयिषवः सान्द्रपत्रप्रकरण भक्षयितुमिच्छवोपनयन्त इत्यर्थः । अत एव तान्सैनिकान्सुष्वापयिपवो तु शाययितुमिच्छद इव । ये हि सुष्वापयिपवो भृत्याः स्युस्तेपि पटकुटीवन्धनेन छायाकरणाद्रविकिरणानिवारयन्तो मार्गश्रममपनयन्ति ।। तुष्षुर्वीचिनादेः किं प्रोत्सिसाहयिषुः किमु । वपुः सिसिक्षतो नागान्नद्यम्भोभिरसीपिचत् ॥ ११९ ।। ११९. अगं सिसिक्षतः सिनपयिषूनागानम्भोभिः कर्तृभिन्द्यसीपिचदापयत् । कीहक्सती । वीचिनादैः कृत्वा किं तुःषुः किं नागास्तोतुमिच्छन्ती स्तुवैतीवेत्यर्थः । किमु किं वा प्रोत्सिसाहयिषुः श्रान्तसन्तप्तत्वात्स्नानार्थ प्रोत्सहमानान्नागान्प्रयोक्तुमिच्छुः प्रोत्साहयन्तीवेत्यर्थः । जनन्यादिरपि हि स्तुवती प्रोत्साहयन्ती च वालकान्स्लपयति ।। मुषुप्सन्तं न तुष्टाव कंचित्कोपीत्यतर्जयत् । किं सोषुपिषमाणे त्वं व्यतिसुषुपिषे प्रभौ ॥ १२० ॥ १२०. सुषुप्सन्तं शयितुमिच्छन्तं स्वपन्तमित्यर्थः । कंचिद्भत्यं कोपि भृत्यो न तुष्टाव कित्वतर्जयत् । कथमित्याह । प्रभौ स्वामिनि सोऽपिषमाणेत्यर्थं स्वप्नुमिच्छति किं त्वं न्यविसुषुपिषे प्रभुसंवन्धि__१ डी टूवुः कि. २ °सी ती स्तुंव. ३ बी डी वन्तीवे'. ४ बी सी डी वन्ती प्रो.५ सी 'किं तु त'. ६ सी किं तु व्य'. ७ ए सी डी कन्धेस्वा', Page #326 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये २७८ स्वापक्रियान्यतिहारेण किमिति सुम इति । विभौ हि सोपुपिषमाणे भृत्यस्य स्वापोविनयहेतुत्वेनायुक्तः ॥ मुसोपुपिषमाणोपि कोपीनाशामधीपिषन् । नासिपञ्जयिपच्चक्षुः सिसञ्जयिपुरिन्धनम् ॥ १२१ ॥ १२१. कोपि भृत्यः सुसोपुपिषमाणोपि श्रान्तत्वेनात्यर्थ स्वप्नुमिच्छन्नपि चक्षुर्नासिपसयिपन्मेलयितुं नैच्छन्न सुप्त इत्यर्थः । यत इन्धनं सिसयिपलयितुमिच्छन्मेलयन्नित्यर्थः । एतदपि कुत इत्याह । यत पुनाज्ञामनेकग्राहकसद्भावेनेन्धनं पश्चादुर्लभं भविष्यत्यवोधुनैव त्वया संप्रायमित्यरूपं प्रभुनिदेशमधीपिषन् स्मर्तुमिच्छन्स्मरन्नित्यर्थः । एतेन भृत्यस्यात्यन्तं स्वामिभक्तिरुता ।। रूदारुटा । पपुष्टम् । सूर्याष्टिः । निष्टयानाम् । चतुष्टयम् । बहिष्टराम् । पपुष्टमाः । इत्यत्र "हस्सामामिनस्ति" [३४] इति पः ॥ हस्वादिति किम् . सुदोस्रयम् ॥ नामिन इत्येव । सुतेजस्ता ॥ निएप्त । इत्यत्र "निस:" [३५] इत्यादिना पः ॥ भनासेवायामिति किम् । पुनःपुनः करणे मा भूत् । हिपनिस्तापिनः ॥ अक्षुः । अपुः । इस्यत्र "घस्वसः" [३] इति पः ॥ सुप्यापपिपवः । तुटपु. । हत्या "णिस्तोरेवा" [३५] इत्यादिना पः ॥ स्वदादिपयुदासः किम् । आसिस्वादयिपवः । सिस्वेदयिषु । प्रोसिसाहयिपुः ॥ स्तासिसाहसांस्स्वदादिपयुंदासेन सदृशमहणाव प्यन्तानामपि पोपदेशानामेव प्राणम् । तथा च कृतस्वासकारण "नाम्यन्तस्था" [२. ३. १५] इत्यादिसूणव सिदे नियमा रचनन् । णिस्तोरेव पणि पत्वं नाम्पस्य । तेनेहम १ए सी गुपपि. शरीर सुपुपि'. २ सीवेनन्ध'. ३ बी "त्यन्तस्वा. ४एसी मिनस्ति. - Page #327 -------------------------------------------------------------------------- ________________ [है० २.३.३८ ] तृतीयः सर्गः। २७९ स्यात् । सिसिक्षतः । एवकारः षण्येव णिस्तोरिति विपरीतनियमनिवृत्त्यर्थस्तेने हापि भवति । असीपिचत् । तुष्टाव । पत्वं किम् । सुषुप्सन्तम् ॥ नकारः किम् । ग्यतिसुषुपिपे । नात्र सन् कि तु परोक्षा से ॥ कथमधीषिपन् । पणि निमित्ते धातोः पत्वनियम उक्त इह तु सन एव द्विरुक्तस्य पत्व न धातोरिति न प्रतिपेधः । अत्र ई दु छ शुं श्रु गतौ ज्ञानेर्थे इण्क गतौ वा। अानेर्थे हीणो गमादेशः स्यात् ॥ सोपुपिपमाण इत्यत्र यडि पत्वं पश्चात्सन्निति न प्रतिषेधः । येषां तु दर्शने द्विस्वेपि पुनः सनि द्विरुतिस्तम्मते सुसोपुपिषमाण इत्यत्र पणि सुशव्दा. स्परस्य सस्य परवं न भवत्येव ॥ असिपायिपत् सिलयिषुः । इत्यत्र " सर्वा" [३८] इति वा पः ।। हयाननभिषुण्वन्तोभ्यषुण्वन्केचिदम्भसि । धर्माभिषयमाणांश्वाभ्यषुवन्सुहृदो मुहुः ॥ १२२ ।। १२२. केचिदश्वपाला: शोभनावान्वितत्वेन शोभनं हृद्वक्षो येषां तान्सुहृदो हयान्धर्माभिषूयमाणानातपेनाक्रम्यमाणान्सतो मुहुर्वारवारमम्भसि जलेभ्यपुण्वन्ननपयन् । अन्तर्भूतणिगर्थोत्र सुग् । किंभूताः सन्तोनभिषुण्वन्तो गाढजलप्रहारैरपीडयन्तः । एतेन स्नापनकौशलोक्तिः । स्वयमसान्तो ना । एतेन चैषामात्मनोपि हयेषु बाढं वात्सल्यमुक्तम् । तथा सुहृदो मित्राणि धर्माभिषयमाणानत एव हयन्तीति हयास्तान छाम्यतः सतोम्भस्यभ्य॑षुवंश्च क्षिप्तवन्तश्च ।। कर्माभिष्टुत्यमभ्यस्यन्येभिष्यत्यनिले श्रमम् । भृत्यांस्ताननभिष्टोभान्स्वामिनोभ्यष्टवन्मुदा ॥ १२३ ॥ १२३. अनिले श्रमं मार्गखेदमभिष्यति नदीशीकरोन्मित्वेना१ बी म्यष्यन्ये'. २ ए सी भ्याटव. १ वी नार्थे . २ ए सी °माणो. डी'माणे . ३ बी यशिष. ४ वी ते नपा ५सी मान. ६ सी भ्यश्च. - Page #328 -------------------------------------------------------------------------- ________________ [मूलराजः] व्याश्रयमहाकाव्ये २८० तिमीतत्वादपनयति यति पुनर्नवीभूवाङ्गत्वेनाभिष्ठत्यं प्रशस्यं कर्म क्रियां ये भृत्या अभ्यत्यन्समापयरगनभिष्टोभः स्तम्भो जाड्यं तेन रहिवान दक्षान्भृत्यान्स्वामिनो मुदाभ्यनुवन्प्रशशंसुः । भृत्या हि कर्मान्त एव प्रशस्यन्त इति नीतिः । यदुक्तम् । प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रवान्धवाः । फर्मान्ते भृत्यवर्गाश्च पुत्रा नैव मृताः स्त्रियः ॥ १ ॥ अभ्यष्टोभन्त दृप्याणि मां केप्यभिसुमुपवः । अभ्यमुर पत्स्वामीति तं के चनाभ्यसूसवन् ॥ १२४ ॥ १२४. केपि भृत्याः मामभिसुसूपवो दाहोपशमाय शीताम्भोभिः सेक्तुमिच्छवो दृप्पाणि पटकुटीरभ्यष्टोभन्तावनन् । दूष्यवन्धाभावे हि दमा सिक्ताप्यातपेन शुप्येत् । तथा के चन भृत्याः स्वाम्यभ्यसुसूप. सातुमच्छदिति हेतोस्तं स्वामिनमभ्यसूसवन् स्लपितवन्तः ॥ शाखामभिसिसासन्तमभिसोसूय्य सिन्धुरम् । महामात्रोभितुस्ताव ततः स्तम्भेभितुस्तुभे ॥१२५॥ १२५. शाखामभिसिसासन्तं विनाशयितुमिच्छन्तं सिन्धुरमभिसोसूय्य शाखाभवनायात्यर्थ प्रेर्य महामात्रो हस्तिपकोभितुस्ताव । अहो सिन्धुरस्य कीटक्सामर्थ्यमिति प्रशशंस । ततः स्तम्भे वृक्षप्रकाप्टेभितुस्तुभे ववन्ध । मदोत्कटतया चन्द्रुमशक्यं सिन्धुरमेवं स्तवनेन सान्त्वयित्वा स्तम्भे वद्धवानित्यर्थः । योपि महामा: प्रधान महामात्यादिः सोपि सिन्धुरतुल्यं दर्पिष्ट पलिष्टं रौद्रं च नृपादिमन्याये प्रव. समानं प्रर्य लवनन च विश्वास्य वनाति ।। पन्. ४ सी ३ ए सी डी भी म. २वी प्रम. डी 'म. ५वी 'म. Page #329 -------------------------------------------------------------------------- ________________ - - - है० २.३.३९.] तृतीयः सर्गः। २८१ (सु।) अनभिपुण्वन्तः । अभ्यपुण्वन् ॥ सुव । अभिपूयमाणान् । अभ्यषुवन् । सो । अभिप्यति । अभ्येप्यन् ॥ स्तु । अभिष्टुत्यम् । अभ्यष्टुवन् ॥ स्तुभ् । अनभिष्टोभान् । अभ्यष्टोभन्त । इत्यत्र "उपसर्गात्" [३९] इत्यादिना षः ॥ अद्वित्व इति किम् । अभिसुसूपवः । अभ्यसुसूपत् । अत्र पूर्वसकारस्य पत्वं न भवति । मूलधातोस्तु यथाप्राप्त पत्वं भवत्येव । केचित्तूपसर्गपूर्वाणां सुनो. स्यादीनां पञ्चानामपि सन्नन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि पत्वं नेच्छन्ति । अभ्यसूसवन् ॥ सुव। अभिसोसूय्य ॥ सो। अमिसिसासन्तम् ।। स्तु। अभितुस्ताव ॥ स्तुम । अभितुस्तुमे ॥ अभिषेणयद्भिरनभिषिषणयिषुश्रिता । क्ष्मीधितष्ठे सप्रतिष्टैर्या प्रत्यष्ठायि वेत्रिभिः ॥ १२६ ।। १२६. अनभिषिषेणयिषुश्रितापि । अपिरत्रावसेयः । अनभिषिपेणयिषवो वणिगादयस्तैरधिष्ठितापि सा क्ष्माभिषेणयद्भिः सेनयाभियादिपादिभिरधितष्ठे । या वेत्रिभिः प्रत्यप्ठाथि वासाय निर्णीतादिष्टा वा । न तु हठानिःसत्वान्वणिगादीनिराकृत्य स्वयमेव वासभूः परिगृहीतेत्यर्थः । यतः किंभूतैरुभयैरपि । सप्रतिष्ठैः प्रतिष्ठा गौरवस्थित्योः । राजमान्यत्वाद्रौरवाहैवेत्रिभिपैश्च समर्यादैः ।। यानाभ्यषेणयत्कोप्यभ्यपिपेणयिषन्न च । निषिषेधानिषिद्धाज्ञो द्वास्थस्तानसमञ्जसात् ॥ १२७ ॥ १२७. बलादतिप्रचण्डत्वेन यान्नृपान्कोपि नाभ्यषेणयन्नाभ्यषिषणयिषच सेनयाभियातुमपि नैच्छत्तापाननिपिद्धाज्ञो मूलराजव्यापारि १ ए सी डी माभित. १ ए सी ‘ण्वत । अ. २ए सीडी भ्यस्यन्. ३वी सुवः । अ. ४ टी याद्भि Page #330 -------------------------------------------------------------------------- ________________ २८२ ध्याश्रयमहाकाव्ये [मूलराजः] तत्वेनापतिहनादेशो द्वास्थः प्रतीहारोसमञ्जसादन्यायानिषिषेध । एतेन मूलराजस्यात्यन्तमाश्वर्यमुक्तम् ।। भुवि द्विपान्यपेधन्य दिग्गजान्यपिषेधिपन् । तरून्मूर्धाभिपिक्तेभास्ते न्यपिञ्चन्मदाम्भसा ॥ १२८ ।। १२८. ते मृर्धाभिपिक्तेभाः पट्टहस्तिनस्तरून्मदाम्भसा न्यपिञ्चन्नस्वपयन । ये भुवि द्विपान्यपेधन् । मदोल्वणनया सर्वगजजैत्रत्वाद्धवि प्रतिद्विपप्रचारं रक्षुरित्यर्थः । तथा दिग्गजान्न्यपिपधिपन्यकर्तुमैच्छन् । एतेन स्वर्गेपि येषां प्रतिमल्ला द्विपा न सन्तीत्युक्तम् ।। पादौ निपिपिचुस्तोयेयपिपिक्षश्च सर्पिषा । श्रमाभिपशान्झ्योभ्यपिषइन् जलाईया ॥ १२९ ॥ १२९. मृद्वंगय. स्त्रिय: श्रमाभिएङ्गान्मार्गजखेदसंवन्धाद्धेतोः पाटा जलर्निपिपिचुः क्षालितवत्यः । सपिपा घृतेन न्यपिपिक्षश्च सेक्तुमैन्छंश्च । अभ्यङ्गमैच्छन्नित्यर्थ. । तथा जलाया जलतवस्त्रेणाभ्यपिपरन्संवन्धयितुमच्छंश्च । स्नानघृताभ्यनजलावन्धनहि शीतक्रियाभिः श्रम उपशाम्यति ॥ वणिजोभ्यपजन्सोस्थ्यं परिष्टाप्यापणान्पथि । अनतिस्थितयस्तत्राभिपपछुः क्रयार्थिनः ॥ १३० ॥ १३०. स्थिति नातिकान्ता अनतिस्थितयो यथोचितस्थानस्थाः समर्यादा वा वणिज: पथि आपणान् हट्टान्परिष्टाप्य संस्थाप्य विस्तार्य सोस्थ्यमभ्यपजन्नाश्रिताः । व्यवहारप्रवर्तनेन सुखिता बभूवुरित्यर्थः । १ ची दायि. २ ए सी डी Er.तो'. ३ वी निषेप. १ए सीडी मा २ सी “स्पे'. ३ सी डी 4 सक्नु - - - - - Page #331 -------------------------------------------------------------------------- ________________ 3 [१०२.३.४० ] तृतीयः सर्गः । तथा ऋयार्थिनः कायकास्तत्र तेष्वापणेष्वभिषपञ्जः क्रयार्थ संयुयुजुः । एतेन सैन्येपि नगर इव सॉपि क्रयविक्रयव्यवहारोभूदित्युक्तम् ।। स्था । सप्रतिष्टैः । अधितष्टे । प्रत्यष्टायि ॥ सेनि । अभिषेणयन्निः। अनमिपिपेणयिषु । अन्यपेणयत् । अभ्यपिणयिपत् ॥ सेध । निषिद्ध ! निपिपेध । न्यपेधन् । न्यपिपधिपन् । सिंच । अभिषिक्त । निपिपिचुः । न्यपिञ्चन् । अपिपिक्षन् ॥ सञ् । अभिपतनात् । अभिषपक्षुः । अभ्यपजन् । अभ्यपिपड्कन् । अत्र "स्थासेना" [४०] इत्यादिना पः ॥ ण्यन्तानामपि भवति । परिष्टाप्य ।। उपसर्गादित्येव । सौस्थ्यम् । पूजार्थत्वान्न सुरुपसर्गः ॥ तथा येन धातुना युक्ताः मादयस्त मेव प्रत्युपसर्गसंज्ञा इति अनतिस्थितय इत्यत्र पत्वं न ।। विष्टब्धदंष्ट्रान्निस्तब्धा व्यतस्तम्भन् श्वभिः किरीन् । व्यष्टम्भन्केप्यथ प्रासवितष्टम्भुः शरैः परं ।। १३१ ॥ १३१. निस्तब्धा ऊर्जस्वला: केचिद्भटा विष्टन्धदंष्ट्रान् दृढदाढाकिरीन् शूकरान् श्वभिः कर्तृभियंतस्तम्भन्स्तम्भयामासुः । अथ श्वभिः स्तम्भनानन्तरं केपि भटाः प्रासैः कुन्तैर्व्यष्टम्भन् कोलन्ति स्म । परेन्ये च भटाः शरैर्वितष्टम्भुः ॥ प्रतिस्तब्धा अवाष्टमन्नेकेवष्टब्धशाखिनः । अवष्टम्भमवष्टभ्यावतष्टम्भुस्तटीः परे ।। १३२ ॥ १३२. एके भटा अवष्टव्धशाखिनो नद्याः समीपवर्तितरूनवा. नमाश्रिताः । यतः प्रतिस्तव्धा वलिष्ठाः । बलिष्ठत्वेनान्यान् जना १ सीटब्ध. १ बी थानतिस्थितः क्र. २ सी यार्थे म'. ३ वी सिच्. सी सिब, ४ डी षिकम् । नि. ५ डीन् । स. ६ एपिड्डन् ।. ७ वी सी सन । म Page #332 -------------------------------------------------------------------------- ________________ २८४ श्रयमहाकाव्ये [मूलराबः] नपाकृत्य नदीनिकटगुमानाश्रिता इत्यर्थः । तथा परेवष्टम्भं चित्तस्थैर्यमवष्टभ्याश्रित्य तटोरवतष्टम्मुश्छायाग्रुपभोगायाश्रिताः । अपायवहुले हि नदीतटे चित्तावष्टम्भेनैवावस्थीयते ।। मादिवर्ग उपष्टव्ध उपस्तब्धांस्तुरङ्गमान् । अवातस्तम्भदावासपार्चेवस्तब्धकन्धरान् ॥ १३३ ॥ १३३. उपष्टन्ध ऊर्जस्वी सादिवर्गोश्ववारौघस्तुरङ्गमानावासपाधै स्वाश्रयसमापेवातस्तम्भदाश्रयं प्राहितवान् । कीदृशान् । उपस्तब्धान्पलिष्टालधावस्तब्धकन्धरानुन्नतग्रीवान् । यिष्टब्ध । विवष्टम्भु. । प्याटम्मन् । इत्यत्र "भटप्रति" [१] इत्यादिना ५. ॥ अप्रतिम्नधनिन्नब्ध इति किम् । व्यतस्तम्भन् । प्रतिस्तब्धाः । निम्नत्या. ॥ भाधये । भवष्टभ्य । अबतष्टम्भु । अवाएनन् । अर्ज(जै?) । अवष्टम्भम् । भविदुर । भवष्टब्ध । इत्यत्र "अवाचा" [४२] इत्यादिना पः ॥ चकारोह इत्यम्यानुकर्षणार्थीनुरूसमुपयार्थश्च । तेनोपष्टव्ध इत्यत्रोपादपि । उपवादित्य या चकारण सूचनमनित्यार्थम् । तेनोपम्तब्धानित्यपि ॥ आश्रयादिप्विति किम् । अवसाध ॥ अष्ट इत्येव । अवातस्तम्भत ॥ अवपिप्वणिपुः कोपि विषप्वाण करम्भकम् । त्वं विप्वणावप्वण त्वं चेत्यवापिप्वणत्परान् ॥ १३४ ॥ ५३४. अवपिप्वणिपु नुमिच्छुः समदं बुभुक्षुर्वा भुजानः पं.चिन्छन्द चिकीपुर्वा कोपि भट: करन्भकं दधिसक्तन्विषप्वाण बुगु सशब्दं मुक्तवान्वा मुलानं, कंचिच्छन्दं चक्रे वा । एवमन्यवाप्यर्धा आविर्भावनीयाः । श्रमतमाद्गा हि बुभुक्षवः शीतत्वात्करम्भ मुखते । तथा त्वं विष्वण मुंग वं चापप्वण मुझेत्येवंप्रकारेण एसी. mint. २वीन. दि. ३ सी नुक्ष्म त्व Page #333 -------------------------------------------------------------------------- ________________ है० २.३.४२.] तृतीयः सर्गः। २८५ परानन्यानपि करम्भमवाषिष्वणभोजयत् । एतेनास्यात्मभरित्वमपास्तम् ॥ योद्रो व्यषिष्वणजायां वयं चैलामवाष्वणन् । सोवस्खनन्करी बद्धो व्यष्वणच्छष्पपूलिकाः ॥ १३५ ॥ १३५. यः करी अद्रौ विन्ध्यशैले जायां करेणुकामेलां सुगन्धितरुविशेष व्यषिष्वणगोजितवान् । स्वयं च य एलामवावणदभुङ्ग । स्वभार्यान्वितो य एलां भुक्तवानित्यर्थः । एतेनास्यातिसुखितत्वमुक्तम् । स करी बद्ध आलानस्तम्भे निगडितोवस्वनन्नववद्धत्वेन बन्धासहत्वादाक्रन्दन्सन् शष्पपूलिका नवतृणपूलान् व्यध्वणदभुत । एतेन सुखदुःखावस्थे महतामपि भवत इत्युक्तम् ।। उष्ट्रान्विखनतो भाराद्विषण्णानौष्ट्रिको जनः । न्यषीपदनिषिषत्सुनिषसाद न तु स्वयम् ॥ १३६ ॥, १३६. औष्ट्रिको जन उष्ट्रान्यषीषददुपावेशयत् । किंभूतान्सतः । भाराद्धेतोर्विषण्णान् श्रान्तानत एव निषिषत्सूनुपवेष्टुमिच्छून् । तथा विखनत आरटतः । न तु स्वयं विषसादोष्ट्रसंवन्धिभिर्भारावतारणचार्यानयनादिभिरनेकव्यापारातत्वान्न पुनरात्मना भूम्यामुपाविशन् । एतेनौष्ट्रिकाणामुष्ट्रेष्वतिहितत्वोक्तिः ॥ न्यपीदत्मतिसन्नोर्भोम्बामपि प्रत्यसीपदं । साप्यपतिसिषत्सुं तत्पितरं प्रत्यसीसदत् ॥ १३७ ।। १३७. प्रतिसन्नः श्रान्तोर्मों वालको न्यषीददुपाविशत् । अम्बा' घी दन् । १सी मुक्त । स्व. - - Page #334 -------------------------------------------------------------------------- ________________ [मूलराजः] २८६ ब्बाश्रयमहाकान्ये मपि मातग्मपि प्रत्यसीपदुपवेशितवान् । साप्यम्बाप्यप्रतिसिपत्सुमनुपविविधुं तपितरमभजनकं प्रत्यसीमन् ॥ श्रमान्प्रनिसिसत्सन्तीः परिप्वकाजिनीदलाः । योपितोभ्यप्वजन्तशाः प्रतिपिप्वड्वोम्भसि ॥ १३८ । १३८. अमात्प्रतिसिसत्सन्तीरुपविविभूरतिश्रमातुरा इत्यर्थः । अत एव परिवजान्जिनीदला: श्रमसन्तापोपर्शमायाश्लिष्टपद्मिनीपना यो. पित ईगा भर्तारोभ्यप्यजन्तालिङ्गन्ति स्म यतोम्भसि जले प्रतिषिप्वंहवा योपितः सन्बद्धाः कर्तुमिच्छवः । सन्तप्तत्वादात्मना सह सिसपयिषव इत्यर्थः ।। येभिपम्वजिरे दूर्वा पर्यपेवन्त चान्तिकम् । मुद्रा चांस्तेभ्यपस्वञ्जन्मन्दुरापरिपेवकान् ॥ १३९ ।। १३९. ये स्थानपाला दूर्वामभिपस्वजिरे भक्षणायाश्वैः सहाभिसंवनन्ति स्म । ये चान्तिकमश्वानां समीपं मक्षिकाभक्षणाद्युपद्रवापनयनम्थानशुचीकरणादिशुश्रृपया पर्यपेवन्त शिश्रियुस्ते मन्दुरापरिपेवतानश्वशालासंश्रयिणाश्वान्मुदा काभ्यषष्वञ्जन्समयोजयन् हृष्टी परित्यर्थः । ये हि येषां कृते भोज्यं मीलयन्ति भक्तत्वेनान्तिकं संपन्ते च ते भृत्यास्तान्स्वामिनो विनीतत्वेन हर्पयन्ति ।। कश्चिन्यपेवनधांसि चुल्ली परिपिवेविपुः । पिष्टं निपेवत स्मान्यो मण्डकानिपिपविषुः ॥ १४० ॥ १४०. कश्चित्कान्दविकञ्चल्लीमन्तिकां परिपिपेविपुः संधुक्षणेन बीती १बी 'या'. २ सी पक्ष्यो'. ३ बी वान. ४ 'कान् . ५ ए . ६ सी 'स्वादि. ७ ए - ६. वी " ५. सी Page #335 -------------------------------------------------------------------------- ________________ [है० २.३.४२. तृतीयः सर्गः। २८७ सेवितुमिच्छरेधांसीन्धनानि न्यषेवत मेलनभङ्गादिना सेवते स्म । तथान्यो मण्डकान्पोलिका निषिषेविषुश्चिकीर्षुरित्यर्थः । पिष्टं गोधूमादिचूर्ण वेदनमर्दनादिना निषेवते स्म । व्यषेवत पयः कश्चितिकलाटं विषिषेविषुः । माषान्प्रतिसिषेवेन्यो वटकानि विषेवितुम् ॥ १४१ ॥ १४१. कश्चिक्किलाट क्षीरविकारविशेष विपिषेविषुश्चिकीर्षुरित्यर्थः । पयो दुग्धं व्यषेवत संस्कारविधानादिना सेवते स्म । अन्यश्व वटकानि विषेवितुं कर्तु माषान्प्रतिसिषेवे मर्दनसंस्कारादिनासेवन ।। देवं प्रतिसिसेवे च कश्चित्परिषिताञ्जलिः। निषितो भक्तिनिषयैर्विषयाविपितोद्यमः ।। १४२ ।। १४२. कश्चिञ्च धार्मिको देवमहदाद्यभीष्टदेवतां प्रतिसिसेवे पूजादिना पर्युपासांचके । कीहक्सन् । भक्तिः श्रद्धा सैवान्यव्यापारनिवर्तकत्वान्निसीयत एभ्य इत्यपादानेलि निषया बन्धनानि तैनिषितोबद्धोत एव विसिन्वन्ति यूनां मनास्येष्विति "पुनाम्नि घ." [५.३.१३१] इति धे विषयाः शब्दरूपरसगन्धस्पर्शास्तेष्वविषितोबद्धोकृत उद्यमो व्यापारो येन स एकाप्रचित्त इत्यर्थः । अत एव च परिषिताञ्जलिबद्धकरकुडालः ।। बद्धा भृतिपरिषयैः केचिनिःसितपक्तयः । विषीव्यन्ति स्म निष्यूतं परिष्यूतदृशः पुटान् ॥ १४३॥ १४३. नि:सितपक्तयः समर्थितपाकाः केचित्कान्दविकाः सुभटादिभोजनार्थ पुटान्वटादिपत्रमयान्माजनभेदान्घृतादिद्रवद्रव्यागलनाय १ सी त्किटला वि. २ बी व्यपी'. ३ बी निष्टयत. ४ वी 'रिष्ट्यूत. १ ए सी पपर. २ ए.स्पास्ते'. - Page #336 -------------------------------------------------------------------------- ________________ याअयमहाकाव्ये २८८ [मूलराजः निरन्तरं स्यूत सेवनं यत्र तन्निप्यूतं यथा स्यादेवं विषाव्यन्ति स्म तृणैः प्रोयन्ते स्म ! किंभूताः सन्तः । परिप्यूता इव परिप्यूता दृशो येषां ते पुटेप्वत्यन्तं न्यस्तदशः । यतो भृतिर्मूल्यं सैव वशीकारकत्वात्परिपया बन्धनानि तेर्वद्धा वशीकृताः । वशीकृता हि दुष्करमपि कुर्वन्ति ॥ वृक्षा विपहिरे भारं प्रहारं परिपेहिरे । निपहुचानिसोढव्यं विप्किरैरपरिष्कृताः ॥ १४४ ॥ १४४. विप्किरैः पक्षिभिरपरिष्कृता अपरिवारिता: । सैनिकभयेन मुका इत्यर्थः । वृक्षा भारं वर्मपल्ययनादिसंवन्धिनं विपहिरे । तथा प्रहारमिन्धनाद्यर्थ कुठारादिघातं परिपेहिरे । तथानिसोढव्यं सोढुमशक्य शाखाभङ्गादि च निपहुः । यौजादिकस्य विकल्प ण्यन्तस्य सही रूपमिदम् । येप्यपरिष्कृता एकाकिनो रक्षाः स्युस्तेपीन्धनादीनां भारं चपेटादिग्रहारं चानिसोढव्यं दुर्वाक्यादि च सहन्त इत्युक्तिः ।। विसोर्ट परिसोढव्यं कष्टं मातो विसीपहः । निसीपिवोर्करुग्भिर्मेति स्युन्या कोप्यदात्स्थुलम् ॥१४५॥ १४५. कोपि खीवश आतपकप्टनिवारणाय स्थुलं पटकुटीमदादपनान् । फया । इत्येवंविधया न्युक्या भार्यावचनेन । यथा परिसोदव्यं फष्टं मार्गप्रमादि सोढमतोस्मात्पर कष्टं मा विसीपहः । कष्टं सहमानां मां मा प्रयुक्याः । कष्टमेव स्पष्टयति । अर्करुग्भिः सूर्यातपः काभिमा निसीपिवोकरचः फयों निपीव्यन्ति संवन्नन्ति मामामना तास्त्वं मा प्रयुक्धा. ॥ यद्वा । अर्करुचो निपीव्यन्ति संवघ्नन्ति मया सह फष्टं तास्त्वं मा प्रयुक्थाः । आवपकष्टं निवारयेत्यर्थ इति । १बी 'R... २ सी “सारि . ३ ए बिसी. १वी "faep. २ श्री Regar'. ३ बी रिटमा . ४ वी 1.५ सी सौम्पादि'एबीसी'ord*.७वी feein. ८ ए सी सीमा रिसी' ...................... ..... Page #337 -------------------------------------------------------------------------- ________________ [है० २.३.४७.] तृतीयः सर्गः । २८६ विप्वण । अवप्दण । विपक्षण | गवषिष्यणिपुः । व्यप्दणत् । अवाप्पणत् । उपपिप्वणत् । अवापिप्पणत् । इत्यत्र "व्यवान्" [३] इत्यादिना पः । अशन इति किम् । विस्वनंतः । अवस्हनन् ।। विषण्णान् । निषिपन्लून् । न्यपीदत् । न्यपीपदत् । इत्यत्र “सदोपते." [४] इत्यादिना पः ॥ परोक्षायां त्वादेरेष । निषसाद ॥ अप्रतेरिनि किम् । प्रतिसम. । प्रत्यसीपदत् । अप्रतिसिपत्सुम् । अत्र प्रतेः परस्याद्यसकारस्य पो न स्यात् । प्रकृतिसस नामिनः परस्य "नाम्यन्तस्या" [२.३ १५] आदिसूत्रेण स्थादेव ॥ अस्यापि नेच्छन्त्येके । प्रत्यसीसदत् । प्रतिसिसस्सन्ती. ॥ परिप्वक । प्रतिपिप्यतयः । अभ्यप्वजन्त । अभ्यपवान् । इस्यत्र "स्व " [५] इति यः ॥ योगविभागादप्रतेरिति नानुवर्तते । तेन प्रतिपिप्वसवः । चकारः परोक्षायां त्लादेरित्यस्यानुकर्षणार्थः । अभिषस्वजिरे । ततमोत्तरत्राननुवृत्तिः ॥ परिपत्रकान् । परिपिवेविषुः । पर्यपेवत । निपेवते । निषिविषुः । न्यपेवत । विषेवितुम् । विपिविषुः । ज्यपेवत । इत्यत्र "परिनिवेः सेवा" [१६] इति षः ॥ परिनिवेरिति किम् । प्रतिसिपेवे । अत्रोपसगाश्रित पवं न सात् । धातोस्तु द्विस्वाधितं भवत्येव । उभयत्र नेच्छन्त्येके । प्रतिसिसेषे । परिषयः । निश्यः । विषय । परिषिर्त । निषितः । अविपित । इत्यत्र "सयसितस्य" [१५] इति यः ॥ परिनिवेरिति नियमादन्योपसर्गपूरिस्पतेः "उपसारसुग" [२.३.३९] इत्यादिनापि षस्वं न स्यात् । वेन निःसित ॥ परिभ्यूत । निप्यूतम् । विषीष्यन्ति । परिषेहिरै। निषेहुः। परिपेहिरे । अपरि - डी पुः । न्यब. २ ए सी डी नत् । अ. ३ बी 'मन्न । . ४ बी पत्मः । ५ ए सी डी वक्त । प्र ६ ए डी पितः । नि. ७ बी वरवेति. ८ वी रिष्यत । निष्टयत. ९ ए सी सी र । म°. १० वी "रि. स्कना.. Page #338 -------------------------------------------------------------------------- ________________ २९० व्याश्रयमहाकाव्ये [मूलराजः] कृताः । विफिरः । इस्पा "असोड" [१८] इत्यादिना पः ॥ असोडेति किम् परिसोदम्यम् । अनिसोदप्यम् । विसोटम् । मा निसीपिवः । मा विसीपहः ॥ मां पर्यष्टोत्तृणैरद्भिन्यष्टोद्यष्टोत्तयेन्धनः । विभुर्यां तां च पर्यस्ताव्यस्तोद्यस्तात्परिच्छदः ॥ १४६ ॥ १४६. विभुर्या प्रशत्यतृणजलेन्धनामवोचत्तां क्ष्मां पृथ्वी परिच्छटोपीत्यर्थः । एतन परिच्छदस्य च्छन्दोनुवर्तित्वेन स्वामिन्यात्यन्तिकी भक्तिरता ॥ ओजो व्यप्वङ्गः मुत्पर्यप्वङ्ग न्यष्वङ्ग विक्रमः । व्यस्वत धीन्यस्वङ्गः श्रीन्पर्यस्वतः न श्रमः ॥ १४७ ॥ १४७. प्रस्तावात्मन्यावासने सति नृन्सैनिकान् श्रमो न पर्यप्व(स्व!) गालिनदीनानादिना व्यपगत इत्यर्थ. । अत एव बलहोत्साहवुद्धिशोभा ननालिगन्नित्यर्थ ॥ क्ष्मां व्यपव्यन्यपीव्यद्वाः पर्यपीव्यदरी रजः । व्यमीव्यहन्यसीव्यत्वं पर्यसीव्यदिशश्च यत् ॥ १४८ ॥ १४८. यद्रजोत्यन्तं निविडत्वेन द्रन व्यसीन्यत्प्रोतवानिव व्याप्नीदिन्यः । तथा स न्यसीच्यदिशश्च पर्यमीन्यत्तदनः आमा व्यपी. ज्यन । नया वा: सातारकरचनन् । जलानि न्यपीव्यत्तथा दर्गर्गर्ता: पपीव्यन । मन्य चलति नुग्गादिगत्खातं यदज ऊर्वमुच्छलिसमातीनलैन्य पितघ. पपातत्यर्थ. । योप्युचतमपदाढः स्यात्सोपि उदेशस्तिस्यावश्य पात: हनि लोकोक्तरध: पततीति ।। र सी .. - १एसी सिपोरडी विमा, २ सीमोलम ३ सी बसी . Page #339 -------------------------------------------------------------------------- ________________ है० २.३.४९.] तृतीयः सर्गः। २९१ व्यपहिष्ट तटीपातं पर पर्यषहिष्ट च । न्यपहिष्ट पयःशोषं व्यसहिष्ट न किं नदी ॥ १४९ ॥ १४९. नदी जम्बूमाली तटीपातं सैन्यसंमर्दजन्यं तीरभ्रंशं व्यषहिष्ट । तथा वखादिधावनविगाहनादेः पवं पर्यषहिष्ट । तथा पानादेः पयःशोषं न्यषहिष्ट । अतश्च तटीपातादिसहनाकि न व्यसहिष्ट ! नन्यसाह्यातपः कैश्चित्पर्यसाहि तृषा न च । पर्यप्कारि तरुच्छाया पर्यस्कारि सरिञ्च यत् ।। १५०॥ १५०. स्पष्टः । किं तु पर्यस्कारि समाश्रयणेनालंकृता ॥ पर्यटौत् पर्यस्तीत् । न्यष्टोत् न्यस्तोत् । व्यष्टोत् न्यस्त्रौत् । पर्यष्वक पर्यख । न्यप्वक न्यस्वद । व्यावह व्यस्वस । पर्यपीन्यत् पर्यसीन्यत् । म्यपीम्यत् न्यसीव्यत् । न्यपीव्यत् व्यसीव्यत् । पर्यपहिष्ट पर्यसाहि । न्यपहिष्ट म्यसाहि । व्यपहिष्ट व्यसहिष्ट । पर्यष्कारि पर्यस्कारि। इत्यत्र "स्तुस्वाभाटि नवा" [१९] इति वा पः॥ विष्यन्दिमदनिःष्यन्दैः कराभिष्यन्दिशीकरैः । सल्लक्या रसनिष्यन्दः स्म परिष्यन्धते गजैः ॥ १५१ ॥ १५१. गजैः सल्लक्या गजप्रियतरुविशेषाद्रसनिष्यन्दो रसप्रवाहः परिष्यन्द्यते स्म चर्वणेन साव्यते स्म । कीदृशैः । विष्यन्दी प्रसृमरो मदनिःष्यन्दो मदप्रवाहो येषां तैस्तथा करेभ्यः शुण्डाभ्योमिष्यन्दिनः स्रवणशीला: शीकरा वमर्थवो येषां तैः ।। १बी न्यस्याह्या . २ डी रिस १बी र्दज ती . २ सी । व्यध्व. ३सीप. ४ ए सी डी पाणां रस. ५ डीन्दो मद'. ६ ए सीन श्राव्य'. ७ वी नि:स्यन्दो ८ ए सी डी 'नः श्रव. ९एसी थतो ये. डी यती ये. Page #340 -------------------------------------------------------------------------- ________________ २९२ व्याश्रयमहाकाव्ये [मूलराजः] निःस्यन्टिस्वेदनिस्यन्दात्फेनाभिस्यन्दतो हयैः । विस्यन्दिभिरिवाम्भोदैः परिस्यन्दिन्यभून्मही ॥ १५२ ॥ १५२. विस्यन्दिभिर्व'कैरम्भोदेरिव यैः कृत्वा मही परिस्यन्दिन्याद्रीभून् । कुत. । नि:स्यन्दी श्रमवात्स्रवणशीलो यः स्वेदनिस्यन्दो धर्मप्रवाहस्तस्मान । फेनाभिस्यन्दतः श्रमेणैव मुखफेनस्रवणाच || शुधसिन्धा वलः स्मानुष्यन्देते झपकाम्भसी । यादोणसी इव स्मानुस्यन्देते मन्दराद्रिणा ॥ १५३ ॥ १५३. बले: सन्यैः क्षुब्धसिन्धौ विलोडितायां जम्बुमालीनद्यां सपकाम्भसा हस्वमत्स्यजातिजलं अनुष्यन्देते स्म प्रसरतः स्म तटान्यांतचक्रमतुरित्यर्थः । यथा मन्दगद्रिणा मेरुणा क्षुब्धसिन्धौ विलो. हितेच्या यादाणसी जलजन्तुजातिजले अनुस्यन्दते स्म प्रमृते॥ विस्यन्दिदन्त्यविष्कन्तृमदविस्कन्तृभिभुवः। विस्कनः सर्वतो रेणुनैव विस्कनवान् दृशः ॥ १५४ ।। १५४. रेणुरुपशान्तत्वादृशो नैव विस्कन्नवान व्यामोद्यतो विर न्दिनी गाणीला ये दन्तिनलेपामविष्कन्तारोशुप्यन्तो ये : दानै पर्नृभिः सर्वतो विन्कन्न आकरणन व्यामः । किभृत पलपाइयो विस्फन्तृभिव्यापक ॥ मिपन्दः निःस्यान्ट । अभिप्यन्दि अमिरचन्दत । अनुप्यन्दते अनुम्यन्दे परिप्पयत परिम्यन्दिनी । निप्पन्द निम्पन्दात् । विप्यन्दि विस्यन्टिमि rux "निरभ्यनो" [५०) इत्यादिना या प: ॥ अमाणिनीठि फिर की ३५ १५. २ पी .... ५ वी २५ ६ थी न ! एधी सीटी न थी .. Page #341 -------------------------------------------------------------------------- ________________ [० २.३.५१.] तृतीयः सर्गः । २९३ विस्यन्दिदन्ति । पर्युदासोयं न प्रसज्यप्रतिषेधस्तेन यत्र प्राणी चाप्राणी च कर्ता स्वातत्राप्राण्याश्रयो विकल्पो भवति न तु प्राण्याश्रयः प्रतिषेधः । अनुष्यन्देते झषकाम्भसी अनुस्यन्देते यादोर्णसी ॥ विकन्तु विस्कन्तृभिः । इत्यत्र " वेः " [५१ ] इत्यादिना पो वा ॥ अक्तयोरिति किम् । विस्कनः । विस्कन्नवान् ॥ · परिष्कण्णापरिस्कन्नान्वृषान्निःष्फुलनिःष्फुरान् । निःस्फुला निःस्फुरा गोपा निन्युः क्ष्मां निष्फुरत्तृणाम् १५५ १५५. निःस्फुला: सैंहता निःस्फुराः स्फुरणान्विता गोपा गोपाला घृपान्निष्फुरत्तृणामुल्लसच्छष्पां क्ष्मां चारणार्थं निन्युः । किंभूतान् । परिष्करणं श्रमोद्भवः समन्ताच्छोषः पातो वा तेनापरिस्कन्नानपरिगतान्धलिष्टत्वेन भूरिमार्गगमनेनाप्यश्रान्तानत एव निःष्फुलनिःष्फुरान् विशेषणकर्मधारये संहतान्सतेजस्कांच || निष्फुलन्निस्फुरद्वातैर्निस्फुलद्विष्फुरद्धजाः । विस्फुरद्विष्फुलच्छायाः पङ्कया विस्फोलिता रथाः ॥१५६॥ १५६. रथाः पङ्कया श्रेण्या विस्फोलिताः संचायिताः संस्थापिता इत्यर्थः । किंभूताः । निष्फुलन्तः संहतीभवन्तो निस्फुरन्तो विचरन्तश्च ये वातास्तैः कृत्वा निस्फुंलन्तोन्योन्यं संहतीभवन्तो विस्फुरन्तश्च भ्चला ध्वजा येषु ते । अत एव विस्फुरन्त्यश्चलन्त्यो विस्फुलन्त्यः संहतीभवन्त्यश्छाया ध्वजसंवन्धिन्यो येषां ते ॥ १ ए निःस्फरा. २ सी 'र'. १ बी 'णी यत्र चा. २ डी 'स्कन्नवा. ३ ए सी डी सहिता° ४ए निष्पुर ५ ए सी डी 'रिकना° ६ बी 'निष्पुरा ७ ए सी डी 'स्फुरन्तो'. ८ डी व चल'. Page #342 -------------------------------------------------------------------------- ________________ २९४ द्याश्रयमहाकाव्ये [मूलराजः] परिष्कण्यापरिस्कान् । इत्पत्र "परे." [५२] इति वा पः ॥ नि.पुरान् निःस्फुराः । निप्फुरत् निस्फुरत् । निःप्फुल निःस्फुलाः । निष्फुसन् निस्फुलत । इत्यत्र "नि " [५३] इत्यादिना वा पः॥ पिफुरन पिस्फुरत । विष्फुलत् विस्फोलिताः । इत्यत्र "वेः" [५४] इति रिपुविष्कम्भि विष्कनत्सैन्यं पादपदुःषमाः । क्ष्माः स्थलीनिःपमा गतविषमाः सुषमा व्यधात् ॥१५७॥ ६५७. सैन्यं हमाः सुषमा धृक्षोच्छेदस्थल्युत्खननगर्तापूरणैः समत्यापादनात्लुपमा व्यधान । कीहक्सन । पराक्रमित्वेन रिपून्विष्कनात्यवमानात्यवंशल रिपुविष्कम्भि। तथा विष्कन्नत्सर्वत्रावासनेन प्रसग्न । फीडमी. हमाः । पादपदुःपमा वृक्षैर्दुष्टसमत्वाः । तथा स्थलीनि:पमा. स्थल: समत्वानिष्क्रान्ताः । तथा गर्तविपमा दरीभिर्विगतसमत्या । पादपादिभिर्गमा इत्यर्थः । एवं नाम सैन्यं वाहुल्येन प्रासग्द्यावता भनम्त्यातस्थलीभिश्च गर्ता: पूरयित्वा भुवः समाअम इत्यर्थः । यदपि सैन्यं विष्फनत्प्रसरदिपुविकम्भि युद्धाय शञ्चपटामः स्यात्तदपि रणविनमृतवृक्षस्थलीगतेविपमा रणभुवा वृक्षादिमलादिभिः सुपमा: फरोतीत्युतिः ॥ छायाविनिफलनिःपतिपुप्पमुपतयः । वनदुःपतिवृक्षाणां कृतार्थ्यन्त स्म सैनिकः ॥ १५८ ॥ १५.८. धरण्य नष्फल्याधुटा सूतिरुत्पत्तिर्येपां ते ये वृक्षालेषां की . . सी .. ४ डी'मा ५५' १९ ५ वी । • से 15 सी । ". Page #343 -------------------------------------------------------------------------- ________________ हिं० २.३.५४ ] तृतीयः सर्गः। २९५ छायाविपूतिफलनिःपूतिपुष्पसुपूर्तयः । विशिष्टा सूतिरुत्पत्तिवृक्षकर्तृकोत्पादना वा । एवं निश्चिता सूतिनि:पूतिः । शोभना सूतिः सुपतिः । ततः षष्टीतत्पुरुषगर्भो द्वन्दः । छायाफलपुष्पाणामुत्पत्तयः सैनिकैः सैन्यैः कृतार्थ्यन्ते स्मोपभोगेन सफलीकृताः ।। . 2 रत्यानि समितोरुनिःपमितदृग्निःसूतलीलाङ्गनानिःपृतथ्यविषुप्तकामुकमनिःषुप्तस्मरं तत्क्षणात् । तद्दुःषुप्तसुषुप्तवर्जितभटं प्रादुःषदट्ट विष न्सुस्वमो नु मुदं दिदेश शिविरं गंधर्वपुर्याः समम् ।।१५९।। १५९. यथा विषन्विशेषेण भवन्सुस्वप्नः परिपूर्णचन्द्रपानादिः गोभन: स्वप्नो मम कोपि महाभ्युदयो भावीत्यभिप्रायेण सुस्वप्नालो. किनः पुंसो मुदं करोति । तथा तत्पूर्वव्यावर्णित शिविरं सैन्यसन्निवेशो द्रष्टणां मुदं हर्ष दिदेश चक्रे । यतो गन्धर्वपुर्या ऐन्द्रजालिकपुर्याः समं तुल्यम । एतदपि कुत इत्याह । यतस्तत्क्षणाद्यदैव जम्बूमाल्यां सैन्यमवसत्तमेव कालमाश्रित्यानिःषुप्तस्मरं तत्कालोत्पन्नानेकशीतोपचारैः अमोपशान्या महद्धिकत्वाविसुखितत्वादिना च सैन्यजनस्योजम्भितस्मरत्वाजागरितकन्दर्पमत एवाविषुपकामुकमनवरतं सुरतकियया जागरितकामिजनमत एव च रत्या निधुवनेन कृत्वा पम टम वैक्लव्ये इसि सम्धातो. के आनिःसमिती समन्तानिश्चितं विकृवीभूनावूल सक्नी यासां तास्तथों । तथा रयैव नि:र्षमिते विश्लवीभूते निद्राभङ्गेन गह्वरित दृशौ यासां तास्तथा । तथा रत्यैव निःसूता पू धातुः सकर्मकोपि । उत्पादिता लीला शृङ्गारचेष्टाविशेषो यासां तास्तथा । विशेषणकर्मधारये १ वी ग्नि. नु मु. २ सी दुःसुप्त. १ ए सी 'तयोविशि'. २ बी न्यमाव'. ३ बी पन्नोने'. ४ डी म . ५ वी था र. ६ बीपमते. ७सी यार'. Page #344 -------------------------------------------------------------------------- ________________ ध्यापनहाकाव्ये [मूलराज पापिया था नासाशिनि:पृवोत्पादिता श्री: शोभा यत्र । पक्षा तमणादव प्रादुःपट्ट व्यवहारार्थ प्रफटीभवदापणमत एर कामामतानानासतांनां च जनानां रक्षार्थ दु.पुमसुपुतवर्जिता दुष्टम्यापमानवापाभ्यां रहिताः सर्वथा जागरूका भटा योधा यत्र तन्। गन्य पि तात्कालिगानि पुरस्मरन्वादिविशेषणविशिष्टा सती दृष्टशामाधाद्धपं करगति । शालविक्रीडितं उन्दः ।। माद:प्युरप्सरस आजिमहः स विप्यान्ससिच्यमान इपुभिभटपिस्स्यमानः । तत्राभिसेधितमना अभिसोप्यते यो गहासमः स इति सैन्यभटाः मदध्युः॥ १६० ॥ ६०. न्यभटा. प्रदेध्युरचिन्तयन् । किमित्याह । भटपिस्स्पमानो बुद्धाय चोधेगन्यमानः । अत एवेपुभिः सेसिच्यमानोन्यथ व्याप्यमान: । स प्रसिद्ध आजिमहो रणोत्सवा विष्याद्विशंपेण संपद्यताम् । तसञ्चाप्सरसः पादुःप्युगजिकौतुफदिक्षया भटवुर्पया च प्रकटीमपन्तु । "विधिनिया-" [५.४.२८.] इत्यादिनात्र प्रार्थने सप्तमी । एतेन मटाना रणविषयोभिलापातिरेक उक्तः । तथा तत्राजिमहेभिसेधितुमना गन्तुफामा यो भटोभिलोप्यते धारातीर्थे सास्यति शत्रभटोईमिप्यंत या न भटा गङ्गामुनः सुगपगाया सातुमिच्देवीभवितुमिसतीत्यर्थः । रणे हि मृता: स्वर्गे यान्तीति स्मृतिरिनि ।। फिर । पिपति । RE "." [५५] इति प. ॥ Freel. ISTEI. I भुपमा । दिपमाः । नि.पूति । दुःपति । मुप्तयः । , C i प. सीडी'. ४ मी ' ५ .14 पारिया। सीपमूर। Page #345 -------------------------------------------------------------------------- ________________ २९७ है. २.३.६२.] तृतीयः सर्गः । विति । इत्यत्र “निर्दुःसु" [५६] इत्यादिना पः ॥ समस्तीतिनामग्रहणादातोवैरूप्ये च न स्यात् । निःसमित । निःसूत ॥ अन्ये तु समसूत्योर्धात्वोरेवे. छन्ति । तन्मते निःपमित निःपूतेत्यादावेव स्यात् ॥ नि.पुप्त । दुःषुप्त । सुषुप्त । विपुत । इत्यत्र “भवः स्वपः" [५७] इति पः॥ भव इति किम् । सुम्वमः ॥ प्रादु.प्युः । विष्यात् । प्रादुःषत् । विषन् । इत्यन "प्रादुः" [५८] इस्यादिना पः॥ पिस्स्यमानः । इत्यत्र "न स्सः" [५९] इति न पः ॥ सेसिष्यमानः । इत्यत्र "सियो यहि" [६०] इति न पः ॥ अमिसेधितुमनाः । इत्यत्र “गती सेधः" [६] इति न पः ॥ अमिसोप्यते । गङ्गासुरः । इत्यत्र "सुगः स्यसनि" [६२] इति न पः। वसन्ततिलका छन्ः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशामयतिलकगणिविरचिताया श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनधाश्रयवृत्ती तृतीय. सर्गः समर्थित. ॥ ॥ अन्य ११५८ ॥ में २२ ॥ १ ए सी डी मूति'. २ डी निःस्. ३ ए सी मितः । निः.४ ए सी डी सूत्रः ! . ५ए सी डी निःपू. ६ ए सीडी अतिस. ७बी ध्यन्ते । ग. ८एसी 'प्यपले. १बी अ २७ ॥ ३८ Page #346 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये चतुर्थः सर्गः । अवनीणमथापगावनान्तनरनाथं कपणक्षमं रिपूणाम् । प्रति नानिमवणवाक्मपुष्णनगृगादाहरिपोरुपेत्य दूतः ॥ १॥ 1. अब सैन्यावामनानन्तर रिपृणा कपणक्षमं विनाशनसमध्मत पानिपगननापगावनान्तजन्यमालीवनमध्यवतीमावासितं नरना मृलाजमुपेन्य प्राहग्दिन इति वन्यमाणमगृणादवदन । कीहक्सन । ननि न्यायं प्रपुष्णन्वर्धयनीतिशास्त्रोक्तानुसारेणेत्यर्थः । तथावृषणाविच्छिन्नाप्रतिहता वाग यस्य स: । सगेंत्रोपच्छन्दसिकं छन्दः ।। तंदवायादशभित्तविवक्षुत: स्वामिन. स्वस्य च नामसंकीर्तनपूर्व म्वव्यापारणकारणमात् । तब शायकिरीटिनो रसेनाविरलेनागमकारणं बुभुत्सुः । नयवर्जनकाशनादिशन्मां झुणसं ग्राहरिपुर्विकर्तनाभः ।।२।। २. नयं न्यायं वजयन्ति । "रम्सादिम. वसरि" [५. ३. १२० ] इत्यने नयवजनान्फर्शयति तनूकंगति यतस्य संवोधनं हे नयवर्जनकर्शनान्या. यिनिमानिपिग्लेन सान्द्रेण रतनानुगगेण तवागमकारणमागमनहेतुं धुमुल्यमांनुसामो पारिपुदणसं दणसाभिध मामादिशन प्रेपितवानित्वयः । यतः शाकिरीटिन. शोर्यणापलक्ष्फत्वात्मतापादिना कि री. . दी सो .. ए सी एस म. ३ ए सी . पी . पनि र. ४ए Page #347 -------------------------------------------------------------------------- ________________ [है. २.३.६३.] चतुर्थः सर्गः। २९९ रोटिनोर्जुनतुल्यस्य सोपि च विकर्तनाभः शौर्यप्रतापादिगुणैरादित्यसमः । भवति घुत्तमानामुत्तमेष्वनुरागः ।। तदेवं मूलराजागमकारणजिज्ञासया स्वव्यापारण उक्तेपि राज्ञि स्वागमकारणमवदनि स्वयमेवै वितांगमकारणानि पृच्छन्सामोच्या परिहरंश्च वृत्तदशकमाह । ऋगयनपठनेन दुर्णसेस्तैः प्रवणान्तर्वणनिर्वणोषिनैः किम् । चलितोसि मृषा द्विजेब्रुवाणैराम्रवणेचवणानि नः खनद्भिः ॥ ३ ॥ ३. तैहार्युपद्रुतैzषा वाणैर्निरपराधा वयं प्राहारिणोपद्रुता इत्यलोकवादिभिः सद्भिर्द्विजैः कि चलितोसि चलन्प्रयुक्तस्त्वं तेन तेत्रागम इत्यर्थः । इदं चागमकारणं मृपा प्रवाणैरिति विशेषणेनैवायुक्तमिति परिहतम् । नन्वमी कमपराधं चक्रुर्यन्मृपा ब्रुवाणा उच्यन्त इत्याह । प्रवणान्तर्वणनिर्वणनामानि यानि वनानि । यद्वा । प्रकृष्टानि वनानि प्रवणानि । अन्तर्मध्ये वनान्यन्तर्वणानि । निश्चितानि वनानि निर्वणानि । द्वन्दे तेपूषितैः स्थितैः सद्भिस्माकमावणेक्षुवणानि खनद्भिः। यत ऋगयनपठनेन ऋचः सामिधेन्यः । यकाभिः समिघोनावाधीयन्ते । तासामयनमृगयनं वैदिको ग्रन्थस्तत्पाठेन दुर्णसैविकृतनासिकैः । अनेन द्विजानामग्नौ समिदाधानं सूचितम् । तत्रावश्यमृगयनपाठात् । ऋगयनपाठेन पलाशाश्वत्थप्रायस्यैव समिधोनावाधीयन्त इति श्रुतिरित्यते पलाशप्रायस्यैव समिध ऋगयनपठनेनाग्नौ जुह्वति । परं तत्प्रसङ्गेनास्मदाम्रवणेावणानि खनन्तीत्येतेपराधिन इत्यर्थः ।। १ सी क्रमन. एसीसी नस्य. २ बी पारेण उ'. ३ बी व वितळ वि. ४ ए सी री वर्णानि. ५वी "मिवाधा ६५ °स्यैव स. Page #348 -------------------------------------------------------------------------- ________________ व्याअयमहाकाव्ये (मूनाव: ग्वदिरवणाग्रेवणस्यपीयुक्षावणकार्यवणस्थितैर्नृपैनः । पक्षवणगंतश्च विद्रवः किं भरवणशिग्रुवणेश्वरैश्च चक्रे ॥ ४ ॥ ४. परम 1 कि. तु पीयुमा द्राक्षा । कार्या: शालोख्या वृक्षाः । सदिग्य चांजेवणं च तत्वाञ्च ते पीयुक्षावणकाचवणस्थिनाच नॉमा नृपद्रियः उपद्रवः । शिनः शोभाखन: ॥ पद वणवन कण्टकास्ते शिमुवने वदरीवने च नोत्र । मापरणान्वेपको न नीवारपणे मापवनं लभेत जातु ।। ५ ।। ५. यथा पदार्गवणे कण्टफास्तीक्ष्णामा वदर्यवयवा भवन्ति तथाधामिन्नोमा सिमबने बदरीपने चोपलक्षणत्वात्यदिरवनादिपु च ते म पंण्ट फा: शत्रवो न भवन्ति । दृान्तमाह । मापवणान्वेषक: पुमाआधारवणे पनत्रीहिवनमध्ये जातु कदाचिदपि न माषवनं लभेत । एवमलाफ युगन्मित्राणां वनपु युप्मच्छत्रवो न सन्त्यतः खदिरवपाश्विनन्यामपकृतापहवन्याभावादयमागमने न हेतुरित्यर्थः ।। नीवाग्वनोलसद्विद्वारीवनसुरदारुवनेरिकावनेषु । गिरिणतिरंहसा मृगव्य गिरिनद्यां नु मुनीरपाणमागाः ॥६॥ ६. हारसहिदारीपनमुराच्छालपोलताविशेपवनमः । सुरदारुवनं पाल्पनम् । इरिफायनेमोपधिविशेपवनम् । इन्दं तम्बाधारपु गगल्प आखेटाम् । मिति पृच्छायाम् । आगा आगतोसि । कन कृत्या। मिनिमयतिरमा पर्वताश्तापगापदतिवेगेन । कथम् । निग्नियां अमृगान्यां शामन नीरमाण जलपान यवागमन वद्यधा त्यांदपम । रबी सी २५ सी t". पी ''.'.२वीन fir. ए सी . ४ श्री . Page #349 -------------------------------------------------------------------------- ________________ [है० २.३.६५.] चतुर्यः सर्गः । अस्य चागमकारणस्य परिहाराभणनान्मृगयार्थ चेत्तवात्रागमस्तदा युक्तमित्यनुमतिय॑ज्यते ॥ यदुभिर्मधुनीरपानगोष्ठयामुत दुरभापि कषायपाणहस्तैः । वचने हि कषायपानपाणेर्न मुरापाणसुराष्ट्रकेषु दोषः ॥ ७॥ ___७. मधु मद्यं तदेव प्राचुर्यात्प्रसन्नत्वाब नीरं जलं तस्य या पानगोष्टयापानं तस्यां पीयतेनेन पानं पात्रं कपायस्य सुरभिरसस्स प्रस्तावान्मद्यस्य पानं चषको हसे येषां तैर्मा पिवद्भिः सद्धिरित्यर्थः । यदुभिदिवैः । उतेति प्रश्ने । दुरभाषि किं दुष्टं किंचिदुक्तम् । अर्थात्तव । तेन वबाबागमः । एतदपि परिहरति । सुराया मद्यस्य पानं येपु ते सुरापाणा ये मुराष्ट्रका मद्यपत्वादेव कुत्सिताः सुराष्ट्रदेशस्था जनास्तेयु कपायपानपाणः सुरापात्रकरच मद्यपत्येत्यर्थः। वचने दुवोक्ये हि फुट न दोषः । मद्यपवाक्ये हि विदुषामनास्यैवेत्येतद्धेतुकं त्वदागमनं तदानुत्रितमित्यर्थः।। अवतीर्णम् । प्रपुष्णन् । अगृणात् ॥ व्यवधानेपि । कारणम् । रिपूणाम् । कपण । अवृक्ण । इत्यत्र “रपृवर्णात्" [६३] इत्यादिना णः ॥ रपृवर्णादिति किम् । वन । एकपद इति किम् । अन्तर्नर ॥ पद इत्येतावनैवैकपदे लब्ध एकग्रहणं नियमार्थम् । एकमेव यमित्यं तव यथा स्यात् । यदेकं चानकं च वत्र मा भूत् । नरनाथम् ॥ अनन्त्यस्येति किम् । पुष्णन् ॥ लादिवर्जनं किम् । अविरलेन । वर्डन । किरीटिनः । विकर्तन । कर्शन । रसेन ॥ दुणसम् । इत्यत्र "पूर्वपद" [१४] इत्यादिना णः ॥ मग इति किम् । गपन ॥ दुर्गसः । इत्यत्र "नसस्य" [३५] इति णः ॥ १ सी गोष्ठया त° डी गोष्टी व. २ ए सी डी किंत्रि. ३ वी तास. ४ बी क चेदा. ५ ए सी डी ण । प्र. Page #350 -------------------------------------------------------------------------- ________________ ३०२ व्याश्यमहाकाव्ये [मूलराजः] नि । यत । मदन । अन्तर्पण । सदिरयण ! काश्यंवग । आप्रय । सरयगाव । भव । पीयुक्षावण । हत्यत्र "निप्पान्तर" पादिना ॥ भोप । मापय मापवनम् । नीवारवणे नीधारयन ॥ वृक्ष । शि. पर शिप्रपन । बदरीपण । बदरीवन इत्पन "दिधिस्वर[१०] इत्यादिना पान• द्वित्रिस्वरनि किम् । मुरदारुबन ॥ ओपधिवृक्षेभ्म इति किम् । पिदारीपन : अनिरिकाटिभ्य इति किम् । इरिकायनेषु ।। गिरिपाटी गिनियाम् । इस्पन "गिरिनचादीनाम्" [१८] इति वा ः ॥ भाव । नाराणम् नीरपान । करणं । कपायपाण कपायपान । इत्यत्र "पान " [१९] इत्यादिना पाणः ॥ मुरापागमुगटषु । स्वर "देश" [७०] इति नित्य णः ॥ रपुवाहणीग्वाहणाग्रण्युदधिजतंग्रामणीः श्रितो नः । कग्यिानयुग्दनानि वः कि दीहियाः शरदो यथापराहः ॥८॥ ८. पाण्यहानि यन्यां तन्या दोघाझ्याः शरद: शरत्कालम्यापपरा भागांन्यन्तमुपतापकत्वेन यथा दुनाति तथा जतप्रामणाजता देशविपस्तत्रन्या भटा वा तत्राधिपत्वेन प्रामणीः प्रधानो रायो नृप किवा युप्मान्दुनानि सदास्फन्दनः पादयति । तन सवामा ! यस पूणां दागणां वाहणा(ना;नि फटोमादीनि वागणां भटानी बा नानीरवाणानि रथाचाटीनि । नेपाममणानि धान मंपामनेपानामाधयत्यादुदविग्विाधिनया फरिणी यानि चाहनानि निसि मयसीमांत य न. । पतन प्रधानचतुरसन्यथाल्यो ! नया नोमान धित आभितीनदायात प्रत्ययः । इन एमी '. ५ • सी ''. पीएसी ... ए सी सी 'म.. सी Page #351 -------------------------------------------------------------------------- ________________ [है० २.३.७४.] चतुर्यः सर्गः । ३०३ स्यादयमतिबलिष्ठोस्मदाश्रितश्चेत्यस्मत्यार्थादात्मना सह लक्षं मित्रं कार. यितुमिहागत इति । अस्याप्यागमकारणस्य परिहारानुक्र्यवेवदर्थमिहागास्तदा युक्तमित्यनुमतिय॑ज्यते ।। क्षपयितुमरिविग्रहं न आगा नु चतुर्हायनकं विहायनं वा । सोरिदुरहो द्विषां न योग्यः सुचतुर्हायणकत्रिहायणाश्वः ॥९॥ ९. चतुर्हायनकं चतुर्वार्षिकं वा त्रिहायनं वा नोस्माकमरिविग्रहं भत्रभिः सह विरोधं क्षपयितुं सख्येन शत्रच्छेदाद्विनाशयितुम् । न्विति प्रश्ने । आगाः । परिहरति । स ग्राहारिद्विपां न योग्यो जेतुमशक्य इत्यर्थः । यतः शुभलक्षणाद्युपतत्वेन शोभनाश्चतुर्हायणका अज्ञाताश्चतुर्वापिकानिहायणाच तरुणा इत्यर्थः । अश्वा यस्य सः । एतेन सैन्यसं. पदुक्ता । तथारीणां विनाशकत्वादृष्टमहररिदुरहः । अतिविक्रान्तश्चेत्यर्थः । तस्मादस्माकमरिविग्रहनिवृत्तये तवागमनं न युक्तमित्यर्थः ।। ग्रामणी । अप्रणि । इत्यत्र "प्राम" [1] इत्यादिना णः ।। इधुवाहण । वीरवाहण । इत्यत्र “वाह्याद्वाहनस्य" [७२] इति णः ॥ वाया. दिति किम् । करिवाहन ॥ अपराहः । इत्यत्र “भतोहस्य" [७३] इति णः ॥ अत इति किम् । दुरङ्गः । मह इत्यकारान्तनिर्देशादिह न स्यात् । टी_हया ॥ चतुहायणक । त्रिहायण । इस्या "चतुस्ने." [७४] इत्यादिना णः ॥ क्य. सीति किम् । चतुहायनक निहायनं वारिविग्रहम् ॥ १री योग्यो जेतु. तुरणा'. ४ सी रिकार्ड १ ए नः . २ सी मित्रका'. ३ सीडी ५ बी यणाश्वः । Page #352 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये मूटरारः] अय मागरवाहिणं जिगीपुर्नृपति कंचन गर्वदाहिनं त्वम् । सतरिपुदापेण नं स जिष्णुः शरवापन न कि दिशः परीण्वन्॥१०॥ १८. अति प्रभ । सागरशब्दनात्र टक्षणया सागरकूलमुच्यते । र यति बामिव या प्रामातीत्यवंशीलो यन्नं वेलाकूलाधिपं गर्ववाहिनमासारण पचन नृपति जिर्गापुबमागा: । आगमकारणप्रश्नमसापान्वयनादागा इति क्रियान सबध्यते । एवमप्रेतनवृत्तत्रयेपि । एतदपि परिहर्गत । स माहारिस्तं नृपनि किन जिष्णुपि तु साधु ज. चत्वव । परिक्सन । क्षता विदारिता ये रिपवस्तान्भूमौ पातनेन वपसाप भनि अतरिपुवापनन । यहा। झता रिपुवापी लक्षणया शत्रु. सन्तानी येन तन शरवान घाणसन्तानेन दिशः परीण्वन् व्याप्रवन् । सप फयनेन प्राहाग्वि निकटस्थ: मुखेनैव तव शत्रं जयेत्तस्मादेवजयाय तवागमनं न युक्तमित्यर्थः ।। क्षत्रिययनः परीन्वतः मां दीयाहयां शरदि त्वमस्य वोत्कः। परिपकनाध नः भेनाः परिपकानि फलानि तन्कृतानि ॥ ११ ॥ दीपदयां बाहिनाया शदि शरत्काले क्षत्रिययनो वि. पधार क्षत्रियतरणम्य मां पर्गन्वतः स्वामित्वेन ब्यामवत्तास्य मादार: । वंति प्रभान्तरे । किमुत्त: महनोत्कण्ठितः सभागा. । दाबादपा शरदि निम्यापारस्य दिनंगच्छति माहामित्रस्य मिलनायोमना. शिवागत इत्यर्थः । यद्यवं टाई । मा विस्मये । नास्माकं परिपकन परिपूर्ण निप्पन शुभेन पुण्यकर्मणा कृत्या वत्कृतानि शुभनिष्पादिनानि फलानि फाण्या परिपकानि परिपूर्ण निप्पमानि । पदि मिलनाय मशागमन ठदातिश्रेयस्तममित्यर्थ. ।। मी ...८ दी. ८ - एसडी . वी ४'. Page #353 -------------------------------------------------------------------------- ________________ [है०२.३.७५.] चतुर्थ. सर्गः। उसरपदान्त । सागरवाहिणम् गर्ववाहिनम् ॥ नागम । परीण्वन् परीन्वत ॥ स्यादि । रिपुवापेण शरवापेन । इत्यत्र “वोत्तर" [५] इत्यादिना वा णः ॥ अयुवपकाइ इति किम् । क्षत्रिययूनः । परिपक्कानि । परिपक्केन । दीर्घाह्वयाम् ॥ द्रष्टा वृषगामिणं नु विभ्रगुरुकामाणि बलानि सन्नृपाणि । तं वृत्रहणं सुराष्ट्रपाणां सन्नमुखेण न हि व्यबोधयः किम् ॥१२॥ १२. वृषगामिणं वृषभवाहनं सोमनाथं सन्नृपाणि विद्यमानराजकानि बलानि सैन्यानि विभ्रद्धारयन्सन्नु किं द्रष्टा आगा: । नन्वहं चेत्सोमनाथदर्शनायागां तत्किमिति सन्नृपाणि बलान्यबिभरमित्याशक्याह । यतो गुरुमहान्कामो वृषगामिदर्शनाभिलाषो येषां तानि । सुराष्ट्रदेशे हि सोमनाथोस्ति । यद्येव तर्हि सुराष्ट्रपाणां सुराष्ट्रदेशरक्षिणा नृपाणां वृत्रणमिन्द्रं तं प्राहार सन्नमुखेण प्रधानपुरुषमुखेन हि स्फुटं किं न व्यबोधयः किमिति नाज्ञापयः । येनायं सौहार्दाविशयाचवाभिगमनादिप्रतिपत्रिं कुर्यादित्यर्थः ॥ वरपकेनेक्षुणा समं किं शोद्धारान्तर्णिनीपुरम्भः । प्रणमामि तव प्रयाणि तत्कि पहिणोमि स्म वनानि मा प्रमीणाः १३ ___ १३. वरपकेन वरेण सुस्वादुना पक्केन परिपूर्ण निष्पन्नेनेक्षुणेक्षुरसेन समं माधुर्यादिभिस्तुल्यं किं शङ्खोद्धारान्तः शङ्खोद्धाराख्यतीर्थमध्यादम्भो जलं निनीपुर्नेतुमिच्छुस्त्वमागाः । सुराष्ट्रेषु हि शङ्खोद्धाराख्यं तीर्थमस्ति । प्रश्नयनेवोत्तरमाह । किं तव प्रणमामि तथा कि प्रयाणि शङ्खोद्धारजलानयनार्थ गच्छामि । तथा तदम्भः किं प्रहिणोमि प्रेषयामि । वनानि काननानि मा स्म प्रमीणा मा विनाशय ।। १ ए सी दृष्टा डी दृष्ट्वा वृ. १ बी पवा'. २ ए सी डी कि दृष्टा. ३ ए सी डी गा. । अन्व ४ ए सी डी न्यवितर'. Page #354 -------------------------------------------------------------------------- ________________ ३०६ ब्याश्रयमहाकाव्य [मूलराजः] तदेवं मैत्रीगर्भेषु बहुप्वप्यागमकारणेपूक्तेष्वमन्यमान इव राशि किंचिदप्रतिवदत्यन्यकारणाभावान्निरर्थकं बलभ्रमणं न युक्तमिति वदति । प्रहयानि वलान्यदुर्नयस्त्वं न मुधैव भ्रमयेः प्रनायकानि । परिणश्यति जीवितेपि मैत्री नान्तर्णश्यति नोप्रनष्टपूर्वा ॥ १४ ॥ १४. हे राजन् प्रहयानि प्रकृष्टाश्वानि प्रनायकानि प्रकृष्टस्वामिकानि च बलानि मुधैव पूर्वोक्तनीत्या कारणाभावेन निरर्थक न भ्रमयः । नो मार्थे । नाचीचलः । यतस्त्वमदुर्नयो न्यायीत्यर्थः । न चास्माशत्रुतयांशङ्कथेवं सैन्यसंरम्भेणागमनं सार्थकं यतोप्रनष्टपूर्वा पूर्वमनपगता नो युष्माकमस्माकं च । “त्यदादिः" [३. १. १२० ] हत्यसच्छेपः । मैत्री जीवित परिणश्यत्यपि नान्तर्मध्ये हृदये नश्यति । येयन्ति दिनानि न गता साद्यापि मैत्री कथंचन नापयातीत्यर्थः ।। कवर्ग । वृषगामिणम् । गुरुकामाणि । नृमुखेण ॥ एकस्वर । वृत्रहणम् । सम्रपाणि । सुराष्ट्रपाणाम् । इत्यत्र “कवर्ग" [.६] इत्यादिना नित्यं णः ॥ अपकस्येत्येव । वरपकेन ॥ ण । प्रणमामि ॥ अन्तर् । अन्तर्णिनीपुः ॥ हिनु । प्रहिणोमि ॥ मीना । भा प्रमीणा. ॥ भानि । प्रयाणि । इत्यत्र "अदुरुपसर्ग" [५] इत्यादिना णः ॥ आनीत्यर्थवत एव प्रहणादनर्थकस्य न भवति । प्रहयानि । अदुरिति किम् । भदुर्नयः ॥ येन धातुना युक्तो. प्रादयस्तमेव प्रत्युपसर्गसज्ञा भवन्तीतीह न भवति । प्रनायकानि ॥ परिणश्यति । अन्तर्णश्यति । अत्र "नशः श." [७८] इति यः ॥ म इति किम् । अमनटे॥ ५. १बी । माची . २ सी 'शव ३ बी ५: । मेत्री. ४ बी ५ वी "का. प्रदाय. ६ ए सी टी तिनं. ७ वी नरः ॥ Page #355 -------------------------------------------------------------------------- ________________ [है. २.३.७८.] चतुर्थः सर्गः। ३०७ तदेवं सामोक्त्यात्यन्तसौहार्दै ख्यापितेपि राज्ञः किमप्यप्रतिवदतो दौहार्द प्रकटयन्नेवमागमैनकारणं पृच्छति ॥ परिणिमिमीते दिशः स सैन्यैः प्रणिमयते प्रणिदायकेथ भीतान् । पणिदयतेरीन्प्रणिद्यतीति प्रणिधिगिरा प्रणिपद्यसे किमीाम् १५ १५. स ग्राहारिः सैन्यदिशः परिणिमिमीते परिमात्यतिवाहुल्याव्याप्नोतीत्यर्थः । तथा प्रणिदायके मैत्र्यादिना गजाश्वधनादिढौकनं स्थापनिकां वा ददति पुंसि प्रणिमयते प्रतिददाति न्यायित्वान्नगृहीत्वा तिष्ठतीत्यर्थः । अथ तथा भीतान् शरणागतान्प्रणिदयते रक्षति । तथारीन्प्रणिद्यति खण्डयतीत्येवंविधया प्रणिधिगिरा चरवाचा किमीया प्राहारेः सैन्यादिसंपत्तौ न्यायादिगुणसंपत्तौ च चेतसो व्यारोषं प्रणिपद्यसे आश्रयसि । परसंपत्त्यसहा हि प्रायः क्षत्रियास्तेनैत विग्रहीतुं ववेत्थमत्रागमनमित्यर्थः ।। अथ कालप्राप्तया सामदण्डगर्भोक्त्येदमप्ययुक्तमित्याह । प्रणिधयति यशो द्विषां प्रणिनन्पणिवपति प्रणिपातिषु श्रियं यः । प्रणिगदति नयं तदत्र मैत्री प्रणिनादीमघटे स्म मा प्रणिश्यः १६ १६. यो प्राहारिद्विषां प्रणिनन् शत्रून् हिंसन्सन् द्विषामेव यशः प्रणिधयति पिबत्यपहरति । तथा प्रणिपातिषु नम्रेषु श्रियं राज्यादिसंपदं यः प्रणिवपति निवेशयति । एतेन निग्रहानुग्रहसामर्थ्यमुक्तम् । तथा यो नयं न्यायं च प्रणिगदति प्रकर्षेण वक्ति । तदत्र से चासावेष च तदेष तस्मिन्नेतस्मिन् पाहारौ प्रणिनादिनी गर्जन्तीभघटा यस्य तस्मिन्मैत्री १ सी श्रिय । १ वी मका. २ री सिम'. ३ डीसो वा . ४ वी सचैप. Page #356 -------------------------------------------------------------------------- ________________ ज्याश्रयमहाकाव्ये [मूलराजः] मास्म प्रणिप्यो मा स्म विनीनशः । ईप्या मा कृथा इत्यर्थः । एतेन ग्राहारिसंवन्धिपूक्तेषु गुणेष्वेकगुणोपेतमपि मित्रं दुर्लभं किं पुनरुक्तसर्वगुणोपेतम् । यदुक्तम् । पराक्रमगुणेनैकं सदी चाश्रितपोपकम् । सन्यायं संपदोपेतं मित्रं पुण्यैरवाप्यते ॥ इति । एवंविधेन चानेन चेद्विग्रहं करिष्यसि तदा त्वमेव विनयसीत्यपि च व्यजितम् ॥ ___ अथेाजन्यभूम्युपद्रवमपि सामदण्डगर्भोक्त्याविधेयं वदन्मैत्रीमेव विधेयतया सूचयन्नाह । प्रणिशान्तरिपाविहामणिद्रे प्रणिवहति प्रणिचायि सख्यमुच्चैः। प्रणिवात्मणिदिग्धसैन्यरेणुः प्रणियास्यस्य किमुर्वरां प्रणिप्सान् १७ १७. इह ग्राहागै प्रणिचीयते स्वयमेवैत्यवंशीलं प्रणिचाय्युपचितं सख्यं प्रस्तावात्त्वद्विषयमुञ्चरत्यर्थं प्रणिवहति धारयति सत्यस्य ग्राहारेरुर्वर्ग सर्वसस्याट्यभूमि किं किमिति प्रणियासि गच्छसि । कीडक्सन् । प्रणिप्सान्भक्षयन् । तथा प्रणिवानुडीयमान. प्रणिदिग्ध उपचितः सैन्यरेणुर्यस्य सः । प्रभूतसैन्यविनाशयन्नित्यर्थः । कीदृशीह । अप्रणिद्रे सोद्यमेत एव प्रणिशान्तरिपौ वशीभूतशत्रौ । शक्तस्य स्तिग्धस्य च मित्रस्योर्वगेपद्रोतुं नोचितेत्यर्थः । अथ च । इह ग्राहारौ प्रणिशान्ते पराभूत्या गतद रिपो विपये न तु त्वत्सदृशे दर्पोद्भुरे प्रणिचायि सख्यं प्रणिवहति सत्यस्योर्वरां त्वं प्रणिप्सान्सन्कि प्रणियासि १ बी डी वा-प्रणि. २ ए सी 'यास्थि कि. १५ सी दावा मि २ डी मिल पो. ३ डी दोपत्र मि. ४सी मेव वि . ५सी परित्य. ६ सी ये तनुत्व'. Page #357 -------------------------------------------------------------------------- ________________ [है० २.३.७८.] तृतीयः सर्गः । पश्चाद्गमिष्यसि । अत्रैव त्वं विनयसीत्यर्थः । तस्मादुर्वराया अविनाशनेन मैत्री कुर्वित्यर्थः ॥ अथैवं भक्तिशक्युपदर्शनेन मैश्यां विधेयतयोक्तायामपि राशि किमप्यवदत्यवाच्यं छलं संभाव्य पृच्छंस्तदुचितदण्डोत्योत्तरयंश्वाह । अथ दुर्निगदं छलं त्वमन्तर्घ्यदधास्तत्पणिजल्पितेन किं नः । __मा प्रनिजल्पाधुना कृतान्तः प्रनिकुर्वन्प्रनिखेलतु प्रनिद्विट् ॥१८॥ १८. अथेति प्रश्ने। दुर्निगदं पापत्वाइःखेन वाच्यं छलमतिप्रच्छन्नास्कन्दनादिकूटप्रयोगं त्वमन्तश्चित्ते न्यदधा निहितवांस्तत्तदा नोस्माकं प्रणिजल्पितेन पूर्वोक्तेन किम् । निरर्थकत्वान्न किंचिदित्यर्थः । तथा मा प्रनिजल्प त्वमपि मा वादीस्त्वत्प्रतिवचनेनापि मृतमित्यर्थः । केवलं हे प्रनिद्विट् प्रकृष्टनिश्चितशत्रोधुना प्रनिकुर्वन् रणेन मृत्युरूपं शाठ्यं कुर्वन्कृतान्तो यमः प्रनिखेलतु प्रक्रीडत्वर्थात्त्वया सह । आशिषि पञ्चमी। त्वं प्राहारिणा व्यापाद्यस्वेत्यर्थः ॥ तदेवं दण्डमुक्त्वा राज्ञश्छलं ग्राहारे पयितुं स्वयानमाह । प्रनिचिखनिषता त्वयास्मदाख्यां निचक्रे प्रणिपापचत्मकोपम् । तदलं प्रनिपापचन्मनास्त्वमणिदिष्टं प्रनिदेष्टुमेष यामि ॥१९॥ १९. यस्मादस्मदाख्यामस्मत्कीति प्रनिचिखनिषतवमास्कन्दनेन खनितुमिच्छता त्वया प्रणिपापचदत्यर्थसंतापकः प्रकोपः प्रवलकोधो यत्र तद्यथा स्यादेवं प्रैनिचके पराभूतम् । अस्माकं पराभवः कृत - १ ए सी डी प्रतिखे'. २ डी प्रतिच'. ३ ए सी डी प्रतिदि. ४ सी डी प्रतिदे'. १ सी र्शमेन. २ बी परूपत्वा. ३ सी प्रतिदि. ४बी प्रतिखे. ५ ए सी डी शस्थल'. ६ ए सी नेख. ७डी प्रतिच'. Page #358 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] इत्यर्थः । तत्तस्मादलमत्यर्थ त्वत्प्रणिदिष्टं प्रत्युत्तरादानात्त्वया ज्ञापितमन्तश्छलंप्रकरणं प्रनिदेष्टुं ग्राहारेापयितुमेषोहं यामि । "सत्सामीप्ये सहद्वा" [५. ४. १.] इति वर्तमाना । अधुनैवाहं यास्यामीत्यर्थः । कीदृक्सन् । अभीक्ष्णं प्रणिपचसि त्वं मदीयं मनः स त्वमेवं विवक्षसे नाहं प्रणिपापच्ये कि तु स्वयमेव प्रणिपापचत् । अत्र यबन्तस्य धात्वन्तरस्वाद् "एफधाती" [ ३. ४. १७. ] इत्यादिना कर्मकर्तर्यात्मनेपदाद्यभावः । स्वयमभीक्ष्णं सन्ताप्यमानं मनो यस्य सः ॥ कारोपलक्षितो माह मा । तेन माझेडोम्रहणम् । परिणिमिमीते । प्रणिमयते । दामज्ञ । प्रणिदायके । ददातेर्यच्छतेर्वा रूपम् ॥ प्रणिदयते । प्रणिधति । प्रणिधि । प्रणिधयति ॥ पतादि । प्रणिपातिषु । प्रणिपद्यसे । प्रणिनादि । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशान्त । प्रणिचायि । प्रणियासि । प्रणिवात। भागिद्रे । प्रणिप्सान् । मा स प्रणिप्यः। प्रणिनन् । प्रणिदिग्ध । अन्तरः खल्वपि । अन्तर्घ्यदधाः । इत्यत्र "नेादा"[७९] इत्यादिना नेणः ॥ अडागमस्थ धात्ववयवत्वेन व्यवधायकत्वाभावादन्तर्घ्यदधा इत्यादावपि स्यात् ॥ भदुरि. स्पेव । दुनिंगदम् ॥ प्रणिजल्पितेन प्रनिजल्प । प्रणिपापचत् प्रनिपापचन् । इत्यत्र "अक. ग्यादि [८०] इत्यादिना वा णः । अकखादीति किम् । निकुर्वन् । निखेलतु ॥ अपान्त इति किम् । प्रनिद्विद् ॥ पाठ इति किम् । इह च प्रतिषेधो यथा स्यात् । प्रनिवळे । प्रनिचिखनिपता ॥ इह च मा भूत् । प्रणिदिष्टम् प्रनिदेष्टम् ॥ यद्दपि नेच्छन्त्येके । तन्मते प्रनिपापचदिस्यायेव स्यात् ॥ __ए सी डी तस्पर'. २ बी एक. ३ डी प्रतिदे'. ४ सी मायेप्र. ५डी मिपि. ६ सी "णिया . ७वीरी पान् । भ. ८ ए बीत्र ९ सीसी प्रतिकु. १० सीसी प्रतिखे. ११ सी प्रणि. डी प्रतिद Page #359 -------------------------------------------------------------------------- ________________ [है० २.३.८०.] चतुर्थः सर्गः। ३११ अथैवं दूतस्य निर्भीकतया स्वभर्तृपक्षपोषिकया सप्राणयोक्त्या चित्ते रचितो राजा दूतं प्रशंसन्नाह। अपाणिणिषाविहेतिवादिन्युत्माणं पर्यण्पराणु पर्यन् । पर्यणतां पर्यनन्नसीत्थं तं पर्याणिणदित्युवाचं चेशः ॥२०॥ २०. इह दूतेप्राणिणिषौ जीवितुमनिच्छौ शूरत्वान्मृत्युभयरहित इत्यर्थ. । अत एवोत्प्राणमुद्गतवलं यथा स्यादेवमिति वादिनि पूर्वोक्तवदनशीले सतीशो मूलराजस्तं दूतं पयोणिणदुदजीजिवत् । जीवत्सु जीवन्तमुवाचेत्यर्थः । कथमित्याह । उ हे पर्यन् पूर्वोक्तवादित्वेन हे समन्ताजीवंस्तथा हे पर्यण्पराण पर्यणतां समन्ताज्जीवतामपि मध्ये पराणतिशयेन जीवन्दूत पर्यणतां समन्ताजीवेतां मध्ये पर्यनन्नसि त्वमेव जीवन्भवसि । ममाप्यग्र एवं वदतस्तवैव जीवनं सफलमित्यर्थः । इत्थम् । तथेति वक्ष्यमाणमुवाच । इह च बर्यन्नित्यनेन सामान्यतो जीवगविशिष्टं पर्यण्पराणित्यनेन च विशिष्टजीवद्गुणविशिष्टं दूतं संवोध्य पर्यणतां पर्यनन्नसीत्यनेन जीवद्गुणविशिष्टेषु त्वमेव जीवगुणविशिष्ट इति विधेयतयोक्तः ।। __ इत्युवाचेत्युक्तं तदेव वृत्तविंशत्या विवक्षुः पूर्व त्रिवृत्त्या दूतस्य निर्भयवादित्वं प्रशंसन्नाह । पाणिणिनिष आत्मभपक्षं त्वं पर्यानिन आत्मनो नियोगम् । भूपरिहणनैर्बुवग्निहोशङ्केतान्तहणनं हि दुईनोपि ॥ २१ ॥ २१. इह मत्सभायां भूपरिहणनैर्भूम्यास्फालनै वन् निःशर झु. ' ए बी सी च वेश. ॥ २ डी हान्तहणन द्याशङ्केत दु. ३ डी पि ॥ भूप. १ ए सी मातकया. बी भीकया. २ सी कवादि. ३ बी ण् पर्यन् प': ४°ता जीव. ५सी वन्म'. ६ सीर्यनता. Page #360 -------------------------------------------------------------------------- ________________ ३१२ आश्रयमहाकाव्ये [ मूलराजः] वाण सन्नित्यर्थः । त्वमात्मभर्तृपक्षं प्राणिणिनिष उदजीवयः सातिशयं घकथेत्यर्थः । तथात्मनो नियोगं दूतकर्म पर्यानिन उज्जीवितवान् । ननु यद्यहं भूपरिहणनैरुक्तवानेतावता क: स्वामिपक्षः को वात्मनो नियोगो मयोज्जीवित इति हेतुमाह । हि यस्मादिह सभायां भूपरिहणनबन्दुःखेन हन्यते दुर्हनोप्यास्तां त्वादृशो दूतादिः। समर्थो महाभटादिग्प्यन्तहणनं स्वचित्ते विनाशमाशङ्केत संभावयेत् । भूपरिहणनैय्वन्निहेत्युभयत्रापि योज्यम् ।। द्वित्वं । अप्राणिणिपो ॥ भद्विवे । स्प्राणम् ॥ अन्ते । पराण ॥ परेस्तु वा द्विस्वे । पर्याणिणत् पर्यानिनः ॥ भद्विस्वे । पर्यणताम् पर्यनन् ॥ अन्ते। पर्यण पर्यन् । इत्यत्र “द्वित्वेपि" [१] इत्यादिना णः । परिपूर्वस्य तु वा । पेतु द्वित्वे कृते पुनर्दित्वमिच्छन्ति तन्मतेपि द्विस्व इति वचनाहूयोरेवाययोर्णस्वं म तृतीयस्य । प्राणिणिषयते प्राणिणिनिपः ॥ परिहणनः । भन्ण नम् । इत्यन्न "हनः" [२] इति णः । भदुरित्येव । दुनिः ॥ महष्मितरां महन्मि चान्तहण्मोन्वईन्मो भृशं महण्वः । परिहन्व इति क्रुधा जिघांसो नृपचक्रेत्र वदन्मुसौष्ठवोसि ॥२२॥ २२. अत्र मत्सभायां वदन्संस्त्वं शोभनं सौष्ठवं प्रोढिमा यस्य स सुसौष्ठवोतिप्रगल्भोसि । क । सति नृपचके । किंभूते । क्रुधा त्वां जिघांसौ । कथमित्याह । अहं प्रहन्मि प्रहिनस्मि अर्थादेतं दूतम् । तथा प्रहमितरामतिशयेनाहं प्रहिनस्मि । तथान्तहण्मो मध्ये हिंस्मः । १ ए सी मोन्न'. १सी य स . २ वी ५री पा. परिमि . ३ एसी हमि प्र. ४ वी देन दू Page #361 -------------------------------------------------------------------------- ________________ है.२.३.८४.] चतुर्थः सर्गः। ३१३ तथा वयं भृशं शीघ्रमन्तहन्मः । तथावां प्रहण्वस्तथावां परिहन्वः सामस्त्येन हिंस्व इति ॥ प्रहण्वः परिहन्वः । प्रहण्मितरां प्रहन्मि । अन्तहण्मः अन्तर्हन्मः । इत्यत्र ___ "वमि वा" [१२] इति वा णः ॥ प्रभुकार्यमिति स्फुटं प्रणिसंस्त्वमिव भयापरिनिक्षितो वदेत्कः । मदिरापरिणिंसनप्रणिन्येष्वपरानिसितपूर्वमप्रनिन्धम् ॥ २३ ॥ २३. भयापरिनिक्षितो भयेन नाश्लिष्टः प्रभुकार्य प्रणिक्षंश्चुम्बनिव सपक्षपातं स्थापयन्सन्नित्यर्थः। त्वमिव को दूत इत्युक्तप्रकारेण प्रभुकार्य स्फुटं प्रकटं वदेत्त्वां मुक्त्वा न कोप्येवं वक्तुं शक्त इत्यर्थः । नन्वेवंभाषिणः सुराष्ट्रध्वनेके दूताः सन्ति तत्किमेवं राज्ञोच्यत इत्याशङ्कयाह । मदिराया यत्प्रणिसनमास्वादनं तेन प्रणिन्येषु गर्हणीयेष्वर्थात्सौराष्ट्रपु मध्येप्रनिन्धं स्फुटत्वेन श्लाघ्य वचनमपरोनिसितपूर्व न चुम्बितमनुक्तपूर्वमित्यर्थः । मद्यपेषु सौराष्ट्रेष्वित्थं स्फुटं त्वयैवोक्तमित्यर्थः ॥ परिणिंसन परानिसित । प्रणिक्षन् परिनिक्षितः । प्रणिन्येषु प्रनिन्यम् । इत्यत्र "निसनिक्ष" [४] इत्यादिना वा णः ॥ परिहीणमतिः महीणवान्खं परियाणीयमिनः प्रयायमाणः । न स वेत्ति तव प्रयायिणां नः परियाणे परिवतिं चाप्रयाणिम् ॥ २४. अहो दूत स तवेनः स्वामी प्राहारिः परिहीणमतिः प्रनष्टज्ञानोत एव स्वमात्मानं प्रहीणवांस्त्यक्तवाननेककुकर्मकरणेन त्यक्तखमर्याद इत्यर्थः । अत एव च प्रयायमाणोस्माभिरास्कन्धमानः सन् स्वमा१ए सी र आणी'. २ सी क्ति वाम. १ बी डी येनाना'. २सी कायें प्र. ३ ए सी मुक्का न. ४ ए सी प्रनिन्ये. ५ वी रानिसि. ६ वी निस. - - Page #362 -------------------------------------------------------------------------- ________________ ३१४ व्याश्रयमहाकाव्ये [ मूलराजः] त्मानं परियाणीयमस्माभिरास्कन्दनीयं न वेचि न जानात्यपि तु स्वकृतेमहापन्यायेंहेंतुभिः स खं परियाणीयं जानात्येवेति काका व्याख्या । अथ च प्रयायिणां प्रयाणं कुर्वतां नोस्माकम् । कर्तरि पष्ठी । परियाणे प्रयाणे विषयेप्रयाणि परिवक्ति च प्रयागंमा भूदिति शापं ब्रूते च । ऎवमनेकान्महापन्यायान् ग्राहारिश्चक्रेन्यच्चास्मानभिषेणयतो निषेधेतीत्यर्थः । एतेन रसेनाविरलेनागमकारणं चुभुत्सुरिति यहूतेनोक्तं तन्निरस्तम् ॥ अथ सामोक्तिगर्भ सामदण्डोक्तिगर्भ च यहून मैत्र्येव कार्यतयोक्ता तामेकादशभिर्वृत्तैरनेकापन्यायरूपापराधप्रकाशनेन निराकुवन् ग्राहारेनिग्रहणीयतामेव समर्थयति । परिभुग्नप्रेडमाणचापो यत्तीर्थाभिमेङ्गिणां स पापः । प्रेङ्गणमरुणत्प्रमङ्गनैस्तच्छासितुमेष प्रेङ्गणीय एव ॥ २५ ॥ २५. स ग्राहारिस्तीर्थाभिप्रेङ्गिणां तीर्थयायिनां यात्रिकाणां प्रेङ्गणं तीर्थेषु गमनं यद्यस्माद्धेतोररुणन्निरुरोध । कीदृक्सन् । पापः पापात्मा। तथा परिमुग्न प्रेक्षमाणचापः कुटिलोल्लसद्धन्वा तत्तस्मात्प्रमङ्गनैः प्रयाणः कृत्वा शासितुं शिक्षयितुमेव प्राहारिः प्रेशणीय एवास्कन्दनीय एव न तु मित्रीकार्य इत्यर्थः । प्रेशमाणेत्यत्र शीले शानः ॥ परिहोणे । प्रहीणवान् । एरियाणे । प्रयायमाणः । प्रयायिणाम् । भप्रयाणिम् । परियाणीयम् । इत्यग्र "खरात्" [८५] इति णः ॥ सरादिति किम् । परिभु ॥ प्रेगणम् । प्रेमाण । प्रेङ्गिणाम् । प्रेशणीयः । इत्यत्र "नाम्पादेरेव ने" [८६] इति णः । नाम्यादेरित्येव । प्रमानैः॥ १ सी मिः सस्व. २ ए सी डी फा वाल्या . ३ ए सी रि भाणे. ४ वी सी एफम : ५डी धयती'. ६ सी न मिव स.७ प निराकु. ८ सी गावी. डी वा. १० ए सी रिआणी. ११ए सी टी । . १२ ए सी "मागे । प्रे. Page #363 -------------------------------------------------------------------------- ________________ [है० २.३.८७.] चतुर्थः सर्गः। ३१५ परिकोपणमप्रकोपनोथाहाप्रवपणदुष्प्रेहणं सहे चेत् । अवनिरवश्यं प्रगोपणीया कथमिव तर्हि मया प्रगोपनीया ॥२६॥ २६. अथेति दूतप्रश्ने । दूत पृच्छामि त्वां चेद्यद्यहमप्रकोपनः क्षमाशील: संस्तं ग्राहारि सहे न निगृहामीत्यर्थः । कीदृशं सन्तम् । परिकोणं धार्मिकमप्यसहिष्णुं तथांहसः पापस्य वञ्चनादेः प्रवपति नन्दाद्यने प्रोप्यतेनेनेति करणेनटि वा प्रवपण उत्पादक इत्यर्थः । यो दुष्पेहणो दुष्टचेष्टो दुष्टाभिप्रायो वा तम् । तर्हि तदावश्यं प्रगोपणीया पृथ्वीपत्वेन रक्षणीयावनिः पृथ्वी कथमिव । इवशब्दो वाक्यालंकारे। केन प्रकारेण मया प्रगोपनीया रक्षणीया।न कथमपि । तस्मान्न सह इत्यर्थः । अत्र च प्रगोपणीयेत्यस्यानुवाद्यत्वेन प्रयोगः। प्रगोपनीयेत्यस्य तु विधेयत्वेन ।। परिकोपणम् अप्रकोपनः । प्रगोपीया प्रगोपनीया । इत्यत्र "व्यामादेः" [८७] इत्यादिना वा णः ॥ व्यञ्जनादेरिति किम् । दुष्प्रेहणम् । नाम्युपान्त्यादिति किम् । प्रवपण ॥ परिमापणमाः प्रयापणीयः परिमापनपरियापनीयविप्रः । सत्पथपरिमापिणां नृपेणानिर्विष्णं परिमापिना हि भाव्यम् ॥२७॥ २७. मींग्श हिंसायामिति मींग्शो हिंसार्थत्वाद्धन्त्यर्थाश्चेति चुरादिपाठात् "पुरादिभ्यो णिच्" [३.४ ८५.] इति णिचि "मिग्मीगोखलचलि" [१.२.८] इत्यात्वे पावनटि च परिमापनं हिंसां परियापनीयाः प्रापणीया विप्रा येन स ग्राहारिः । आ इति कोपे । परिमापणं हिंसां प्रयापणीयः प्रापणीयो मया ने तु मित्रीकार्य इत्यर्थः । हि यस्माद्धेतोनूपेण राज्ञा १ए सी नोथाहप्र. - १बी ने । हे दु. २ ए बी सी पन. ३ वी मिकानप्य'. ४ डी नन्याध. ५ सी मियो'. ६ ए सी डी णीयाः प्र. ७ ए सी किम् ॥ परि. “ए सी लवलि". ९एसीपण'. १० ए ननु मि०. Page #364 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] सत्पथपरिमापिणां धर्मोच्छेदकानामन्यायिनाम् । कर्मणि एठी। अनिर्वि. ण्णमनिर्वेदं यथा स्यादेवं परिमापिना हिंसनशीलेन भाव्यम् । गजरक्षितानि हि वपोवनानि स्युः ।। निर्विण्णवदामवेपमानामप्यानापख्यानमप्रभानम् । अमुना परिभूयमानमुच्चैः कतमब्रह्मपुरं दुनोति नास्मान् ॥ २८ ॥ २८. कतमद्ब्रह्मपुरं ब्राह्मणस्थानमस्मानुचर्न दुनोति न पीडयति । कीटक्सत् । अमुना पाहारिणा परिभूयमानमत एवाप्रवेपमानं भयेन समन्तात्कम्पमानम् । तथाप्रप्यानमनुपचितं क्षीणमित्यर्थः । अत एवाविद्यमानं प्रख्यानं प्रसिद्धिर्यस्य तन्निर्नामकमित्यर्थः । ततो विशेषणकर्मधारयः । अत एव निर्विण्णवद्धर्मकर्मसु निर्विण्णमत एव चाविद्यमानं प्रभानं प्रभा यस्य तन्निस्तेजस्कम् । तस्मात्कानेर्ने सह मैत्रीति भावः । यदपि ग्रहापुरं ज्ञानाधारः शरीरं तदपि पापै रोगादिना वा परिभूयमानमत एवाप्रवेपमानाप्रप्यानाप्रख्यानं निविण्णवदप्रभानं च सत्कतमन्न दुनोति किं तु सर्वमपि ज्ञानोच्छेदशङ्कया दुःखयतीत्युक्तिः॥ अप्रपवनमस्य चान्यदारमगमनदुष्परिकामिनः कुकर्म । प्रभवति परिभाव्यमानर्मप्रख्यापनममप्यायनं भृशं नः ॥ २९ ॥ २९. कुकर्म परस्त्रीगमनादि । अस्य प्राहारेग्न्यदारप्रगमनदुष्परिकामिनः परखीसेवनविषयदुष्टाभिलापशीलस्य सतः प्रभवतीष्टे । कीदृशम् । अप्रपवनमिहलोकपरलोकविरुद्धत्वेनापवित्रमत एव भृशमत्यध परिभाव्यमानमसाभिश्चिन्त्यमानं समः। कर्तरि पष्टी। अस्माभिरमख्यापनमप्रप्यायनं च । चो भिमक्रमेत्र योग्यः । प्रख्यातेः प्रप्या १ ए सी हो । चो भिन्नमन । कर्तरि षष्टी । असा ११बी सीरी पिणा हि.२ पीति ।.३सी मा य . ४बीन में. ५एसी चारिति. ६५सीसीटे प्रभवति की. ७ सीसी यन पो. Page #365 -------------------------------------------------------------------------- ________________ [है. २.३.८७.] चतुर्थः सर्गः । ये णिगि भावेनटि नमा बहुव्रीहिः । लोकमध्ये प्रकाश्यमेतत्कारकनिरहेणावर्धनीयं चेत्यर्थः । कुकर्मायत्तोयं तदनेन सह का मे मैत्रीत्यर्थः ।। अमुना परिवेपनेन भन्नः परिपावनपरिभापनः प्रभासः । दुष्पख्याणभकामनेनान्तर्हननत्वं सुप्रगम्यमानः ॥ ३० ॥ ३०. परिपावन: पापमलापनेतृत्वात्पावित्र्यहेतुर्यः परिभापनो ल. इम्यादिसंपादनेन शोभापादनहेतुः स प्रभासस्तीर्थममुना पाहारिणा भग्नः । यतोन्तर्हननत्वमन्तहन्यतेस्मिन्नित्यन्तहननो देशो यत्र मध्यभागे लोको हन्यते तद्भावं मध्यभागे लोकघातमित्यर्थः । सुप्रगम्यमान: प्राप्यमाणः। कोशेन सता | दुष्प्रल्याणे दुष्टल्यातौ प्रकामनमभिलाषो यस्य तेनात एव परिवेप्यते जगद्येन तेने परिवेपनेन प्रच्छन्नधाटीप्रदानादिनाखिललोककम्पकेन । मध्येलोकं नता प्रभासदेशोमुनोपद्रुतोतोमुना सहाले मैश्येत्यर्थः॥ अन्तरयनता जहाँ सुराष्ट्रा येनान्तरयणवारिणा जनानाम् । सोन्तर्हणनात्कयं छुपेक्ष्यः सर्पिष्पानप्रावनद्धपिण्डः ॥ ३१ ॥ ३१. जनानामन्तरयणं मध्ये गमनं प्रच्छन्नघाटीप्रदानादिना वारयतीत्येवंशीलो यस्तेनान्तरयणवारिणा सता येन कृत्वा सुराष्ट्रादेशोन्तरयनतामन्तमध्ये सुस्थत्वेनाय्यते गम्यते यस्यां सान्तरयनी तद्भावं जही तत्याज । येन कृत्वा दुर्गमाभूदित्यर्थः । स पाहारिः सर्पिष्पा. नेन प्रावनद्धं पीनं पिण्डमङ्गं यस्य सोतिवलिष्ठ इत्यर्थः । हि स्फुटमन्वईणनात्सुराष्ट्रामध्ये वधात्सकाशात्कथमुपेक्ष्यो मोच्यः सुराष्ट्रामध्ये वध्य एवेत्यर्थः ॥ १वी डावम'. २ डीन x. ३ ए सी मैत्रेत्य'. ४ ए सी डी यनवा. ५वी ये स्वस्थ. ६ एसी स्यां सारतय. - - Page #366 -------------------------------------------------------------------------- ________________ ३१८ माणद्धान् ततः । शुष्को हारनरिनति और निककालमुद्दिश्य कालसाक्षाद्यागकारितामा हवना) र व्याश्रयमहाकाव्ये [मूलराजः] पाणद्धाञ्छुष्कगोमयेण प्रघ्नन्यो नरिनर्ति यायजूकान् । तस्य नरीनृत्यमानखड्गस्याशुभ्नन्मनसः किमन्यदागः ।। ३२॥ ३२. यायजूकानृत्विजः प्रणिनन्सन्यो ग्राहारिरिनति संतोषेणाभीक्ष्णं नृत्यति । कीदृशान्सतः । शुष्कगोमयेणाग्नौ हवनाथै गृहीतेन करीषेण प्राणद्धान् । एतेन साक्षाद्यागकारितोक्तिः । क्रियमाणे हि यागे वैवस्वतं कालमुद्दिश्य कारीषहोमः क्रियते । तस्य प्राहारेराभन्मनसो निर्भीकस्यात एव नरीनृत्यमानखड्गस्य यायजूकवधाय पोस्फूर्यमाणासे: किमन्यदागोपराधः । इदमेव महदाग इत्यर्थः ॥ परिमाणम् परिमापन । परिमापिणाम् परिमापिना । प्रयापणीयः परियापनीये । इत्यत्र “णा" [८] इति वा णः॥ निर्विण्णम् । अन्न "निर्विण्णः" [८९] इति णत्वं निपात्यते ॥ कवितु निर्विण्णवदिति चेच्छति ॥ अप्रख्यानम् । अप्रपवनम्। परिभूयमानम् । अप्रमानम् । दुष्परिकामिनः । प्रगमन । अप्रप्यान । अप्रवेपमान ॥ ण्यन्तेभ्यापि । अप्रख्यापनम् । परिपावेन। परिभाव्यमानम् । परिभापनः । प्रकामनेन । सुप्रगम्यमानः। अप्रप्यायनम् । परिवेपनेन । इस्पन्न "न ख्यापूग्भूभा" [२०] इत्यादिना न णः ॥ ख्यातेर्णस्वमिति कश्चित् । दुष्प्रख्याण ॥ अन्तरयनताम् । अन्तर्हननस्वम् । इत्यत्र "देशे" [११] इत्यादिनान गः॥ देश इति किम् । अन्तरयण । अन्तर्हणनात् ॥ सर्पिप्पान । इत्यत्र “पात्पदे" [९२] इति न णः ॥ १ सी नविन. २ बी ग्रही'. ३ बी पण प. ४ ए बी सी डी पनम् । ५. ५ ए सी डी नीयः । परियापनीय ।६. ६ वी ॥णे वा" . बी पात्यम् । क. ८सीन। आम. ९ सी वनम् । ५. १० वी 'स्पाणः ॥ भा. Page #367 -------------------------------------------------------------------------- ________________ है. २.३.९९.] चतुर्थः सर्गः । ३१९ प्रावनद । इस्यत्र “पदेन्तरे" [९३] इत्यादिना न णः । अनाडीति किम् । प्राणदाम् ॥ अतद्धिन इति किम् । शुष्कगोमयेण ।। प्रघ्नन् । इत्यत्र “हनो धि" [९५] इति न णः ॥ नरीनृत्यमान । नरिनति । इत्यत्र "नृतेर्यदि" [९५] इति न णः ॥ अक्षुम्नत् । इत्यत्र "धुनादीनाम्" [९६] इति न णः ॥ गर्भनमत्ष्वप्कणासहैणीष्ट्यूतात्रैः ष्टयायंस्तमुज्जयन्तम् । यो विस्रमकल्पयत्स नः किं मित्रं स्यान्म्लेच्छीकृपीटलप्तः ॥३३॥ ३३. यो पाहारिस्तं महातीर्थराजतया प्रसिद्धमुजयन्तं विसं दुर्गन्धमकल्पयच्चके । यतो गर्भेण नमन्त्यः प्रहीभवन्त्योत एव ध्वष्कणासहा गमनाक्षमा या एण्यो मृग्यस्ताभिः ष्ठयूतानि प्रहारवशानिरस्तानि यान्यस्राणि रक्तानि तैः कृत्वा तं ष्टयायन्संवन्धयन्स ग्राहारिम्लेंच्छयाः कृपीटमुदरं तस्मात्कृप्तो जात इवोक्तरीत्यातिनिकृष्टाखेर्टककारित्वात्किरातादिनीचजातितुल्यो नोस्माकं क्षत्रियाणां मित्रं किं स्यान्नैवेत्यर्थः ॥ नमत् । इत्यत्र "पाठे धातु" [१५] इत्यादिना णस्य नः ॥ सहा । इत्यत्र ":" [९८] इत्यादिना पस्य सः ॥ ट्यादिवर्जनं किम् । घ्यायन् । ट्यूत । वष्कण ॥ कृतः । अकल्पयत् । इत्यत्र "ऋर ललम्" [९९] इत्यादिना ऋरयोललो॥ अकृपीटादिष्विति किम् । कृपीट ॥ प्लत्ययमानान्पलायमानान्यो गिलति निजेगिल्यते परस्तम् । गिरतितमन्योस्य मात्स्यनीतौ भुजपलिघः परिघत्वभाक्कथं नः॥३४ ३४. नोस्माकं भुजपलिघो भुजार्गला कथं परिघत्वभाक् स्यात् । १ सी थ न ॥ १सीनो यि" .२ थी टका'. ३ बीस" . ४बी कप्त । ५ए डी पीटः ॥ - Page #368 -------------------------------------------------------------------------- ________________ ल्यते गर्हित गिदीन्यो गिलति संहावतमानान्पलाय व्याश्रयमहाकाव्ये [मूलराजः] कस्यां सत्याम् । अस्य ग्राहारेर्मात्स्यनीतौ स्वजातावन्योन्यं गिलनरूपे मात्स्ये न्याये । कथमित्याह । प्लत्ययमानान्भयेन व्यावर्तमानान्पलायमानांश्च नश्यतो वणिगादीन्यो गिलति संहरति तं परोन्यो निजेगिल्यते गर्हितं गिलति तं च निजेगिलकमन्यो गिरतीति । एतन्मात्स्यनीतिनिवारणाभावान्मभुजार्गला कर्मकारी न स्यादेवेत्यर्थः । तस्मात्कानेन मैत्रीति ॥ पलियोगविदां गुरुं धरित्रीपल्यत परियोगिणं य आर्दीत् । लुफिडमृफिडजास्तथर्फिलस्त्रीरघपर्यङ्कममुं सहे जवाक्षम् ॥ ३५ ॥ ३५. यो ग्राहारिः परियोगिणं महाध्यानिनमुफिडमृषिभेदमार्दीदपीडयत् । कीदृशम् । परि समन्ताद्योगं ध्यानं विदन्ति ये तेषां योगिनां गुरुं शिक्षकत्वादाचार्यम् । एतेनातिज्ञानितोक्का । तथा धरित्र्येव पल्यकः खट्वा यस्य तं भूमिशायिनमित्यर्थः । एतेन क्रियावत्तोक्तिः । तथा ऋफिडजानृफिडपुत्रांस्तथा ऋफिलस्तीफिलभार्याश्च य आर्दीत् । तममुं ग्राहारि सहे क्षमे न सह इति काका व्याख्या। कीदृशम् । अर्घस्य महर्षिस्त्रीभ्रूणघातादिपापस्य पर्यकमिवाघपर्यवं पापविश्रामस्थानमित्यर्थः । तथा कोपात्सदा मद्यपानाद्वा जपापुष्पवदक्षिणी यस्य तं रक्ताक्षम् ॥ तदेवमस्य सर्वथा मैत्र्ययोग्यत्वमुक्त्वा मैन्यकरणेधुना कृतान्तः प्रेनिकुर्वन्प्रनिखेलतु निद्विडित्यनेन यहृतो राज्ञो मृत्युरूपं दण्डमुक्तवांस्तं स्वासियष्टेः सामोपवर्णनद्वारेण प्राहारेरेवाह । स्वासियह खेलतु निलियोग्यत्वर्युक्त्वा १ डी डजा. १९ सी मासे न्या. डी मात्स्यना. २ ए सी गित्ये ग. ३ वी डी गिलची .. ४ ए सी गिणः म. बी 'गिन म. ५ ए बी सी खी ऋफि. ६ टी स्यर्षि. ७ ए सी मर्पि. ८ ए सी डी मुक्तम् । मैं. ९ बी सी डी प्रतिकु. १० ए बी सी डी प्रतिवे'. ११वी प्रतिदि. Page #369 -------------------------------------------------------------------------- ________________ [है० २.३.१०५.] चतुर्थः सर्गः । ३२१ रिपुरक्तजपार्चितासियष्टिर्विजयिन्यष्ट दिशः प्रकाशयित्री । प्रनिघत्सति तं स्वसेव मृत्योर्ध्यायस्यद्य मुहिन्नसौ लसन्ती ॥३६॥ ___३६. असौ प्रत्यक्षा करतलस्था लसन्ती स्फुरन्त्यसियष्टिरद्य तं ग्राहारिं प्रजिघत्सति भक्षयितुमिच्छति । कीहक्सती । विजयिनी विजयहेतुरत एव सुहिन् सुष्टु हिंसिकार्थादरीणामत एव रिपुरक्तजपार्चिता शत्रुरुधिरमेवारक्तत्वाजपापुष्पं तेनार्चितात एव चाष्ट दिशः प्रकाशयित्री तदावरणरूपशत्रूच्छेदेन प्रकटयित्री । अतश्च यमादपि पूर्व प्राहारौ मरणरूपस्य यमकार्यस्य चिकीर्षुत्वादतिकृष्णरौद्रत्वाचोस्प्रेक्ष्यते । मृत्योर्यमस्य ज्यायसी बृहती स्वसेव भगिनीव । अनेन चासियष्टेम॒त्युस्वसृत्वारोपेण मृत्योरपि स्वादेशकारित्वं व्यजितम् । तेन चाधुना कृतान्त इत्यादि यहूतेनोक्तं तदपास्तम् ।। पलायमानाम् । प्लत्ययानान् । इत्यत्र "उपसर्गस्यायौ" [१००] इति लः ॥ निजेगिल्यते । इत्यत्र "यो यडि" [१०] इति लः ॥ गिलति । गिरति । इत्यत्र “न वा स्वरे" [१०२] इति वा लः ॥ पलिंघः परिधैं । पल्यङ्कम् पर्यतम् । पलियोग परियोगिणम् । इयंत्र "परेझियोगे" [२०३] इति वा ल. ॥ लफिडम् ऋफिडजान् । ऋफिल ऋफिडजान् । इत्यत्र "ऋफिड" [१०४] इत्यादिना ऋत लत् उस्य च लो वा ॥ जवा जपा । इत्यत्र "जपादीनां पो वः" [१०५] इति वा पस्य वः ॥ सप्तमः पादः समर्थितः ॥ १ ए बी सी जयन्य'. १ए सी रि जि° २ ए सी कयि'. ३ ए सी सूरत्वारो. ४ ए सी मान् ।. ५ वी गिरीत्य. ६ ए सी डी लिघ । प. ७ बी रिधः । प° ८ ए सी त्यप Page #370 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूबाबः] ३२२ विजयिनी । प्रकाशपित्री । इत्पन्न "सियां नृतः" [1] इत्यादिना मः ।। सिपामिति किम् । अष्ट दिशः ॥ नान्तायाः संख्याया युप्मदमदोरिवालिमस्वादत एव नलोपे "आत्" [१८] इत्यावपि न स्यात् ॥ अस्वस्रादेरिति किम् । स्वसा ॥ उदित । ज्यायसी ॥ ऋदित् । सन्ती । इत्यत्र "अधातु' [२] इत्यादिना औः ॥ अधास्विति किम् । सुहिन् । तदेवं ग्राहारिविषयं वधाभिलाषमुक्त्वा वधे कृते यन्नावि फलं तदाशीर्वादपूर्व वृत्तद्वयेनाह। प्राची तमसामवावरी भास्करधीवर्यतिशर्वरी यथा हि । अद्य तथा तेन बढवावा मदृश्वर्यनवावरी प्रजासु ॥ ३७॥ ३७. यथा प्राची पूर्वदिग् हि स्फुटं तमसां तिमिराणामवावरी ओणतेर्दनि “वन्यात् पञ्चमस्य" [ ४.२, ६५.] इत्यावे च अपनायिका स्यान । कीहक्सती । अतिशर्वरी रात्रिमतिकान्तात एव भास्करधीवरी रवि बिभ्रती तथा तेन पाहारिणा कृत्वा बहवोवावानोपनायकाः क्षयकारका यस्याः सा प्रजाद्य सांप्रतं मदृश्वरी मां दृष्टवती मत्स्वामिका सत्यस्तु । कीदृशी । न विद्यन्तेवावानो यस्यां सानवावरी क्षय. कारकरहिता ॥ अचिरेण भवत्वसौ सुराष्ट्रा धृतधीवर्ययवा विनष्टधीवा । गायन्डिपदश्चतुष्पदीर्वा कुण्डोधीरिह पातु चारणोघः ॥ ३८ ॥ __ ३८. असौ सुराष्ट्राचिरेण शीघ्रं भवतु । कीदृक् । ध्यायति कुकर्मेति १ सी पा चा. १सी सती । . २ ए सी °मस्यात्वे. ३ प वावो य.सी वाचो य'. Page #371 -------------------------------------------------------------------------- ________________ ३२३ [है० २ ४२] चतुर्थः सर्गः। "ध्याप्यो|पी वा" इति औणादिके वनिपि धीवा चण्डालो धीवेव कुकर्मकारित्वाद्धीवा माहारिधृतो गृहीतो वन्दौ क्षिप्तो धीवा यस्यां सा धृतधी. वरी । अथवा विनष्टो मृतो धीवा यस्यां सा च । तथेह सुराष्ट्रायां चारणौघो मङ्गलपाठकभेदसमूहो द्वौ पादौ यासां ता द्विपद एवं चतु. पदीर्वा राजादिवर्णनोपेतांश्छन्दोभेदान् गोवधकस्य ग्राहारर्वधेन निर्भ. यत्वाद्गायन्सन् कुण्डमिवोधो यासां ताः कुण्डोनी राजादिभ्यो लब्धा धेनू: पातु दुग्धपानाय रक्षतु ॥ तदेवमस्य वधे फलान्युक्त्वा वधहेतौ रणकरणे ग्राहारिमनुमन्यमानो दूतमाह। शतकुण्डोधा रथोस्वशिश्वीर्योक्तास्याश्वतरीस्त्रिहाणीस्ताः। मुक्ता मदिरां त्रिहायनां सोश्वाः सन्नाहयतु क्षणाद्विदानीः॥३९॥ ३९. अस्य ग्राहारे रथस्ताः पराक्रमित्वादिगुणैः सर्वत्र प्रसिद्धा अश्वतरीसरीर्योक्ता रणायात्मना सह संवन्धयितास्तु । कीदृक् । शतेन कुण्डोनीभिः क्रीत: शतकुण्डोधा । एतेन महर्घित्वोक्तिः। कीदृशीरश्वतरीः । यो हायना वर्षाणि यासां ता यौवनस्था इत्यर्थः । एवंभूता अपि सापत्या अवला एव स्युरित्याह । अविद्यमानाः शिशवो बालका यासां ता अशिश्वीः । तथा द्वे दानी कण्ठाभरणमाले यासां ता अश्वाः क्षणात्सन्नाहयतु । किं कृत्वा निहायनां त्रिवार्षिकीम् । एतेन परिपमित्वोक्तिः । मदिरां मुक्त्वात्यन्तं रणोत्कण्ठया त्यक्त्वा । एवं च स्वयं प्राहारेः सैन्यस्य च रणोद्यमेनुमतिरुक्ता । अनया चानुमत्याथ दुर्निगदं छलं त्वमन्तयंद( इति यहृतेनोक्तं तन्निरस्तम् ।। १ ए सी योक्तस्या. १ सी ध्यापो धी पी. २ ए प्यो धी पी. ३ ए सी यस्ता प. ४ सी डी क्रीता श. ५ बी हायवो. ६ बी शिश्वी । त'. ७ ए सी डी क्रिमोकिः ।। ८ ए बी सी डी धादिति. Page #372 -------------------------------------------------------------------------- ________________ ३२४ व्याश्रयमहाकाव्ये [मूलराजः] प्राची । इत्यत्र "अञ्चः" [३] इति डीः ॥ ण । ओण । अवावरी ॥ स्वर । धा । धीवरी ॥ अघोप । मदृश्वरी । इत्यत्रं "णस्वर" [५] इत्यादिना डोर्वनोन्तस्य रश्च ॥ विहितविशेषणं किम् । श्रेणातीति शर्वरी । स्वराद्विहितत्वाद्गुणे कृते घोपवतो यथा स्यात् ॥ अनवावरी बढवावा । तधीवरी विनष्टधीवा । इत्यत्र “वा बहुव्रीहः" [५] इति वा डीवनोन्तस्य रश्च ॥ वहुमेरुदृश्वरी बहुमेरुदृश्वेति स्वयमभ्यूह्यम् ॥ चतुप्पदीः द्विपदः । इत्यत्र "वा पादः" [६] इति वा डीः ॥ कुण्डोधीः । इत्यत्र "ऊनः" [७] इति डीः ॥समासान्तविधावूनित्यादेशे ना. सत्वादेव डीः सिध्यति किं तु शतेन कुण्डोनीभिः क्रीत इतीकणि तलुपि च शतकुण्डोनिति प्रकृतेः सौ शतकुण्डोदिति स्यात् शतकुण्डोधेति चेप्यते । अशिश्वीः । इत्यत्र "अशिशोः" [4] इति डीः ॥ त्रिहायणीः । इत्यत्र "संख्यादेः" [९] इत्यादिना डीः ॥ अत्र "चतुरः" [२.३.७४.] इत्यादिना णः । वयसीति किम् । बिहायनां मदिराम् ॥ द्विदाम्नीः । इत्यत्र "दाम्नः" [२०] इति डोः ॥ अथ त्वत्प्रणिदिष्टं प्रनिदेष्टुमेष यामीति यहूतेन स्वयानमुक्तं तद्रणार्थं ससैन्यस्य सन्नद्धस्य ग्राहारेः स्वदेशसीमन्यागमनं चानुमन्यमान आह । ब्रज शतराज्ञः सहस्रराज्ञीरधिराज्ञीवहुसाम्यधीश्वरायैः । पृतनाः कृतवर्मणोतिसाम्नो व्युह्य युधे सीमानमेखिनस्ते ॥ ४० ॥ ४०. हे दूत ब्रज ग्राहारिसमीपम् । तथा ते तवेनः स्वामी ग्राहा१ ए सी राश्च । १ सीत्र स्व. २ ए सी डीवांनो. ३ वी शृणोती . ४ वी व्रीहि." .. ५ ए सी °ति डी . ६ ए सी ण्डोधिति. ७ एसी डी ति । त्रि. ८ डी प्रतिद'. Page #373 -------------------------------------------------------------------------- ________________ [है० २.४.१४.] चतुर्थः सर्गः। ३२५ रिर्युधे युद्धार्थ सीमानं स्वदेशमर्यादाभूमिमेत्वागच्छतु । कि कृत्वा । पृतनाश्चमूटुंह्य । किभूताः । अधिका राजानो यस्यां साधिराज्ञी नाम ग्रामो बहूनि सामानि यस्यां सा बहुसान्नी नाम पुरी । द्वन्द्वे तयोरधीश्वराम्तदाद्यैर्नृपैः कृत्वा । शतं राजानो यासु सहस्रं राजानो यासु वा ताः । अत एवातिसाम्नः सामोपायमतिक्रान्ता युद्धायैव सदोद्यता इत्यर्थः । अत एव च कृतवर्मण: संनद्धाः ।। इति स विसृष्टो बनान्तसीमावतिपर्वासु कोन्वजाः शताज्याम् । द्विपदस्त्रिपदी ऋचो महपीन्पठतो गोपजुषो जगाम पश्यन् ॥४१॥ ४१. इत्येवंप्रकारेण विसृष्टो राज्ञा मुत्कलितः स दूतो जगाम प्राहारि प्राप । कीहक्सन् । अतिपर्वासु मूलराजागमनानन्देनातिशयितोत्सवासु वनान्तसीमासु काननपर्यन्तसीमभूमिषु वर्तमानान्महर्षीन्मारणेच्छया क्रूरं पश्यन् । वृको नु यथारण्यश्वा शताज्यां शतस्याजानां समाहारे वर्तमाना अजाश्छागीारणेच्छया पश्यति । कीदृशान् । गोपजुषो गोकुलस्थांस्तथा द्वौ पादौ यासां ता द्विपद एवं त्रिपदाच ऋचो मन्त्रविशेषान्पठतः ।। सहस्रराज्ञीः शतराज्ञः । इत्यत्र "अनो वा" [१] इति वा डीः॥ अधिराज्ञी । बहुसाम्नी । इत्यत्र "नानि" [१२] इति दीः ॥ कृतवर्मणः । इत्यत्र "नोपान्त्यवतः" [१३] इति न डीः ॥ सीमानम् । इत्यत्र "मनः" [१४] इति न ढीः ॥ अनिन्नस्सन्ग्रहणान्यर्थवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । तेन सामातिकान्ता अतिसाम्न हत्यादावपि डीप्रतिषेधः स्यात् ॥ १ ए सी डी दास्त्रो. १ ए सी पी कृ. २ ए सी हश्र रा°, ३ ए सी इर्थ... ४ ए सी डीश्च रुचो'. ५ ए सी हरा'. ६ डी अनिनस्म'. Page #374 -------------------------------------------------------------------------- ________________ ३२६ ब्बाश्रयमहाकाव्ये [ मूलराजः] सीमासु । अतिपर्वासु । इत्पन्न "ताभ्यां वा वित्" [१५] इति वा डिदाप् ॥ पक्षे पूर्वाभ्यां प्रतिषेधाडीनं भवति । सीमानम् । कृतवर्मणः ॥ उपान्त्यलोपिनस्तु वहुव्रीहेझैरपि स्यात् । शतराज्ञः । सहस्रराज्ञीः ॥ अजा । इत्यन्न "अजादेः" [१६] इत्याप् ॥ अजादेरित्यावृत्त्या षष्टीसंवन्धः किम् । अजादिसंबन्धिन्यामेव स्त्रियामभिधेयायां यथा स्यात् । तेनेह न स्यात् । शताज्याम् । अत्र समाहारः समासार्थः स्त्री । नासावजशब्दसंवन्धिनी ॥ द्विपदः । त्रिपदों ऋचः । इत्यत्र "ऋचि" [१७] इत्यादिना पाच्छब्दस्यावन्तस्य पात्पदे निपात्यते ॥ अशृणोदथ ताः कथाः प्रभांपा भीमा भूरिनदा नदीर्नु तस्मात् । ग्राहरिपुः प्रकोपतः से वन्दी\रीरौत्सीस्तापसीः प्रपश्यन् ॥४२॥ ४२. अथ दूतप्राप्त्यनन्तरं स ग्राहारिस्तस्मा तात्ता मूलराजोक्ताः कथा उक्तीरशृणोत् । कीहक्सन् । औत्सीरुत्सस्यरपत्यानि स्त्रीः प्रकोपत एताः पापिष्ठा अस्य विग्रहस्य हेतव इति रुषा प्रपश्यन् । कीदृशीः। वन्दीहठापहृतास्तथा गौरी: स्वर्णवर्णास्तथा तपोस्त्यासां " ज्यो. त्खादिभ्योण्" [ ७.२. ३४. ] इत्यणि तापसीस्तपस्विनीः । कीदृशीः कथाः । भीमा दण्डोपायार्थत्वाद्रौद्रा अत एव भूरिः प्रभूतो नद् आहविप्रत्याहतिरूपः शब्दो यासु ताः । अत एव च प्रभां माहात्म्य पिवन्ति परिभावुकोक्त्या असन्ते यास्ताः नदीन्विति । यथा ग्राहरिपुर्याहाणां जलचरजन्तूनां रिपु(वरो भूरिनदा: प्रभूतवहाः प्रभूतशब्दा १ए थी सी भापो भी. २ डी स वन्दी . १ वी डी वा टि'. २ वी त् । शित'. ३ ए सी हरा. ४ ए सी न्य मि. ५ ए सी डी 'दा त्च् । ५. ६ ए सी डी 'त्र रुचि. ७ बी "स्य ऋोर. ८ ए सीन्दी हठा. ९ ए सी प्रनिनी. १० ए सी डी शीः तथा. ११ बी भावको. Page #375 -------------------------------------------------------------------------- ________________ [है० २.४.१७. चतुर्थः सर्गः । ३२७ वात एव भीमा नदीः शृणोति मत्स्यग्रहणाभिलाषेण तासु जिगमिषु. त्वाल्लोकादाकर्णयति ।। उन्सिप्नुः सोरिकम्पकारी शैलेय्या भुजया गदां शिलेयीम् । सौपर्णेयीसहोदरौजाः शाक्तीकीः पौंस्त्रीदिदेश सेनाः ॥४३॥ ४३. स पाहारिः शाक्तीकी: शक्तिप्रहरणा: पौंस्त्रीः पुंसां पौरुषगु. णोपेतानां नराणामिमाः सेना आदिदेश रणारम्भायाज्ञापयत्। कीदृक् । सुपाः । केचित्त्वेनमजादिषु पठन्ति । तन्मते सुपर्णाया वापत्यं स्त्री सौपर्णेयी सुमतिनानी सगरपनी तस्याः सहोदरो गरुडस्तद्वदोजो बलं यस्य सः । अत एव शिलायास्तुल्या " शिलाया एयच्च "[७.१. ११२] इति चकारादेयमि शैलेयी तया शिलादृढया भुजया कृत्वा गदां मुद्रविशेषमुत्क्षिप्नुरुल्लालयन् । कीदृशीम् । शिलेया शिलाभिस्तुल्याम् । अनयच् । अत एवारिकम्पकारीम् ।। __ प्राहारेरादेशे सेना यथामिलंस्तथादशभिर्वृत्तैराह । सेनान्योस्याज्ञया तदैयुस्त्यक्ता स्त्रैणीराक्षिकीः सलीलाः । औशनसाधाथ पाणिनीयाः सहसा चारुखलित्रया वधूटीः॥४४॥ ४४. तदास्य पाहारेरौशया सेनान्यो दण्डनायकाः सेनायुक्ता नृपा वैयुाहारिसमीप आगताः । किं कृत्वा । वधूटीनवोढाः पत्नीराक्षिकीर:र्दीव्यन्तीः सतीः सहसाकस्मात्त्यक्त्वा । कीदृशीः । चारु मनोझं वलित्रयमुदरमध्यवर्ति रेखात्रयमुपलक्षणत्वाच्छेषाङ्गोपाङ्गानि च यासां ता: । अथ तथा पाणिनीयाः पाणिनिप्रोकमहाशब्दानुशासनज्ञाः । एनेन विद्वत्तोक्तिः । तथौशनसाश्च शुक्रमोक्तनातिशास्त्रज्ञाश्च । एतेन १बी °सा पुरु. २ बी यच । म. ३ वी राशाया. ४ सी टीवो. Page #376 -------------------------------------------------------------------------- ________________ ३२८ व्याश्रयमहाकाव्ये [मूलराजः] लोकव्यवहारज्ञतोक्का । तथा लीला शृङ्गारचेष्टाविशेषः । सह तया । उपलक्षणत्वाद्विलासादिभिश्च स्वाभाविकालंकारैर्वर्तन्ते यास्ताः । तथा स्त्रीभिः संस्कृता: सखीभिर्मण्डनालंकारादिभिः शोभिताः । “प्राग्वतः" [६.१. २५ ] इत्यादिना नमि श्रेणीश्च । तदेवं विशेषणसूचितैरालम्बनविभावोद्दीपनविभावैः शृङ्गारस्य प्रकर्षप्राप्तत्वाद्वधूनामत्यन्तं दुस्त्यजानामपि दण्डनायकैः सहसा त्यागेन स्वस्वामिनि ग्राहारावुत्कृष्टा भक्तिः सेनायुक्तनृपैस्तु प्राहारेः प्रचण्डाज्ञता सूचिता । सेनान्य इत्यनेनाभिधेया: सेनायुक्ता नृपास्तु त एवात्र ज्ञेया येमित्रा ग्राहारिणा निर्जित्य स्वसेवकीकृतास्तेपामेव ह्यादेशाकरणेतिभीरुत्वादेवमागमनसंभवः । एवं चात्रामित्रबलागमनमुक्तम् ॥ वृद्धाकृतमङ्गलास्त्रिशल्यीभृत ईयुः सुभेटाः श्रितास्तुरङ्गीः। द्विद्रोणीः षड्पास्त्रिपण्याः शतकम्बल्या याचितास्त्रिविस्ताः ॥४५॥ ४५. सुभटा ईयुरागताः । किभूताः सन्तः । वृद्धाभिः स्थविरखीभिः कृतं मगलं चन्दनवर्धनादि येषां ते । तथातिवलिष्ठत्वात्रिशल्यीभृतस्त्रीणि शल्यास्त्राणि धारयन्तः । तथा तुरङ्गीः श्रिता आरूढाः । कीदृशीः। द्रोणश्चतुराढकी धान्यमानभेदः । अत्र चोपचाराद्रोणस्थं धान्यमुच्यते । द्वाभ्यां द्रोणाभ्यां क्रीता द्विद्रोणीः । षभिवृपैर्वृषभैः क्रीता: षटुपाः । त्रिभिः पणै. कापणैरनेकस्वर्णमाषसमुदायरूपैर्मानभेदै. क्रीता: “ पणपाद" [६ ४ १४७] इत्यादिना ये त्रिपण्यास्तथा कम्बलोस्य स्यात् “ कम्बलामाग्नि" [ ७.१. ३४] इति ये कम्वल्यमूर्णापलशतम् । शतेन कम्बल्येन फ्रीताः । तथाचित: कर्पासादिक्रया१ए यी सी भटानि. २ ए ली पण्या श. १ ए सी डी वियोग. । स. २ ए सी vटलाल'. ३ यी "णि शिल्पाला. ४ सी यत. । त. ५ सी द्रोणी प. Page #377 -------------------------------------------------------------------------- ________________ [है.२.४.२०.] चतुर्थः सर्गः। ३२९ णकानां दश भाराः । द्वाभ्यामाचिताभ्यां क्रीता व्याचिताः । तथा विस्तः स्वर्णस्य षोडश माषाः । त्रिभिर्विस्तैः क्रीताः । एषु पञ्चस्वपि "मूल्यैः क्रीतः" [६.४.४९.] इतीकणो "अनान्यद्विसुन्६.४.१४०] इति लुप्। एषु च विशेषणेषु तत्तद्धान्यादिक्रीतानेकभेदतुरङ्गयपेक्षया समुच्चयार्थाश्चा अध्याहार्याः । यत्रतानि धान्यादीनि दुर्लभानि तत्तद्देशोद्भवत्वस्य विवक्षितत्वेन तत्तद्देशापेक्षया द्विद्रोण्यादिना बहुमूल्येन क्रीतत्वादतिश्रेष्टा इत्यर्थः । पूर्ववृत्ते मित्रवलमुक्तमवेतनवृत्तेषु चाटविकादीनि चत्वारि बलानि वैश्यन्त इत्युद्धरितन्यायादनेन भृतकवलागमनमुक्तम् ।। कथाः । भीमाः । ताः । इत्यत्र "आत्" [१८] इत्याप् ॥ गौरीः । वन्दी: । नदीः । इत्यत्र "गौरादिभ्यो मुख्याद्डी" [१९] इति डीः ॥ मुख्यादिति किम् । भूरिनदाः ॥ अण् । तापसी. । कम्पकारीम् ॥ भन् । औत्सीः ॥ एयण् । सौपर्णेयी ॥ ए. यन् । शिलेयीम् ॥ एयन् । शैलय्या । निरनुबन्धनिर्देशः सामान्यग्रहणार्थः । इकण् । आक्षिकीः ॥ नन् । स्त्रैणीः ॥ सन् । पौत्रीः ॥ टित् । शाकीकीः। इत्यत्र "अणनेये" [२०] इत्यादिना डीः ॥ अणादीनां षष्टीनिर्देशेनाकारस्य विशेषणं किम् । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीयत इत्यण् । तस्य "प्रो. कात्" [६ २.१२९.] इति लोपे पाणिनीया वधूटीरिति डीर्यथा मा भूत् ।। प्रत्यासत्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् । उशनसा प्रोक्ता नीतिरौश. नसी तामधीयत इत्यण् । तस्य "प्रोक्ता" [६२.१२९] इति लोपे "डयादेः" [२.४.९५] इत्यादिना डीलोपे डीर्यथा न स्यादौशनसा वधूटीः । अस्त्यत्राणाकारो न तु तदभिधेया नीतिलक्षणा स्त्री प्रत्ययारे । यदभिधेया तु वधूटीलक्षणा स्त्री प्रत्ययाहाँ न तस्याकारोस्तीति । तथा चारुवलित्रया वधूटीः ॥ , १ वी द्विः . २ वी वक्षन्त. ३ सी पसी । क. ४ ए सी अझ् । अत् । औ. ५ वी पौलीम् । टि. ६ ए सी के प्राणि'. vधी शसना . ८५ सीडी णो अका. Page #378 -------------------------------------------------------------------------- ________________ ३३० व्याश्रयमहाकाव्ये [मूलराजः] वधूटीः । इत्यत्र "वयसि" [२१] इत्यादिना ही ॥ अनन्त्य इति किम् । वृद्धा ॥ त्रिशल्वी । इत्यत्र "द्विगो:" [२२] इत्यादिना हीः ॥ द्विद्रोणीः । इत्यत्र "परिमाणात्" [२३] इत्यादिना ही ॥ परिमाणादिति किम् । पढेषाः॥ तद्धितलंकीति किम् । त्रिपण्याः॥ अवि(वि)स्ताचितकम्बल्यादिति किम् । त्रिवि(वि)स्ताः । याचिताः । शतकम्बल्याः ॥ मेदा बद्धोत्कचास्त्रिकाण्ड्या नवकाण्ड्या दशकाण्डया च रज्ज्वा। क्षेत्रभुवः फालया द्विकाण्डाः षट्पुरुषीः परिखा विलय चेयुः ॥४६ ४६. मेदा भिल्ला एयुः । किं कृत्वा । द्विकाण्डा द्विशरप्रमाणाः क्षेत्रभुवः क्षेत्रभूमीः षट्पुरुषीः षट्पुरुषप्रमाणाः परिखाश्च फालया वि. लवयोमुत्य । कीदृशाः सन्तः । नवकाण्ड्या दशकाण्डया च नवभिर्दशभिर्वा काण्डैः शरैः क्रीतया रज्वा कृत्वा बद्धा उदूर्ध्व कचा यैस्ते । कीदृश्या । त्रीणि काण्डानि शराः प्रमाणं यस्याः । “ प्रमाणान्मान " [७.१. १३९ ] इति मात्रट् । “द्विगोः संशये च" [७.१. १४३] इति लुप् । तया त्रिकाण्ड्या । अनेनाटविकबलागमनमुक्तम् । जातिरलंकारः ॥ द्विपुरुपया भान्स कुन्तयष्ट्या रेवत्यामतिरोहिणीशशत्रुः । नील्यावन्त्याथ नीलयोचैः पैट्या नील्याद्भिर्नु लक्ष आगात् ॥४७॥ ४७. स प्रसिद्धो लक्षो नाम राजागात् । कीदृशः । द्विपुरु१ वी 'दोक्तचा. २ सी डी ल्यार्थ'. ३ ए सी पल्यानी . ४ ए सी दिनु ल'. १सी गादि . २ धी लुगीति. ३दी चिता । . ४ ए सी काण्ट्या च. ५ए सी डी भिवा. ६ ए सी मारत् ।। ७ एसी लक्ष्यो ना. Page #379 -------------------------------------------------------------------------- ________________ [है० २.४.२७. चतुर्थः सर्गः। - षया द्विपुरुषप्रमाणया कुन्तयष्टया कृत्वा भान् शोभमानः । तथा यथाद्रिनील्यौषधिविशेषेणोपलक्षितः स्यादेवं नीलया नीलवर्णयोचैरतिशयितया पट्या वस्त्रेणाथ तथा नील्या हरितयावन्त्याश्वयोपलक्षितोत एवातिरोहिणीशशत्रु राहुमतिक्रान्तः । कागादित्याह । रेवत्यां रेवत्या चन्द्रयुक्तया युक्ते काले द्वादशे चन्द्र इत्यर्थः । लक्षो हि नाम राशिनाश्विनीजातत्वान्मेपराशिजातो रेवत्यां च चन्द्रो मीनराशौ स्यादनेन चास्यावैश्यंभावी मृत्युः सूचितः । एतेन मित्रवलागमोक्तिः ॥ निकाण्ड्या । इत्यत्र “काण्डात्' [२४] इत्यादिना कीः ॥ प्रमाणादिति किम् । दशकाण्डया ॥ अप्रमाणादपीच्छन्त्यन्ये । नवकाण्ड्या ॥ अक्षेत्र इति किम् । द्विकाण्डाः क्षेत्रभुवः ॥ षट्पुरुषीः । द्विपुरुषया । इत्यत्र “पुरुषाद्वा" [२५] इति वा डीः ।। रेवत्याम् । रोहिणी । इत्यत्र "रेवत" [२६] इत्यादिना डीः॥ नील्यान्त्या । नील्या । इत्यत्र "नीलॉत्" [२७] इत्यादिना हीः ॥ प्रा. प्योपध्योरिति किम् । नीलया पट्या ।। नीलीनीलाप्रबदलूनीवद्धविलूनामामकीपु जाताः । एयुस्तस्यात्मजाः स्वभूभ्यो ज्ञात्वा समयं केवलीविदोनु ॥४८॥ ४८. प्रबद्धा चासौ लूना च प्रवद्धलूनी। बद्धा चासौ विलूना च बद्धविलूना । नील्यादिनामका ग्राहारेर्भार्यास्तासु जातास्तस्य ग्राहारेरात्मजाः पुत्राः केवलीविदो नु केवल्यो ज्ञानशाखाणि तज्ज्ञा इव समय रणकालं ज्ञात्वा स्वभूभ्यः स्वदेशेभ्य एयुः । एतेन मौलवलागमनोक्तिः ।। १ ए सी दो नुः ॥ १ वी सी द्रिनील्यो. २ ए सी वस्य भा'. ३ ए सी डी काण्ढा । ३०. ४ ए वी सी डी त्या । नी. ५ए सी डी लादि. ६ सीमय र. Page #380 -------------------------------------------------------------------------- ________________ १३२ व्याश्रयमहाकाव्ये [मूलराजः] आर्यकृती भेषजीमुमङ्गल्यपरीपापीभागव्य आयुः। संकोचरतः समं समान्या भक्त्या केवलयास्यपीठदेव्यः॥४९॥ ४९. समान्या समानीसंज्ञया पीठदेव्या समं सहार्यकृत्यादिनान्यः पीठदेव्यो योगिन्योस्य ग्राहारेः संबन्धिन्या केवलयैकया भक्त्या हेतुना सैकोत्तरत एवंनानोब्धिस्थाद्रिविशेषादायुः । अनेनापि मौलवलागमनोक्तिः । यतो वेलाकूलाधिपतित्वात्तस्य क्रमागतास्ताः सांनिध्यकारिण्यो देव्यः ।। नीली नीला । प्रबदलूनी बदविलूना । इत्यत्र "कोच्च नाम्नि वा" [२०] इति वा डीः ॥ केवली । मामकीषु । भागधेय्यः । पापी । अपरी । समान्या । आर्यकृती । सुमनली । भेपजी । इत्यत्र "केवल " [२९] इत्यादिना डीः ॥ नानीति किम् । केवलया भक्या ॥ भाजीकाली कुशीरदायां नागीभिः कुम्भस्थलीभिरुच्चाम् । अधिकटिकवरीजुपोध्यरोहन गुणगोणी गजतां निषादिनोपि ५० ५०. अधिकटिकवरीजुषः श्रोणी यावत्प्रलम्बमानवेणीका निषादिनोपि मौलवलसंवन्धिनो हस्त्यारोहाच गजतां गजौघमध्यारोहन् । कीदृशीम् । भाजी पैकशाकस्तद्वत्कालीं कृष्णां तथा कुश्ययोविकारस्तद्वन्निविडास्तीक्ष्णाः प्रलम्बाश्च ये रदा दन्तास्तैरग्यामुत्कृष्टां तथा नागीभिः स्थूलाभिः कुम्भस्थलीभिरुचामुन्नतां तथा गुणानां शौर्यादीनां गोपीमिव गुणगोणी गुणस्थानमित्यर्थः । अस्य च वृत्तस्य पूर्वार्धे नागी १ ए सी °णी जगता. १एसी ‘ध्यकरि . २ ए सी काना'. ३ ए सी च जगता. ४ बी पकः श. ५ सी गोणी गु. ६बीटी नागीका .सी नागीकाठी कु. Page #381 -------------------------------------------------------------------------- ________________ [है० २.४.२९.] चतुर्यः सर्गः। काली कुशीरदायामालमदभाजीभृत्केटस्थलीकामिति पाठान्तरं प्रायो गतार्थम् । केवलमलिप्रधानो यो मदः स एव भाजी तद्भत्कटस्थली यस्यास्ताम् ।। कामुकि भाजाभु कान्तिकुण्डे गोणे लावण्याम्बुकुण्डि नागे । काले कामस्थले बरन्तामित्यूचुहिणीर्भटाः प्रयातुम् ॥ ५१ ॥ ५१. प्रयातुं प्रयाणाय भटा मौलवलसत्कयोधा गृहिणी: प्रोचुः । कथमित्याह । हे कामुकि रिरंसो तथा भाजा नाम काचिद्देवी तस्या इव ध्रुर्भूर्यस्याः । भ्रशब्द उकारान्तोत्र भ्रूवाचकः । अत "तो प्रा. णिनश्च" [२.४.७३] इत्यादिनोछ । हे भाजाश्रु भाजाभूसंज्ञे नि । तथा कुण्डते दहति सपनीम् । अच् । कुण्डा । कान्त्या तेजसा कुण्डा हे कान्तिकुण्डे । तथा हे गोणे गोणाख्ये नि । तथा हे लावण्याम्वुकुण्डि लवणिमजलपात्रि । तथा हे नागे नागाख्ये स्त्रि । तथा हे कामस्थले स्मरास्थानि । तथा हे काले कालाख्ये वि भवत्यस्त्वरन्तां शीघ्रीभवन्त्विति ॥ जानपदी चिमास्थिता सा पात्री जानपदा मुरां प्रजापि । सकुशा रणकामुकाक्षिभासा शोण्या कवरा पाप रोषशोणा ॥५२॥ ५२. जानपदी जनपदे देशे भवाम् "उत्सादेरम्" [६.१.१९] इत्यन् । वृत्ति पाशुपाल्यकर्षणरूपामास्थिती सा सुराष्ट्रादेशवास्तव्या प्रजापि । आस्तां राजसेवावृत्ती राजलोकः । आभीरजातिकर्षकादिलोकोपि प्रा १ ए ले कलङ्कामि'. २ ए सी डी पदी सु. १ ए डी कटिस्थ . २ थी मृतकट'. ३ ए सी भ्रभूर्य'. ४ बी तो उ. ५ ए सी अतो. ६ टी या हे ना. ७सी हे कामकाला. ८ डी काले ९एमकाला. १०बीता मिता सा. Page #382 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः] हारिसमीपं प्राप । कीहक्सती । जानपदा सुराष्ट्रादेशोद्भवां सुरां मयं पात्री पिबन्यत एवं शोण्या रक्तयाक्षिभासा नेत्रज्योतिपा कवरा करा । तथा रणकामुका युद्धेच्छुरत एव रोपशोणा क्रोधादारतात एव च कुशायोमिश्रं काप्टमयं शस्त्रं सह तया वर्तते या सा । एतेन श्रेणिवलागमनोक्तिः । श्रेणिवलं तत्रादिकम् ॥ भाजी । गोणीम् । नागीभिः । स्थलीभिः । कुण्डि । कालीम् । कुशी। फामुकि । अधिकटि । कबरी । इत्यन्न "भाजगोण" [३०] इत्यादिना डीः ॥ अन्यन्न । भाजा । गोणे । नागे । स्थले । कुण्ढे । काले । सकुशा । कामुका । फवरा ॥ कटा । इति स्वयं ज्ञेयम् ॥ जनपदशब्दादपि वृत्ताविच्छत्यन्यः । जानपदी वृत्तिम् । वृत्तेरन्यनें जानपदां सुराम् ॥ शोण्या शोणा । इत्यत्र "न वा शोणादेः" [३३] इति वा डीः ॥ हयखुरहतिजन्मधूलिरुचैरथधूलीनिचिता मदाम्बुवृष्ट्या । ज्यानि गजपद्धतेः सुगन्ध्या परितः पाप समस्तपद्धतीषु ॥५३॥ ५३. पडिधेपि ग्राहारिसैन्ये मिलति रथधूलीनिचिता स्यन्दनरेगुभिः सान्द्रीकृतोचैरतिशयिता ह्यखुरहतिजन्मधूलिरश्वशफघातोस्था रेणुः समरतपद्धतीपु सर्वमार्गेपु परितो ज्यानि क्षयं प्राप । कया कृत्वा गजपद्धतेईस्तिपतेः सक्तया सुगन्ध्या नवोद्भदात्सुरभ्या मदाम्वुवृष्ट्या । अम्बुवृष्ट्या हि धूलि: शाम्यति ॥ १ सी निविश न. २ ए सी यानं ग. १ ए सी पारीस. २ सी व शाप्या. ३ वी ९. ४ ए "त्र जन. ५ सी शोया । . ६ ची मिलिते र. ७सी वोत्यो . ८ ए सी डी नमो. Page #383 -------------------------------------------------------------------------- ________________ [है• २.४.३४.] चतुर्थः सर्गः। ३३५ धूली धूलिः । इत्यत्र "इतोक्त्यर्थात्" [३२] इति वा डीः ॥ अक्त्यर्थादिति किम्।हति । वृष्टया । ज्यानिम् ॥ अन्ये न्वञ्चति-अऋति-अंहति-शकटि-शास्त्रिशारि-तारि-अहि-कपि-मुनि-रात्रि-यष्टिभ्यः कटिश्रोण्यादिप्राण्यङ्गवाचिभ्यः क्तिवर्जितकृदन्तेभ्यश्चेकारान्तेभ्य इच्छन्ति नान्येभ्यस्तन्मते सुगन्ध्येत्यादिषु डीन स्यात् । क्तिमात्रवर्जनाच्च ज्यानिप्रभृतिषु न निषेधः॥ पद्धतीषु पद्धते. । इत्यत्र "पद्धतेः" [३३] इति वा डीः॥ तदेवं षडिधबलमीलनमुक्त्वा ग्राहारेः स्वयं प्रस्थानं वृत्तपञ्चकेनाह। ग्राहरिपुः शक्तिमान्स पदव्या शक्त्या शक्तीभृनिभः प्रतस्थे । पटुभिः पपिपासुभिर्नु वायु खरुभिः पाण्डुभिरश्वधोरणीभिः॥५४॥ ५४. स ग्राहरिपुरश्वधोरणीमिः कृत्वा प्रतस्थे रणाय प्राचालीत् । कीहक्सन् । शक्तिमान् । शक्तयः प्रभुमत्रोत्साहपूर्वास्तिस्रः । शेक्तिः सामर्थ्य वा । तद्वान् । तथा पळ्या तीक्ष्णया शत्याखभेदेन कृत्वा शकीभृन्निभः कार्तिकेयतुल्यः । किंभूताभिः । खरुभिः खरुः स्यादइवहरयोर्दर्पदन्तसितेषु च । इति वचनात्खरुर्दर्पस्तद्युक्तोप्युपचारादुच्यते । ततो दर्पवतीभिरत एव पटुभिर्दक्षाभिरत एव चातिवेगवत्त्वेनोत्प्रेक्ष्यते । वायुं वातं प्रपिपासुमिर्नु वेगावातानुव्रजनेन वातं पातुमिच्छन्तीभिरिव वातवद्वेगेन गच्छन्तीभिरित्यर्थः । तथा पाण्डुभिः श्वेताभिः ॥ शक्ती शक्त्या । इत्यत्र "शक्तेः शस्त्रे" [३५] इति वा डीः ॥ शन इति किम् । शक्तिमान् ॥ १ ए सी क्या सक्ती. २ ए सी वायु ख. १ सी धूलि'. २ बी टि शस्त्रि. सी टि-शाकटि-शा. ३ ए सी गन्धेत्या'. ४ बी सी देव घ. ५ ए बी सी शक्ति सा. ६ वी च्या अमे'. ७ ए खरुः श्वा'. सी डी खरु श्वा', ८ डी द्वातोनु. 5वी तद्दे. १० एसी डीम् । भक्ति. Page #384 -------------------------------------------------------------------------- ________________ याश्रयमहाकाव्ये [मूलराजः] पव्या पटुभिः । इत्यत्र "स्वराद्" [३५] इत्यादिना चा लीः । स्वरादिति किम् । पाण्दुभिः ॥ गुणादिति किम् । प्रपिपासुभिः ॥ अखरोरिति किम् । खरभिः॥ श्येनीरेनीहयीरुपेयुभरणीहरिणी रोहिणीश्च योधाः । श्येतायेतां तनो दधाना भरतां हरितां रोहितां च माटिम् ॥५५।। ५५. श्येतां श्वेतामेतां कषुरां भरतां धूसरां पाटलां वा हरितां शुकाभां रोहितां चारक्तां च माठि कवचं तैनौ दधाना योधा हयी. स्तुरङ्गीरुपेयुगरोहनियर्थः । कीदृशीः । श्येतामेतां भरतां हरिता रोहितां च माठि दधाना धारयन्ती: । तथा श्येनीरनीभरणीहरिणी रोहिणीश्च ॥ श्येनीः श्येताम् । एनीः एताम् । हरिणीः हरिताम् । भरणीः भैरताम् । रोहिणीः रोहिताम् । इत्यत्र “श्यतेत" [३६] इत्यादिना वा डीस्तस्य नश्च ॥ असिताप्यनसिक्न्यभान्नभाश्रीरपलिक्न्यः पलिताश्चमसुकेश्यः । खचरमुकेशानिमेपकृद्भिः सैन्योत्खातरजोभिरुच्छलद्भिः ॥५६॥ ५६. असितापि कृष्णापि नभःश्रीरनसिनी श्वेताभात् । तथा चमूसंवन्धिन्यः शोभनकेशा नायिका अपलिक्न्योपि । पूर्वोपिरत्रापि योज्यः । अपलिता अपि पलिता इव पलिता अभुः । कैः कृत्वा । सैन्योत्खातरजोभिः । किभूतैः । उच्छलद्भिरत एव युद्धदर्शनायागतानां खचरसुकेशानां विद्याधरीणां निमेपकृद्भिरक्षिपु पातादक्षिनिमीलनाकारिभिः ।। १ ए सी पीरो'. २ ए सी डी तायमू. ३ डी न्योत्खोत" १डी ततो द. २ ए सी सी. ३ वी यन्नि. ४ थी शीः । श्वेता ५ए सीता सोदि. ६ ए सी डी भरिणी: 1. ७ डी भरिता. ८ ए सी वनप्यन्य. ९ए सी जोपि । किं. १० सी सीणा नि. Page #385 -------------------------------------------------------------------------- ________________ ३३७ या है• २.४.३६.] चतुर्थः सर्गः। सहकेशाः सर्वतोप्यकेशा अपशोफा विकफा मयाः सुवेगाः। आरुरुहुर्विद्यमानकेशास्तोयदृतिकोडाः स्त्रियो भटानाम् ॥ ५७ ॥ ५७. विद्यमानकेशाः खियो रणे भटानां जलपानाय तोयहविर्जलभृतखल्लः क्रोडेके यासां तास्तथा सत्यो मयाः सण्डीवेंसरीर्वारुण्हुः । कीदृशीः । सर्वतः सहकेशा अलूनवालास्तथा सर्वतोकेशा अपि लूनकेशाश्च । तथापशोफा विगतश्वयथूस्तथा विकफा विगतश्लेष्मकाः । एतेन नीरोगतोक्तिः । अत एव सुवेगाः ॥ दीर्घमुखायां गजाः पदव्यां छायार्ध्वमुखीमधोमुखां वा। स्वामप्यसहिष्णवो वृता दृश्वविकेश्यापठ्यक्षकेशया च ॥५८॥ ५८. दीर्घ मुखं प्रारम्भो यस्यां तस्यां पदव्यां बहुगम्यत्वात्प्रलम्बे मार्ग इत्यर्थः । गजा दृक्षु नेत्रेष्वावृता आच्छादिताः । कया। पट्या वस्त्रेणापट्या वा जवन्या । कीदृश्या । अवेर्मेषस्य केशा यस्यां तयोर्णामय्येत्यर्थः । यद्वा । अविगतकेशया सकेशयेत्यर्थः । तथा ऋक्षाणां भालूकानां केशा यस्यां तया च अक्षवालनिर्मितया च । यतः स्वामपि च्छायां प्रतिबिम्बमसहिष्णवो मदान्धत्वात्प्रतिद्विपोयमित्याशङ्कयाक्षमणशीलाः । कीदृशीम् । ऊर्ध्वमुखी नद्यादिजल ऊर्ध्ववक्रामधोमुखां वा आतपे चाधोवकां वा ॥ __ अथैवं प्रस्थितस्य पाहारेः पराजयसूचकान्यरिष्टानि वृत्तद्वादशकेनाह॥ नाभिमुखास्तुङ्गनासिका कानासिक्यो लम्बोष्ठ्य उन्नतोष्ठाः । लम्बोदर्यः कृशोदराः काजङ्घाः पृथुजेन्योन्वयुः पिशाच्यः॥५९॥ ५९. स्पष्टम् । किं तु । नाभिरिव मुखं यासां ता नाभिमुखा अति१ ए बी सी डी मूर्दमु. २ ए बी सी जदोन्व'. १ ए सी हः । कोडे'. २ ए सी ते नी . ३ ए सी नेत्र्येष्वा. ४ थी गां महू. ५ ए बी सी डी ऊर्द्धमु. ६ ए वी सी डी ऊर्दव. ७ सी पे बाधो. Page #386 -------------------------------------------------------------------------- ________________ ३३८ व्याश्रयमहाकाव्ये [ मूलराजः] लघुमुवा इत्यर्थः । कानासिक्यः कुत्सितनांसाः । पिशाच्यो दुष्टव्यन्तर्गभेदाः । अन्वयुाहारिमनुजग्मुः । पिशाच्यो हि नृमांसप्रियत्वादनुयान्यो महारिष्टाय स्युरिति ग्राहारेरिदं महारिष्टमभूदित्यर्थः । एवमप्रेप्यरिष्टभावना स्वयं ज्ञेया ॥ चेलुहलदन्त्य ओनुदन्ताः करिकर्णाः कपिकर्ण्य उक्षशृङ्ग्यः । मृगशृङ्गा रासभाङ्ग्य उष्ट्राङ्गा राक्षस्योसक्पिपासयाजौ ॥ ६०॥ ६०. स्पष्टम् । किं तु । चेलु हारिसैन्येन सह चलिताः ॥ अहिगाव्यगगात्र ऋश्यकण्ठोत्कण्ठीहलचिवुकातिदीर्घजिही। कृशगण्डादीर्घजिहऋक्षीमुख्योतुमुखाः प्रेत्य आविरासन् ॥६१॥ ६१. स्पष्टम् । किं तु । अगगात्रा गिरिमहाकाया । अत्र “लुति हस्सो वा" [१.२२] इति हस्खः। कृशगण्डा चुटितगल्ला प्रेत्यो दुष्टन्यन्तरी भेदाः ।। सूर्पनखा दात्रनख्यभात्कालमुखा वज्रणखा सुताश्च तत्र । ऋजुपुच्छा दीर्घपुच्छयथान्या मणिपुच्छी विषपुच्छयपि त्वराभाक् ॥६॥ ६२. तत्र वासु पूर्वोक्तासु प्रेतीपु मध्ये सूर्पनखा दात्रनखी च प्रेती नृपलरकेच्छया त्वराभाक्सत्यभात् । तथा कालमुखावअणखाख्ये प्रेत्यौ तत्सुताश्च ऋजुपुच्छादयः प्रेत्यस्त्वराभाजः सत्योभान् । अथापी समुच्चये । मणिः पुच्छेस्या मणिपुच्छी । विष पुच्छेस्या विषपुच्छी ॥ १ बी श्य. २ ए सी डी. जिहीः । म. १ए वीसीटीनाशाः। पि. २ ए सी डी गद्यः । .३एसी वोका प्रे. सी वॉचौ. ४ ए सी ध्ये शूर्प. ५डी खाल्यो . Page #387 -------------------------------------------------------------------------- ________________ ३३९ [है० २.४.३८.] चतुर्थः सर्गः। नभसि कवरपुच्छय आशुचियः शरपुच्छयोन्वहिभिःसुपर्णपक्ष्यः गोपुच्छी तां चमूं शशंसुः समरक्रीती राजिनंन्दनेन ॥ ६३ ॥ ६३. नभसि व्योम्नि वर्तमानाश्चियः शम्वलीति प्रसिद्धाः शकुनयो गोरिव पुच्छं यस्यास्तां गोपुच्छी गोपुच्छाकृतिपृष्ठानीका तां ग्राहारिसत्कां च शशंसुः । कीदृशीम् । राजिनन्दनेन मूलराजेन काशु शीघ्रं समरेण क्रीयते स्म या ताम् । एतां चमूं मूलराजो रणेन हनिष्यतीति रक्तपिशितेच्छासूचकेन नभोवस्थानेन सूचयामासुरित्यर्थः । किंर्भूताः । कबरं कर्बुरं कुटिलं वा पुच्छं यासां तास्तथाहिभिर्भक्षणार्थ गृहीतैः सपैः कृत्वा शरः पुच्छे यासों ताः शरपुच्छयो नु । तथा सुपर्णो गरुडस्तत्पक्षाविव स्वर्णवर्णी पक्षी यासां ताः ॥ अपलियः पलिताः । अनसिन्यः की] असिता । इत्यत्र "क" [३०] इत्यादिना वा डीस्तस्य कादेशश्च ॥ सुकेश्यः मुकेशा।इत्यत्र "असहन[३८] इत्यादिना वा डीः ॥असहनन्विपमानपूर्वपदादिति किम् । सहकेशाः । अकेशाः । विद्यमानकेशाः ॥ अक्रोडादिभ्य इति किम् । तोयतिकोटाः ॥ अविकारोदवं मूर्त प्राणिस्थं स्वागमुच्यते । ध्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु । इति च स्वाङ्गम् ॥ अविकार इति किम् । अपशोफाः ॥ अवमिति किम् विकफाः ॥ मूर्तमिति किम् । सुवेगाः ॥ प्राणिस्थमिति किम् । दीर्घमुखाया १५ वी सी डी क्रीन्ती रा.२ ए सी नन्दिने ॥. १५ सी गोच्छी. २ सी डी तिपुच्छानी ३ डी हरिभ्यः. ४ ए सीडी भूता क. ५ ए सी डी °सा ता श. ६ बीमयः । अप. ७ ए सी डी वा की । मु. ८ सी केश्यत्य. ९ सी कोडा ॥. १० ए सी च्युच त प्रा. Page #388 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] पदव्याम् ॥ युवं घ प्राणिनस्तदिति किमर्थम् । अप्राणिस्थादपि पूर्वोकाद्यथा स्यात् । अविकश्या । ऋक्षकेशयापट्या ॥ तन्निभं च प्रतिमादिप्विति किमर्थम् । प्राणिस्यसरशादपि पूर्वोक्ताद्यधा स्यात् । ऊर्ध्वमुखीम् । अधोमुखां छायाम् ॥ अस्वाइ पूर्वपदादेवेच्छन्त्येके । नाभिमुखा [:] ॥ कानासिक्यः तुलनासिकाः । लम्बोद॑यः कृशोदराः । लम्बोष्टयः उन्नतोष्ठाः । पृधुजह य फाजवाः । हलदन्त्यः भोतुदन्ताः । कपिकर्ण्यः करिकर्णाः । उक्षयः मृगशृङ्गाः । रासमामयः उष्ट्राङ्गाः । अहिगात्री अगगात्रा । उत्कण्ठी । ऋश्यकण्टा । इत्यन्न "नासिकोदर" [३९] इत्यादिना वा डीः ॥ पूर्वेण सिन्डे नियमार्थमिदम् । तेन नासिकोदराभ्यामेव बहुवराभ्यामोष्टादिभ्य एव संयोगोपान्तेभ्यः स्थानान्येभ्यस्तेन हलचिवुकत्यादौ बहुखराकृशगण्डेत्यादौ च संयोगोपान्त्याल स्यात् ॥ केचित्तु दीर्घजितशब्दादपीच्छन्ति । दीर्घजिह्नी दीर्घजिता ॥ दाननखी सूर्पनखा । ऋक्षीमुखी मोतुमुखा । अत्र "नख" [20] इत्यादिना घा टीः। अनाम्नीति किम् । वज्रणखा । कालमुखा ॥ दीर्घपुच्छी ऋजुपुच्छा । इत्पन्न "पुच्छात्" [१] इति वा डीः ॥ कपरपुच्छंयः । मणिपुच्छी । विपपुच्छी। शरपुच्छ्यः । इत्यत्र "कबर" [२] इत्यादिना सो॥ सुपर्णपक्ष्यः । गोपुच्छीम् । इत्यत्र "पक्षाच" [३] इत्यादिना दी। समरफीतीम् । इत्यत्र "क्रीता" [४४] इत्यादिना टीः ।। १ ए सी डी का यथा . २ ए वी सी मु. ३ वी दराः । ४ वी गात्रीः म. ५ ए सी डी कस्यफ. ६डी पान्त्येभ्यः . ७ ए सी कृशेगा. ८ सी हो। द९डीटी । नप. १० वी च्य। म. ११ ए सी छी। श. १२ ए सी पुस्छ. 1. Page #389 -------------------------------------------------------------------------- ________________ [है० २.४.४६.] चतुर्थः सर्गः । ३४१ रुधिरंविलिप्ती रजोविलिप्ताभूयोर्दन्तकृताथ दन्तजाता । दन्तमिता गण्डशुप्क्यकाण्डे दन्तप्रतिपन्ना च दन्तिपतिः ॥ ६४ ॥ ६४. अथ तथा रजोविलिप्तानल्पेन रेणुना लिप्ता द्यौव्योमाल्पेन रुधिरेण विलिप्यते स्म रुधिरविलिप्तीव रुधिरविलिप्त्या रक्ताभूत् । तथा दन्तिपशिश्वाकाण्डे प्रस्तावे गण्डौ शुष्को यस्याः सा गण्डशुष्की निर्मदाभूत् । कीदृक् । दन्तौ जातौ निष्पन्नौ यस्याः सा । अनेन मत्कुणत्वनिरासः । तथा दन्तौ मितौ परिमाणोपेतौ न ह्रस्वी नातिदी! यस्याः सा । तथा दन्तप्रतिपन्ना दन्तशब्देनात्र दन्तगुणविशिष्टौ दन्तौ गृह्यते न सामान्येन । ततो दन्तौ दन्तगुणोपेतौ दन्तौ प्रतिपन्नौ परीक्षकैरङ्गीकृतौ यस्याः सा सर्वसल्लक्षणोपेतदन्तेत्यर्थः । अत एव दन्तौ कृतौ स्वर्णपट्टमठनतीक्ष्णीकरणादिना संस्कृतौ यस्याः सा । अनेन मूर्धाभिषिक्तत्वोक्तिः । पट्टहस्तिनां ह्यकाण्डे मदशोषो महारिष्टसूचकः॥ रुधिरविलिप्ती । इत्यत्र "कादल्पे" [१५] इति डीः ॥ अल्प इति किम् । रजोविलिप्ता ॥ गण्डशुष्की । इत्यत्र "स्वाङ्गादेः" [४६] इत्यादिना डी. ॥ कृतादिवर्जन किम् । दन्तता दन्तमिता । दन्तजाता । दन्तप्रतिपना ॥ मांसेप्ट्या शोणितेष्टयोचैधाल्या वहुयातयोपरिष्टात् । अजिनच्छन्नेव वाहिनी सा तिष्ठत्पतिरपि नष्टपत्त्यलक्षि ॥६५॥ ६५. सा ग्राहारिसत्का वाहिनी चमूस्तिष्ठत्पतिरपि विद्यमानग्राहारिलक्षणस्वामिकापि नष्टपत्नीव व्यपगतस्वामिकेवालक्षि लोकाता । १ ए सी रवलि'. १ बीती रु. २ ए सी डी मूर्धामि'. ३ ए सी कष्वाक्तिः । ४ ए सी रवलि. ५ सी कृताः । द. ६ सी मिताः। द. ७ ए सी डी ली व्यवप". Page #390 -------------------------------------------------------------------------- ________________ ३४२ व्याश्रयमहाकाव्ये [मूलराजः] यतो गृध्राल्या दूरदृक्पक्षिश्रेण्या का गृध्राले_हुल्येनान्योन्यं सान्द्रत्वादजिनं धर्म च्छन्नं परिहितं या सेव । यस्याः पतिर्न स्यात्सव यजिनं परिधचे । कीदृश्या गृध्राल्या। उच्चैरत्यर्थ मांसमिष्टं यस्यास्तया । तथा शोणितमिष्टं यस्यास्तया । अत एवोपरिष्टात्सैन्यस्योपरि बहु सा यातं भ्रमण शोणितमिष्ट यसमाल्या । र यस्याः पतिर्न मांसेप्टया शोणितेप्टया । इत्यत्र "अनाच्छाद" [७] इत्यादिना वा डीः॥ भनाच्छादग्रहणं किम् । अजिनच्छन्ना ॥ जात्यादेरिति किम् । बहुयातया ॥ नष्टपटी तिष्टत्पतिः । इत्यत्र “पत्युनः" [८] इति वा डीरन्तस्य नश्च ॥ परिधिमती देवतोस्रपत्नी ग्रुपतिरभूद्भवमालदृक्सपत्नी । अतिपतयो या न जातु पूर्व ता राज्ञां पन्योतिपत्य आसन् ६६ ६६. उसपन्युस्राणां किरणानां पतिः स्वामिनी धुपतियोमस्वामिनी देवतार्कलक्षणाभूत् । कीदृक् । परिधिमती परिवेषान्विता । तथा समानः पतिरस्याः समानस्य पतिरिति वा सपनी भवभालशो रुद्रललाटाक्ष्णः सपत्नी लक्षणया सदृशी पिनातिसंतापिका च । रविर्हि परिधिमान्पिगोतिसन्तापकश्वारिष्टाय स्यात् । तां या राज्ञां पन्यो भार्या जातु कदाचिदप्यतितयो भारमतिकान्ता नासन्कुलाङ्गनात्वेन याः पविच्छन्दोनुवर्तिन्य आसन्नित्यर्थः । ता अतिपन्यो भारमतिकान्ता दुर्विनीता आसन् । एतदप्यरिष्टम् ॥ उपपली घुपतिः । इत्यत्र "सादेः" [१९] इति वा टीनश्चान्तादेशः। मुस्यादिस्येव । भतिपतयः ॥ गोगादपि केचित् । अतिपरयः ॥ सपनी । इत्यत्र "सपण्यादौ" [५०] इति निश्चान्तादेशः ॥ पम्यः । इत्यत्र "अदायाम्" [५] इति तीनबान्तादेशः । १५ सी डी प्यां पृभा'. २ ए सी डी यया से'. ३ सी डी म्योन्नस्या. ४सी 'इशार. ५पी का यार. ६ वी या रा. ७ ए सी पदयो. Page #391 -------------------------------------------------------------------------- ________________ [है. १.४.५३.] चतुर्थः सर्गः। ३४३ पाणिगृहीतीस्ततर्जुरन्तर्वनीः पतिवनीप्वयोग्यमेके । केपि करात्तीधृताञ्चलास्तु प्लवगीवदृषलीरिव प्रजघ्नुः ॥ ६७ ॥ ६७. एके भटा अन्तर्मध्ये गर्भोस्त्यासां ता अन्तर्वनीर्मुर्विणीः पाणिगृहीतीरूढास्ततर्जुनिर्भसयामासुः । कथम् । पतिरस्त्यासांतासु पतिवनीषु जीवत्पतिकाखयोग्यं हे रण्डे किमित्यधुना रोदिषीयादि पतिविनाशसूचकोक्यानुचितं यथा स्यादेवम् । एतदपि महारिष्टम् । तुः पुनरर्थे । केपि भटा: पुनः कराचीरूढा वृषलीरिव दासीरिव प्रजनयुद्धविघ्नभूता इति कोपाचपेटादिना निर्दयमताडयन् । यत: प्लवगीवद्वानरीरिव धृताञ्चला युद्धगमननिषेधायावष्टब्धपटप्रान्ताः । अञ्चलधरणेन स्खलनं भार्याहननं च द्वयमप्यरिष्टम् ॥ शूद्राश्च क्षत्रियाच विभ्युर्यधुंकाः पत्यंशुकेषु यच्च । जयदा क्षणपाक्यथाखुकर्णी गोवाली नष्टाथ शालपर्णी ॥६॥ ६८. यद्यस्माद्धेतोयूँकाः पत्यंशुकेष्वभवन् यञ्च यस्माद्धेवोश्च ।जयदेवि सर्वपदेषु योज्यम् । जयदा विजयकारिणी क्षणपाक्यथ तथाखुकर्णी तथा गोवाल्यथ तथा शालपर्णी च नष्टा । एवंनाभ्य ओषध्यो गताखस्माद्धेतोः शूद्राश्च मिश्रजातिखियश्च क्षत्रियाच क्षत्रियजातिस्त्रियश्च विभ्युर्महारिष्टान्यतानीति मनसि चुक्षुभुः॥ पाणिगृहीतीः । करात्तीः । इत्येतौ "पाणिगृहीती" [५२] इति यन्ती निपात्यौ ॥ पतिवत्रीषु । अतर्वनीः । इत्येतौ “पतिवनी [१३] इत्यादिना निपात्यौ ॥ - १सी भ्युकाः. २ बी शालिप. १ सीम् । तु पु. २ मी शालिप. ३ ए सी ख्यन्यो नि'. ४ ए सी 'ना मिपा. Page #392 -------------------------------------------------------------------------- ________________ १४४ व्याश्रयमहाकाव्ये [मूलराजः] प्लवगी। वृपलीः । इत्यत्र "जाते." [५४] इत्यादिना डीः ॥ जातेरिति किम् । एताजलाः । अयान्तति किन् । क्षत्रियाः ॥ नित्यत्रीवर्जनं किम् । यूकाः ॥ शूद्रवर्जनं किम् । शूद्राः ॥ क्षणपाकी । आसुकर्णी । शालपणी । गोवाली । इत्यत्र पाककर्ण" [५५] इत्यादिना हीः॥ शतपुष्पां जिष्णुशङ्खपुष्पी पाक्पुष्पां जयंदां च काण्डपुष्पाम् । सत्पुप्पां प्रान्तपुष्पयामा वासीफल्या सार्धमेकपुष्पाम् ॥ ६९ ॥ भखाफलया समं जयिन्या पिण्डफलैकफले च संफलां च । अजिनफलादर्भमूल्यमूलाः सशणफला अदहन्पतन्त्य उल्काः ७० ६९. ७०. स्पष्टे । किं तु । शतपुष्पादीनां निरुक्तिः स्वयं झेया । जिष्णुर्जयनशीला या शङ्खपुष्पी ताम् । जयदामिति सर्वेषु द्वितीयान्तेषु पदेषु योज्यम् । प्रान्तपुष्पयामा सह । जयिन्या विजयवत्या भषाफलया । सह शणफलया वर्तन्ते यास्ताः । अजिनफलादर्भमूल्यमूला इत्यत्र द्वन्द्वः । शतपुष्पाद्याः शणफलान्ताः सर्वा एता जयकारिण्य ओषध्योत एव जिष्णु जयदां जयिन्येति विशेषणानि कासांचिदुक्तानि । यासु पैवं विशेषणं नास्ति वासु स्वयमभ्यूह्यम् । उल्कापावो जयदौषधिदाहश्च द्वावप्यरिष्टे ॥ पापुष्पीम् । इत्यत्र "भसरकाण" [५६] इत्यादिना डीः ॥ सदादिनविपेषः किम् । सत्पुप्पाम् । काण्डपुष्पाम् । प्रान्तपुप्पया । शतपुप्पाम् । एम्पुप्पाम् । प्रारपुष्माम् ॥ र भएप्पीम् । लय द्वावरिष्ट नास्ति ता स्वयाविशेषणानि का १५ यरा २. सी यदा का . २ ए सी पुष्पा । म'. १५ सी 'सामना'. २ सी याति'. ३ बी शालिप. ४५ सी यादु ५ सी . . Page #393 -------------------------------------------------------------------------- ________________ - [है• २.४.६०. चतुर्थः सर्गः। ३४५ बासीफल्या । इत्यत्र "भसंभमा" [५७] इत्यादिना डीः ॥ समादिप्रतिपेधः किम् । संफलाम् । भनाफलया । अजिनफला । एकफेले ॥ एकाने च्छन्त्येके । पाणफलाः । पिण्डफला ॥ दर्भमूली । इत्यत्र "अनमो मूलात्" [५८] इति लीः । अनज इति किम् । ममूला:॥ प्रष्ठीगोपालिकाकुसीदायीकुसितायीहदृषाकपायीम् । गृधर्मेने न तान्यरिष्टान्यग्नायीपूतक्रताय्यरिः सः ॥ ७१ ॥ ७१. स ग्राहारियॊर्मदात्तानि पूर्वोक्तान्यरिष्टान्यशुभसूचकानुत्पातान्न मेनेवज्ञातवान् । कोहक । प्रष्टोग्रग ऋषिर्वा तस्य भार्या प्रष्टी। गोपालको वल्लव ऋषि; तस्य भार्या गोपालिका । कुसीदकुसितौ ऋषी तयोर्भार्ये कुसीदायी कुसितायी च द्वन्द्वे ता हरति शीलभ्रंशार्थमपहेरति यः सः । तथा वृषाकपायीं वृषाकविष्णोर्भार्या लक्ष्मी गृघ्नरिच्छुः । तथाग्नेर्भार्यानायी स्वाहा पूतक्रतोत्विजो भार्या पूतकतायी द्वन्दे तयोररिः ।। प्रष्ठी । इत्यत्र "पवाद" [५९] इत्यादिना कीः ॥ अपालकान्तादिति किम् । गोपालिका ॥ पूततायी। वृषाकपायीम् । अनापी । कुसितायी । कुसीदायी । इत्यत्र "पूतक्रतु" [२०] इत्यादिना कोरेशान्तादेवाः ॥ १बी पृष्ठी'. १ एसी डी फला । ३. २ ए सी फले । ए'. ३ ए सी दानि. ४९ सी मेदेव. ५ ए सी क । पृष्ठों. ६ ए सी र्या पृष्ठी ।. ७ एसी भूशा. मी अंसार्थ. ९५ सी इति, १० ए सी ष्णो मार्यो. ११५सी थी। म. १२ वी भायी। Page #394 -------------------------------------------------------------------------- ________________ ३४६ धृतवणिजानाभरिष्टोत्यारा हर्षवाती मियान लियो हिजड्दा द्याश्रयमहाकाव्ये [मूलराजः] मनुरिन्द्राण्यां मुदा मनाव्यां वरुणानी च मृडान्यथो मनाय्याम् । शर्वाणीशस्तदा भवान्यां रुद्राणीशे चास्य रिष्टमाख्यत् ।। ७२ ॥ ७२. तदा रिष्टभवनकालस्य ग्राहारे रिष्टं जातावेकवचनम् । अशुभसूचकोत्पातान्मनुमन्वृपेर्भार्या मुदा दानववधसंभावनोद्भुतेन हर्पण हेतुनेन्द्राण्यामिन्द्रभार्यायामाख्यवदन् । तथा मनाव्यां मनुभार्यायां वरुणानी च वरुणभार्या च मुदाख्यन् । अथो तथा मृडानी मृडभार्या गौरी मनाय्यां मुदाल्यन् । ती शर्वाणीशः शंभुर्भवान्यां गौर्या मुदाख्यत् । रुद्राणी च गौरी पेशे शंभौ मुदाख्यत् । स्त्रियो हि जातिप्रत्ययेन दपती च स्नेहानुवन्धेन हर्पवाती मिथः प्रायेणाख्यान्ति । अनया च देवताभिरिप्टोक्क्यारिष्टानां सत्यभावित्वोक्तिः ॥ धृतवणिजानीयुताहितान्यान्याचार्यानीश्वासर्वत्प्रचण्डः। पवनैर्मुमुदे स मातुलानीदुनृिपतिर्हरिमातुलीशतुल्यः ॥ ७३ ॥ ७३. मातुलस्य भार्या मातुलानी तस्या दुहिता पुत्री तस्याः पतिभर्ता । यदि भवति तदा सौराष्ट्रग्वश्यं मातुलानीपुत्र्येव परिणीयव इति देशाचारः । स ग्राहारिः पवनैर्वातैः कृत्वा मुमुदे । किंभूतैः । धृता मागें देशपुरादिभङ्गन बन्दीकृता वणिजानीयुता वणिग्भार्यासहिता या आहिताभ्यान्याचार्यान्याग्निहोतृभार्या आचार्यभार्याश्च तासांये श्वासा दुःखादीर्घसंतप्ता निश्वासास्तद्वत्प्रचण्डैरत्यन्तमुप्णत्वादीर्घत्वाच रोट्रैरपि । यतः कीदृक् । हरविष्णोर्मातुलः कंसो देवकीभ्रातृत्वात्तस्य भार्या हरिमातुली जीवयशा लौकिकमतेस्तिरवस्त्याख्ये द्वे भार्ये तयो. वेशो भर्ता कंस एव दैत्यत्वात्तत्तुल्यः । पाहारियथा दैत्यत्वात्तदा वन्दी१बी सी तामन्या. २ ए सी वप्रचण्टै । ३ ए सी प. सपी दा मरि . २ ए सी डी नीर. ३ सी पासा. ४ए ताः पु. ५ सीपये मा'. ६ ए सीधेय. डी चायां'. ८सी मस्ति. Page #395 -------------------------------------------------------------------------- ________________ [है० २.४.६०.] चतुर्थः सर्गः । ३४७ कृतानां वणिजान्यादीनां प्रचण्डैनिःश्वासैरहृष्यत्तथारिष्टसंसूचकत्वात्तदा प्रचण्डीभूतैरपि वातैरहृष्यदित्यर्थः ।। रामाचााः स याज्ञवल्क्योपाध्याय्या अभिमन्युमातुलायाः। आयतनान्यावभञ्ज पार्थोपाध्यायानीपुत्ररोषणो यान् ॥ ७४ ॥ ७४. स पाहारिर्यान्सन्नायतनानि प्रासादान्बमक्ष पातितवान् । कासाम् । रामस्य परशुरामस्याचार्यः शंभुस्तस्य भार्या रामाचार्टी गौरी तस्याः । तथा यज्ञवल्कस्यापत्य वृद्धं गर्गादित्वाद् [६. १. ४२] यमि याज्ञवल्क्यः स्मृतिकारस्तस्योपाध्यायो रविस्तस्य भार्या याज्ञवल्क्योपाध्यायी राज्ञीदेवी तस्याः । तथाभिमन्युरर्जुनसुतस्तस्य मा. तुला लक्ष्मीर्बलाच्युतयोर्भगिन्या अर्जुनपन्याः सुभद्राया अपत्यत्वेन हरे गिनेयत्वात्तस्याश्च । यतः पार्थोर्जुनस्तस्योपाध्यायो द्रोणाचार्यस्तस्य भार्या पार्थोपाध्यायानी कृपी तस्याः पुत्रोश्वत्थामा तद्वद्रोषणोतिकोपनः॥ प्रासादान्पातयन्स नोपाध्यायाचार्य मन्यते स्म दृप्तः । सरीतनयोजसोस्य किं वा सूर्याणीमूनोश्च मान्यमस्ति ॥ ७५॥ ७५. दृप्तत्वात्स पाहारिः प्रासादान्देवगृहाणि पातयन्सनुपाध्यायाचार्य देवायतनभङ्गो दुरन्त इत्युपदेशिके वस्य पाठकव्याख्यातृभार्ये न मन्यते स्म तदुपदेशावगणनेनावगणितवान् । वा यद्वा । अस्य प्राहारेः सूर्यस्य भार्या सूर्याणी राज्ञीदेवी तस्याः सूनोश्च यमस्य च किं मान्यं गणनीयमस्ति । यतः सूर्यस्य भार्या मानुषी कुन्ती सूरी वस्यास्तनयः कर्णस्तस्येवोजो बलं यस्य तस्य कर्णस्येवं दुर्नयत्वाल्लोकप्रमाथिबलस्येत्यर्थः।। १एसी वल्कोपा. - १ वी पाटित.२ बी र्या यज्ञ. ३ए बी सी क्ष्मी नला° ४ ए सी देवीः त. ५सी स्ति यरं सू.डीस्ति याः सू. ६ एसी वदुर्णस्येन दु. ७ एसी लालोक. Page #396 -------------------------------------------------------------------------- ________________ ३४८ व्याश्रयमहाकाव्ये मूलराजः] सूर्यातनयातटे हिमानीशीतयवानीतृप्तदन्तिदानः । यवनान्या लेखयन्प्रशस्ति न्वेपोरण्यानीः क्षणाल्ललझे ॥७६ ।। ७६. एप पाहारिररण्यानीमहारण्यानि क्षणाल्ललल्छे । कीहक्सन् । महद्धिमं हिमानी तया यच्छीतं शीतस्पर्शस्तेन दग्धत्वाद्या यवानी टुष्टो यवस्तेन तृप्ता ये दन्तिनस्तेपां यानि दानानि मदास्तैः कर्तृभिर्यवनानामियं लिपिर्यवनानी । उत्तार्थत्वात् "तस्येदम्” [६.३. १६०.] इत्यण्न । तया देशभेदलिप्या कृत्वा प्रशस्ति वर्णनाकाव्यमर्थात्स्वस्य लेखयन्नु । क । सूर्यस्य भार्या सूर्या राज्ञीदेवी तस्यास्तनया सुराष्ट्रेषु प्रसिद्धा भद्राख्या नदी तत्तटे । मपीमेचकानां करिमदानां लिप्यनुकारंण भद्रातटे पातेनाहो ग्राहारेदिग्गजानुकारिणो गजा अहो माहारेः सैन्यसामग्रीत्यादिप्रशंसाहेतुत्वादेवमुत्प्रेक्षा ।। मनाच्याम् मनाय्याम् मनुः । इत्यत्र “मनोरौ च वा" [६] इति पा रीरीदेचान्तादेशी ॥ परुणानी । इन्द्राण्याम् । रुद्राणी । भवान्याम् । शर्वाणी । मुढानी । इत्यत्र "वरुणेन्द्र' [३२] इत्यादिना डीरान् चान्तादेशः ॥ कश्चित्वाहितान्यानी पणिजानीत्यादापपीच्छति ॥ मातुलानी । मामुली ॥ धुनादित्वाण्णत्वाभावे । आचार्यानी । रामाचार्याः। पाधापाध्यायानी । उपाध्याय्या. । इत्यत्र "मातुला" [१३] इत्यादिना हीरान् घान्तः ॥ अन्ये सु मातुलायाः ॥ भाचार्ये । उपाध्याया। इत्यपीच्छन्ति तदर्भ टोरपि विकल्पनीयः ॥ १ ए सी बानी क्ष. १५ सी यच्या. २ ए सी ले . ३ बी वानान्या य. ४ ए सी वास्तस्याः५ बी पोर म.६ मीरे दिग. ७ थीम् । स . ८ सीडी मासः . ९सीडी 'पादि। . Page #397 -------------------------------------------------------------------------- ________________ [है• २.४.६७.] चतुर्थः सर्गः। ३४९ सूर्याणी सूर्या । इत्यत्र "सूर्याद्" [६४] इत्यादिना वा हीरान् चान्तः ॥ देवतायामिति किम् । सूरी ॥ यवानी । यवनान्या । अरण्यानीः । हिमानी । इत्यत्र “यव" [६५] इत्या. दिना डीरान् चान्तः ॥ आर्याणी क्षत्रियाण्यभीः किं शुभचातुर्यात्क्षत्रिया किमार्या । इत्यूहांचक्र आत्मसैन्ये धृतवात्सीवात्स्यायनीपतिः सः ॥ ७७ ॥ ७७. वत्सस्यर्षरपत्वं वृद्धं स्त्री वात्सी । एवं वात्स्यायनी तस्याः पतिर्भो वात्स्यायनीपतिः । द्वन्द्वे धृतौ वन्दीकृतौ वात्सीवात्स्यायनीपती येन स तथा स ग्राहारिरात्मसैन्य इत्यूहांचक्रे वितर्कितवान् । किमित्याह । अभीनिर्भया पराक्रमिण्यार्याणी प्रेक्षापूर्वकारिणी वणिगा. दिजाति: खी किं क्षत्रियाणी क्षत्रियजातिः स्त्री वर्तते भीरुत्वादेवमाशङ्का । क्षत्रियाणी घभी: स्यात् । तथा क्षत्रिया क्षत्रियजातिः स्त्री शुभचातुर्याच्छुभं परिणामे हितं यच्चातुर्य पर्यालोचितकारित्वं तस्माद्धेतोः किमार्या वणिगादिजाति: स्त्रीति । प्राहारिः स्वसैन्य आर्या अपि पराक्रमिणीः क्षत्रिया अपि प्रेक्षापूर्वकारिणीः पश्यन्मत्सैन्ये स्त्रियोपि बुद्धिपराक्रमपात्राण्यतः केनाप्यहं न जेय्य इति स्वचिचे परिभावितवानित्यर्थः ॥ आर्याणी आर्या । क्षत्रियाणी क्षत्रिया । इत्यत्र "आर्यक्षत्रियादा" [६६] इति वा डीरान् चान्तः ॥ अधवयोगेयं विधिः ॥ वास्सी वास्स्यायनी । इत्यत्र "यम" [६७] इत्यादिना डी यन् चान्तो वा ॥ १एसी स्यानी. १बी भीनिर्म'. २ सी णीक्षा'. ३ वी भीकत्वा'. ४ वी मिणी क्ष. ५ ए सी जज्य इ. ६ सी यक्षिणीः । आ. ७सी वात्साय. Page #398 -------------------------------------------------------------------------- ________________ ३५० [ मूलराजः] व्याश्रयमहाकाव्ये लोहित्यायन्यपेहि सांशित्यायनि कात्यायिन्ययि त्वरस्व । शाकल्यायन्ययस्व गौकक्ष्यायणि गोकक्ष्यासुतेपसर्प ॥ ७८ ॥ आवठ्यापुत्रि तूर्णमावट्यायनि कौरव्यायणि बजेति । अनुवनमिह यात्युवाच भीता माण्डूकायन्यासुरायणी च ॥७९॥ ७८,७९. कण्ठ्ये । किं तु । लोहित-संशित-कत-शकल-गोकक्षअवटा ऋपिभेदास्तेषामपत्यानि वृद्धानि लियो गर्गादित्वाद् [६.१. ४२] यमि लौहित्यायन्यादय पिपुत्र्यो गौकक्ष्यायाः सुती एवमावटयापुत्री तासां संवोधनानि । अयस्व गच्छ । अपसोपसर । कौरव्यायणि कुरोः क्षत्रियस्यापत्य वि "कुर्वादेर्व्यः" [६.१. ९९] इति "दुनादि" [६.१.११७] इत्यादिना वा म्यः । अनुवनं वनस्य समीप इह प्राहारी याति सति भीता सती माण्डकायनी मण्डुकस्य द्विजस्यापत्यं स्त्री "पीला" [६.१. ६८.] इत्यादिनाएँ । जासुरायणी चासुरस्यरपत्यं स्त्री च बादादित्याद् [६.१ ३२] इम् । इति पूर्वोक्तमुवाच ॥ लोहित्यायनि । सांशियायनि । कात्यायनि । शाकल्यायनि । मन्त्र "लोहि. वादि" [१८] इत्यादिना टीयन् चान्तः ॥ गोकक्ष्यायणि गौक्ष्या । मावळ्यायनि भावव्या । अत्र "पावटादा" [१९] इति या संपन् धान्तः । कौरम्यापणि । माण्डूकायनी। मासुरापणी । इत्यत्र "कौरम्म." [..] T. स्यादिना जीरापन् चाम्सः । १ए सी री परि सौ. २ ए बी सी सी लान्या'. ३ ए सीरी पा. ४दी वा गौरक्ष्यामता . ५वीरी पत्य लि. ६ ए सी पास .बी" | . ८ ए सी दित्यादि. ९सी सोहि . १०५ सीसी 'मालिनि । ११ ए सी था ! भा'. १२ री ': । सौत'. Page #399 -------------------------------------------------------------------------- ________________ [है.२.४.७२.] चतुर्थः सर्गः। ३५१ सौतंगम्या हृता नगर्या वाराह्या दाक्षीश्च विभवन्धूः । तित्तिविन्यनुवच्च वनन्कर्कन्धूवनमत्यगात्स लुब्धः ॥ ८॥ ८०. स प्राहारिः कर्कन्धूवनं बदरीवणमत्यगादत्यकामत् । कीक्सन् । लुब्धः खीलम्पटोऽत एव वाराह्या वराहस्यरपत्यानि स्त्रीः । बाह्नादित्वाद् [६.१.३२] इन्। दाक्षीदर्षिपुत्रीविप्रो बन्धुर्जातिरेवासां ता विप्रवन्धूश्च जात्यापि या ब्राह्मण्यस्ताश्चेत्यर्थः । बनन्भार्याकर्तु वन्दौ क्षिपन् । कीदृशीः । सौतङ्गम्याः सुतंगमेनर्पिणा निर्वृत्तायाः सुतंगमादेरिन् [६.२. ८५] । नगर्याः पुराद्धृता अपहनाः । तित्तिरिवद्यथा तित्तिरी: पक्षिणीभेदान् न्यकुवञ्च यथा न्यईश्च मृगीभेदांश्च वनन् लुब्धो व्याधः कर्कन्धूवनमत्येति ॥ पटुरज्जुयतामिव स्खलन्तीं पश्यन्सोध्वर्यु कमण्डलू च । कोमलवाहुं च मद्रवाहूं कद्रूजसमः पाप जम्बुमाल्याम् ॥ ८१ ॥ ८१. स ग्राहारिर्जम्बुमाल्या नद्यां प्राप ! कीहक्सन् । कद्रूजसमः कहा जातः कद्रूज: सर्पस्तेन क्रूरत्वादिधैमः सदृशोत एवाध्वर्यु यजुवित्तियं कमण्डलू चैवनाम्नी त्रियं च कोमलबाहुं मृदुभुजां मद्रबाहूं चैवनानी वियं च पश्यन् । कीदृशीम् । पटुरज्जुयतामिव यथा गाढशृङ्खलाबद्धा स्खलत्येवं तद्भयात्पदेपदे स्खलन्तीम् । सर्पादपि स्त्रियो गच्छन्त्योतिभयेन स्खलन्ति ।। सौतंगम्या । अन्न "इज इतः" [१] इति हीः ॥ इन इति किम् । इमा. देशात्म्यान्मा भूत्। वाराह्याः । दाक्षीः । इत्यत्र "नुर्जातेः" [७२] इति डीः ॥ नुरिति किम् । तित्तिरि ।। १ ए सी °हारिक'. २ बी दत्रका . ३ ए सी लुन्धस्त्री'. ४ ए सी डी निवृता. ५ बी न्याश्च. ६ डी न. ७ ए सी धर्मः स. ८ सी रज्जूय'. ९ ए सीति श्रीः ॥ न. १० ए सी डी रि । ब्रह्मव'. - Page #400 -------------------------------------------------------------------------- ________________ ३५२ व्याश्रयमहाकाव्ये रति माणिनौति किन् । इत्यत्र “इलो [ मूलराजः] विप्रयः । अप्राणिनन । कर्कन्धू । इत्यत्र "टतोपाणिन" [३] न्या. दिनोर ॥ अमाणिनश्चेति किम् । न्याः ॥ जातेरित्येव । पटु ॥ अयुरज्वादिस्य हति किम् । अध्वर्युम् । रज्जु ॥ मोहम् । कडू । कमण्डलम् । हत्यत्र "बाहन्त" [५] इत्यादिनोड् । नाप्नोति फिम् । कोमलयाहुम् ॥ करभोरु सहोरु संहितोस्वामोविशफोरु लक्ष्मणोरु । सहितोरु मुखं बरोरुनारीश्वश्रूसख्यभ्यर्णगा इहाध्वम् ।। ८२॥ युवते पगुर्नु देवदत्त्ये वाराह्ये वाराहि दाक्षि यूनि । वासिष्ठी कापटव्युपान्ते माध्वं पश्यत वाहुविक्रमं नः ॥ ८३ ।। पौणिक्ये कोड्य एहि लाड्ये मूत्ये भोज्य तिष्ठ मुञ्च भोजे । व्रज सूते देवयजि काण्ठेविद्ध्ये काण्ठेविद्ध्यनुप्रपन्ने ।। ८४ ॥ धीरा भव सात्यमुनि देवयज्यासखि मास्वातिसात्यमुग्या। शौचढेक्ष्येय शौचित्यालीत्यूचुः प्रयुयुत्सवः स्वकान्ताः॥ ८५॥ ८२-८५. प्रेयुयुत्सवो योद्धमिच्छवो भटा: स्वकान्ता इत्यूचुः । यया हे करभोरु करभः कनिष्ठाकुलमणियन्धस्य चान्तरं स इव मृदू निर्मली चोरू सकभी यस्योः । तथा हे सहोर सह संपन्धसादृश्ययोगपद्यसमृद्धियु । साकल्ये विद्यमाने च इति वचनात्सह सदृशावेकादशी समृद्धौ वोरू यस्याः । तथा हे सं. १ एसी री . २ ए सी मोटर. ३ ए सी डी खाली'. १ए सी टी पाइन् । २ ए सी डी प्राई'. ३ बी सक्थनीर'. ४९ सी ती सा । 7. ५५ सीरी . ६बी ति बार. Page #401 -------------------------------------------------------------------------- ________________ [है. २ ४ ७४ } चतुर्थः सर्गः। ३५३ हितोस्वामोवौं संहिता जानुकटीभ्यां सह सुसंधानावूरू यस्याः सा च वामोरुश्च चारुसक्थिका च । तथा हे अशफोरु अनिन्द्यसक्थिके हे लमणोरु लक्ष्मीरस्यनयोः "लक्ष्म्या अनः" [७.२. ३२] इत्यनेन लक्ष्मणौ श्रीमन्तावूरू यस्याः । तथा हे सहितोरु सुघटितोरु सुखं यथा स्यादेवमिह प्रदेशे वरोरुनारीश्वश्रूसख्यभ्यर्णगाः प्रशस्योरूणां वनिताश्वश्रूवयस्यानां निकटस्था यूयमानं तिष्ठत। तथा हे युवते तरुणि हे देवदत्त्ये देवदत्तस्य पौत्रि हे वाराह्ये वराहस्य पौत्रि हे वाराहि वराहपुत्रि हे यूनि तरुणि दाक्षि देक्षपौत्रि वसिष्ठस्यापत्यं पौत्रादि स्त्री "ऋपिवृष्णि" [६.१. ६०] इत्यादिनाणि वासिष्ठी कपटोरपत्यं वृद्धं स्त्री कापटवी। द्वन्द्वे तयोः समीपे पर्नु पादरहितेव माध्वं मा तिष्ठत । तर्हि किं कुर्म इत्याहुः । नोस्माकं बाहुविक्रमं पश्यत । तथा हे पौणिक्ये पुणिकस्य पौत्रि “अत इज्” [६.६.३०] एवं हे क्रौड्ये च क्रोडस्य पुनि त्वं चैह्यागच्छार्थाद्रणभुवम् । तथा हे लाड्ये लाडपुत्रि हे सूत्ये प्राप्तयौवने त्रि यी सूतसंबन्धिनि त्रि भोज्ये च भोजवंशजे क्षत्रिये त्वं च तिष्ठात्रैवास्व । तथा हे भोजे भोजाख्ये त्रि मुञ्च त्यज प्रस्तावाद्रणे यियासुं माम् । तथा हे सूते प्रसूते कान्ते हे दैवयज्ञि हे काण्ठेविद्ध्ये देवयज्ञस्य कण्ठेविद्धस्य च पुत्रि पौत्रि वा काण्ठेविद्ध्यनुप्रपन्ने च काण्ठेविद्धीमाश्रिते खि त्वं च व्रज गच्छार्थाद्रणाङ्गणम् । तथा हे सात्यमुनि सत्यमुग्रस्य पुत्रि पौत्रि वा धीरा निर्भया भव । हे दैवयझ्यासखि दैवयझ्याया वयस्ये त्वमतिसात्यमुम्या धैर्यात्सात्यमुग्र्यामतिक्रान्ता सती मास्व मा तिष्ठ धीरत्वाद्रणदर्शनाय प्रचलेत्यर्थः । शौवृक्ष्ये इति शौचेरिति गम्यपरत इत्यपेक्षया "प्रभृत्यन्यार्थ" [२.२.७४.] इत्यादिना पञ्चमी । अत्र च शब्दार्थयोरभेदाच्छोचिवृक्ष्य इति शब्देन वाच्यो योर्थः शुचिवृक्षापत्यत्रीरूप: १ ए सी लक्षणो'. २ ए सी रोरूना'. ३ ए सी हे वरा'. ४ वी दक्षिपौ. ५ ए सी तयो स. ६ ए सी क्रौढि त्र. ७ ए सी दास्तत्तव. डीदा तत्संब. ८ ए सी यशास. ९ सी शौचरि'. Page #402 -------------------------------------------------------------------------- ________________ व्यायमहाकाव्ये ३५४ [मूलराजः] स नौचिवृक्ष्य इति शब्देनाभिन्नतेन शौचेरिति परपञ्चम्यन्तविशेषणं वृक्ष्य इति शब्दसंवन्ध्यप्यर्थस्य स्याद्यथा समस्तवस्तुविस्तरं इत्यत्र विसशब्दस्य वचनप्रथावाचकत्वेपि शब्दार्थयोरभेदादर्थप्रथायामुपन्यास इति । एवमग्रेप्येवंविधे प्रयोग सर्वत्र ज्ञेयम् । ततः शौचक्ष्ये इति काथों हे गौचिवृक्ष्य शुचिवृक्षस्य पुत्रि पात्रि वाथ तथा हे शौचिवृक्ष्यालि शौचिवृक्ष्याः सखि त्वमप्यतिसात्यमुंग्या सती मास्स्वेति ॥ करभारे । सहितोर । सहितोरू । सहोरु । अशफोरु । वामोवौं । लक्ष्मणोर। इत्यग्न "उपमान" [७५] इत्यादिनोट् ॥ उपमायादेरिति किम् । वरोरुनारीत्यादि। नारी । सखी। पः। भूधू । इत्येते "नारीसखी' [७६] इत्यादिना ब्यूडन्ता निपात्या. ॥ युवते । इत्यग्र "यूनन्तिः" [७७] इति तिः ॥ यूनीत्यपि कथित् ॥ देवदाये । वाराह्ये । इत्यत्र "भना" [७८] इत्यादिनान्तस्य प्यः ॥ भनार्प इति फिम् । वासिष्टी ॥ वृद्ध इति किम् । वाराहि ॥ बहुस्वरेति किम् । दाक्षि गुरूपान्त्यस्येति किम् । कापटवी ॥ पीमिक्ष्ये । इत्यत्र "कुलाख्यानाम्" [७९] इति प्यः॥ प्राय । लाट्ये । इत्यन्न "कौटयादीनाम्" [८०] इति प्यः ॥ भोज्य । सूत्री । अम्र "भोज" [८] इत्यादिना प्यः ॥ क्षत्रियायुवत्योरिति किम् । भोजे सूते ॥ देवयश्या देवयज्ञ । साचि (?)श्ये शौपिवृक्षी । सात्यमुग्र्या सात्यमुनि । काप्टेविये काष्ठेपिरी । इत्यत्र "देवयज्ञि" [८२] इत्यादिना वा प्यः ॥ पझे सर्वत्र "नुवांतः" [२.५ ७२] इति सीः । एसीडी . २ ए सी डी प्रास'. ३ डी । स. ४सी और ". ५ ए सी ना . ६५ सीडी रे नि. डी . ८ ८ ९एसी वि . १.बी . Page #403 -------------------------------------------------------------------------- ________________ है. २.४.८४.] चतुर्थः सर्गः। कौमुदगन्धीपतिः पुरोभूत्कौमुदगन्धीपुत्र आददेतः । कौमुदगन्ध्यापतिध्वजिन्यां कौमुदगन्धीवन्धुभिश्च वर्म ॥८६॥ ८६. कौमुदगन्ध्या कुमुदगन्धेः कुमुदगन्धस्य वापत्यं स्त्री राज्ञी पतिः खामिनी यस्याः सा या ध्वजिनी चमूस्तस्यां कौमुदगन्धीपतिः कौमुद्गन्ध्याया राज्या भर्ता पुरो ग्राहारिसैन्यस्याग्रतो यतोभूदतोस्माद्धेतोः कौमुदगन्धीपुत्रः कौमुद्गन्ध्याङ्गजो वर्माददे जग्राह । तथा कौमुदगन्ध्या राज्ञी बन्धुर्येषां तैश्च कर्तृभिर्वर्माददे गृहीतम् । आदद इत्यत्र कर्तरि कर्मणि चात्मनेपदम् । अत्र च ध्वजिन्या राज्ञश्च स्त्रीपतित्वोच्या पुत्रस्य मातृपुत्रत्वोक्या च स्त्रिया इवाग्रसैन्यस्य भावी पराजयो व्याजि ॥ कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । इत्यत्र "ध्या पुत्र" [३] इत्यादिनाबन्तव्य ईच् ॥ सत्पुरुष इति किम् । कौमुदगन्ध्यापतिध्वजिन्याम् ॥ कौमुदगन्धीबन्धुभिः । इत्यन्न "बन्धौ” [८५] इत्यादिनापन्तष्य ईच् ॥ सौगन्धीमात आचधन्वा पाङ्कजगन्धीमातृभिः सहाभूत् । सौगन्ध्यामातदर्शनायत्पाङ्कजगन्ध्यामातरोत्यहृष्यन् ॥ ८७ ॥ ८७. सौगन्ध्यामातदर्शनात्सौगन्ध्या माता येषां भटानां तदर्शनात्पाङ्कजगन्ध्या माता येषां ते पाङ्कजगन्ध्यामातरो भटा यद्यस्माद्धेतोरैत्यहृष्यन्सहायिलाभात्तुष्टाः । अतो हेतोः सौगन्धीमातः सौगन्ध्याजननीको भट आत्तधन्वा सन्पाङ्कजगन्धीमातृभिः पाङ्कजगन्ध्याजननी १५ सी भूकौमु. बी भूत्कोमु. २ डी रोभ्यट'. १पी यस्या सा. २ ए सीधीपु: को. ३ डी यो व्यजि. ४ डी रम्यह. Page #404 -------------------------------------------------------------------------- ________________ ३५६ व्याश्रयमहाकाव्ये । मूलरावः] टैः सह नंयुक्तोभूत् । अत्र च भटाना मातृपुत्रत्वोक्त्या साहाय्यापेक्षोत्तया च पराजेष्यमाणता व्यञ्चिता ।। आहन्धीमाठकः पदे स्वे लघुमौद्गन्ध्यामातृकं निवेश्य । अनिचरी व्याहत द्विपाली चलमत्सीनयनाप्सरोरिरंसुः ॥८॥ ८८. औहन्धीमातृको राजा स्व आत्मीये पदे स्थाने राज्ये लघुमौदन्ध्यामातृकं त्वानुजं निवेश्य संस्थाप्य द्विपाली गजघटां व्यौहत युद्धाय व्यहवती चक्रे । कीदृशीम् । अद्रो चरत्यद्रिचरी तां विन्ध्याद्रेभवाम् । यतश्चलमत्सीवश्चञ्चलशफरीवल्लोलानि नयनानि यासां ता या अप्सरसस्ता रिरंसुः अन्तर्भूतण्यर्थत्वात्सकर्मकत्वे रमयितुमिच्छुः । “श्रितादिभि." [३.१.६२] इति स. । रणे मरणाद्देवीवुभूपुरित्यर्थः ॥ सांगन्धोमातः सौगन्ध्यामात । पाकजगन्धीमातृभिः पाङ्कजगन्ध्यामातरः । आइन्धीमानकः भाद्गन्ध्यामातृकम् । इत्यत्र “मात" [८५] इत्यादिनाबन्तप्यो च ॥ भनिचरीम् । इत्यग्न "असं त्यां लु" [८६] इत्यस्य लुक् ।। अस्येति किम् । दिपालीम् ॥ मरसी । इत्यय "मत्स्पस्प यः" [८७] इति यस्य लुक् ॥ जलमनुपीकाद्रचेय्युदीक्ष्यः सौरी सौरीयो नु भां दधानः । आगस्तीयो नु सिन्धुराजः संनद्यागस्त्यां दिशि स्थितो भात् ॥८९ ॥ ८९. मनुष्यो नार्यः कदा अपत्यानि त्रियः शुभ्रादित्वाद् [... १५ सी "पौ. २ ए सी री खरी. ३ ए राजस सी राज्य च एसी 'गरस्यादिदि. स्या सहा.२पी पिचोरया. ३ एसी म्यता. ४ बी नीयप. ५बीमा समाए... ६९ सी री मातः 1. ७सी "स्य ठह . Page #405 -------------------------------------------------------------------------- ________________ है• २.४.८९. चतुर्थः सर्गः। ३५७ ७३.] एयणि काद्रवेय्यो नाग्यः । द्वन्द्वे । जलस्य या मनुषीकाद्रवेय्यस्ताभिरुदीक्ष्योस्मत्वाम्ययमिति बुद्ध्यो– विलोक्यः सिन्धुराजः समुद्राधिपत्वाद्यथार्थनामा सिन्धुराजाख्यो नृपः संनह्याभात् । कीदृक्सन् । सौरों सौरीयो नु भां दधानः । यथा सूर्यो देवतास्य देवताणि सौर्यः । सौर्याय हित: "तस्मै हितः" [७.१.३५] इतीये सौरीयोर्क. । सौरी सूर्यसत्कां भां तेजो धत्ते तथारिभिरसह्यत्वात्सौरीमिव सौरी भां प्रताप दधानः । तथागस्तीयो नु । अगस्त्यो देवतास्यागस्त्यस्तस्मै हितोगस्त्यर्षिः स इवागस्त्यामगस्तिसत्कायां दिशि दक्षिणस्यां सैन्यरचनाविशेषण स्थितः । यमदिक्श्रयणोक्या चास्यावश्यंभावी पराजयः सूचितः । योपि सिन्धुराजो नदीपतिरब्धिः सोपि जलमानुषीकाद्रवेय्युदीक्ष्यः सौरी सुरासंबन्धिनी भां श्रियं सुरानुकारिनीरत्वात्सुराजनकत्वाद्वा दधान आगम्त्यां दिशि स्थितो भातीत्युक्तिः ।। मनुषी । इत्यत्र "व्यञ्जनात्तद्धितस्य" [८८] इति यस्य लुक् ॥ ध्यानादिति किम् । कादवेयी॥ सौरीम् । सौरीयः । आगस्त्याम् । आगस्तीयः । अत्र "सूर्या" [८९] इत्या. दिना यलुक् ॥ ननु सँधमसैध्यमप्यदोहः पौषातैषाणां नृणां हि सिद्धथै । जल्पन् गार्गीयतां यदूनामिति गार्गीभूतः ससज्ज लक्षः॥९॥ ५०. लक्षः ससज्ज युद्धाय प्रगुण्यभूत् । कीडक्सन् । जल्पन् । किमित्याह । नन्विति संवोधने । हे यदुभटा अदो रणसंबन्ध्यहर्दिनं १बी सैधम. २ ए सी गागीय'. १ ए सी स्मत्साम्य'. २ ए डी रीं सोरी'. ३ ए सी धानो सूर्योय. डी धान. सूर्योय. ४ ए सी थाभिरि . ५ ए सी स्यागस्त्य. ६ ए सी डी सकाया. ७ बी चना वि. ८ ए सी मुराः स. Page #406 -------------------------------------------------------------------------- ________________ न चन्द्रमुक्केन गुरुभविव्यावर त्या पुष्यजाता ३५८ व्याश्रयमहाकाव्ये [मूलराजः धं सिध्यः पुप्यस्तेन पन्द्रयुक्तेन युक्तमसैध्यमपि पुष्येण चन्द्रयुक्तनायुक्तमपि पोपालैपाणां पुप्ये जाता "मनुसंध्यादेरण" [६.३.८९] इत्यणि पापा एवं तिप्ये पुष्ये जातास्तपा न तथातैपा द्वन्दे तेषां पुष्यजातानामपुप्यजातानां च नृणां सिद्धये रणे मृता वै स्वगं यान्तीति स्मृतेः वर्गमाप्तिरूपफायसिद्धये हि स्फुटं भवति । सैधं हि दिनं किल । अपि द्वादशमे चन्द्र पुष्यः सर्वार्थसाधकः । इतिवचनात्पौपाणामपौपाणां च नृणां सिधै त्यादिदं त्वसैधमपीत्यर्थ इति । केपाम् । यदूनां यादवभटानां पुरतः । यतो गार्गीयतां गर्गों गोत्रादिभूतो ग्रामणस्तस्यापत्यं वृद्धं गार्यन्तमिच्छन्ति । क्यन् । तेषाम् । जयसिद्धि हेतुदिनपृच्छार्थ गाय॑म्राह्मणमिच्छतां यथा तथेदमहः सर्वकार्यसिद्धिकरमिति किं ग्रामणपृच्छयेति यदूनामने वदन्नित्यर्थः । अत एवं चागाग्र्यो गाग्र्यो भूतो गार्गीभूतो गार्ग्यवाझणवत्पृच्छकानां यदूनां फार्यसिद्धिकरं दिनं वदनित्यर्थः । अमुना च जल्पेन लक्षस्य रणे भावी मृत्युः सूचितः ।। पापातपाणाम् । इत्यये "तिप्य [१०] इत्यादिना यलुक् ॥ तिष्यपुष्पपोरिति किम् । असम्यम् ॥ मन्ये तु तिप्यपुप्ययोनक्षत्रे वर्तमानयोः सामान्यणि नित्यं सिध्यशब्दस तु विकल्पन यलोपमिष्यन्ति । तन्मते तिप्यो देवतास संप्य(प)इत्यापि प्रामोति । तया सैधमसैध्यमित्यपि ॥ गाविताम् । गाभूितः । भत्र "भापत्यस्स "क्यप्व्योः" [२१] पस लह॥ वात्स्यवात्सीयवात्स्यायनेबल्ववणुकरागतं दैत्यराजन्यकम् । शसिमानुप्यकं वत्सपञ्चामिभिमलराजस्य विप्रैः शशंसे तदा।।९१॥ ____९१. तदा शनि प्रहरणान्वितं मानुष्यकं भटोघो यत्र तत्तया दैरसी भव. २ ए बी सी सी नु'. री . २ ए सी बास, ३जी . एसीजपिसि' बी . ६५ सी गम् ।. ७ सीलपरी भूताः । *. Page #407 -------------------------------------------------------------------------- ________________ [है. १.४.९१.] चतुर्थः सर्गः । ३५९ त्यराजन्यकं दानवराजन्यौघ आगतमस्य मूलराजस्याने विप्रैः शशंसे कथितम् । किंभूतैः । बिल्वाः सन्त्यस्यां "नढादेः कीयः" [६.२.९२] इति कीये बिल्वकीया नाम नदी तत्र भवैस्ततो वागविल्वकैरेवं वैणुकैश्च । तथा स पञ्चाग्निभिः पञ्चामाय्यो दक्षिणाहवनीयगार्हपत्यसभ्यावसथ्याख्यानां पञ्चानामग्नीनां भार्या देवता येषां देवताणो लुपि पञ्चाग्नय आहिताग्नयः सह तैर्ये तैस्तथा वत्सो गोत्रादिभूतो ब्राह्मणर्षिस्तस्यापत्यं वृद्धं वात्स्यस्तत्र साधवो वात्स्यास्तथा वात्स्यस्येमे शिष्या वात्सीयास्तथा वात्स्यस्यापत्यानि युवानो वात्स्यायना विशेपणत्रयद्वन्द्वे तैः । स्रग्विणी छन्दः ॥ पश्चरामत्रिरम्भोरुषगोणिषट्मुचिषट्सप्तयूनां द्विपदाजिनाम् । हेषितं चाशृणोत्सोसिदण्डं दधपटुमारी रिपुत्रीत्वदोथोत्थितः ॥९२॥ ९२. द्विषद्वाजिनां शश्वश्वानां हेषितं स मूलराजोशृणोच्च । चस्तुल्ययोगितार्थः । यदैव दैत्यराजन्यकमागतं विप्रैः शशंसे तदैव स हेषितमशृणोदित्यर्थः। किंभूतानाम् । पञ्चभी रामाभिर्नारीभेदैरर्थीद्वन्दीभिः क्रीता इकणो "अनान्यद्विः प्लुप्" [६.४.१४१] इति प्लुपि पञ्चरामाः । एवं तिसभी रम्भोरुभिः कदलीस्तम्भनिभोरुभिर्बन्दीभिः षद्भिर्गोणीभिरर्थान्मञ्जिष्ठादिक्रयाणकभृतैरावपनैः षद्भिः सूचीभिः पिशुनभार्याभिर्बन्दीभी रत्नसूचीभिर्वा षड्वा सप्त वा षटप्तास्ताभिर्युवतिभिस्तरुणीभिश्च बन्दीभिः क्रीताखिरम्भोरवः षडोणयः षट्सूचयः षटुप्तयुवानः । विशेषणद्वन्द्वे । तेषाम् । अथ हेषितश्रवणानन्तरमुत्थितः । कीहक्सन् । असिदण्डं खङ्गं १ ए सीडी चासणो. १ ए सी विप्रेश. २ ए सी डी न्त्यस्या न. ३ ए बी सी बिल्व' ४ ए बीसी व वेणु.५ सीडी सत्वाख्या'.६ ए सी बाम्यय.७ ए सी डी 'मसूणो'. ८ए दन्दैभिः. सी डी इन्दिभिः. ९ सी दिपि प. १० एसी रूभिक. ११ ए सी यष. Page #408 -------------------------------------------------------------------------- ________________ व्याश्रयगहाकाव्ये [ मूलराजः] दधत । किंभूतम् । पटुमारी बैंसिप्टादन्यः पनिर्मुनिभिर्भर्तृभिः परिसत्वेन महाब्रह्मचारिणीत्वाकुमार्गव कन्येवाचरन्ति किपि ताप च कुमार्य. कृत्तिकास्वत: पण्णां कुमारीणामयं पटमार्यो देवता अस्येति वा कृचिकानक्षत्रफत्वान् “द्विगो:'" [७.६.१४४] इत्यादिनाणो लुपि पडुमारी वम् । सत्य हि कृतिकानक्षत्रम् । यत्पुराणम् । असिर्विसनः सद्गतीक्ष्णधर्मा दुरासदः । श्रीगों विजयश्चैव धर्माधारस्तथैव च ॥ इत्यष्टी तव नामानि ख्यमुक्कानि वेधसा । नक्षत्रं कृत्तिका चैव स्वयं देवो महेश्वरः ॥ इति । अत एवारीणां स्त्रीत्वं ददात्यरित्रीत्वदः । असिग्रहणेनातिभयंकरत्वादन्त्रिारिवातिभीतान्कुर्वन्नित्यर्थः ॥ पारस्य । पारसीय । इत्यत्र "तदित" [९२] इत्यादिना यलुक् ॥ अनातीति रिम् । पास्सायन. ॥ अल्पक । पणुबै । इत्यत्र "पिल्वकीयादेरीयस्य" [१३] इति यस्य लुक् ॥ राजन्यकन् । मानुष्यकम् । इत्यन्न "ग राजन्य "[९५] इत्यादिना न यस्य लुह॥ पातिभिः । परान । विम्भोरु । पनप्तयूनाम् । इत्यत्र "ध्यादे:" [९५] इत्यादिना मादलुम् ॥ अप्रिय इति फिम् । पटमारीन् । तद्वितलुकीति किम् । साय ॥ अगोगीसूप्योरिति किम् । पद्रोणि । पटसूचि ॥ सरिध भी छन्दः । १५ सीसी पवि. थी . ३ ए सी जी स. ५ टी सर. ६ ए सीन सीर ८ मा ९एसीडी १९सी , १२ ए सी . : . ४ए सी भी दि. १०वी 'जन । Page #409 -------------------------------------------------------------------------- ________________ [t. २.४.९६.] चतुर्थः सर्गः। ३६१ निस्तिरस्करिणिराददेनतिब्रह्मवन्धुरयमुष्णगुप्रभः । वर्म पेष्टुमरिमर्द्धपिप्पलीवन्नृपः सहमहीयसी भुवा ॥ ९३ ॥ ९३. अयं नृपो मूलराजोर्धपिप्पलीवत् खण्डपिप्पलीमिवारिं पाहारि पेष्टुं हिंसितुं वर्माददे। कीदृक् । निस्तिरस्कैरिणिस्तिरस्करोतीत्येवंशीला णिनि बाहसकाव्यभावे तिरस्करिण्या जवन्या निष्क्रान्तः । तथानतिब्रह्मबन्धुझबन्ध्वो जातिमात्रेण ब्राह्मण्योतिधार्मिकत्वाचा अपि नातिकान्तः । तथोष्णगुप्रभः प्रतापेनार्कसमोत एव भुवा भूम्या कृत्वा सह महीयस्यातिमहत्या वर्तते यः स संहमहीयसी । अतिमहाप्रमाणोर्वीक इत्यर्थः ॥ रणप्रमः । निखिरकरिणिः । अनतिब्रह्मबन्धुः । इत्यत्र "गोधान्ते" [१]इत्यादिना हसः ॥ अनंशिसमासे यो बहुव्रीहाविति किम् । अर्धपिप्पली। सहमहीयसी । थोरता छन्दः ॥ स्फूर्जत्सारघि विमवन्धुमुहदा तद्ब्रह्मवन्धूप्रियं लक्ष्मीवल्लभलक्ष्मिपुत्रसदृशा तेनाशु सज्जीकृतम् । गार्गीपुत्रमहेन्द्रहसतयुतैः कारीषगन्धीपतिपायैः श्रीसदनैपैः सह बलं भ्रूभाभीमाननैः ॥ ९४ ।। ९४. तेन मूलराजेन तत्स्वकीय बलमाशु सज्जीकृतं सन्नाहितमित्यर्थः । किंमूतेन । लक्ष्मीवल्लमो विष्णुः लक्ष्मिपुत्रः कामः । ताभ्यां १एसी स्करणि. २ ए सी नैनृपः. १ ए सी डी वत्पिप्प. २ सी सिव. ३ ए सी स्करणि'. ४ ५ सी बण्या नि.५ सी निःक्रान्तः. ६ ए सी स्करणिः ।. ७ ए सी "गोस्वान्ते. ८एसी रतोदरी रतो छन्दः. ९एसीसी पुत्रका. Page #410 -------------------------------------------------------------------------- ________________ ३६२ व्याश्रयमहाकाव्ये [मूलराजः सदशा । परामित्वप्रजापालकत्वरूपवत्त्वादिना तुल्येन । अत एव विप्रवन्थ्यो जातिमात्रेण प्रामण्यस्तासामपि सुहृदा पालनया मित्रेण । हा ग्वलम् । म्फूर्जन्ती स्फुरन्ती सारा स्थिरोत्कृष्टा वा धीयुद्धविधिविषयं परिज्ञानं यत्य तत् । अत एव निश्चितदैत्यवलविनाशनेन ब्रह्मबन्धूप्रियं जातिमात्रमाह्मणीनामपि वलभम् । तथा कारीपगन्धीपतिप्राय: कार्गपगन्ध्याख्यराज्ञीभर्तृप्रमुखै पैः सह सहितम् । किभूतः । गार्गीपुत्रा द्विजा. । प्रस्तावाचेत्र मन्त्रिणः । तथा महेन्द्रं हयति महेबनाम राजा । तस्य सुता महेन्द्रहूसुताः । द्वन्द्वे । तद्युतैः । तथा श्रीसदनैश्चतुरद्वलादिलक्ष्मीनिवासैः । तथा भ्रूभङ्गभीमाननैः कोपपशाइफटीविधानरौद्रवफैः !! साधि । इत्यग्र "प्ली" [९७] इति हस्तः ॥ लक्ष्मिपुत्र लक्ष्मीवईम । विप्रबन्धुसुहृदा ग्रझबन्धप्रियम् । इत्यत्र "पदस" [१८] इत्यादिना या हस्यः ॥ भम्यपादिवर्जनं किम् । भव्यय । मसीहतम् । मृत् । महन्महमुत ॥ ईच् । कारीपगन्धीपति॥ो । गार्गीपुत्र ॥ युम् । श्रीसदन. । भृभा ॥ शार्दूलविक्रीडित छन्दः ॥ । इति श्रीजिनवरतिशप्यलेशामयतिलकगणिविरचिताया श्रीसिदहेमचन्द्रा. भिधानशब्दानुशासनधाश्रययत्ता चतुर्थः सर्गः सपूर्ण. ॥ एसी Twink.२५ सी को को. ३ ए सी पेत. ४बीसी ": । ५ ए सी मनी'.६सी ने Page #411 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये पञ्चमः सर्गः। शैलप्रस्थमहित्रातरेवतीमित्रभूभुजाम् । सैन्येभूत्तस्य पुंनाव्यनान्दीतूर्य ध्वनद्धनुः ॥१॥ १. तस्य मूलराजस्य सैन्ये । शिलानां प्रस्थमिव शिलप्रस्थं नाम पुरं वत्र भवःशैलप्रस्थः । महीं त्रासीष्टासौ "तिकृतौ नाम्नि" [५.१.७१] इति के । महित्रातो नाम । रेवती मित्रमस्य रेवतीमित्रो नाम । पदयद्वन्दे ते ये भूमुजो मूलराजनृपास्तेषां ध्वनेज्याकर्षवशाच्छब्दायमानं धनुरभूत् । कीरक । नान्दी पूर्वरङ्गाङ्गं द्वादशतूर्याणां निर्घोषः । तानि चेमानि । भम्भा-मुकुन्द-महल-कडम्ब-सहरि-हुँडुक-कंसाला। काहल-तिलिमा सङ्को वंसो र्पणवो य बारसमो॥ सूर्य तूरम् । नान्दी च तत्तूर्य च नान्दीतूर्यम् । पुंसां पौरुषोपेतानां महावीराणां नाट्याय नृत्ताय नान्दीतूर्यमिव । महाभटा हि धनुर्ध्वनिश्रवगैर्नृत्यन्तीव ॥ मित्रे रेवतिमित्रस्य रणायोत्तस्यनुस्तदा । गङ्गाद्वारपती गङ्गमहगङ्गामहानुजौ ॥२॥ २. तदा गङ्गमहगङ्गामहानुजौ गङ्गमहाख्यस्तल्लघुभ्राता च मूलराजनृपो रणायोत्तस्थतः। किंभूतौ। गङ्गाद्वारपती गङ्गाया द्वारं यत्र तशा १बी त्रस्य'. २५ सी नाक'. ३ थी 'हुटक. ४ ए पणमो य वा सम्मे। सी पणेमा य वा सम्मे।. ५डीवो दुवालस, ६ ए सी नादीतू. ७५ सी नादीतू. ८सी नाम. Page #412 -------------------------------------------------------------------------- ________________ ३६८ व्याश्रयमहाकाव्ये [मूलराजः] विजयः सूचितः शुभनिमित्तत्वात् । कीदृशी । युद्धे रणकर्मणि शिका. ज्ञातपण्डिता तथा यते निषादिनां पादकर्मणि ज्ञका तयौजो बलं तेजो वा उदेव स्वं धनं यस्याः सात एव जय एव खं धनं यस्याः सात एवं सुरेभस्यैरावणस्य स्वकाशातातिरिव तथानेकजन्तुसंहारित्वाद्रौद्राकारत्वाच मृत्योर्यमस्य स्विका ॥ अजिकाचर्मपर्याणारिं हन्तुमजकामिव । तत्वरेश्वचमू सेषुभस्त्रिका साम्बुभत्रका ॥ १० ॥ १०. अश्वचमूर्मूलराजीयाश्वसेनारिमंजकामिव कुत्सितां छागीमिव हन्तुं तत्वरे रयेणाचलन् । कीदृशी। अज्ञाता छाग्यजिका तस्याश्चर्मणा पर्याणं पल्ययनं यस्याः सा । तथा सेषवो बाणभृता मनास्तूणा यस्यां सा । तथा सहाम्बुभत्रया जलदृतिना वर्तते या सा। तथाज्ञाता साम्बुभस्त्रा साम्बुभत्रका ॥ त्रियिकाः क्षत्रियकापुत्रांश्चटकिकाचटौ । द्विषच्चटककाश्येनानूचुः मुनयिका युधि ॥ ११॥ ११. क्षत्रियिका अज्ञातक्षत्रियस्त्रियो द्विषटककाश्येनाञ् शत्रुकु. त्सितचटकासु श्येनतुल्यान् क्षत्रियकापुत्रान्क्षत्रियान्युधि युद्धार्थमूचुः युद्धं क्रियतामित्यूचुरित्यर्थः । कीदृश्यः सत्यः । अज्ञाताः सुनयाः सुनयिकाः शोभननीतिज्ञा अत एव चटौ चाटुवचने विषये चटकिका अज्ञातचटकातुल्याश्चाटुकारिण्यः । एतेन मूलराजीयक्षत्रियस्त्रीणामपि युद्धविषय उत्साह उक्तः ॥ १बी सकाः ॥ २ ए सी युधिः ॥ १सी युधेर'. २ ए सी तेजे वा. ३ बीच च सु. ४ ए सी हारितिव. ५ ए सी न्तुसहा. ६ ए सी कारित्वा. ७एबीसीडी मजिका'. ८ ए सी डी पल्य'. ९ सीटका. १० वी युक्तार्य. ११ वी शात'. Page #413 -------------------------------------------------------------------------- ________________ __ ३६९ [है० २.४.१०५.] पञ्चमः सर्गः। निःशतिकैक्षिष्ट रणामात्यिका पत्तिसंहतिः।। दिके युत्सूतिके तूणे द्वके श्रीस्तके भुजे ॥ १२ ॥ १२. पत्तिसंहतिर्मूलराजपदातिपनियुत्सूतिके युधो युद्धस्य सूतिके अज्ञाते सूते जननीतुल्ये जनितयुद्धे इत्यर्थः । द्विके अमेयशरंभृतत्वेनाज्ञाते दे तूणे तूणीरौ । तथा श्रीसूतके विजयलक्ष्मीजनन्यौ ढके अमेयबलत्वेनाझाते द्वे भुजे गहू चैक्षिष्ट । यतो निःशविकाज्ञाता निर्भया शूरेत्यर्थः । तथा रणामात्यिका युद्धविषयेज्ञाता मत्रिणी । यथा राजादिरमात्यिकाभिप्रायेण प्रवर्तत एवं रणकर्मप्रवीणत्वाद्यदभिप्रायेण रणं प्रवर्तत इत्यर्थः ।। एपिका पुत्रिका मृत्योरेषका नासिपुत्रका । वृन्दारिका वृन्दारकापतिदेत्याददे भटैः ॥ १३॥ १३. भटैराददे गृहीतासिंपुत्रकैव । हेतुमाह । एषका प्रत्यक्षा । कृत्रिमः पुत्रः सूनुः पुत्राणु" [७.३.२३] इति के पुत्रकः । स्त्री चेत्पुत्रका । असेः पुत्रकेवासिपुत्रका क्षुरिका । नासिपुत्रका न क्षुरिका । असिपुत्रकाशब्दः पुनरावर्त्यते । किं तर्हि । एषिका मृत्योर्यमस्य पुत्रिका । यतो वृन्दारकापतीन्देवीनाथान्देवानपि यति खण्डयति । यद्वा । वृन्दारकाभ्यो देवीभ्यः पतिं ददाति या । अनया हि हताः सन्तोप्सरोभित्रियन्त इति । सा मृत्युहेतुरित्यर्थः । ईदृश्यपि कुत इत्याह । यतो वृन्दारिकातितक्ष्ण्यर्चन्द्रिकाधिष्ठितत्वादिना प्रशस्येति ॥ सिका सका । जयस्तिका भोजासका । शिका का । अजिका अजकाम् । सहमतिका साम्युभसका ॥ यकार । क्षत्रियिकाः क्षत्रियका ॥ ककार । १एत्रकाः । . १ सी रभूत'. २ ए सी डी पुत्रिकै . ३ ए बी सी डी 'न्दारिका ४ ए बी सी डी दारिका'. ५ए सी रोमि त्रिय'. ६ बी चण्डिका. .ए सीरी 'यिका । क्ष. Page #414 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] चटकिकाः घटकका । इत्यत्र "स्वशाज" [१०८] इत्यादिना वेकारः । धातुत्यवर्जनं किम् । सुनयिकाः । निःशकिका । अमात्यिका ॥ द्विके द्वके । एपिका एषका । सूतिके सूतके । पुत्रिका पुत्रका । वृन्दारिका वृन्दारका । इत्यत्र "येष” [१०९] इत्यादिना वेकारः ॥ द्विड्भ्यो हर्तुं श्रियं श्येनी वर्तकाभ्यो नु वर्तिकाम् । युद्वर्तिका जटिलिकोत्तस्थौ मर्वीशबन्धुता ॥ १४ ॥ १४. युर्तिका रणकृत्सती मर्वीशबन्धुता मूलराजसेवकमरुदेशाधिपबन्धुसमूहो द्विड्भ्यः सकाशाच्छियं जयलक्ष्मी हर्तुमुत्तावुद्यताभूत् । कीदृशी। जटाः संश्लिष्टकेशाः क्षेप्याः सन्त्यस्या जटिलीज्ञाता जटिला जटिलिका लोमशा । स्वरूपविशेषणमिदम् । यथा श्येनी पत्रिणी वर्तकाभ्यश्चटकाभ्यः सकाशाद्वर्तिकां चटकां हर्तुमुत्तिष्ठति ॥ नन्दका वः सकास्तु द्विट्रिपका ध्रुवका यका । भुजेति नरिकामूचुर्मामिकासीत्यहंयवः ॥ १५॥ १५. नरानाद्भटान्कायति वर्णयति नरिका तां वृद्धस्त्रियं भट्टिनी वा मामिकासि मदीया त्वमित्यहंयवोहंकृता मूलराजयोधा ऊचुस्तव योगक्षेमौ वयं करिष्याम इति बहु मेनिर इत्यर्थः । कथं नरान्कायतीत्याह । सकाज्ञाता सा वो युष्माकं भुजानन्दकारिजयोद्वृद्धिहेतुरस्त्व लोकानाम् । यकाज्ञाता या ध्रुवका दृढा सती द्विगु शत्रुषु क्षिपके १ ए सी डी जटलि'. २ ए सी स्थौ मुवी. ३ ए सी का द्रुव. २ ए सी डी "किका। च. २ ए सी डी स्वजाज'. ३ ए डी "यिका । नि. सी यिका । अ. ४ ए सी °का । वृन्दिका । वृ. ५ बी इतत्र. ६ ए सी स्थान. ७ए सी जटास. ८ ए सी डी ला जटिलि'. ९ए सीटी वतिका. १० वी वृद्धिलि. ११ ए सी या वृद्धि Page #415 -------------------------------------------------------------------------- ________________ है० २.४.११२.] पञ्चमः सर्गः । ३७१ वास्त्रभेद इव द्विटिपका । यद्वा । द्विडर्थ या क्षिपका तस्या ध्रुवकेवावपनभेद इव द्विष्टिपका ध्रुवकारिवधार्थ क्षिपकास्त्रभृदस्तीत्यर्थ इति ॥ वर्तिकाम् वर्तकाभ्यः । इत्यत्र “वौ वर्तिका" [११०] इतीत्व वा निपात्यम् ॥ वाविति किम् । युद्धर्तिका ॥ जैटिलिका । इत्यत्र "अस्यायत" [११] इत्यादिनेकारः ॥ अनिकीत्येव । नन्दका । आशिष्यकन् ॥ यत्ततिक्षपकादिवर्जन किम् । यका । सका । क्षिपका । ध्रुवका ॥ नरिकाम् । मामिका । इत्यत्र"नरिका मामिका"[११२] इतीत्वं निपात्यम् ॥ तारकातारिकास्त्रत्विर्णकावर्णिका दिवः । जयेष्टकाप्रतिज्ञानां कीर्तेः खार्यष्टिका न्वभात् ॥ १६ ॥ १६. तारकातारिका नक्षत्रवद्दीप्रा सत्यस्त्रविद शस्त्रप्रभाभात् । कीदृशी । दिवो व्योम्नः कर्मणो वर्णकावर्णिका । वर्णयति वर्णका तान्तव: पटविशेपस्तयेव कृत्वा वर्णिका श्येतवर्णीकारिकातिसान्द्रत्वाद्वर्णका पट्येव द्यां श्वेतयन्तीत्यर्थ, । यद्वा । दिवः सवन्धित्वेन वर्णकानां पटभेदानां वर्णिकेव लेश इव । तथा जयेरिविजये सत्यष्टकायाः पितृदेवत्यकर्मणः प्रतिज्ञाभ्युपगमो येषां तेषां मूलराजसैनिकानां संबन्धिन्या: कीर्तेः सत्काष्टिकाष्टद्रोणप्रमाणा खारी नु । अस्त्रत्विट् सितत्वादहुलत्वाचवमाशङ्किता । अष्टद्रोणामपि खारी केचिदिन्छन्ति । तारका । वर्णका । भष्टका । इत्येते "तारका" [११३] इत्यादिना निपात्याः ॥ अन्यत्र । तारिका । वर्णिका । अष्टिका खारी ।। अष्टमः पादः समर्थितः ॥ १ ए सी डी जटलि'. २ ए वी सी निक्तीत्ये'. ३ बी °न य° ४ सी काम् । मा'.५वी मामकेति इति नि. ६ बीट शास्त्र. ७ सी पा । तथा मू. Page #416 -------------------------------------------------------------------------- ________________ ३७२ व्याश्रयमहाकाव्ये [मूलराजः) मूर्धाभिषिक्ता ग्राहारेः प्रणिनन्तोथ ताश्चमः ।। आगुरंध्युपलम्भाय जयस्येषुमुसिक्तखाः ॥ १७॥ १७. अथ मूलराजसैन्यस्य युद्धोपक्रमानन्तरं प्राहारेर्मूर्धाभिषिक्ता नृपा जयस्यांध्युपलम्भाय प्राप्त्यायागुः । किंभूता: सन्त: । इषुसुसितखाः शरैः सुष्टु व्याप्ताकाशा अत एव ता मूलराजीया युद्धायोद्यता श्वमूः प्रणिनन्तः प्रहरन्तः ॥ शरौघैरतिसिञ्चन्तः पर्यानिन्युर्दिशोन्धताम् । अति स्थित्वोररीकृत्योरीकृत्यानि धषि ते ॥ १८ ॥ १८. शरौधैः कृत्वा दिशोतिसिञ्चन्तोतिव्याप्नुवन्तस्ते मूर्धाभिविक्ता दिश एवान्धतां विलोकाभावाद्विच्छायत्वाचान्धा इवान्धास्तद्भाव पर्यानिन्युः प्रापयन् । किं कृत्वा । अति स्थित्वातिकमार्थोत्रातिः । शञ्चतिक्रमणालीढादिस्थानं कृत्वा तथोरीकृत्यान्यङ्गीकर्तु योग्यानि धनूं. प्युररीकृत्याङ्गीकृत्य ॥ दैत्यैः पटपटाकृत्य घुसत्य स्वीकृतासिभिः । प्रसृत्य कारिकाकृत्य पत्तीन्सत्कृत्य दध्वने ॥ १९ ।। १९. स्वीकृतासिभिहीतखइँदैत्यैर्दानवनृपैः कर्तृभिर्दध्वने सिंहनादः कृतः । किं कृत्वा । पटपटाकृत्य त्वरया पादन्यासै: पटत्पटच्छब्दं कृत्वों घुटुत्य च शत्रुष्ववज्ञया धुडिति शब्दं कृत्वा च । तथा १ सी रध्याप. २ ए सी ति स्थत्वो', - १ ए सी रेमूर्धा . २ सी स्याध्याप'. ३ ए सी भू । सौ. ४ बी सिक्ताखा. ५ सी सावराशा. ६ डी लोकमा. ७ वी च्छायित्वा'. ८ सी °लीतादि . ९डी वाxx च । त. Page #417 -------------------------------------------------------------------------- ________________ हिं० ३.१.१. पञ्चमः सर्गः। ३७३ प्रसृत्य रणागणे विस्तीर्य । तथा कारिकाकृत्य रणे स्थिति यनं क्रियां वा कृत्वत्यर्थः । तथा पत्तीन्सत्कृत्याधुना युष्माकं हस्तैर्जेष्चत इति वचनर्वस्त्रद्रव्यदानादिना च वहु मानयित्वा ॥ भग्नं कुन्तमसत्कृत्यालंकृत्यासिं च पाणिना | अढाकृत्यान्तहत्यकः कणेहत्य पयः पपौ ॥ २० ॥ २०. एक, कश्चिदैत्यभटः कणेहत्य पयः पपौ । शत्रुवधेनातिसंत. टत्वाद्यावत्तृप्तस्तावज्जलं पीतवानित्यर्थः । किं कृत्वा । भग्नं शत्रुप्रहारेण कुंटितं कुन्तमसत्कृानाहल । तथासिं च पाणिनालंकृत्य गाढं मुष्टिग्रहणेन भूषयित्वा गृहीत्वेत्यर्थः । तथादःकृत्यावश्यं मया शत्रुर्घात्य इति चिन्तयित्वा तथान्तहत्यारिं मध्ये हिंसित्वा च ।। यशः पिबन्मनोहत्यारेः पुरस्कृत्य विक्रमम् । अस्तंनीयारिमच्छेत्याच्छोय कोप्यनमत्प्रभुम् ।। २१ ॥ २१. कोपि दैत्यभटः प्रभुमनमत् । यतोरेर्यशो मनोहत्य पिवन्यावत्तृप्तस्तावत्पिवन्नत्यन्तं स्वीकुर्वन्नित्यर्थः । किं कृत्वा । विक्रमं शौर्य पुरस्कृत्यागेकृत्वा । ततोच्छेत्य । अच्छेत्यभ्यर्थे दृढार्थे वा । अभिमुखं दं वा गत्वा । तथाच्छोद्याभिमुखं वढं वोक्त्वा । एतेन च्छलपरिहार उक्तः । ततोरिमस्तनीय क्षयं नीत्वा । जित्वा हि भटाः संतोषोत्पाद. नाय प्रमु प्रणमन्ति ।। मणिमन्तः । अभिषिक्ताः । अपलम्भाय । इत्यत्र "धातोः पूजार्थ" [२] १ डीपीxxx शत्रु'. १ सी डी यत्नक्रि. २ एयः था. ३ ए सी तुष्टात्वा'. ४ थी ण त्रुटि'. ५ डी कुण्ठित ६ सी 'त्यान्यादृ. ७सी गाठमु. ८ वी त्यभ्य. ९डी 'द वो. १० सी क्षयनी, Page #418 -------------------------------------------------------------------------- ________________ ३७४ व्याश्रयमहाकाव्ये [मूलराजः इत्यादिना प्रादिरुपसर्गसशः प्राक धातोः ॥ एकूपसर्गसंज्ञायां णस्वपस्वनागमाः सिद्धाः ॥ पूजार्थस्वत्यादिवर्जन किम् । पूजार्थो स्वती । सुसित । अतिसिञ्चन्तः । अनोपसर्गसंज्ञाया अभावे षस्वं न । गतार्यावधिपरी । अध्युपलम्माय । पर्यानिन्युः । अधिकभावः सर्वतोभावन प्रकरणोदेः प्रतीयत इति गतार्यस्वम् ॥ अत्र प्राक्त्वनियमाभावः । ततश्चोपलम्भायाधिनिन्युः । परीत्यपि स्वयमभ्यूह्यम् । पर्यानिन्युरित्यत्रानुपसर्गस्वाण्णश्च न स्यात् ॥असिक्रमार्थोत्रातिः। भति स्थित्वा । अन षत्वं न स्यात् ॥ अर्यादि । ऊरीकृत्यानि । उरीकृत्य ॥ अनुकरण । धुकृत्य ॥ पन्त । स्वीकृत ॥ डाजन्त । पटपटाकृत्य ॥ चकारादुपसर्ग । प्रसृत्य । इत्यत्र "अर्यादि" [२] इत्यादिना गतिसंज्ञा धातोः प्राक्त्वं च ॥ गतित्वाद् "गतिः" [१.१.३६] इत्यव्ययत्वम् । “गतिकु" ३.१.४२] इत्यादिना सम्गसश्च फलम् । एवमपि ज्ञेयम् ॥ कारिकाकृत्य । इत्यत्र "कारिका" [३] इत्यादिना गतिः प्रोक ॥ अलंकृत्य । सस्कृत्य । असत्कृत्य । इत्यत्र "भूषादर" [५] इत्यादिना गतिः प्राक॥ भन्नहत्य । अदःकृत्य । इत्यत्र "भग्रह" [५] इत्यादिना गतिः प्राक॥ कणेहस्म । मनोहत्य । इस्यन्न "कणे" [६] इत्यादिना गतिः प्राक ॥ पुरस्कृत्य । अस्तनीय । इत्यत्र "पुर" [७] इत्यादिना गतिः प्राक ॥ अच्छेत्य । मच्छोछ । इस्यन्त्र "गस्पर्य" [८] इत्यादिना गतिः प्राक ॥ १सी अध्याप'. २सी णादे प्र. ३ थी तिः। ४ थी णम् । घु. ५ ए सीसी प्रात्कः । म. ६ ए सी सी गति प्रा. ७सी त्य "पु. ८सी री अन्ठों. ९ सी डी नाति:. Page #419 -------------------------------------------------------------------------- ________________ है. ३.१.९.] पचमः सर्गः । ३७५ वल्गन्कोप्यतिरोभूयाङ्गं तिरस्कृत्य वर्मणा । चर्मणांसं तिरःकृत्वा मध्येकृत्येभमप्यहन् ॥ २२ ॥ २२. कोपि दैत्यभटो वलान्नृत्यन्सन्निभमपि । आस्तां पत्त्यश्वादि। महावलं गजमप्यहन् । किं कृत्वा । अतिरोभूयाभयेनानिलीय रणागणे प्रकटीभूयेत्यर्थः । तथा वर्मणाझं तिरस्कृत्याच्छाद्य तथांसं स्कन्धं चर्मणा स्फरकेण तिरःकृत्वापिधाय तथा मध्येकृत्य चिन्तयित्वार्थात्प्रहारप्रस्तावम् ।। मध्ये कृत्वा नृपास्तर्जन्पदेकृत्यापरो हयम् । पदे कृत्वा निवचनेकृत्य वाचाजयत्परान् ॥ २३ ॥ २३. अपरोन्यदैत्यभटो नृपान्मध्ये कृत्वान्तर्भाव्य नृपैः सहेत्यर्थः । पराब् शत्रुभटांस्तर्जनिभर्सयन्सन वाचैव न तु प्रहारेणाजयत् । किं कृत्वा । हयमश्वं पदेकृत्याहो अश्वरत्नमित्यादिकेस्त्याद्यन्तके पदे कृत्वा लाधित्वेत्यर्थः । ततः पदे कृत्वा पादयोः कृत्वा युद्धार्थ चालयित्वेत्यर्थः । ततः परान्वाचा साक्षेपगिरा निवर्चनेकृत्य संक्षोभोत्पादनेन निर्वचनान्कृत्वा ॥ कश्चिन्निवचने कृत्वेशाज्ञां मनसिकृत्य च। यशो मनसि कृत्वोरसिकृत्य जयमुत्थितः ॥ २४ ॥ २४. कश्चिदैत्यो रणायोत्थितः कि कृत्वा । निवचने कृत्वा मौनं कृत्वा । ईशाज्ञां युद्धविधिविषयं स्वाम्यादेशं मनसिकृत्य च चिचे धृत्वा १ सी शाज्ञाम. १ ए सी डी त्यश्व्यादि. २ बी सी भूय म'. ३ सी प्रहा. ४ बी रोन्यो दै. ५ एसी पदेः . ६सी 'चक्र. ७सी क्षोभ्योस्पा. Page #420 -------------------------------------------------------------------------- ________________ ३७६ ध्याश्रयमहाकाव्ये [मूलराजः] च । यशो रिपुजयोत्थकीर्ति मनसि कृत्वा च । जयमुरासकृत्य च चित्ते कृत्वा च । चः सर्वत्र क्त्वान्तेषु योज्य ॥ खकानुरसि कृत्वान्य उपाजेकृत्य सादिनः। पत्तीनुपाजकृत्वान्दोजे कृखभानयुध्यत ॥ २५ ॥ २५. अन्यो दैत्यनृपोयुध्यत । किं कृत्वा । स्वकाज्ञातीनुरसि कृत्वा स्वहृदयाने कृत्वा । तथा सादिन उपाजेकृत्य । पत्तीमुपाजे कृत्वा। इभानन्वाजे कृत्वा । दुर्बलानां भग्नानां वाश्वारोहपदातिहस्तिनां बलाधानं कृत्वा ।। अन्वाजेकृत्य पुत्रं वे पदे कोप्यधिकृत्य च । सैन्ये स्वमधि कृत्वाभात्साक्षात्कृत्यास्त्रदेवताः ॥ २६ ॥ १६. कोपि दैत्यनृपोभाद्दिदीपे । किं कृत्वा । पुत्रमन्वाजेकृत्य दुर्वलस्य भग्नस्य वा बलाधानं कृत्वा । तथों व आत्मीये पदे राज्येधिकृत्य च स्वामिनं कृत्वा च । तथा सैन्ये स्वमात्मानमधि कृत्वा स्वामीकृत्य । तथास्त्रदेवताः शस्त्राधिष्ठायिका दुर्गाद्याः साक्षात्कृत्य च पूजावलिमन्त्रस्मरणादिना प्रत्यक्षीकृत्य ॥ साक्षात्कृत्वासिकृत्यां स्वममिथ्याकृत्य दोर्बलम् । मिथ्या कृता खलान्कीति हस्तकृत्यापरोनदत् ॥२७॥ २७. अपरो दैत्योनदज्जगर्ज । किं कृत्वा । असिरेवारिमृत्युहे. तुत्वात्कृत्या मारिदेवता तां साक्षात्कृत्वा प्रत्यक्षीकृत्य । तथा स्वमात्मीयं १ ए बी सी डी कृत्यमा'. १ ए सी कीर्ति म. २ बी सर्वः क्त्वा. ३ ए बी सी डी 'कल । दु. ४एसीडी रोपप. ५एसी था ये आ. Page #421 -------------------------------------------------------------------------- ________________ है.१.१.१४.] पक्षमः सर्गः। - दोलममिथ्याकेत्य शत्रुवधेन सत्यीकृत्यात एव खलान् गेहेशूरेणामुना रणे न किंचिमिष्पाचन इत्यसत्यभाषिणः पिशुनान्मिथ्या कृत्वा । तथा कीर्ति अयोत्यं यशो हस्तकृत्य मायाँ कृत्वा ॥ पाणौकृत्य रिपोर्लक्ष्मी प्राध्वंकृत्यापरः परम् । खाम्याज्ञां जीविकाकृत्योपनिषत्कृत्य चाययौ ॥ २८ ॥ २८. अपरो दैत्य आययौ स्वामिसमीपमागतः । किं कृत्वा । परं शत्रु प्राध्वंकृत्य बन्धनेनानुकूलं कृत्वा बद्धा वा । तथा रिपोर्लक्ष्मी हस्त्यश्वादिकां पाणौकृत्य भायों कृत्वा गृहीत्वेत्यर्थः । तथा स्वाम्याज्ञां जीविकाकृत्य जीविकामिव कृत्वा यथा जीवनोपायः सर्वादरेण क्रियते सया कृत्वेत्यर्थः । उपनिषत्कृत्य चोपनिषदमिव कृत्वा च । यथा रहस्य सर्वादरेण पाल्यते तथा पालयित्वेत्यर्थः॥ मतिरोभूय । इत्यत्र "तिरोन्तों " [९] इति गतिः प्राक ॥ तिरस्कृत्य निरः कृत्वा । इत्यत्र “कृगो न वा"[१०] इति वा गतिः प्राक। मध्येकृस्य मध्ये कृत्वा । पदेकृत्य पदे कृत्वा । निवचनेकृत्य निवचने कृत्वा । मनसिकृत्य मनसि कस्वा । उरसिकृत्य उरसि कृत्वा । इत्यत्र "मध्ये पदे" [१] इत्यादिना वा गतिः प्राक ।। उपाजेकृत्य उपाजे कृत्वा । भन्बाजेकृत्य अन्वाजे कृत्वा । इत्यत्र "उपाजेन्वाजे" [१२] इति वा गतिः प्राक ।। मधिकृत्य अघि कृत्वा । इत्यत्र "साम्येषि." [१३] इति वा गतिः प्राक ॥ साक्षात्कृत्य साक्षात्कृत्वा । अमिथ्याकृत्य मिथ्या कृत्वा । इत्यत्र "साक्षाद्" [११] इत्यादिना वा गतिः प्राक॥ १बील म. २ ही कृत्या'. ३ बीरी निष्पप. ४ ए सी णः. पशु. सीणः पशुमान्मि'. ५ ए सी डी क्षादिना. Page #422 -------------------------------------------------------------------------- ________________ ३७८ व्याश्रयमहाकाव्ये [मूसराजः हस्तकृत्य । पाणौकृत्य । इत्यत्र "नित्यं" [१५] इत्यादिना गतिः प्राय ॥ प्राध्वंकृत्य । इत्यत्र "प्राध्वं बन्धे" [१६] इति गतिः प्राय ॥ जीविकांकृत्य । उपनिषत्कृत्य । इत्यत्र "जीविका" [१५] इत्यादिना गतिः प्राक ॥ समासे नाम नाम्नेव शस्त्रं शस्त्रेण युध्यथ । ऐकार्ययोजि विस्पष्टपटुभिर्गुजरै टैः ॥ २९ ॥ २. अथैवं दैत्यैर्युद्धस्य प्रारम्भानन्तरं युधि रणे समासे मिथः संघन्धेसत्यैकायें। निमित्तसप्तम्यन्त्र । विजयलक्षणेककार्येण हेतुना विस्पष्टप. टुभि: प्रकटं शस्त्रविद्यानिपुणैर्गुर्जरै टैः शस्त्रं खङ्गादि शस्त्रेणारिप्रहरणेन सहायोजि मीलितम् । यथैकार्थे सामानाधिकरण्ये सति यः समास ऐकपद्यं तस्मिन्नाम नाना सह विस्पष्टपटुभिः प्रकदं शब्दविद्याचतुरैयोज्यते ॥ समासे नाम नान्नैकार्थे इत्युपमया "नाम नाम्ना" [१८] इत्यादि समार्ससंज्ञासूत्रं ज्ञापितम् । लक्षणं चेदमधिकारश्च । तेन बहुव्रीह्मादिविशेषसंज्ञाभावे यत्रैकार्थता दृश्यते तत्रानेनैव समाससंज्ञा स्यात् । यथा विस्पष्टपटुभिरित्यत्र गुणविशेषणस्य गुणवचनेन समासः ॥ त्रिदशारिषु ते द्विवानासन्नत्रानदुरषान् । अधिकाष्टानध्यर्धषान्युगपद्वषुः शरान् ॥ ३० ॥ ३०. ते गूर्जरभटाखिदशारिषु त्रिर्दश त्रिदशा देवाः "प्रमाणीसंल्याहुः" [७.३.१२८.] इति । त्रिंशदेता देवतात्रयस्त्रिंशदेता देवतावि १सी इतत्र. २ बी कृत्त । ६. ३ ए सी कालत्र उ. ४ बीत्कृत ।, ५ ए सी त्यैक्याथें । नि'. ६ डी यत्समा'. ७ सी डी मासे २. ८ ए सी डी ससूत्रं सं. ९ वी विशिष्ट. १० एसी त्रिदश त्रिर्दशा. Page #423 -------------------------------------------------------------------------- ________________ [है. ३.१.१९.1 पञ्चमः सर्गः। ३७९ शदक्षरा विराडिति श्रुतेः । तेषामरिषु दैत्येषु शरान्युगपदेककालं व. धुर्मुमुचुः । कतिसंख्यान् । आसन्नात्रयो येषां तांश्चतुरः । तथादूरे षड् येषां तान्पञ्च सप्त वा । तथाधिका अष्टौ येभ्यो येषु वा तान्दशादीन् । अधिकत्वं चाष्टानामेकाद्यपेक्षम् । अवयवेन विग्रहः । समुदायः समासार्थः । तथाधिकमध येषु तेभ्यर्धाः षड् येषां तानध्यर्धषान्नव च ।। अर्धपञ्चमविंशान्केप्यश्वानुपदशा अपि । आरूढसुभटाञ्जनुर्दिसैन्ये मत्तबहिभे ॥ ३१ ॥ ३१. मत्तबबिभे मदोत्कटानेकहस्तिके द्विद्वैन्ये वर्तमानान्केपि गूजेरभटा अश्वाञ्जनुः । कीदृशान् । आरूढाः सुभटा यांस्तान् । तथार्ध पञ्चमी विंशतिर्यासु ता अर्धपञ्चमा विंशतयो येषां तान्नवतिमित्यर्थः । कीदृशाः । उप समीपे दश येषां तेपि नवाप्येकादशापि वा स्तोका अपीत्यर्थः ॥ उच्चैर्मुखानुष्ट्रमुखान्षस्कन्धान्सनन्दनान् । सौजा दक्षिणपूर्वास्थोदहत्कोप्यग्निवत्परान् ॥ ३२॥ ___३२. दक्षिणपूर्वास्थो दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वानेयी दिक्तत्रस्थः सौजा विद्यमानप्रतापः कोपि गूर्जरभटोग्निवद्वह्निदेवतेव परानदहत्तीव्रप्रहारैः संतापितवान् । किंभूतान् । उच्चैःस्थाने मुखं येषां तान् । तथोष्ट्रमुखानुष्टमुखवद्वीभत्सवक्रान् । तथा वृषस्कन्धान्वृषभस्कन्धर्वत्पीनस्कन्धान्बलिष्ठानित्यर्थः । तथा सनन्दना न्पुत्रोपेतान् । अमिरपि दक्षिणपूर्वदिगधिपत्वाचनस्थः सतेजस्कश्च स्मात् ॥ १ सी मन्यय. १ सीन . २ सी वरमीन. - Page #424 -------------------------------------------------------------------------- ________________ ३८० व्याश्रयमहाकाव्ये [मूलराजः] त्रिदश । द्विवान् । इत्यत्र “सुज्वार्थे" [१९] इत्यादिना बहुव्रीहिः ॥ आसन्नत्रान् । अदूरपान् । अधिकाष्टान् । अध्यर्धषान् । अर्धपञ्चमविंशान् । इत्यत्र “सन्नादूर" [२०] इत्यादिना बहुव्रीहिः ॥ उपदशाः । इत्यन्न "अव्ययम्" [२१] इति बहुव्रीहिः ॥ आरूढसुभटान् ॥ अनेकं च । मत्तबबिभे ॥ भव्ययम् । उच्चैर्मुखान् । इत्यत्र "एकार्थं च" [२२] इत्यादिना बहुव्रीहिः ॥ उष्ट्रमुखान् । वृपस्कन्धान् । इत्येतो "उष्ट्रमुखादयः" [२३] इति बहुर्क निपात्यौ ॥ तुल्ययोगे । सनन्दनान् ॥ विद्यमानार्थे । सौजाः । इत्यत्र "सहस्तेन" [२४] इति बहुव्रीहिः॥ दक्षिणपूर्वा । इत्यत्र “दिशो रूंढ्या" [२५] इत्यादिना बहुचीहिः ।। केषुचिद्विदधानेषु कुन्ताकुन्ति कचाकचि । भूमिर्लोहितगङ्गं नु रक्तैः पञ्चनदं न्वभूत् ॥ ३३ ॥ ३३. केषुचिद्भटेषु कुन्ताकुन्ति कुन्तैश्च कुन्तैश्च मिथः प्रहृत्य कृतं युद्ध केपुचिच्च कचाकचि कचेपुं च कचेषु च मिथो गृहीत्वा कृतं युद्धं विदधानेषु सत्सु भूमी रणाङ्गणमभूत् । कीदृशम् । रक्तैोहितैः कृत्वा लौहित्याल्लोहितगङ्गनु लोहिता गङ्गा यत्र देशे स इव । तथा रक्तातिबाहुल्यात्पञ्चनदं नु पञ्चानां नदीनां समाहार इव ।। द्विगोदावरि मेनेन्योथ त्रिगोदावरं रणम् ।। एकमुनि धनुर्वेदं द्विमुन्यस्य च दर्शयन् ॥ ३४ ॥ ३४. अन्यो गूर्जरो रणं द्विगोदावरि द्वयोर्गोदावर्योः समाहारमेवं १५ सी डी कुतिक. १ सी ब्रीहे । . २ वीरूट्योत्या. ३बी 'त्यकुन्तयु. ४ बीपु क. ५ बी यु मि. ६ वी लाहौहि. एरीसी नयों स. Page #425 -------------------------------------------------------------------------- ________________ [.. ३.१.२६.] पचमः सर्गः । त्रिगोदावरं च मेने । प्राणत्यागेन स्वर्गफलत्वाहिगोदावरित्रिगोदावरतीर्थयोस्तुल्यं मेन इत्यर्थः । लोके हि द्विगोदावरि त्रिगोदावरं च तत्र प्राणत्यागिनां स्वर्गहेतू महातीर्थे प्रसिद्धे । कीहक्सन् । एको मुनिवंश्य आद्यः कारणपुरुषोस्य तदेकमुनि धनुर्वेदं धनुर्विद्याशाखं दर्शयन्सदभ्यस्तधनुर्विद्यत्वेनालीढादिस्थानानि सम्यक्सत्यापयन् । तथास्य धनुर्वेदस्य द्विमुनि च द्वौ मुनी वंश्यो चे दर्शयन् द्विमुनिकृतधनुर्वेदोक्तधनुःकलानां सम्यक्सत्यापनेन द्वौ मुनी साक्षादिव दर्शयन् ॥ सप्तकोशि खराज्यस्य गङ्गापारपंतिः स्मरन् । पारेरिचमु मध्येश्वमिभमध्येर्दयन्ययौ ॥ ३५॥ ३५. गङ्गापारपतिर्गगातीराधिपो मूलराजसेवकः काशिदेशराजः पारेरिचर्मु शत्रुसेनापारं ययौ । कीडक्सन् । स्वराज्यस्य सप्तकाशि सप्रकाशीन्काशिदेशाधिपान्ववंश्यान्स्मरन् सप्तापि स्वानि कुलानि रणपारगतादिगुणोपेतानि परिभावयन्नित्यर्थः । अत एव मध्येश्वं तुरङ्गचमूमध्य इभमध्ये हस्तिचमूमध्येर्दयन्नरिचमूं नन् । कोप्यन्तर्धनुराज्यन्तः कराग्रेग्रेधिपं शरान् । यावद्रिपु परिक्लीवमपात चाजयं न्यधात् ॥ ३६॥ ३६. कोपि गूर्जर आज्यन्ता रणमध्येगेधिपं स्वखाम्यने वर्तमानोन्तर्धनुश्चापमध्यभागे कराम आकर्णान्तमाकृष्टत्वाद्धस्तयोरग्रभागे च वर्तमानान् शरान्यधाच्छत्रुष्वक्षिपत् । कथम् । परिक्लीबं निःसत्वा १९ सी कासि व. २ ए सी पति स्म'. १बीवरीती'. एसी शामद. ३ बीच तु द. ४ ए सी मुसि. ५री मध्ये . Page #426 -------------------------------------------------------------------------- ________________ ३८२ व्याश्रयमहाकाव्ये [मूलरामः] न्वर्जयित्वापात चं प्रहारादिना पीडितांश्च वर्जयित्वा । तथा यावद्रिपु यावन्तो रिपवस्तार्वत इत्यर्थः । तथा आजयं विजयं मर्यादीकृत्य ॥ सेना पागदं राज्ञां बहिव्यूहं प्रतिद्विपम् । अभ्यश्वं च प्रसृत्यानुजम्बुमालि स्थिता वभौ ॥ ३७॥ ३७. प्रागवुदमर्बुदाद्रेः प्राक्पूर्वदिग्वासिनां राज्ञां मूलराजनृपाणां सेना बभौ । कीटक्सती । बहिहं मूलराजीयाञ्चक्रगरुडादेयूँहादहिर्भूता । तथा प्रतिद्विपमभ्यश्वं च प्रसृत्य रिपूणां द्विपानश्वांश्च लैक्ष्यीकृत्याभिमुखं विस्तीर्यानुजम्बुमालि स्थितातिबहुत्वाजम्बूमाल्या लक्षणभूताया आयामेनावस्थिता । अर्बुदसेनातिशूरत्वाब्यूहानिर्गत्य युद्धार्थ शत्रूनभि प्रसृतेत्यर्थः ।। फचाकचि । कुन्ताकुन्ति । इत्यत्र "सत्रादाय" [२६] इत्यादिनाग्ययीभावः ॥ लोहितगङ्गम् । इत्यत्र “नदीभिर्नाग्नि" [२७] इत्यव्ययीभावः ॥ पञ्चनदम् । त्रिगोदावरम् । इत्यत्र "संख्या" [२८] इत्यादिनाध्ययीभावः ॥ मन्ये तु पूर्वपदप्राधान्येव्ययीभावो गोदावरीणां त्रित्वं निगोदावरम् । समाहारे द्विगुरेवेत्याहुः । द्वयोर्गोदावर्योः समाहारो द्विगोदावरि ॥ द्विमुन्यस्य । सप्तकाशि स्वराज्यस्य । इत्यन्त्र "वंश्येन" [२९] इत्यादिनाम्ययीभावः ॥ यदा तु विद्यातद्वतामभेदविवक्षा तदैकमुनि धनुर्वेदमित्यादि सामानाधिकरप्यं स्यात् ॥ - १सी मूलराजी. १५ सी च पाहा. २५ सीसी वन्त १०. १५ सी सी लक्षीत. ४सीसी क्षणामू. Page #427 -------------------------------------------------------------------------- ________________ हि. ३.१.३५.] पभमः सर्गः। ३८३ - पारेरिचमु गङ्गापार । मध्येवम् इभमध्ये । अग्रेधिपम् कराने । अन्तर्धनुः भाज्यन्तः । इत्यत्र “पारे" [३०] इत्यादिना वाव्ययीभावः ॥ यावद्रिपु । इत्यत्र "यावदियस्वे" [३] इत्यव्ययीभावः ॥ परिल्लीवम् । अपार्तम् । भाजयम् । बहिर्म्यहम् । प्रागर्बुदम् । इत्यत्र "पैयपा" [३२] इत्यादिनाम्ययीभावः ॥ अभ्यश्वम् । प्रतिद्विपं प्रसृत्य । इत्यत्र "लक्षणेन" [३३] इत्यादिना. ध्ययीभावः ॥ अनुजम्बुमालि स्थिता । इत्यत्र "देयेनुः" [३४] इत्यव्ययीभावः ॥ अनुस्खाम्यनु नद्यास्ते तिष्ठट्वपि वहट्विव । युध्यमाना अमन्यन्त धारयन्तः श्रमप्रति ॥ ३८ ॥ ३८. युध्यमानाः शत्रुषु प्रहरन्तस्तेर्बुदात्याच्या नृपास्तिष्ठन्ति गावो यस्मिन्काले दोहाय वत्सेभ्यो निवासाय जलपानार्थ वा तत्तिष्टद्दपि संध्याकालमप्यमन्यन्ताज्ञासिषुः । कीदृशम् । वहन्ति गावो यत्र चरणाय जलपानाय वा तहेद्विव प्रभातमिव संजातघटिकाद्वयप्रमाणदिनमिव । यतः श्रमप्रति खेदाल्पत्वं धारयन्तः । कुत एतदित्याह । यतोनुस्खामि स्वामिनः समीपे नद्या जम्बूमाल्या अनु समीपे च वर्तमानाः । समीपस्थे स्वामिनि श्लाघादि कुर्वाणे नादेयशीतलजललवो. मिश्रवायुसंपर्के च श्रमो हल्पीयान्स्यात् । एतेनैषामत्यन्तं युद्धरसिकत्वमुक्तम् ॥ अनुस्खामि । अत्र "समीपे" [३५] इत्यव्ययीभावः ॥ अनोरन्ययत्वाद् - १ए सी न्यन्त धा. १ टी श्वम् अ. २ बी र्धनु आ. ३ ए सी "प्युपा. ४ सी दृशे। १०. ५५ सी हग्विव. ६ सी मिनः स. ७ सीतेनेपा. Page #428 -------------------------------------------------------------------------- ________________ ३८४ व्यायमहाकाव्ये [मूबराबः] "विभक्तिसमीर" [३९] इत्यादिनैव समासे सिद्ध विकल्पार्य बबनम् । तेन वाक्यमपि । अनु नद्याः ॥ तिष्ठतु । वहह । इत्यत्र "ति " [३६] इत्यादिनाम्ययीभावः ॥ भमप्रति । इत्यत्र "नित्यं" [२०] इत्यादिनाम्ययीभावः ।। शलाकापर्यक्षपरि द्विपरीवाजयैः परैः। तेध्याज्युपनदि क्षुण्णैः मुभिसं रक्षसां व्यधुः ॥ ३९ ॥ ३९, परैः शत्रुभिः कृत्वा तेर्बुदात्याच्या नृपा रक्षसां सुभिक्षं भिक्षाणां समृद्धि व्यधुरनेके शत्रवो हता इत्यर्थः । किंभूतैः । अजयैनिःप(प)राक्रमित्वाजयरहितैः। शलाकापर्यौपरि द्विपरीवेति । एकया शलाकया द्विधाकृतमल्लकवंशादिमय्या तथैकेनाक्षेण पाशकेन तथा द्वाभ्यामक्षाभ्यां शलाकाभ्यां वा न तथा वृत्तं यथा पूर्वजय इति विग्रहः । सर्वत्र सप्तम्या लुछ । इवशब्दः प्रत्येकं संबध्यते । पश्चिका नाम वं पञ्चभिरक्षैः शलाकाभिर्वा स्यात् । तत्र यदा सर्व उत्ताना अवाको वा पतन्ति तदा पातयितुर्जयोन्यथा पाते पराजयस्ततोयमर्थः । यथा प. शिकायत एकया शलाकयैकेनाक्षेण वा द्वाभ्यां शलाकाभ्यामक्षाभ्यां वान्यथापाते घृतकारा अजया जयरहिताः स्युः । अत एवाध्याजि रण उपनदि जम्बुमालीसमीपे क्षुण्णेविदारितैः ॥ दुःसुराष्ट्रं निःमुराष्ट्रमतिम्लेच्छं विधायिषु । तेष्वत्यक्षं ब्रुवन्तोनुद्विपं जग्मुषिगटाः ॥ ४०॥ ४०. अनुद्विपं हस्तिनां पश्चाद् द्विषटा देत्या जग्मुः । प्राणरक्षा १बी नबा ॥. २ ए सी डी गु". ३ ए सी यक्षिप. ४बी पूर्व ज. ५ सी भाते. ६ ए सी ते जप. ७ ए सी पारिजि. Page #429 -------------------------------------------------------------------------- ________________ ३८५ [है० ३.१.३८.] पश्चमः सर्गः। निलीना इत्यर्थः । किंभूताः सन्तः । अत्यत्रं शस्त्राणां ग्रहणे प्रस्तावाभावं ग्रुवन्त: । केषु सत्सु । तेष्वदात्प्राच्येषु नृपेषु । कीदृक्षु । दुःसुराष्ट्र सुराष्ट्राणां सुराष्ट्रादेशस्थभटानां छत्रपातनादिना ऋद्धेविगमं निःसुराष्ट्र सुराष्ट्राभटानामभावमतिम्लेच्छं म्लेच्छौनां भिल्लादीनामती. तत्वं सतामेवातिक्रमं च विधायिषु । नानुज्येष्ठमयुध्यन्तेतिमूलराजमिच्छवः । सचक्रं धेहि सकुलं कुर्वित्यन्योन्यवादिनः ॥४१॥ ४१. अर्बुदात्याच्या नृपा अनुज्येष्ठं ज्येष्ठानुक्रमेण नायुध्यन्त क्रम मुक्त्वाहमहमिकया युयुधिर इत्यर्थः । कीदृशाः सन्तः । इतिमूल• राजं मूलराजशब्दस्य लोके जयोत्यां ख्यातिमिच्छवोत एव सचक्र धेहि सकुलं कुर्वित्यन्योन्यवादिनश्चक्रास्त्रेण सहककालं खगादिकं धारय चक्राणि वा युगपद्धारय । तथोत्कृष्टयुद्धेन कुलस्य सदृशं कुर्विति मिथो भाषिणः ॥ सकीर्ति सार्णवं भर्तुर्भूयादित्यर्बुदेश्वरः । सनामारीनहन्मत्यर्यनुरूपं कृतायुधः ॥ ४२ ॥ ४२. भर्तुर्मूलराजन्य सकीर्ति कीर्तेः संपत्सार्णवेमर्णवसाकल्येन सकलेवर्णवेष्वित्यर्थः । यद्वार्णवपर्यन्तं यथा स्यादेवं भूयादिति हेतोबुंदेश्वरोरीनहन् । कीहक्सन् । प्रत्यर्यरिमरि प्रत्यनुरूपं रूपस्य स्वाकृतेयोग्यं यथा स्यादेवं कृतायुधो व्यापारिताखः । कथमहन् । सनाम १ सी हि सकु. २ सी रूपकृ. १ डी राष्ट्रा . २ ए सी नि.पुरा. ३ ए सी च्छामि . ४ सी कीर्तिः सं. ५ वी वसा. ६ सी पस्या स्वा. Page #430 -------------------------------------------------------------------------- ________________ ३८६ व्याअयमहाकाव्ये [मूलराजः] नाना सह यशःपर्यन्तं नामधेयपर्यन्तं वा यश:साकल्येन नामधेयसाकल्येन वा यशो नामधेयं वा यथा पश्चान्न स्थितमेवमित्यर्थः ॥ महरन्स ययाधर्म सद्रोणं धनुषा वहन् । त्रायमाणो यथावस्तं तथा रेजे यथार्जुनः॥४३॥ ४३. यथार्जुनो रेजे तथा सोर्बुदेश्वरो रेजे यतो यथाधर्म क्षात्रधर्मस्यानतिक्रमेण प्रहरंस्तथा धनुपा धनुःकर्मणा कृत्वा सद्रोणं द्रोणाचार्यसादृश्यं वहंस्तथा यथावस्तं येये भीतास्तांस्त्रायमाणो रक्षन् । द्विपरि । अक्षपरि । शलाकापरि । हत्यत्र "संख्याक्ष" [३८] इत्यादिना. म्ययीभावः ॥ अध्याजि । उपनदि । सुमिक्षम् । दुःसुराष्ट्रम् । निःसुराष्ट्रम् । अतिम्लेच्छम् । अत्यनम् । अनुद्विपम् । अनुज्येष्टम् । इतिमूलराजम् । सचक्रम् । सकुलम् । सकीर्ति ॥ साकल्येन्ते च । सार्णवम् । सनाम । इत्यत्र "विभक्ति" [३९] इत्यादिनाग्ययीभावः ॥ अनुरूपम् । प्रत्यरि । यथाधर्मम् । सद्रोणम् । इत्यग्न "योग्यता" [४०] इत्यादिनाव्ययीभावः ॥ यथावस्तम् । इत्यन "यथाथा" [४१] इत्यव्ययीभावः ॥ अथा इति किम् । यथार्जुनः॥ स्वीकृत्याकुज्यकं धन्वोत्क्षेप्तुं कुतृणवत्परान् । सोदुष्कृतजयश्चक्रे सुराजा शरदुर्दिनम् ॥४४॥ ४४. सुराजा न्यायित्वात्पूजितो नृपोर्बुदेश्वरः परान्कुतृणवदसार१ सी र्जुनो रे. १ ए सी अज्याजि ।. - - Page #431 -------------------------------------------------------------------------- ________________ [है• ३.१.४४.] पथमः सर्गः। ३८७ तृणानीवोत्क्षेप्नुमुत्पाटयितुं शरदुर्दिनं शरैः कृत्वा प्रकाशाभावेन निन्दितं दिवसं चके । किं कृत्वा । असती कुत्सिता ज्या यत्र तदकुज्यकं श्रेष्ठप्रत्यञ्चं धन्व धनुः स्वीकृत्य । यतः कीदृक् । अदुष्कृतो महाशूरत्वादकृच्छेण विहितो जयोनेकारिपराभवो येन सः । अनेकरणेपु लब्धजयपताक इत्यर्थः ।। स्वीकृत्य । कुतृणवत् । इत्यत्र "गतिकु" [४२] इत्यादिना तत्पुरुषः ॥ अन्य इति किम् । अकुज्यकम् । अत्र बहुव्रीहित्वात्कच् स्यात् ।। दुर्दिनम् । दुष्कृत । इत्यत्र "दुर्" [१३] इत्यादिना तत्पुरुषः॥ सुराजा । इत्यत्र "सुः पूजायाम्" [१४] इति तत्पुरुषः ॥ श्रीमालस्यातिराजातिसिञ्चन्नाताम्रक् शरैः। विपक्षप्रभटान्व्यामोदतिवेल इवार्णवः ॥ ४५ ॥ ४५. श्रीमालस्य भिल्लमालापरनाम्नः पुरस्यातिराजा न्यायपालनेन पूजितोधिपोर्बुदेश्वरो विरुद्धाः पक्षा विपैक्षाः शत्रवो ये प्रभेंटाः प्रकृष्टा भटास्तान शराप्नोदाच्छादयत् । कीहक्सन् । आताम्रहकोपेनारक्ताक्षोत एव शरैरतिसिञ्चन् रणाङ्गणमतिक्रमेण व्याप्नुवन्नत एव चोत्लेक्ष्यते । अतिवेलो निर्मादोर्णव इव ।। प्रतिलोमान्यवेभानि संवर्माणि बलानि सः। उद्रणः परियुद्धानि नियुद्धान्यपभीर्व्यधात् ॥ ४६॥ ४६. सोर्बुदेश्वरोपभीरपगतो भियोत एवोद्रणो रणायोद्युक्तः सन्ब १ ए सी डी भीव्यधा'. १सी नीवाक्षेसु. २ ए सी डी यतो की. ३५ सी पक्षाश. ४ थी भटाप्र. ५ डी रक्षाक्षो. ६ बी रैरिति. Page #432 -------------------------------------------------------------------------- ________________ ३८८ स्याश्रयमहाकाव्ये [मूलराजः] लानि शत्रुसैन्यानि परियुद्धानि युद्धाय परिग्लानानि नियुद्धानि युद्धानिष्क्रान्तानि च व्यधात् । कीशि सन्ति । प्रतिलोमानि लोमानि प्रतिगतानि प्रतिकूलं गतानीति व्युत्पत्तिमात्रं लक्षणया द्विषन्ति । तथावेभानीभैरवक्रुष्टानि गजवृंहितोपेतानीत्यर्थः । तथा संवर्माणि वमणा संनद्धानि ॥ अतिक्रमे । अतिसिञ्चन् ॥ पूजायाम् । अतिराजा । इत्यत्र "अतिर्'' [५] इत्यादिना तत्पुरुषः ॥ आतान्न । इत्यन्न "आडल्पे" [१६] इति तत्पुरुषः ॥ प्रादयः । प्रभटान् । विपक्ष ॥ अत्यादयः । अतिवेलः । प्रतिलोमानि ॥ अवादयः । अवैभानि । संवर्माणि ॥ पर्यादयः । परियुद्धानि । उद्गणः ॥ निरादयः । निर्युद्धानि । अपभीः । इत्यन्न "प्रात्यव" [४७] इत्यादिना तत्पुरुषः ॥ पुनःप्रवृद्धरोमाञ्चपुनरुत्स्यूतकञ्चकः । परमारः सोसिघातं शख्याघातं द्विषोक्षिपत् ॥ ४७ ॥ ४७. परान् शत्रून्मारयति "फर्मणोण्" [५.१.७२] इत्यणि परमारः । परमारः क्षत्रियविशेषजातिः । सर्वदेश्वरोसिघातं खङ्गेन हत्वा शख्याघातं क्षुरिकया हत्वा च द्विषोक्षिपनिराकरोत् । कीडक्सन् । पुनः प्रवृद्धा वीररसोत्कर्षायः स्फीतीभूता ये रोमाञ्चास्तैः पुनरुत्स्यूतो भूयस्तुटितः कञ्चको वर्म यस्य स तथा ॥ पुनःप्रवृद्ध । पुनरुत्स्यूत । इत्यत्र "अव्ययम्' [८] इत्यादिना तत्पुरुषः ॥ परमारः । इत्यत्र "हस्युक्तं कृता" [४९] इति तत्पुरुषः ॥ १ ए सी युधाय. २ ए सी नियु. डी नि यु'. ३ सी °नि प्रति प्र. ४ वी सपद्धा'. ५ ए सी डी प. ॥ अता. ६ ए सी दय । अ. ७ ए थी सी मारक्ष. ८ सी पु. ९ वी मृद्धः । पु. Page #433 -------------------------------------------------------------------------- ________________ [है० ३.१.५१.] पञ्चमः सर्गः। ३८९ असिघातम् । शस्याघातम् । इत्यत्र "तृतीयोक्तं वा" [५०] इति वा तत्पुरुषः।। अहितानकृतासूर्यपश्यान्स शरदृष्टिभिः । अपुनर्गेयवाक् क्रुद्धोश्राद्धभोजी द्विजो यथा ॥४८॥ ४८. सोर्बुदेश्वरोहितानरीञ् शरवृष्टिभिः कृत्वा व्याप्तव्योमत्वात्सूर्यमपि न पश्यन्त्यसूर्यपश्यास्तानकृत चक्रे । कीहक्सन् । क्रुद्धोत एव पुनर्न गेया न वक्तुं शक्या वाग्यस्मिन्स तथातिरौद्र इत्यर्थः । श्लेषोपमामाह । यथाश्राद्धभोजी श्राद्धं न भुङ्क्ष इतिव्रतोतिनैष्ठिक इत्यर्थः । द्विजः क्रुद्धोत एवापुनर्गेयवाक्सन् शरवृष्टितुल्यैः शापवचनैरहितानपराद्धनसूर्यपश्यानन्धान्करोति । अतिनैष्ठिकद्विजो हि कुपितः सत्यशाप एव स्यात् ।। स्वक्षोलवणभोजीवाकार्णवेष्टकिकान्स तान् । अवत्सीयानवध्यन्नोभि नासान्तापिकोभवत् ।। ४९॥ - - ४९. अवध्यान्वधानहा॑न् द्विजगोवत्सादीन्दैत्यत्वेन म्नन्ति ये तानवध्यनोत एवावत्सीयान्न वत्सेभ्यो हितांस्तान्दैत्यानभि इत्थंभूतेत्राभिः । सोर्बुदेश्वरः सांतापिक: "तस्मै योगादेः शके" [६.४.९४] इतीकरें। सं. तापाय न शक्तो नाभूत् । द्वौ नबौ सातिशयमर्थ गमयत इत्यत्यन्तं संतापाय शक्तत्वप्रकारमापन्नोभवत् । यतोकार्णवेष्टकिकान्कर्णवेष्टकाभ्यां न शोभमानान्कर्णाद्यगावयवच्छेदेन कुण्डलशोभारहितान् । स च कीहक् । स्वक्षो जितकाशित्वेन प्रमुदितत्वात्पटुविकसितनेत्रोलवणभोजीव । यथा लवणमभुञ्जानो रक्तााद्रेकोत्थरोगाभावेन स्वक्षः स्यात् । अर्बुदेश्वरं हसिताक्षं वीक्ष्य प्रहारजर्जरितागाः शत्रवः संतेपुरित्यर्थः ।। १ सी माद, २ ए सी ण् । साता. ३ बी तकासित्वे'. Page #434 -------------------------------------------------------------------------- ________________ ३९० ब्याश्रयमहाकाव्ये [ मूलराजः] अहितान् । इत्यत्र “नम्" [५१] इति तत्पुरुषः ॥ निवृत्यमानतद्भावश्चो. तरपदार्थः । पर्युदासे नन्समासार्थः । प्रसज्यप्रतिपेधे तु नम्पदान्तरेण सवध्यत इत्युत्तरपदं वाक्यवत्स्वार्थ एव प्रवर्तते तत्रासामर्थ्यपि यथाभिधानं बाहुलका. रसमासः । असूर्यपश्यान् । अपुनर्गेय । अश्राद्धभोजी। अलवणभोजी । अकार्णवेष्टकिकान् । अवत्सीयान् । अवध्य । असांतापिकः ॥ पूर्वकायेपरकायेधरकायोत्तराङ्गयोः। खान्क्षुण्णान्वीक्ष्य सायावाग्निवद्राहारिरज्वलत् ॥ ५० ॥ ५०. सायाहे संध्यायां योग्निस्तद्वद्वाहारिरज्वलत्कोपाजाज्वल्यमानोभून । कि कृत्वा । स्वानात्मीयान्भटाञ् ज्ञातीन्वा वीक्ष्य । किभूतान् । कायस्य पूर्वभागे हृदयादौ कायस्यापरभाग ऊर्वादो कायस्याधरभागे पादादावङ्गस्योत्तरभागे मूर्धादौ क्षुण्णान्प्रहतान् ॥ मध्याह्नार्कनिभः सोधदृष्टयेलिष्ट द्विषां वलम् । दृष्ट्यर्धेन च वाहू स्वौ दंष्ट्रिका) परामृशन् ॥५१॥ ५१. स ग्राहारिमध्याह्नार्कनिभ: कोपाटोपार्चिभिः प्रहरद्वयसत्करविवज्जाज्वल्यमानः सन्नर्धदृष्ट्या बलावलेपादवज्ञया नेत्रार्धभागेन द्विपां बलं सैन्यमैक्षिष्ट । तथा दंष्ट्रिकाध परामृशन्स्वपौरुपावलेपोत्क दाढिकाकेशार्धभागं पाणिना गृहन्सन् पौरुपमदेन वक्रीकृताक्षत्वाहष्टयर्धन स्वौ वाहू चैक्षिष्ट ।। पूर्वकाये । अपरकाये । अधरकाय । उत्तराङ्गयोः । इत्यग्र “पूर्वा" [५२] इत्यादिना तत्पुरुषः ॥ १ ए सी चीक्ष सा. २ सी भः सौ. १ ए सी वादृष्टय'. २ ए सी मध. Page #435 -------------------------------------------------------------------------- ________________ [ है० ३.१.५४.] पश्चमः सर्गः। सायाह्नमध्याह्नौ "सायावादयः" [५३] इति साधू ॥ अर्धदृष्टया । दृष्टयर्थेन । इत्यत्र "समेंशेधैं न वा" [१४] इति वा तत्पुरुषः ॥ समेंश इति किम् । दंष्ट्रिकार्धम् ॥ धिगधजरतीय कः प्राग्जरत्यर्धहासिनाम् । भग्ना द्वितीयसेना नो यत्तृतीयारिसेनया ॥ ५२ ॥ भूद्वितीयं श्रीतृतीयं तुर्यकुप्यं मुधैव वः । मदत्तं माषतुर्याल्पा इत्युक्त्वा सोग्रहीद्धनुः ॥५३॥ ५२,५३. स पाहारिर्धनुरग्रहीत् । किं कृत्वा । उक्त्वा । किमित्याह । हे माषस्य मदनधान्यस्य तुर्यश्चतुर्थो भागस्तद्वदल्पास्तुच्छा अल्पसत्त्वाः प्राक्पूर्व जरत्या अर्धे जरत्यध किंचिद्यौवनं किंचिद्वार्धक्यम् । अनेन च शुभाशुभरूपमर्धनिष्पन्न कार्य व्यज्यते । तद्धासिनां महाशूरंमन्यतयान्यदीयजयाजयरूपार्धनिष्पन्न कार्योपहासिनां वो युष्माकम जरत्या अर्धजरती किंचिद्यौवनं किंचिद्वार्धक्यं तस्यास्तुल्यं "काकतालीयादयः" ७.१.११७] इतीये अर्धजरतीयं जयाजयरूपमर्धनिष्पन्न कार्य धिग्गामहे । यद्यस्माद्धेतोोस्माकं द्वितीयसेना सेनाया द्वितीयो भागस्तृतीयारिसेनया शत्रुसेनायास्तृतीयेन भागेन भग्ना नाशिता तथाव एव वो युष्मभ्यं भूद्वितीयं भूमेद्वितीयो भागः श्रीतृतीयं लेक्ष्म्यास्तुतीयो भागस्तुर्यकुप्यं कुप्यस्य हेमरूप्याभ्यामन्यस्य ताम्रादेश्चतुर्थों भागो मुधैव निरर्थकमेव प्रदत्तमिति ॥ १वी वार्षिक्य. २ डी रूप द्वयम'. ३ ए सी ये विज्य. ४ ए भूदिती' सी भूदि. ५ ए लक्ष्मा. सी लक्ष्मी. डी लक्ष्मास्त्र'. Page #436 -------------------------------------------------------------------------- ________________ ३९२ व्याश्रयमहाकाव्ये [ मूलराजः] सोध्यास्तोत्तलपादोग्रहस्तोपात्तवरत्रया। गजं पादतलन्यञ्चद्भुवं हस्ताग्रमुद्गरम् ।। ५४ ॥ ५४. स ग्राहारिरारोहवशादुदूर्ध्वस्तलपादः पादतलं यस्य स तथा सन्नग्रहस्तेन हस्ताग्रेणोपात्ता गृहीता या वरत्रा कक्षा तया गजमध्यास्तारोह । किंभूतं सन्तम् । हस्ताने शुण्डाग्रे मुद्गरो यस्य तम् । तथा पादतलेन न्यञ्चन्ती भारातिरेकानमन्ती भूर्यस्य तम् ॥ अधजरतीयम् जरत्यर्ध । इत्यत्र "जरत्यादिभिः" [५५] इति वा तत्पुरुषः॥ द्वितीयसेना । तृतीयारिसेनया । तुर्यकुप्यम् । अग्रहस्त । उत्तलपादः । इत्यत्र "द्विग्नि" [५६] इत्यादिना वा तत्पुरुषः । पक्षे । भूद्वितीयम् । श्रीतृतीयम् । मापतुर्य । हस्तान । पादतल ॥ वर्षजाताहिभीमपूरूयब्दजातहरेः समः। सैन्यं स स्वयमुद्युक्तोस्थापयत्सामिविद्रुतम् ॥ ५५ ॥ ५५. स पाहारिः सामिविद्रुतम|पप्लुतं सैन्यमस्थापयत्समधीरयत्। कीदृक्सन् । वर्ष जातस्य वर्षजातो योहिः सर्पस्तद्वदीमे कोपाटोपाद्रौद्रे भ्रवौ यस्य सः । वर्षप्रमाणोहिः प्रौढत्वादतिभीम: स्यात् । तथा । त्रयोदा वर्षाणि जातस्य त्र्यव्दजातो यो हरिः सिंहस्तस्य समः शौर्येण तुल्योत एव स्वयमुद्युक्तो रणायोर्चतः ।। . १सी साध्या. १बी कक्ष्या त.२ ए ग्रे शृण्डा. सी ग्रे मु. ३ सी प्रत्या. ४ बी गो हि महि: ५वी मः सौ. ६सी पत व. Page #437 -------------------------------------------------------------------------- ________________ [है० ३.१.५८.] पञ्चमः सर्गः। ३९३ वर्षजात । श्यब्दजात । इत्यत्र “काल:'" [५७] इत्यादिना तत्पुरुषः॥ स्वयमुधुकः । सामिविद्रुतम् । इत्यत्र "स्वयं"[५०] इत्यादिना तत्पुरुषः ॥ अखवारूढभूपालाः षण्मुहूर्ता न्वहःसृताः । तस्थुस्तद्वृद्धये पार्वेहोरात्रस्नेहशालिनः ॥ ५६ ॥ ५६. अखट्वारूढा अनिन्द्या ये भूपाला नृपास्ते तद्वद्धये तस्य प्रा. हारेविजयोत्थस्फीत्यर्थ ग्राहारेः पावें तस्थुः । यतोहोरात्रं सदा यः स्नेहोनुरागस्तेन शालन्ते शोभन्ते तं शलन्ति वा गच्छन्तीत्येवंशीलाः षण्मुहूर्ता न्वहःसृता इति । यथा षड् मुहूर्ता घटिकाद्वयमानकालवि. शेषा अहोरात्रस्नेहशालिनो दक्षिणायने रात्रिचारित्वादुत्तरायणेहश्चारित्वाच्चाहोरात्रेषु यः स्नेहः सदा सहचारित्वेनानुराग इव तच्छालिनोत एवाहर्दिनं मृताः संक्रान्ताः सन्तस्तदृद्धयेहवृद्धये पावें दिनमध्ये तिष्ठन्ति । मध्यदेशे हि सूर्योदयास्तविशेषेण दिनं नक्तं च परमबृहदष्टादशमुहूर्तमानं परमलघु च द्वादशमुहूर्तमानम् । तत्र यदा दक्षिणायनं स्यात्तदा कर्कसंक्रान्यादिदिनादारभ्य धनुःसंक्रान्त्यन्त्यदिनं यावत्प्रतिसंक्रान्ति दिनेभ्यो रात्रिध्वेकैकं मुहूर्त संचरति । यावद्धनु:संक्रान्त्यन्त्यदिने षडपि मुहूर्ता रात्रिषु दिनेभ्यः संक्रामन्ति । यदा चोत्तरायणं स्यात्तदा मकरसंक्रान्त्यादिदिनादारभ्य मिथुनसंकान्त्यन्यदिनं यावत्प्रतिसंक्रान्ति रात्रिभ्यो दिनेष्वेकैकं मुहूर्त संचरति । यावन्मिथुनसंक्रान्त्यन्त्यदिनं रात्रिभ्यो दिनेषु षण्मुहूर्ताः संक्रामन्ति । अत एव वृत्तावुक्तं षण्मुहूर्ताश्चराचरास्ते रात्री गच्छन्ति दक्षिणायन उत्तरायणे त्वहरिति । तथा चोक्तं भगवति श्रीजैनागमे । १ ए सी डी : स्मृताः ।। १ डी रात्रं से". २ सी होसनेषु. ३ सी न्त्यदि. ४ सी दिनरा. ५ सी °वुक्तप. - Page #438 -------------------------------------------------------------------------- ________________ १९४ व्याश्रयमहाकाव्ये [मूलराजः] कक्कड-संकन्ति-दिणे छत्तीसं नाडियाउ दिण-माणं । घउवीसं घडिआओ रयणि-पमाणं विणिद्दिष्टुं ॥ १ ॥ तीय दिणा चउ-गुणिआ सद्वि-विहत्ता हवन्ति घडियाओ। एया सिहाणि वुड्डी दिण-रयणीसुं तओ पुरओ ॥ २ ॥ किंचिदूनत्वाविवक्षया चतुर्भिर्गुणनम् ॥ मयरे पुण दिण-माणं चउवीसं नाडियाउ पढम-दिणे। छत्तीसं घडिआओ रयणि-पमाणं मुणेयव्वं ॥ ३ ॥ परओ दिणस्स वुडी रयणी-हाणी. य पुव-निद्दिट्ठा। ता नायबा जावउ उत्तर-अयणस्स चरम-दिणं ॥ ४ ॥ एवं च पडइ चडइव घडिया पक्खेण दुन्नि मासेण । दिण-रयणि-पमाणाओ भणिय-पमाणेण अयण-दुगे॥ इति । खट्टारूढ । इत्यत्र "द्वितीया" [५९] इत्यादिना तत्पुरुषः ॥ अहःसृताः । इत्यन्न “कालः" [६०] इति तत्पुरुषः ॥ अहोरात्रस्नेह । इत्यत्र "व्याप्तौ" [१] इनि तत्पुरुषः ॥ सोनश्चितः सुरातीतो योद्धं प्रवटते वृतः । प्राप्तजीविकया चम्बा नृपैश्वापन्नजीविकैः ॥ ५७ ॥ ५७. सुरातीत: सुरारित्वाद्देवानतिक्रान्तः स प्राहारियोंढे प्रववृते । कीहक्सन् । अखश्रितः शस्त्राण्याश्रितः । तथा प्राप्तजीविकया जीविकां वृत्तिं फलितं प्राप्तया चम्वापन्नजीविकर्जीविकां प्राप्त - पैश्च वृतः ॥ १बी सियाओ. २ वी "णिया स'. ३ थी विहिता. ४ सी रणीस त. ५ वी मो पर. पी रियाभो. ७ सी महस. ८ सी विकावृत्तिफ. Page #439 -------------------------------------------------------------------------- ________________ [है० ३.१.६५.] पश्चमः सर्गः । ३९५ अमश्रितः । सुरातीतः । इत्यत्र "श्रितादिमिः" [२] इति तत्पुरुषः॥ प्राप्तजीविकया । आपनजीविकैः । इत्यत्र "प्राप्त" [३३] इत्यादिना तत्पु. रुपोनयोरेन्तस्य चाकारः ॥ ईषत्ताम्रः क्रुधा तस्याभ्रमन्मदपपिः । स्मारयन् शङ्खलाखंण्डान्दिषो भ्रमितमुद्गरः ॥ ५८॥ ५८. तस्य ग्राहारेर्मदपटुर्मत्ततया प्रचण्डो द्विपो रणेभ्रमत्। कीदृक्सन्। क्रुधा कोपेनेषन्मनाक्ताम्र आरक्कोत एव भ्रमितमुद्गरोत एव च द्विषः शत्रून् शङ्कुलाखण्डान् शङ्कुलया कृतान्खोडानरान् । यद्वा । शकुलया कृताः खण्डाः खण्डत्वानि खण्डीकरणानि पादाद्यङ्गभङ्गा इत्यर्थः । तास्मारयन् ज्ञापयन् शङ्कलयेव भ्रमितमुद्गरेण कुण्ठीकुर्वन्नित्यर्थः ।। ईषत्साम्रः । इत्यत्र "ईप" [१४] इत्यादिना तत्पुरुषः ॥ शङ्कलाखण्डान् । मदपटुः । इत्यन्न "तृतीया" [६५] इत्यादिना तत्पुरुषः॥ अन्ये तु गुणवचनैर्गुणमात्रवृत्तिभिरपि समासमिच्छन्ति। तन्मतेन द्वितीयज्याख्याने शङ्कलाखण्डान् इति ज्ञेयम् ॥ म्लेच्छैरनुसृतैरर्धचतस्रोक्षौहिणीस्तले । अवीर्योनाः स कृता भीविकलोलोलयत्परान् ॥ ५९ ॥ ५९. स पाहारिभाम्किलो भयेन रहित: सन्परानलोलयदमनात् । किं कृत्वा । अक्षौहिणीस्तलेधोभागे कृत्वा । किंभूताः । अवीर्योना न वीर्येणोनास्तथानुसृतैराश्रितैर्लेच्छैस्तुरुष्कभिल्लाद्यैः कृत्वार्धचेतस्रो__१ ए डी खन्दान्द्रि १ सी विवाया 1. २ सी रतस्य. ३ सी मत्त'. ४ सी मनोका'. ५५ सी डी खण्डा ख.६ डी तीये व्या . ७ बी भीविक. ८ ए सी डीनुभूतै. ९ ए सी चतुस्रो'. - Page #440 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] ३९६ धेन कृताश्चतस्रोध्यतिस्रः । अक्षौहिणीशब्दो हस्ति २१८७० रथ २१८७० अश्व ६५६१० पदाति १०९३५० एवंप्रमाणचतुरङ्गबलवाचकोप्यत्र म्लेच्छैरित्युक्तेरेकदेशे १०९३५० इतिमानेपु पत्तिप्वेव वर्तते । ततस्त्रिलक्षी व्यशीतिसहस्री पञ्चविंशत्यधिकसप्तशतीप्रमाणास्तात्पर्येणाविभूयिष्ठम्लेच्छपत्तिमयोरित्यर्थः ।। तस्मान्मासावरेासपूर्वा योधिभिनॅपैः । अवभिन्नारिवान्तामुक्पोभूत्पादहारकः ॥ ६ ॥ ६०. अस्त्रैः करणभिन्ना विदारिता येरयस्तैः कर्तृभिर्वान्तानि व्युसृष्टानि यान्यसृद्धि रक्तानि तेषां पङ्कः कर्दमोभूत् । कीदृक् । नृपैः कर्तृभिः पादयिते "यहुलम्" [५.१.२] इति कर्मणि णके पादहारकश्वरणापसार्यः । किंभूतैः । अस्माद्वाहारेः सकाशान्मासावरैर्मासेन लघुभिर्मासपूर्वा । वा समुच्चये । मासेन प्रथमैश्च । तथा योधिभिः सुभटान्वितैरवश्यं युध्यमानैर्वा । आवश्यके णिनिः॥ घनघात्यान्परान्वाष्पच्छेद्यवनन्नसृग्नदीः। काकपेयाः स एकानविंशं भूतं नु निर्ममे ॥६१॥ ६१. स प्राहारिरहनदी रक्तसिन्धूः काकपेया निर्ममे पूर्णाश्चकारेत्यर्थः । कीदृक्सन् । घनघात्यानत्यन्तं दृढाङ्गत्वाद्धनैर्लाहमुंद्रैर्हन्तुं शक्यानत्यन्तायासेन घात्यानित्यर्थः । परान् शत्रून् वाष्पच्छेद्यवद्वाष्पैः श्वासैश्छेद्यास्तृणादीनिव नन्नत्यन्तमनायासेन हिंसन्नित्यर्थः । उत्प्रेक्ष्यते । एकानविंशमेकेन न विंशतिरेकानविंशतिस्तस्याः पूरणं भूतं नु किल । सुंर १ असुर २ यक्ष ३ राक्षस ४ कश्मल ५ भस्मक ६ पिट ७ १एसी चतुस्रो . २ ए सी लक्षी घा. डीलक्षी याशीति'. ३ सी गार्टि भू. ४ ए सी कासान्मा'. ५ ए सी डी वास. ६ वी सी णिनि ॥. ७बी महरै'. ८ सी पैः स्वासै. ९ए सी प्रेक्षते ।। १० ए सी मुरा १ म. रा२५. Page #441 -------------------------------------------------------------------------- ________________ है. ३.१.६८.] पञ्चमः सर्गः। ३९७ विनायक ८ प्रलाप ९ पिशाच १० अन्यंज ११ योनिज १२ भूत १३ अपस्मार १४ ब्रह्मराक्षस १५ क्षत्रराक्षस १६ वैश्यराक्षस १७ शूद्रराक्षसाख्या १८ नारायणीसंहितायामुक्ता अष्टादशैव भूतजातयः प्रसिद्धाः । अयं त्वेकोनविंशतितमं भूतमिव । भूत एव हीदृशः स्यात् । भूतशब्दः पुंक्लीवः॥ तेनात्येकानपञ्चाशन्मरुता कुन्त उद्धृतः । यूपदावि युद्यज्ञेभाच्छ्रीसुखयशोहितः ॥ ६२॥ ६२. युद्यज्ञे रणयागे यूपदार्विव यूपाय यज्ञकीलकाय काप्टैमिव यज्ञस्तम्भ इव तेन ग्राहारिणोद्धृतः कुन्तोभात् । यतः श्रियें जयलक्ष्म्यै सुखः सुखकारी यो यशोहितो जयोत्थकीर्तयेनुकूल: स तथा । यूपदार्वपि यागकारयितुः श्रीसुखं यशोहितं च स्यात् । कीदृशा तेन । अत्येकानपञ्चाशन्मरुता । एकानपञ्चाशन्मरुतो भौमप्रव. हादीनेकोनपञ्चाशद्वायून् गणदेवता अतिक्रान्तेनैकोनपञ्चाशद्वायुभ्योप्यधिकबलेनेत्यर्थः ॥ भर्धचतस्रः । इत्यत्र "चतस्रार्धम्" [१६] इति तत्पुरुषः ॥ [जनार्य । वीर्योनाः । भीविकलः ॥ पूर्वाय । मासपूर्वैः । मासावरैः । इत्यत्र "ऊनार्थ" [१५] इत्यादिना तस्पुरुषः ॥ कर्तृ । परिवान्त ॥ करण । अनभिन्न। पादहारकः । इत्यत्र “कारकं कृता" [६८] इति तत्पुरुष. ॥ बहुलाधिकारीस्तुतिनिन्दार्थतायां प्रायेण कृत्यैः स. मासः । कर्तृ । काकपेया असूनदीः। एवं नाम पूर्णा इत्यर्थः । करण । बाप्पच्छेयवत् । एवं नाम मृदूनीत्यर्थः ॥ अन्यत्रापि । धनधात्यान् ।। १डी मय'. ९ वी न्यजः ११ यो'. २ एडी क्षसा १८ ना. सी क्षस १८ ना. ३बी इव. ४ ए सी डी कुम्भोमा'. ५ ए सी डी सुखका. ६ सी मुखय. ७ ए सी कात्स्तु. ८बी रास्तुति'. ९बी लाम् ॥ . - Page #442 -------------------------------------------------------------------------- ________________ ३९८ व्याश्रयमहाकाव्ये [मूलराजः] एकानविंशम् । एकानपञ्चाशत् । इत्यत्र "नविंशति" [१९] इत्यादिना वपुरुप एकशब्दस्य चादन्तः ।। यूपदारु । इत्यत्र "चतुर्थी प्रकृत्या" [७०] इति तत्पुरुषः ॥ पशोहितः । श्रीसुख । इत्यन्न "हितादिभिः" [१] इति तत्पुरुषः ॥ जयार्थमस्त्रं तन्वानेमिन्न मृत्युभयेपतन् । सिंहभीता इवैणाः केप्यल्पान्मुक्ताः परःशताः॥६३॥ ६३. सिंहागीता एणा इव । केपीत्यत्रापिभिन्नक्रमे । परःशता अपि शतात्परेपि बहवोपीत्यर्थः । के भटा मृत्युभये मरणादीतो नापतन् । यतोल्पान्मुक्ताः स्तोकाच्छुटिताः । क सति । अस्मिन् प्राहारौ। कीदृशे । जयार्थमलं शस्त्राणि तन्वाने ॥ असौ परःसहस्रारिनृणामुज्जासितं दिशन् । उद्यच्छिरोभी राहूणां ज्ञानं भानोरजीजनत् ॥ ६४ ॥ ६४. असौ ग्राहारी राहूणां ज्ञानं सादृश्याद्राहुभिः करणैः प्रवर्तनम् । यद्वा । परित्वेन राहावत्यन्तं विरक्तत्वाञ्चित्तभ्रान्त्यानेकराहुरूपेण प्रतिपत्तिं भानो रवेरजीजनबसनार्थमागच्छतामनेकेषां राहूणां शष्या भानोरुत्पादितवानित्यर्थः । कैः कृत्वा । उद्यच्छिरोभिः प्रहारवशोवोच्छलन्मस्तकैः । यतः कीदृक् । सहस्रात्परे परःसहस्रा बहवो येरीणां नरः पुरुषास्तेपां कर्मणामुज्जासितं हिंसां दिशन् कुर्वन् । जयार्थम् । इत्यत्र "तदर्थार्धन" [७२] इति तत्पुरुषः ॥ मृत्युभये । सिंहभीताः । इत्यन्न "पञ्चमी भयाधैः"[७३] इति तत्पुरुषः॥ - - १ए सी डी पात् २ सी एना इ. ३५ सी डी "टिता क. ४बी सी शसा भा. ५ सी डी "स्वेषा क. ६सी सित हि. Page #443 -------------------------------------------------------------------------- ________________ [है० ३.१.७९.] पञ्चमः सर्गः। ३९९ भल्पान्मुक्ताः । इत्यत्र "तेनासत्त्वे" [७४] इति तत्पुरुषः ॥ "असत्वे उसेः" [३.२.१०] इत्यलुप् ॥ परशताः । परःसहस्र । इत्येतो "परःशतादि " [७५] इति साधू॥ अरिनृणाम् । इत्यत्र "पष्टी”[७६] इत्यादिना तत्पुरुषः॥ अयतादिति किम् । नृणामुजासितम् ॥ शेष इति किम् । राहूणां ज्ञानम् ॥ द्विगतिव्रश्चनो देवयाजकद्वेषिपूजकः । नन्नाभूद्रथगणको न पत्तिगणकोपि सः॥६५॥ ६५. स ग्राहारिनन्नरीन्हिसन्सन् रथगणको नाभूत्पत्तिगणकोपि नाभूत् । असंख्यारथान्पत्तींश्च व्यनाशयदित्यर्थः । कीदृक् । द्विगतित्रश्चनो द्विषां कर्तृणां गतिः संग्रामे विचरणं तस्याः कर्मणः सर्वथा प्राणहारित्वाद्रश्चनेश्छेदको रम्यादित्वादनद [५.३.१२६] । तथा देवानां याजका ऋषिद्विजादयस्तेषां द्वेषिणो दैत्यास्तेषां पूजकः ।। द्विगतिव्रश्चनः । इत्यन्त्र "कृति" [७७] इति तत्पुरुषः ॥ देवयाजक । द्वेषिपूजकः । इत्यत्र "याजकादिभिः" [७८] इति तत्पुरुषः। पचिगणकः । रथगणकः । इत्यत्र "पत्ति" [७९] इत्यादिना तत्पुरुषः॥ सर्वपश्चाद्भटांस्तर्जन्स नन्सर्वचिरं परान् । युचूतभञ्जिका चक्रेरीमानां दन्तलेखकः ॥६६॥ ६६. स पाहारियुदेव रणमेव हर्षेण कार्यत्वाञ्चूतभजिकाम्राणां भजयित्री काचित्क्रीडा तां चक्रे क्रीडामिव युधं हर्षाञ्चकारेत्यर्थः । कीहक्सन् । सर्वपश्चात्सर्वेषां मध्ये पश्चात्पश्चाद्भागे स्थितान्भटांस्वर्जन्साक्षेपवाक्यनिर्भर्सयन् । तथा सर्वेचिरं सर्वेषां मध्ये चिरं चिरकालं १ वी शता । ५. २ बी नच्छेद. ३ बी ति । गतित्र. ४ डी कादेरिति. ५ बी युद्ध . ६ सी निर्ल्स'. Page #444 -------------------------------------------------------------------------- ________________ ४०० व्याप्रयमहाकाव्ये [मूलराजः] यावन्तं कालं न कोपि हन्ति तावन्तं कालमित्यर्थः । परान्नन् । तधारीभानां शत्रुहस्तिनां दन्तानां लेखको दन्तैलेखको दन्तविलेखना. जीवः स इव यथा दन्तलेखको दन्तकर्म कुर्वन्दन्तान्भिनत्ति तथारिगजदन्तान्भिन्दंश्च ।। सर्वपश्चात् । सर्वचिरम् । इत्येतो "सर्व' [८०] इत्यादिना साधू ॥ चूतभझिकाम् । दन्तलेखकः । इत्यत्र "अकेन" [१] इत्यादिना तत्पुरुषः ॥ गजानामासिकां कुम्भेष्वस्त्राणां क्षेपकोतनोत् । क्रुद्धः मुराष्ट्रभूभर्ता पुरां भेत्तेव दुस्सहः ॥ ६७॥ ६७. सुराष्ट्रभूभर्ता ग्राहारिर्गजानां कर्तृगामासिकामवस्थानमतनोधके । तीव्रप्रहारैर्गजान् रणेपातयदित्यर्थः । कीहक्सन् । पुरा भेत्तेव तिसृणां दानवपुरीणां कर्मणां विदारको रुद्रः स इव क्रुद्धः सन् दुस्सहो दुर्धर्षात एव कुम्भेषु कुम्भस्थलेष्वखाणां कर्मणां क्षेपकः॥ गजानामासिकाम् । इत्यन्न "न कर्तरि" [८२] इति न तत्पुरुषः ॥ जत्राणां क्षेपकः । पुरां भेत्ता । इस्यन्त्र “कर्मजा तृचा घ" [८३] इति म तप्पुरुषः ॥ कयं भूभर्ता । भर्तृशब्दो यः पतिपर्यायस्तेन संबन्धषष्ट्या याजकादिपाठात्कर्मपाच्या पायं समासः ॥ गवां दोह इवागोपै राज्ञां भृत्यानुशासनम् । नश्यतां दुष्करमभूत्तस्योग्रायां युधः कृतौ ॥ ६८॥ ६८. उपायां तस्य प्राहारेः कर्तयुधः कर्मणः कृतौ करणे सत्यां नश्यतां राज्ञां कर्तृणां भृत्यानुशासनं प्रेष्याणां कर्मणां भो मा पलायिध्व१सी गवा दो. - - १डी न्तवि', २ री पु स्य'. ३ सी पुरा भै. ४सी दोxx पटिप. ५पीरी गयप्प. Page #445 -------------------------------------------------------------------------- ________________ है. ३.१.८४.] पभमः सर्गः। मित्यादि शिक्षणं दुष्करमभूत् । यथा गोपैरगोधुग्भिः कर्तृभिर्गवां कर्मणां दोहो दोहासत्वेन दुष्करः स्यात् । यद्वा । यथागोपैरभूपै राजगुणविकलैर्गवां मुगं दोहो रत्नादिक्षारणं दुष्करः स्यात् ।। गवां दोह इवागोंपैः । इत्यत्र "तृतीयायाम्" [८४] इति कर्मजा षष्ठी न समसते ॥ तृतीयायामिति किम् । दुष्करं राज्ञां भृत्यानुशासनम् ॥ कर्तरि पठ्यामपि न समास इति कश्चित् । तस्य युधः कृतौ ॥ मांसस्य तृप्तान्सोस्रस्य सुहिनान् राक्षसान्व्यधात् । लङ्कापतेर्दितीयो नु राज्ञां साक्षाद्धरेपिन् ।। ६९ ॥ ६९. हरेद्विषन्दैत्यत्वादिन्द्रस्य शत्रु. स पाहारी राज्ञां साक्षात्समक्षं राक्षसान्व्यधान् । किंभूतान् । अनेकारिवधेन मांसस्य तृप्तानीघाणानसँस्य रक्तस्य च सुहितान् । अतश्च राक्षसानां त॒त्यापादनलक्षणतुल्यकार्यविधानालङ्कापते रावणस्य द्वितीयो ने द्वितीय इव रावण इत्यर्थः ॥ विक्रान्तानां स्तुवानोसौ त्रस्तानां विब्रुवन्नहन् । राज्ञा ज्ञातान्सतां बुद्धान्यमस्येष्टः कलेमतः ॥ ७० ॥ ७०. असौ प्राहारिर्भटानहन् । कीहक्सन् । विक्रान्तानां शूराणां स्तुवानस्तथा त्रस्तानाम् । पूर्वत्रात्र च संबन्धे षष्ठी। विब्रुवनिन्दन् । तथानेकारीणां वधकत्वेन यमस्य मृत्योरिष्टः । कले रणस्य मतः संमतः । यद्वा । पापिष्ठत्वात्कलेः कलिकालस्य मतः । कीदृशान् । राक्षां साताम् शौर्यादिगुणैः प्रसिद्धान् । तथा सतां शिष्टानां बुद्धान् न्याययोधित्वादिशिष्टोचितक्षात्रधर्मः प्रसिद्धान् ।। - १ सी क्षण दु. २ ए सी नाणा'. ३ ए सी सर.४ ए सी तृप्तापा. ५ डी नुदिती . ६ एसी मत स. Page #446 -------------------------------------------------------------------------- ________________ - व्याश्रयमहाकाव्ये १०२ [भूतरायः] दैत्यानां पूजितो जने रक्षसामर्चितस्तदा । विक्रमस्यासितः सोरिकीर्तेः शौक्लयं कदर्थयन् ॥ ७१॥ ७१. दैत्यानां पूजितः स प्राहारिस्तदा युद्धकाले मांसासूक्सुभिझकरणाद्रक्षसामर्चितो जझे । कीदृक्सन् । विक्रमस्य । आस्यते स्मावेति "अपर्यावाधारे" [५.१.२] इति के आसितः स्थानम् । अत एवारिकीर्तेः शौक्ल्यं श्वेततां कदर्थयन्परामूल्योत्प्लवमानः ।। हस्तलाघवतोस्येषुरूपं नालक्षि कैरपि । रणोण्डस्यासधूर्तस्येव कैतवपाशकः ॥ ७२ ।। ७२. रणे सक्तः शौण्ड इव रणशौण्डस्तस्यास्य प्राहारेहस्तलापवतो हस्तदाक्ष्यादिषुरूपं शराकारः कीदृगयं शर इति कैरपि नालक्षि न झालं यथाक्षेपु पाशकेषु धूर्ती वमकोक्षधूर्तस्तस्य प्रवीणद्यूतकारस्य हखलाघवतः कैतवाय दम्भाय पाशको देवनः कैववपार्शकः कूटपाशकः कैरपि न लक्ष्यते झूटोयं पाशक इति न ज्ञायते॥ साप । मांसस तृप्तान् । अनस सुहितान् । पूरण । लापतेर्दितीयः ।। नाम्यप । राज्ञां साक्षात् ॥ बटेश् । हरेर्दिषन् ॥ शत् । प्रसानां विभुवन मा. पर । विक्रान्तानां स्तुवानः । मत्र "तृप्ता॥८५] इत्यादिना न तत्पुरुषः । राज्ञां ज्ञातान् । सतां दुदान् । यमसेटः । कलेर्मतः । रक्षसामर्षितः । देवानां पूजितः । विक्रमस्यासितः । इत्यत्र "ज्ञानेपा" [६] इत्यादिना न समासः १वी मांसास'. २ डो तस्मिधिति. ३बी 'त्योपप्लव'. ४बी प्रशक्तः. ५ए सी 'सातिरिपु. ६ ए सी न: केत'. ७ए सी शक कु. ८५ सीसी"R *. एटाप. सीन्यप पा. १०५ सार्थः । मा. बीतार्थम् । मा. ११पीय Page #447 -------------------------------------------------------------------------- ________________ [है.३.१.९०.] पथमः सर्गः। कीर्तेः शौक्लयम् । इत्यत्र "अस्थगुणैः" [७] इति न तत्पुरुषः ॥ मन शुक्लादेर्गुणस्य शुक्लारिकीर्तिरित्यादौ द्रव्येपि वृत्तिदर्शनादस्वास्थ्यमस्त्येव । गुणशब्देन चेह लोकप्रसिद्धा रूपरसगन्धस्पर्शा गुणा अभिप्रेतास्ततस्तद्विपैरेवायं प्रतिषेधस्तेन हस्तलाधवत इत्यन्न प्रतिषेधो न स्यात् ॥ अस्वस्थगुणैरिति किम् । इपुरूपम् ॥ रणशौण्डस्य । अक्षधूर्तस्य । इत्यत्र "सप्तमी" [८] इत्यादिना तत्पुरुषः ।। रणसिंहेन तेनाजिव्याघ्रा अपि कृताः परे। तीर्थकाकास्तीर्थवकाः प्रहारैर्युधि विहलाः ।। ७३ ।। ७३. रणे सिंह इवातिशूरत्वाद्रणसिंहस्तेन तेन पाहारिणा परे शत्रव आजिच्याघ्रा अपि शूरत्वाद्रेणव्याघ्रतुल्या अपि प्रहारैविह्वला विघुराः सन्तः कृताः । कीदृशाः । युधि तीर्थकाकास्तीर्थे काका इव तीर्थबकास्तीथै वका इव यथा तीर्थे काका बकाश्चानवस्थिताः स्युरेवं रणे झणदृष्टनष्टाः कृता इत्यर्थः ।। रणसिहेन । आजिग्याघ्राः । इत्यत्र "सिंहाथैः पूजायाम्" [८९] इति तत्पुरुषः ॥ तीर्घकाकाः । तीर्थबकाः । ईस्पत्र "काकायैः क्षेपे" [१०] इति वरपुरुषः॥ काकाचैरिति किम् । युधि विहलाः ।। ते पात्रेसमिताः पात्रेबहुलाश्चामवन्परे । यद्भस्मनिहुतं तत्रप्रहृतं तैरजायत ।। ७४ ॥ ७४. ते पूर्वश्लोकोक्ताः परे पात्रेसमिताः पाने भोजनवेलायामेव १ सी कास्ती. २ सीला......विधु'. ३ सी निहुन्तं. १ ए सी कीते शौ. २वी स्वच्छगु'. ३ सी डी छादिकी. ४५ सी न लो . ५वी "द्रणे न्या. ६ सी 'धि का. ७वी वी. ८ ए सी डी इति का.९ सीला ॥. - Page #448 -------------------------------------------------------------------------- ________________ [मूलराजः व्याश्रयमहाकाव्ये ४०४ समिता मिलिता: । आकिंचित्करा इत्यर्थः । अभवन् । चः समुपये। पर चान्ये च शत्रवः पात्रेबहुला: पात्र एव वहुला बहवोकिंचित्करा अभवन् । यद्यस्माद्धेतोस्तैरुभयरपि तत्रप्रहृवं ग्राहारी प्रहरणं भस्मनिहेतमा तिरिवाजायत निष्फलमभूदित्यर्थः ।। यत्पूर्वाह्नमतिज्ञातं पूर्वरात्रप्रतिश्रुतम् । (तत्र निम्नति ॥ ७५ ॥ ७५. यत्प्रस्तावाशुद्धं पूर्वाहप्रतिज्ञातमपराह एवमेवं योत्स्यत इति पूर्वदिनेगीकृतं तथा यत्पूर्वरात्रप्रतिश्रुतं प्रातरेवमेवं योत्स्यत इति पूर्व गवद्गीकृतं तदरण्येतिलक्षुद्रररण्ये तिलास्तिलभेदास्तद्वत्क्षुद्रनिःसत्त्वैर्भटैस्तत्र ग्राहागै [नि]नति प्रहरति सति विस्मृतम् ॥ पात्रेसमिताः । पात्रेयहुला: । एती "पानेसमितेत्यादयः" [११] इति साम् ॥ भस्मनिहुँतम् । इत्यन्न "केन" [९२] इति तत्पुरुषः ॥ तत्महतम् । पूर्वाह्नप्रतिज्ञातम् । पूर्वरात्रप्रतिभुतम् । इत्यत्र "त" [२] इत्यादिना तत्पुरुप ॥ अरण्येतिल । इत्यत्र "नाम" [९५] इति तत्पुरुषः ॥ रणदेयां न्वदात्पूजां मौलिनीलोत्पलैर्दिषाम् । लोहितस्तक्षकः सर्पो नग्रतीब्रोस्य युध्यसिः ॥७६ ॥ ७६. अस्य प्राहारेरसिर्द्विषां मौलिनीलोत्पलैर्मस्तकैरेव नीलत्वानीलाम्जैः कृत्वा रणदेयां रणेवश्यं देयां पूजामिव युधि युद्धार्थमदा. दो । ग्राहारीयासिच्छिन्नानकारिमौलीनां रणागणे लुठितत्वादेवमाशक्षा । फीड । उग्रो यमजिह्वाकरालो यस्तीबस्तीक्ष्णः स उप्रतीत्रोत १९ सी पलदिपा. २ सी ध्यति । १ सी ता म. २ सी इन्तमा'. ३ ए डी सी दुरिति वा. ४ सी 'इमन् ।. ५ सी रुप ॥ स. ६ सी एन । म. सी स॥ - -- - - Page #449 -------------------------------------------------------------------------- ________________ [t. ३.१.९५.] पथमः सर्गः। ४०५ एव तक्षकः शत्रूणां वधकोत एव च लोहितस्तक्षकः सर्पो नु । नुरिवार्थे । लोहितो रक्तवर्णस्तक्षकनामा यः सर्पस्तत्तुल्यः । तीव्रोग्रः सोर्जुनः कार्तवीर्यो नु कृष्णसर्पभः । दृष्टनष्टान्व्यधात्सर्वभटानेकधनुर्धरः ॥ ७७ ॥ ७७. स पाहारिरेकधनुर्धरः सन्सर्वभीन्दृष्टनष्टान्पूर्व दृष्टान्पश्चाअष्टानयुध्वैव नष्टानित्यर्थः । न्यधात् । कीदृक् । कृष्णवर्णत्वात्क्रूरत्वाच कृष्णसर्पभः कालाहितुल्योत एव तीव्रोप: कटुगेद्रोत एव च कार्तवीयोर्जुनो नु कृतवीर्यस्यापत्यं योर्जुनः सहस्रार्जुनस्तत्तुल्यः ।। जरत्क्रोडः पुराणाहिः केवलोर्जा नवेन्द्रजित् । स क्ष्वेडों विदधे जित्वा सेनां सोत्तरकोशलाम् ॥ ७८ ॥ ७८. स पाहारिरुचराश्च ते कोशा देशास्तेषां राजानोप्युचरकोशला: सह तैर्या तां सेनां गूर्जरचमू जित्वा क्ष्वेडां जयसूचकं सिंहनादं विदधे । यतः कीदृक् । केवलोर्जा द्वितीयवलेन कृर्वी जरत्क्रोडो जीर्णवराहरूपधारी हरिरिव तथा पुराणाहिश्चिरंतनसर्पः शेष इव तथा नवेन्द्रजिदभिनवरावणिरिव ॥ आपरार्णवमादध्मौ शङ्ख चाधिकषाष्टिकम् । प्रत्यग्गवधनान्मीणनृन्सोधिकगवप्रियः ॥ ७९ ॥ ७९, अधिका गावः प्रिया यस्य सः । सौराष्ट्रा हि स्वभावेनाधिक - - १ सीडगं बद', २ ए सी अप. १ सी तुल्य ॥. २ ए सी टान्दुष्ट'. ३ ए सी डी युध्वैव. ४ एबीसी 'वीरस्या'. ५ सी तुल्य 1. ६ बी लाश्चोत्तरकोशलादेशस्ते'. ७सी वीया. ८एसी वा रजको. ९ ए सी डी रीरिष. १०५ सी 'जितमि. Page #450 -------------------------------------------------------------------------- ________________ साश्रयमहाकाव्ये [मूलरामः] ४०६ धेनुप्रियाः स्युः । स पाहारिः शहमादध्मौ च न केवलं वेडां विदधे विजयादमवादयञ्च । कीहक्सन् । प्रतीच्यः पश्चिमाः कविरूढिमानित्य मध्यदेशापेक्षया वैयाकरणमतं चाश्रित्येशानतो नैतिं गच्छन्त्याः शरावतीनद्या अपेक्षया सुराष्ट्राणां पश्चिमत्वात्सुराष्ट्रदेशोद्भवा गावो धेनवो धनं येषां तान्प्रत्यग्गवधनान्नन्सौराष्ट्रान्त्रीणब् शत्रुजयेनाहादयन् । कीदृशं शवम् । आपरार्णव पश्चिमान्धो जातम् । तथाधिकपाष्टिकमधिकया पष्टयार्थाद्रम्मादीनां क्रीतं श्रेष्ठत्वेन महामूल्यमित्यर्थः ॥ मूलराजोथ दाशाईपाण्मातुरगुरूपमः । यहजाताहवे साखां द्वितूणीं दधदुत्थितः ॥ ८॥ ८१. अथ शङ्खध्मानानन्तरं द्वे अहनी जातस्य "सोश" [७.३. १९८] इत्यादिनाट्यहादेशे च व्यह्नजातो य आहवो रणस्तत्र मूलराजो रणायोत्थितः । कीडक्सन् । दगार्हस्य वसुदेवस्यायं दाशाहों विष्णुः पण्णा मातॄणां कृत्तिकानामपत्यं “संख्यासम्" [६.१.६६] इत्यादिनाणि मातुरादेशे च पाण्मातुरः स्कन्दस्तस्य गुरुः पिता शिवो द्वन्दे ताभ्यामुपमा शूरत्वादिगुणैः साम्यं यस्य सः । अत एव सानां वाणपूर्णा द्वितूणी तूणीरो दधत् ॥ रणदेयाम् । इत्यत्र “कृपेन" [९५] इत्यादिना तत्पुरुषः ॥ नीलोत्पलः । इत्यत्र "विशेषणं" [९६] इस्पादिना कर्मधारयः । विशेषण. विशेष्ययोः संबन्धिषचनत्वादेकतरोपादानेनैव दये लब्धे दुयोरुपादानं परसरमुभयोवच्छेधन्यवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम् । तेने न सासमकः सर्प. । छोहितनक्षकः । नमसोन्यवर्णो वा तक्षकोसि ॥ यस्तु गुणादितदानामेव समाससयोभयोरपि पदयोरप्रधानस्वास्कामधारेण पूर्व १ सी हरि २५ सीरी नरति. ३ एलपग्ग. ४ सी मुपप. - - Page #451 -------------------------------------------------------------------------- ________________ [है• ३.१.९९.] पथमः सर्गः। ४०७ निपातः। उग्रतीवः । तीवोमः ॥ बहुलाधिकारात्कचित्समासो न स्यात् । अर्जुनः कार्तवीर्यः। कचिनित्यः । कृष्णसर्प ॥ पूर्वकाल । दृष्टनष्टान् ॥ एकादि । एकधनुर्धरः । सर्वमटान् । जरत्क्रोढः । पुराणाहिः । नवेन्द्रजित् । केलोर्जा । इत्यत्र "पूर्वकाल' [९७] इत्यादिना कर्मधारयः। - [संज्ञायाम् । सोत्तरकोशलाम् । तद्धिते । आपरार्णवम् ॥ उत्तरपद(द)। प्रत्यग्गवधनान् । मधिकं तदिते । माधिकपाष्टिकम् ।। उत्तरपदे । अधिकगवप्रियः। इत्यत्र "दिगधिकं" [९८] इत्यादिना कर्मधारयः ॥ - - संज्ञायाम् । दाशार्ह ॥ तद्धिते। पाण्मातुर (र)। उत्तरपदे।यहजात । समाहारे। द्विवणीम् । इत्यत्र “संख्या" [९९] इत्यादिना तत्पुरुषः ॥ कर्मधारयोयमे पानानि द्विगुः ॥ मनानीति किम् । दाशार्ह । अत्र द्विगुत्वेनपत्यप्रत्ययस्य हुए सात् ॥ क्षत्रखेटः पापदैत्यः स वृतोणकयोद्धभिः। शस्त्रीश्यामः केति जल्पन्चव्याघ्रो ज्यामवीवदत् ॥ ८१॥ ८१. नृव्याघ्रो मूलराजो ज्यामवीवदत् । कीदृक्सन् । जल्पन्। किमित्याह । स माहारिः कास्ते । कीदृक् । क्षत्रखेटः क्षत्रियाधमस्तथा पापदैत्यो निन्द्यदानवस्तथाणकयोद्धृभिनिन्धमटैर्वृतस्तथा शस्त्रीश्यामः क्षुरिकेव कालः ॥ १ ए सी डी ४ ए सी डी ७५ सी हरि का र्जुन का'. २सी णादि । ज. ३ ए सी पलार्वा । या ना'. ५ सी शाईम् । भ. ६ सी राज्यो म्या'. एसी क्षत्रः स्खें. ९ एसी श्याम भु. Page #452 -------------------------------------------------------------------------- ________________ ४०८ याश्रयमहाकाव्ये [मूनावा] नृसिंहः पूर्वपुरुषो न्वपरार्कः स तेजसा । हन्तुं प्रथमदैत्यं नु हुढोके चरमामुरम् ॥ ८२ ॥ ८२. स मूलराजश्चरमासुरं पाहारिं हन्तुं बुढौके । कीटक्सन् । नृसिंहो नरश्रेष्ठोत एव तेजसा प्रतापेनापरार्को द्वितीयादित्यः । पूर्वपुरुषो नु यथा प्रथमपुरुषो विष्णुर्नृसिंहो नरसिंहरूपधारी सन् प्रथमदैत्यं नु हिरण्यकशिपुमिव हन्तुं डुढौके । मध्यलोकपतिर्वीरपुमान्मध्यमपार्यवत् । अजघन्योजसारेभे सोसमानरणोत्सवम् ॥ ८३ ॥ ८३. मध्यलोकपतिर्मर्त्यलोकस्वामी स मूलराजोसमानरणोत्सवं निरुपमं युद्धमारेमे । यतो वीरपुमान् शूरनरसथाजघन्योजसोत्कृष्टबलेन कृत्वा मध्यमपार्थवन्मध्यमस्तृतीयो यः पार्थः पाण्डवोर्जुनसत्तुल्यः।। वीरपूर्वाः श्रेणिकृतास्तेन पूगकृताः परे । श्रेणिमतः पूगमतो न्वेकोप्यैक्षि स तैर्भयात् ॥ ८४॥ ८४. तेन मूलराजेन पूर्वे च ते वीराश्च वीरपूर्वाः प्रथमशूराः परेपूगौः पूगाः कृताः पूगकृताः समूहीकृता मृत्युभयेनान्योन्याश्रयणात्संयुकीकृता इत्यर्थः । कीदृशाः सन्तः । अश्रेणयः श्रेणयः कृताः श्रेणिकृता युद्धार्थ प्राहारिणा पङ्कीकृताः । स मूलराज एकोपि तेः परैर्भयादेक्षि । कीदृशः । अश्रेणि: श्रेणिर्मत: संमतः श्रेणिमवो नु । नुरचापि योज्यः । पसीभूत इवेत्यर्थः । एवं पूगमतो नु समूही. भूत ईवेत्यर्थः ॥ १ सी पराक स. २ ए सी °णिगत:. १ए बी सी कसि. २ए सी पार्यपोवो. ३ ए सी गाः ४ ए सी जप . ५ ए सी 'सर्थ मा. ६ ए सीरीस्वा स. ":. ८वील. बी Page #453 -------------------------------------------------------------------------- ________________ ४०९ है. ३.१.१.४.] पथमः सर्गः। क्षत्रखेटः । इत्यत्र "निन्” [११०] इत्यादिना कर्मधारयः ॥ अपापाचरिति किम् । पापदैत्यः । अणकयोदृमिः॥ शस्त्रीश्यामः । इत्यत्र "उपमानं सामान्यैः" [१०] इति कर्मधारयः॥ नृव्याघ्रः । नृसिहः । इत्यत्र "उपमेय" [१०२] इत्यादिना कर्मधारयः॥ पूर्वपुरुषः । अपरार्कः । प्रथमदैत्यम् । चरमासुरम् । अजघन्यौजसा । असमानरण । मध्यलोक । मध्यमपार्थ । वीरपुमान् । इत्यत्र "पूर्वापर"[१०३] इत्यादिना कर्मधारयः। "विशेषणं विशेष्येण" [९६] इत्यादिनैव सिद्धे "स्पर्द्ध" [७.४.११९] परम् इति पूर्वनिपातस्य विषयप्रदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्ती पूर्वनिपातनियमाथै च वचनम् । तेन वीरपूर्वाः ॥ श्रेणिकृताः । पूगकृताः । श्रेणिमतः । पूगमतः । इत्यन्त्र “श्रेण्यादि" [१०४] इत्यादिना कर्मधारयः॥ कृताकृतरणेप्यस्मिन्क्लिष्टाक्लिशितमूर्तयः। इषुपीतावपीतासा भ्रमुश्छाताच्छिताः परे ॥ ८५॥ ८५. अस्मिन्मूलराजे किंचित्कृतं किंचिदकृतं च रणं येन तस्मिन्सति परे भ्रमुर्घातविह्वलतया भ्रमि प्राप्ता इत्यर्थः । किंभूताः सन्तः। छाताच्छिताः शरैः किंचिच्छिन्नाश्च किंचिदच्छिन्नाश्चात एवावहीनं पीतमवपीतमपीतप्रायमित्यर्थः । इषुभिः शरैः किंचित्पीतं च किंचिदवपीतं चास्त्रं रक्तं येषां तेत एव च क्लिष्टालिशितमूर्तयः किंचित्पी. डितकिंचिदपीडिताङ्गाः ॥ १५ सीता चा भेमु. १ ए सामन्यैः २ सी रुषाः । अ. ३ ए सी ममध्य . ४ ए सी डी 'शेषेण°. ५ वी व.६ ए सी डी मत । पृ.७५ सी चिकृत. ८ ए सी अमि प्रा.९ ए सी पीरता. Page #454 -------------------------------------------------------------------------- ________________ व्याअपमहाकाव्ये ४१० मूलराजः] हवाकृत । इत्यत्र "०" [१०५] इत्यादिनाकर्मधारयः ॥ इटः काबपदस्वादि भारस्य परदेशविरुवानन्यस्वाइ नेदकत्वम् । तेन हिष्टाविशित । छाताच्छिताः । मादिग्रहणात् पोटावपीठ ॥ चक्रे क्लिशितमक्लिष्टं पुनः परमविहलम् । उत्तमामहेभस्थः सन्नृपः स द्विषां बलम् ॥ ८६ ॥ ८६. सन्नृपः श्रेष्ठभूपः स मूलराजो महेभस्थः सन् द्विषां बलं सैन्यमकृिष्टं पूर्वमपीडितं सदुत्तमात्रैदिव्यप्रभावादिनोत्कृष्टैः प्रहरणैः कृत्वा पुनर्मूयोपि क्लिशिवं पीडितं चक्रे । कीदृशम् । परमविहलं भयेनाविकातरम् ॥ उत्कृष्टाखाण्ययो वर्षन्दैत्यन्दारकः कुधा । पुन्नागैराटतं राजकुञ्जरं प्रत्ययावत ॥ ८७ ॥ ८७. अयो दैत्यवृन्दारको दानवश्रेष्ठो प्राहारिरुत्कृष्टास्माणि वर्षन्मुश्चन्सन् राजकुखरं नृपश्रेष्ठं मूलराजं प्रति क्रुधाधावत । कीदृशम् । पुमांसो नागा हव गजा इव तैः पुग्नागैर्नरश्रेष्ठैरावृतम् ।। हिशितमलिष्टम् । इत्यत्र "सेट्रानिटा" [१०६] इति न कर्मधारयः॥ सकृपः । महेम । परमविलेम् । उत्तमाः । उस्कृष्टामाणि । इत्यत्र "सम्म ह" [20] इत्यादिना कर्मधारयः ॥ दैल्पवृन्दारकः । पुजागः । राजकुआरम् । इत्यत्र “इन्दारक" [१०८] इत्या. दिना धर्मशारयः॥ - - - १ए पोलाद'. २ सी सित पी'. ३ बी भय . ४सी '' बी'दारिक Page #455 -------------------------------------------------------------------------- ________________ [१० ३.१.११०.1 पञ्चमः सर्गः। ४११ कतरकठः कतमौत्सस्ते ज्ञातोस्मि किनृप। इत्याक्षिपन्तावन्योन्यमयुध्येतामुभौ नृपौ ।। ८८ ॥ ८८. उभौ नृपावन्योन्यमयुध्येताम् । किंभूतौ सन्तौ । अन्योन्यमाक्षिपन्तौ तर्जयन्तौ । कथमित्याह । हे किंनृप कुत्सितभूप कतरकठः कतैमौत्सश्च द्वयोः कठयोर्मध्ये को नाम कठः कठप्रोक्तवेदाध्यायी द्विजभेदो वहूनामुत्सानां मध्ये को नामौत्सश्चोत्सस्यापत्यं मुनिभेदश्च । भीरुत्वादिधभैरस्म्यहं ते त्वया ज्ञातो ज्ञायमानोस्मि । "ज्ञानेच्छा" [५.२.९२] इत्यादिनासति कोत एवं त इत्यत्र कर्तरि षष्ठी। "कयोरसदाधारे" [२.२.९१] इत्यत्र कश्पध्या अनिषिद्धत्वादिति ॥ कतरकठः । कतमौत्सः । इत्यन्न "कतर" [१०९] इत्यादिना कर्मधारयः॥ किंनृप । इत्यत्र " किं क्षेपे" [20] इति कर्मधारयः ॥ इभ्यपोटेभ्ययुवतिवत्तस्थुर्दूरतस्तयोः। वृता हयकतिपयैर्गजस्तोकैश्च भूभुजः ॥ ८९ ॥ ८८९. हया ये कतिपयास्तैहयकतिपयैरल्पाश्र्गजस्तोकैश्चाल्पगजैश्च वृत्ता भूभुजस्तदा रणकर्मानुपयोगित्वात्तयोर्दूरतस्तस्थुः । इभ्यपोटेभ्ययुवतिवदिभ्या हस्तिन्यः स्त्रीजातिभेदः । कामशास्त्रे हि पीनस्तनत्वसूक्ष्माक्षत्वादिहस्तिनीधर्मोपेता स्त्री हस्तिनीत्युच्यते । पुरुषवेषधारिण्यः स्त्रियः पोटाः । गर्भ एव दास्यं प्रौप्ता वोभयन्यजना वा भुजिध्यदास्यो वा । तथेभ्या हस्तिन्यः स्त्रीजातिभेदः करेणव एव वा । १ सी स्मि क नृ. २ ए नृप... १ डी स्तदा ।. १ ए सी ध्येता. किं. २ बी तमोत्स'. २ ए सी कण्ठयो. ४ ५ सी नासोत्स. ५ सी व म. ६प सीडी कयै. ७एसी श्वैगन. ८ ए सी भेदा का .बी भेदाः का, ९एसी क्ष्माकृत्वा १५ बी पेसा खी. ११ सी प्रावाम. Page #456 -------------------------------------------------------------------------- ________________ ४१२ व्याप्रयमहाकाव्ये (भूलराजः] युवतयस्तरुण्यः । कर्मधारयगर्मो द्वन्दः। ययेभ्यपोटा इभ्ययुवत. यश्च तयोर्दूर तस्थु. । हस्तिन्योपि यशूरत्वाद्युद्धे तथा नोपयुज्यन्त इति रणारे तिष्ठन्ति ॥ गोष्टिगोवष्कयिणीगोवेहगोवशा इव । तो भूगोधेनुगोपालाचयोद्धृन्न प्रजन्नतुः ॥ ९० ॥ ९०. तो मूलराजग्राहारी अयोद्धन्त्रणकौतुकालोक्यादिलोकान्न प्रजन्नतुः । गोगृष्टिगोवष्कयिणीगोवेहगोवशा इव । गृष्टिः सकृत्प्रसूता । वकयिणी या वष्कयेण वृद्धवत्सेन दुयते । वेहगर्भघातिनी । वशा वन्ध्या । कर्मधारयगर्भे द्वन्द्वे ता इव । सर्वा हि गावोवध्याः । यतः किंभूतौं । धेनुर्नवप्रसूता गौश्वासो धेनुश्च गोधेनुर्भूरेव पाल्यत्वाद्गोधेनुस्तस्यां गोपालो पालकत्वाहलवतुल्यौ । गोपालौ हि गाः पालयतो न तु हिंस्त इति ॥ कठश्रोत्रियकालापाध्यायकौत्सप्रवक्तृवत् । कठधूर्ता नु सौराष्ट्रवौलुक्याखाण्यवश्चयत् ॥ ९१ ॥ ९१. सौराष्ट्रो ग्राहारिश्चौलुक्यास्त्राण्यवञ्चयदभ्यस्तानविद्यत्वात्स्वतोटालयत् । यथा कठधूतों वश्चक: कठः कठश्रोत्रियकालापाध्यायकोत्सप्रवक्तृवत् । थोत्रियश्छन्दोध्यायी । कालांप: कलापिनोतपन्थाध्यायी । प्रवकोपाध्यायः । कर्मधारयगर्ने पैदवयम् । एतान्वधयति ।। १ सी गई. डी गर्भ. २ थी रे तरभु. . ३ ए सी न • ४ सीमा 1 फ. ५ वी - गौध. ६ डी सदान्य. ७ ए सी पदार। ८ ए सी “लाबवि. ९ यी 'त्रिय मा. १२ ए सी लापा: '. ११ ए सी दाय' Page #457 -------------------------------------------------------------------------- ________________ [है. ३.१.११२.] पञ्चमः सर्गः । गदामतल्लिका सोथ दैत्यतल्लजकोमुचत् । भ्रष्टाश्वगर्भिणीगर्भ गर्जन गूर्जरभूपतौ ॥ ९२ ॥ ९२. अथ स दैत्यतल्लजको दानवश्रेष्ठो प्राहारिर्गदामतल्लिका श्रेष्ठं गदाख्यमायुधभेदं गूर्जरभूपतांवमुचदक्षिपत् । कीडक्सन् । अश्वाश्च ता गर्भिण्यश्चाश्वगर्भिण्यो भ्रष्टा: साध्वसातिरेकादधःपतिता अश्वगर्भिणीनां गर्भा यत्र तद्यथा स्यादेवं गर्जन्महासिंहनादं मुञ्चन् । खमावान्मतल्लिकादयः प्रशंसायां रूढा आविष्टलिङ्गाश्च ।। इभ्यपोटा । इभ्ययुवति । गजस्तोकैः । हयकतिपयैः । गोगृष्टि । गोधेनु । गोवंशाः । गोवेहत् । गोबष्कयिणी । भौत्सप्रवक्तृवत् । कठश्रोत्रिय । कालापाध्यायक । कठधूर्तः । गदामतल्लिकाम् । दैत्यतछजकः । इत्यत्र "पोटायुवति" [१११] इत्यादिना कर्मधारयः॥ अश्वगर्भिणी । इत्यत्र "चतुप्पाद्गर्भिण्या" [१२] इति कर्मधारयः ॥ शिरस्काधुवखलतिर्बुद्धेर्युवजरनथ । स्मितायुवपलितस्तां शक्क्या चिच्छेद राजिभूः ।। ९३॥ ९३. अथ राजिभूर्मूलराजस्तां गदां शक्क्यास्त्रभेदेन चिच्छेद । कीहक्सन् । शिरस्काच्छिरखाणाधुवखलतिस्तरुणः सन्खल्वाटस्तथा बुद्धेर्युवजरंस्तरुणः सन्वृद्धस्तथा मिताद्दाक्षेपोत्यहासाधुवपलितस्तरुणः सन्सितकचः ॥ १ सी स्काधव. २ डी तिर्युद्धे युव'. ३ डी जिसूः. १ ए सी रिगदा. २ ए सी ताचद डी तावुद. ३ ए सी अभ्य'. ४५ सी डी वशा । गो'. ५ ए सी यकः । क. ६ बी तुष्फाद. ७ डी जिसूर्मू. ८ ए सी स्तरणः. ९ डी थायुव. १० ए सी बुदेई. ११ ए सीरुण म. Page #458 -------------------------------------------------------------------------- ________________ याप्रयमहाकाव्ये [मूराजः ४१४ ग्राहारिर्युववलिनोभूद्भालवलिभिः कुधा । भोज्यतिक्तं नु भुञ्जानस्तुल्यसा दृशौ दधत् ॥ ९४ ॥ ९४. पाहारि: झुधा ये भालवलयो ललाटरेखास्तैः कृत्वा युवैवलिनो युवा सन्वलियुक्तो वृद्धोभूत् । कीदृक् । साने क्रुधाश्रुयुते तुल्ये च ते साने च तुल्यसाने दृशौ दधत् । भोज्यतिक्तं भुजानो नु विकं फटु तीक्ष्णरसमपि कटुत्वात्तिक्तशब्देनोच्यते । भोज्यं च तत्तिकं च भाज्यविक्तं नीक्ष्णं त्रिकटुकादि तद्भु सान इव । त्रिकटुकादि भुजानस्याक्षिणी साझे भवतः ॥ दोया सदृशपीनाभ्यां भोज्यमनं नु लीलया। स गृहीत्वायसौ शङ्क तुल्यौ साविवाक्षिपत् ॥ ९५ ॥ ९५. स पाहारिरायसौ लोहमयो शत शर्वले मूलराजाभिमुखमक्षिपत् । किं कृत्वा । सदृशपीनाभ्यां तुल्यपीवराभ्यां दोभ्यां कृत्वा भोज्यमन्नं नु कवलमिव लीलयातिवलिष्ठत्वादनायासेन गृहीत्वा । फिभूतौ । तुल्यौ मिथः सदृशो साविव कृष्णत्वाद्रीप्मत्वाब भुजगाविव ॥ - युपसल तिः । युवपलितः । युवजरन् । युववलिनः । इत्यत्र "युवाखलति" [१६] इत्यादिना कर्मधारयः ॥ भोज्यतिक्तम् । तुल्यसासे । सरक्षपीनाम्याम् । इत्पत्र “कृत्य" [१५] इत्यादिना कर्मधारयः ॥ अजात्येति किम् । भोज्यमबम् । तुल्यो सौ ॥ - - १ ए सी हरि मु. २५ सी डी रेपास्त:. ३ बी वल, ४ ए सी एन डी "स. नु मु. ५ सी भरेद ॥ ६ सी रोमामी. ७ ती 'ससित । युवजयराटि. ८ ए सी एवज . Page #459 -------------------------------------------------------------------------- ________________ [है. ३.१.११५.] पञ्चमः सर्गः। तौ चौलुक्यः कुमारप्रवजिताशापदुःसहैः॥ कुमारश्रमणाशीलतीक्ष्णैर्वाणैः स्म कन्तति ।। ९६ ॥ ९६. चौलुक्यो मूलराजस्तौ शङ्क बाणैः कृन्तति स्माच्छिनत् । किंभूतैः । कुमारश्रमणाशीलतीक्ष्णैरपरिणीतभिक्षुकीव्रतवनिशितैः । कुमारश्रेमणाया ह्याजन्मब्रह्मचारिणीत्वेन सर्वदाप्यक्षतत्वाच्छीलमत्यन्तं तीक्ष्णं स्यात् । अत एव कुमारप्रव्रजिताशापदुःसहै: कुमारप्रव्रजिताक्रोशवदेसहोः । कुमारप्रव्रजिताया हावालकालागतस्थत्वेन महाप्रभावत्वाच्छापोतिदुःसहः स्यात् ।। कुमारभमणा । कुमारप्रनजिता । इत्यत्र "कुमारः" [१५] इत्यादिना कर्मधारयः॥ मयूरव्यंसकच्छात्रत्यंसको नु घियाय तौ। पतभी रेजतुः प्लक्षन्यग्रोधाविव पत्रिभिः ॥ ९७ ॥ ९७. अथ तौ नृपो पतद्भिः पत्रिभिः शरैः कृत्वा रेजतुर्यथा पक्षन्यग्रोधी पतद्भिः पत्रिभिः पक्षिभी राजतः । पक्षो वृक्षभेदः । किभूतौ तौ । धिया कृत्वा मयूरव्यंसकच्छात्रव्यंसकौ नु बाह्यविकारादर्शनेन रम्याकारदेहनेपथ्यत्वान्मयूर इव मयूरः । व्यंसयति छलयति चेतसा व्यंसकः । एवं विनयादिदर्शनेनच्छात्र इवच्छात्रः । व्यंसकः पूर्ववत् । कर्मधारयगर्ने द्वन्द्व । वाविव । अन्योन्यं परामवार्थमत्यन्त छलकबुद्धी इत्यर्थः ॥ १एसी कृतन्तस्मा . २ सी प्रणा'. ३ ए सी दशः । ४ ए सी सह स्या'. ५ ए सी त्रिमि ५. ६ सी °ि ७ सी तिचे. ८ए सी ने तन्छा'. Page #460 -------------------------------------------------------------------------- ________________ याअयमहाकाव्ये [मबाजा तो स्निग्धं वाक्त्वचं पीठच्छत्रोपानहमुदहन् । घवखदिरपलाशान्भविश्यैशिष्ट नारदः ॥९८ ॥ ९८. नारदः कलिकारकर्षिः शेखापातभयावखदिरपलाशांस्त. उभेदान्प्रविश्य तो नृपावैक्षिष्ट ।कीहक् । स्निग्धमरुक्षं वाक्त्वचं वचनमगच्छविं च पीठच्छत्रोपानहं मुनित्वाद्सीछत्रिकापादुकाश्चोदहन्धारयन् ॥ मयूरग्यसकच्छावग्यसको "मयूर" [११६] इत्यादिना निपात्यौ ॥ प्लान्यग्रोधौ । वाकवचम् । धवस्खदिरपलाशान् । पीठग्छनोपानहम् । इत्पत्र "चा" [10] इत्यादिना इन्दुः ॥ अयोत्क्षिप्य सुचौ वक्रे कुटिले दंष्ट्रिके रुषा । पृथुभीमे दृशौ दैत्यो महाभीमे भुजे दधत् ।। ९९ ॥ तुल्यो हरीणामुत्पत्त्याध्यास्त चौलुक्यदन्तिनम् । शस्वीखड्गी वहन्मातृमातारो कीर्तियुद्धयोः ॥ १०० ॥ ९९,१००. अथानन्तरं दैत्यो प्राहारिरुत्पत्योत्प्लत्य चौलुक्यदन्तिनमध्यास्त मूलराजवधायारोहत् । किं कृत्वा । रुपा कोपेन कु. टिला च वक्रा च वके भ्रूव भ्रश्च ध्रुवौ नयनोर्ध्वरोमपद्धती सदिक्षप्योत्पाट्य । तथा कीहक्सन् । दधद्धारयन् । के के इत्याह । रुपा वा च कुटिला र कुटिले । दंष्ट्रिका च दंष्ट्रिका च दंष्ट्रिके इमभुणी । १ ए सी को पके. एसी पिक... २ बी वरूपा'. ३ ए सी शरव २ अ. ५सी भी स. . ४ ए सी Page #461 -------------------------------------------------------------------------- ________________ [हे. ३.१.११९.] पक्षमः सर्गः। ४१७ रुषां हि श्मश्रुणी संस्फुरन्ती वक्रीस्याताम् । नासिकाग्रस्थसीमन्तकल्पश्मश्रुमध्यभूतप्रदेशविशेषेण द्विधाकृतत्वात् श्मश्रुणो द्वित्वम् । तथा रुषा पृथुभीमा च महाभीमा च पृथुभीमे दृक्क हक्क दृशौ । रुषा हि दृशौ विस्तरतो रौद्रीस्यातां च । तथा रुपा चिकीर्षितोत्प्लवनवशेन वा पृथुभीमा च महाभीमा च महाभीमे भुजा च भुजा च भुजे च । तथा कीर्तियुद्धयोर्यथासंख्यं मातृमातारौ जननीपरिच्छेदको कीयुत्पादिकारणसमापकावित्यर्थः । शस्त्रीखड्गौ क्षुरिकासी वहन् । तथा हरिश्च सिंहो हरिश्च मर्कटो हरिश्च दर्दुरस्तेषां हरीणां तुल्य उत्प्लवनेन सदृशश्च ॥ वके । कुटिले । पृथुभीमे । महाभीमे । इत्यत्र "समानाम् [१८] इत्या. दिनैकशेष. ॥ अर्थेन समानामिति किम् । शस्त्रीचङ्गी । कीर्तियुद्धयोः ॥ हरीणाम् । ध्रुवौ । दंष्ट्रिके । दृशौ । भुजे । इत्यत्र "स्यादौ" [११९] इत्यादिनैकशेषः ॥ स्यादाविति किम् । माता च जननी माता च परिच्छेत्ता मातृमातारौ । अत्र होकत्र मातरावन्यत्र मातारावित्यौकारे रूपं भिद्यते ॥ तो भ्रात्रोः सुतयोर्वर्थे यमपुत्रौ नु शरूयसी । स्वसोदयौं नु बिभ्राणावेकेभस्थौ प्रजहतुः ॥ १०१ ॥ १०१. स च पाहारिश्च मूलराजश्च तौ । भ्रात्रोतुश्च स्वसुश्च सुर्तयोर्वा । वाशब्दो ज्ञेयः । सुतस्य दुहितुश्च वार्थे नु कार्य इव प्रजहन्तुमिथो जन्नतुः । किंभूतौ सन्तौ । एकेभस्थावेकगजे वर्तमानौ । तथा १ ए सी यो न्वर्थे. १ए पाणि न. २ ए सी डी स्थसम'. ३ बी कीर्घतो'. ४ ए सी मुजे. ५ ए सी डी कादित्य'. ६ ए सी डी णा तेन उ. ७ए सी को भ्रातु. ८ ए सीतयो ।. ९ बी सश्च दुहितब्ध. ५३ Page #462 -------------------------------------------------------------------------- ________________ याप्रयमहाकाव्ये मूलराबः] ११८ शरुयसी नुरिकासगी स्वसोदयाँ नु स्वकीयौ भगिनीमिव सोदर्यमिव चादरादित्यर्थः । विभ्राणों । कीदृशौ शरूयसी । यमपुत्रौ नु यमस्य सुवा च पुत्रश्च पुत्राविव मृत्युहेतुत्वकृष्णत्वादिना यमपुत्रिकापुत्रतुल्यौ ।। तो । इत्यत्र "पदादिः" [१२०] इति त्यदादेः शेपः ॥ भानोः । सोदयो । पुत्रौ । सुतयोः । हत्यत्र "मातृ" [१२]] इत्यादिना भामर्थपुत्रार्ययोः शेषः ॥ कुमारमातापितरौ प्रद्युम्नपितरौ च ते । क्रुद्धार्वद्येति चौलुक्यो ब्रुवन्दैत्यमपातयत् ॥ १०२ ।। १०२. चौलुक्यो दैत्यमपातयद्गजामावभ्रंशयत् । कीदृक्सन् । ध्रुवन् । किमित्याह । कुमारमातापितरौ गौरीश्वरौ प्रद्युमपितरौ घ लक्ष्मीविष्णू च ते तवाद्य द्धाविति ।। पितरा । इत्यत्र "पिता मात्रा वा" [१२२] इति पितुर्वा शेपः ॥ पक्षे । मातापितरो । मातुरचत्वारपूर्वनिपातः ॥ स तं शिवश्वशुरयोः पुत्रो नूत्पत्य दुर्धरः । आक्रन्दि वधू-वरं ववन्धेभवरत्रया॥ १०३ ॥ १०३. स मूलराजस्तं ग्राहारिमिभवरत्रया बवन्ध । किं कृत्वा । दुर्धरी महावलत्वात्केनापि धर्तुमशक्यः सम् श्वशुरञ्च श्वश्रूश्च श्वशुरौ शिवत्व शभोः श्वशुरौ शिवश्वशुरो तयोहिमाद्रिमेनयो. पुत्रो नु मैनाका १ ए सी लि. २ वी पस्पनर'. १ सीदार. २ ए सी नीति. ५ ए सी A. ६ वी ४ए सी यो । पु. ३ सीममा मरो. ७ ए सी 'यो पु Page #463 -------------------------------------------------------------------------- ________________ [..१.१२६.] पथमः सर्गः। ४१९ द्विरिवोत्पत्योत्नत्य यथा मैनाकः सपक्षत्वेनोत्पतत्येवं दुर्धरत्वाद्गजामौ निपत्येत्यर्थः । कथं बबन्ध । आक्रन्दिनौ रुदन्तौ प्राहारेः श्वश्रूश्वशुरौ यत्र तद्यथा स्यात् ॥ अधुरयोः अश्रूश्वरम् । इत्यत्र “शुरः श्वश्रूभ्यां वा" [१२३] इति वा शुरल शेषः ॥ __ गाग्यौँ वात्स्यौ तुष्टुवतुरिन्द्रौ च ब्राह्मणाविव । इन्द्रेन्द्राण्यो रिपौ बद्धे तमुपेन्द्रं वलाविव ॥ १०४ ॥ १०४. इन्द्रेन्द्राण्यो रिपौ ग्राहारौ बलाविव बलिदैत्य इव बद्धे तं मूलराजमुपेन्द्रमिव विष्णुमिव तुष्टुवतुः । को कावित्याह । गार्ग्यश्च गाायणश्च गाग्यौँ वात्सी च वात्स्यायनश्च वात्स्यौ। तथेन्द्रौ बेन्द्रेन्द्राण्यौ । किंवत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविव भट्टभट्टिन्याविवेत्यर्थः ॥ गाग्यो । इत्यत्र “वृदो यूना" [१२५] इत्यादिना वृद्धशेपः ॥ बास्स्यौ । इत्यत्र "मी पुंवर" [१२५] इति वृद्धस्त्रियाः शेषः । पुंवधेयं सात् ॥ प्रामणौ । इस्यत्र "पुरुषः सिया" [१२६] इति पुरुपशेषः ॥ तन्मात्रभेद इत्येव । इन्द्रेन्द्राण्योः । अत्र धवयोगलक्षणोर्थमेदः । अन्ये तु तन्मात्रभेदादपिके प्रकृतिभेद एवैकशेपं नेच्छन्ति । अर्यभेदे विच्छन्त्येव । इन्द्रौ ॥ १एसी नाकस. २ए सी डी श्वसुरी. ३ बी श्वसुर . ४ ए सी "अमुर०. ५ बी असुरः. ६ वी श्वसुर०. ७ ए सी मूल रा. ८ ए सी किंज बा. सी किंच ना. ९एसी शेष पु. १० ए सी त्र पुप. ११री दाधि. Page #464 -------------------------------------------------------------------------- ________________ ४२० - ग्याश्रयमहाकाम्ये [मरामा इमा गाव इमे वत्सा इमेश्वा रुरवो रयात् । यान्वित्यस्य अंडे जल्पललोयाघावत कुधा ॥ १०५ ॥ १०५. अब लक्ष. क्रुधा मूलराजं प्रत्यधावत । कीटक्सन् । मेहातिरेकात्रल्पन । किमित्याह । अन्य प्राहारेनहे बन्ध मति ग्याच्छीघ्र यान्त्वपगच्छन्तु । क क इत्याह । गावश्च खियो पावश्च पुरुषा इमा गावो धेनुपाम्नयों वत्माश्चमे वत्साश्वेमा इमे वत्सालयाश्वाञ्चेम अश्वाश्चमा इमेश्वास्तथा करवंश्च मृगभेदाश्चम रुग्वश्व मृगीभेदाश्चेमा इमे सवश्च । प्राहारिमहे गवादिभिमें न किंचित्ययोजनामित्यर्थ इति ।। ईमा गाय. । इत्यत्र “प्राम्या" [२०] इत्यादिना मीशेषः ॥ प्राम्पेति किम् । भारण्याना मा भूत् । इमे सवः ॥ शिशुग्रहणं किम् । इमे वत्साः । द्विति किम् । इमंश्वा ॥ चासोगरागं मालां च विभ्रत्सितानि तन्सिनम् । दृवानो दन्नकान्त्यैन्य चालुक्यपिनि सोभ्यधात् ।। १०६॥ (०६. स लभचालुक्यमेन्यागत्यत्ति वन्यमाणमभ्यधादवोचत् । पारक्मन । मित च सितञ्च सिता च मितानि श्वेतानि वासो वस. मनरागमनविलपन मारा च पुष्पन्नज च विभ्रन् । तथा दन्तकान्त्या वा मि श्रेतानि तत्तानि वासागराग मालां च हवान: श्वेतत्वाशिफ्यादाच्छादयन ।। - - - - - ५ एसी ' होडी पाम सभा २ए सी शान्तन्य. पसी रि', नीमुन ३ ए मोद. एसी 'मा .. १८६ गा . ए सी . ए सी मा. श्री ... .. ९सी ५ .१. ए सी का. ११ ए सी मा ५ १, १२५ सी te Page #465 -------------------------------------------------------------------------- ________________ [.३.१.१२.) पथमः सर्गः। ४२१ तत्सितम् सितानि । इत्यत्र "क्लीवम्" [१२८] इत्यादिना ही शिष्यते कमेकार्य वा मूल पुष्यपुनर्वस्वोश्चन्द्रस्तेद्योद्रणे मयि । यन्मे ग्राहारेश्च तिष्यपुनर्वस्वोर्नु नान्तरम् ॥ १० ॥ १०७. हे मूल मूलराज "ते लुग्वा" [३.२.१०८] इत्युत्तरपदलोपः । अनेन च संबोधनेनास्य मलनक्षत्रजातत्वमुक्तम् । मूलजातानामेव हि प्रायेण नामादौ मूलशब्दः स्यात् । मय्युद्रणे रणायोद्यतेद्य ते तव चन्द्रो वर्तते । क । पुष्यपुनर्वस्वोः । अत्र पुनर्वस्वन्त्यैकपाद पुनर्वसुशब्दः । पुण्यश्च पुनर्वसू च पुष्यपुनर्वसू तयोः । उपश्लेषसप्तमीयम् । पुष्यपुनर्वमुभ्या संयुक्त इत्यर्थः । अष्टमश्चन्द्र इत्यर्थः । मूलपूर्वाषाढोत्तराषाढापाद एको धनुरिति वचनान्मूलजातस्य राज्ञो धनू राशिः । पुनर्वसुपाद ऐकः पुष्याश्वेषाश्च कर्क इत्युक्तेः पुनर्वस्वन्त्यैकपादपुष्याश्लेषायुकश्चन्द्रः कर्कराशिस्थो धनूराशेश्च कोष्टम इति तत्स्थश्चन्द्रोप्यष्टमः । अष्टमे प्राणसंदेह इत्युक्तेश्च तवाद्य प्राणसंदेह इति तात्पर्यम् । स्वस्योद्रणत्वे हेतुमाह । यदित्यादि । यद्येस्माद्धेतोमें प्राहारश्च नान्तरं न विशेषो मिथोन्तरङ्गमैत्र्यावयोरेक एवात्मेत्यर्थः । अत्रैव शब्दश्लेषोपमामाह । तिष्यपुनर्वस्वोर्नु यथा पुष्यपुनर्वसुनक्षत्रयोर्व्यवधायकान्यनक्षत्राभावेनान्तरं व्यवधानं न स्यात् ।। पुष्यपुनर्वखो । तिष्यपुनर्वस्वोः । इत्यत्र "पुष्या" [१२९] इत्यादिना पुनसुर्यर्थ एकार्यः स्यात् ॥ १ ए सी डी स्वोचन्द्र १ए सी च पुण्यपुनर्वसू त'. २ बी . । . ३ ए सी सी एक ४सी काों. ५सी पममाडे. ६एसी षो मियोन्तरं न विशेषो मि. बीसम्बर्ष. Page #466 -------------------------------------------------------------------------- ________________ ४२२ द्याश्रयमहाकाव्ये [मूलराजः] मुञ्चामुं क्रोधमानौ च लाभालाभं स्मरात्मनः । ___ सुखदुःखौ भजेद्भावौ लाभालाभौ हि चिन्तयन् ॥१०॥ १०८. हे राजन्नमुं प्राहारिं क्रोधमानौ च कोपाहंकारौ च मुच तथात्मनो लाभालाभं स्मर । एवं कुर्वतो मम लाभोलाभो वेति परिभावय । हि यस्माल्लाभालाभौ चिन्तयन्परिभावयन्सुखदुःखौ सुखदुःखहेतू भावौ पदार्थों भजेत् । लाभार्थमलाभपरिहाराय च सुखहेत्वर्थवैदःखहेतुमप्यर्थमङ्गीकरोतीत्यर्थः । तस्माद्धाहारेर्मोचनं स्वस्य ससैन्यस्यानेकसंपत्तिहेतुत्वाल्लाभकारणममोचनं तु भयहेतुत्वादलाभकारणं परिभाव्य दुष्करमपि प्राहारिमोचनं कुर्विति तात्पर्यार्थः ॥ लामालाभम् लाभालाभौ । अत्र 'विरोधिनाम्" [१३०] इत्यादिना दन्दो वैकार्थः ॥ विरोधिनामिति किम् । क्रोधमानौ । अद्रव्याणामिति किम् । सुखदुःखौ भावौ ॥ अथाश्ववडवाविच्छेबद्धाश्ववडवं न्विमम् । तत्वे पूर्वापरे ब्रूहि भ्रूमः पूर्वापरं युधि ॥ १०९॥ १०९. अश्ववडवं नु तुरंगतुरङ्गयाविवामुं प्राहारि बढाथ यद्य__ श्ववडवौ तुरगतुरङ्गयौ । उपलक्षणत्वाद्धस्तिरत्नस्वर्णादिदण्डं चेच्छे: ञ्छसि तत्तदा स्वे आत्मीये पूर्वापरे आद्यन्ते पूर्वजान् भ्रातृपुत्रपौत्रादि पाश्चात्यं स्वसंतानं च कथय त्वद्वशे य. ग्राहारेर्दण्डं जप्राह यो प्रहीध्यति च तो प्रकटयेत्यर्थः । इदमुक्तं भवति । मयि सति तव वंशे स कोपि नाभून भविष्यति च यो ग्राहारेर्दण्डं गृहीतवाने ग्रहीष्यति वा । १ सी वो पादा. २ सी हाय. ३ बी 'वदुख. ४ डी वाहोभ. ५ सी सातु. ६बी दि पश्चा. ७डी शो यो'. ८एसी योर्याहा. १९ गृही. Page #467 -------------------------------------------------------------------------- ________________ [है० ३.१.१३०.) पथमः सर्गः। ४२३ तस्मात्त्वमपि दण्डग्रहणविषयासद्वाहं मा कृथा इति । ननु त्वमपि तं स्ववंश्यं कंचन प्रकटय येन मया बद्धः शत्रुर्मोचितो मोचयिप्यते वेत्याशङ्कयाह । ब्रूमः पूर्वापरं युधि । वयं तु स्वं पूर्वापरमाद्यन्ते युधि रणे ब्रूमः स्वदोलप्रकटनेनाधुनैव प्रकटयामः ॥ माघरोत्तरमीक्षख कोघरोत्तरयोस्तव । गोमहिषेणेव गोमहिषौ युध्यस्ख भो मया ॥ ११० ॥ ११०. अधरोत्तरं मेक्षस्व भयाकुलतयाधरदेशमूर्ध्वदेशं च मा विलोकय । यतोधरोत्तरयोरधरोयप्रदेशयोस्तव संबन्धी कोस्ति । न न कोपीत्यर्थः । तर्हि किं कार्यमित्याह । यथा गोमहिषौ शण्डलुलायौ गोमहिषेण शण्डमहिषाभ्यां सह युध्येते तथा भो मूलराज त्वं मया सह युध्यख ॥ चौलुक्योथाह कोपेपि क्षरन्दधिघृतं गिरा। असौ मोच्यः कथं यस्य गावो दधिघृते सदा ॥ १११ ॥ १११. अथ चौलुक्यः कोपेपि क्रोधे सत्यपि महापुरुषत्वाद्राि कृत्वा दधिघृतं मधुरत्वादधिसर्पिषी इव क्षरन्सन्नाह । किमित्याह । यस्य प्राहारेः सदा गावो दधिघृते दधिघृततुल्या महापापिष्ठत्वाद्धेनवो यस्य भोज्या इत्यर्थः । असो माहारिः कथं मोच्यस्त्याज्यो न कथमपीत्यर्थः ॥ १ वीपि त्व (व.सी पित. स्व व. २ ए सी अम पू. ३ ए सी दोर्वप्र. ४५ सी 'मूर्द्धदे'. ५ ए सी रोक्षप्र. ६ ए सी टी ला......... ७ ए सी डी पिठादे'. ८ ए सीहारिक. Page #468 -------------------------------------------------------------------------- ________________ ४२४ व्याश्रयमहाकाव्ये [मूलराजः] अश्ववत्वम् अश्ववडवो । पूर्वापरं पूर्वापरे । अधरोचरम् अधरोसरयोः । इत्यत्र "अश्ववडव" [१३] इत्यादिना वैकार्थता ॥ अश्ववडवेति निर्देशादेवेतरेतरयोगे इस्वस्वं निपात्यते ॥ पशु । गोमहिषेण गोमहिपौ ॥ व्यञ्जन । दधिधृतम् दधिधृते । अत्र "पशु" [१३२] इत्यादिना द्वन्द्व एकार्थो वा ॥ कुशकाशर्मसो पापः कुशकाशा इमे नृपाः। सारो धवाश्वकर्ण नु त्वं मुमोचयिषनमुम् ॥ ११२ ॥ ११२. पापोसौ प्राहारिः । कुशकाशं कुशा दर्भाः काशा इषीकाख्यास्तृणभेदा द्वन्द्व । कुशकाशमिवासार इत्यर्थः । तथेमे पाहारिसत्का नृपाः कुशकाशाः । ग्राहारिमाचनेशक्तत्वादसारा इत्यर्थः । एवं च यदि पैरममुं ग्राहारि मुमोचयिषन्मोचयितुमिच्छंस्त्वमेव धवाश्वकर्ण नु । धवाश्वकर्णाख्यवृक्षभेदा इव सारो बलिष्ठः । काकुव्याख्ययोपहासगर्भवाक्यार्थत्वादयमत्र तात्पर्यार्थः । न हि पाहारिस्तन्नृपाश्चासमर्था आसन्परं पाहारिः सर्वेषु नृपेषु पश्यत्सु मया बद्धोतस्त्वमेकोमुं मुमोचयिषुः कियन्मात्र इति ।। युष्यसे चेदसौ दोस्त्वां तिलमाषान्नु पेक्ष्यति । भला धवाश्वकर्णान्कि तिलमाषेनिलः स्खलेत् ॥ ११३ ॥ ११३. चेद्यदि युध्यसे त्वं तदासौ मामकीनो दोस्तिलमापानु तिलमाषानिवासारत्वाल्लीलया त्वां पेक्ष्यति संचूर्णयिष्यति । दृष्टान्त १ सी शम'. २ ए सी “मसो पा. ममुमा । १ ए सी डी "ते । गो'. २ ए सी शनिवा'. ३ ए सी ४सी हि गृमा. Page #469 -------------------------------------------------------------------------- ________________ [है.३.१.१३३.] पञ्चमः सर्गः । ४२५ माह । धवाश्वकन्भङ्गानिलः किं तिलमाषे स्खलेत् । तदिदमत्रा. कूतम् । यो धवाश्वकर्णवत्सारान् ग्राहार्यादीन्भङ्गा सोनिलमहावलो मद्दोर्दण्डस्तिलमाषतुच्छे त्वयि किं कदाचित्स्खलेत् ।। ऋश्यैणानां समैरश्वैर्यदृश्यैणं नु नक्ष्यसि । याहीदानी मा तित्तिरिकपिञ्जलमिवारंट ॥ ११४ ॥ ११४, ऋश्यैणानों भालूकानां मृगभेदानां च समैः शीघ्रत्वादिना तुल्यैरवैः कृत्वा ऋश्यैणं नु ऋश्यैणा इव यदि त्वं नवयसि तदेदानीमेव याहि । यदि पश्चादपि रणे नवयसि तदा प्रथममेव नश्येत्यर्थः । तित्तिरिकपिञ्जलमिव । तित्तिरिः प्रसिद्धः। कपिचलो गौरतित्तिरिः। बहुवचनसमाहारे। तदिव मारट स्वविकत्थनेन मा पूत्कुरु ।। इत्युक्तः सोनहीचापं मन्वानोश्वरथं श्रितान् । द्विपो न दंशमशकं न तित्तिरिकपिजलान् ॥ ११५ ॥ ११५. इत्येवंप्रकारेणोक्तः स लक्षश्चापमग्रहीन् । कीहक्सन् । अश्वरथं श्रितानश्वात्रथांश्चारूढान्द्विषो दंशमशकं दंशा मशकाच क्षुद्रजन्तुभेदाः प्रसिद्धा असारत्वात्ततुल्यानपि न मन्वानो न मन्यमानस्तथा तित्तिरिकपिज्ञलांस्तित्तिरिकपिचलतुल्यानपि न मन्वानश्च ॥ तरु । धवाश्वकर्णम् धवाश्वकर्णान् ॥ तृण । कुशकाशम् कुशकाशाः ॥ धान्य । तिलमापे तिलमाषान् ॥ मृग । ऋश्यैणम् ऋश्यणानाम् ॥ पक्षिन् । तित्तिरिकपिजलम् तित्तिरिकपिजलान् । अत्र "तरुतृण" [१३३] इत्यादिना द्वन्द्व एकार्थो वा ॥ १५ °रय ॥. २ बी तिरक. १ ए सी लवहाडी लवन्महा २सी 'तु त्व. ३ वी चित्खले'. ४ बीना भडू. ५ ए सी डी नहसि. ६ सी रुते ॥. ७ ए सी रत्वोत्त. ८ सी तुल्योन, ९ वी तिरक. १० सी श्यणा'. ११ वी तिरक. - Page #470 -------------------------------------------------------------------------- ________________ ४२६ व्याश्रयमहाकाव्ये [मूलराजः] सेना । अश्वरथम् ॥ क्षुद्रजन्तु । दंशमशकम् । अत्र "सेनाङ्ग" [१३४] इत्यादिना द्वन्द्व एकार्थः ॥ बदरामलकं धानाशष्कुलीवाशितुं परान् । वर्षतीपून्द्विनक्षत्रविद्रास्तत्र तत्रसुः ॥ ११६ ॥ ११६. द्विजक्षत्राविद्रास्तत्रसुः । विवैश्यः । क सति । तत्र लक्षे । कीदृशि । इपून्वर्पति । किं कर्तुम् । परान्बदरामलकमिव । ईवोत्रापि योज्यः । वदरीफैलामलकीफलानीव । तथा धानाशष्कुलीव । धानों भृष्टा यवाः । शष्कुली प्रसिद्धा । खाद्यभेदः । द्वन्द्वे तदिवं चाशितुं भक्षयितुमनायासेन विनाशयितुमिति यावत् ।। द्विजक्षत्रियविद्रं त्राताप्यध्वनयद्धनुः । जयाय भेरीशङ्ख च सद्यो भैरिकशालिकम् ॥ ११७ ॥ ११७. द्विजक्षत्रियविद्रं त्रातापि रैक्षितापि मूलराजोपि सद्यस्तरक्षणादेव जयाय धनुरध्वनयज्याकर्षणेनावादयत् । तथा मूलराजसकभैरिकशाडिकं भेरीवादनशिल्पाः शङ्कवादनशिल्पाश्च जयाय विजयसूचकं भेरीशङ्खमध्वनयत् ।। ज्यानादैर्धनुरस्योचैः शिरोग्रीवमधुन्वतः । प्रत्यष्ठात्कटकालापमुदगाच्चेत्युवाचं नु ॥ ११८ ॥ ११८. अस्य मूलराजस्य धनुर्धरोत्तमत्वेन लक्षवद्धदृष्टित्वाच्छिरो१ ए सी वासितु. २ ए°च नुः ॥ १ वी इतोत्रा . १ ए सी फलम'. ३ बी ना भ्रष्टा. ४ ए व चाशतु शक्ष. सी व वाशक्ष. ५ ए सी रक्षता. ६ ए सी लसज. डी ल. सत्क. Page #471 -------------------------------------------------------------------------- ________________ ४२७ [है० ३.१.१३९.) पञ्चमः सर्गः। ग्रीवमधुन्वतोकम्पयतः सतो धनुः कर्तृ । उचैरुदात्तानादैः कृत्वोवाच नु कठकालापारिदैत्यानां निर्णातवधत्वेन बभाष इव । किं तदित्याह । कठीः कालापाश्च शाखाध्ययननिमित्तव्यपदेशभाजो द्विजाश्चरणाख्या द्वन्द्वे । तत्प्रत्यष्ठादुदगौच प्रतिष्ठामभ्युन्नतिं च प्राप्तमिति ॥ बदरामलकम् । इत्यत्र “फलस्य जाती" [३५] इति द्वन्द्व एकार्थः ।। धानाशकुलि । इत्यत्र "अप्राणि" [१३६] इत्यादिना द्वन्द्व एकार्थः । प्राणिपश्वादिवर्जनं किम् । द्विजक्षत्रियविदाः द्विजक्षत्रियविद्रम् । गोमहिपी गोमहिषम् । इत्यादीनि पूर्वोक्तान्येव ज्ञेयानि ॥ प्राण्या । शिरोग्रीवम् ॥ सूर्याङ्गम् । भेरीशङ्कम् । भैरिकशाह्निकम् । अत्र "प्राणि" [३०] इत्यादिना द्वन्द्व एकार्यः॥ प्रत्यष्टात्कठकॉलापम् । उदगात्कटकालापम् । अत्र "चरणस्य" [१३०] इत्यादिनी द्वन्द्व एकार्थः॥ वाजपेयचयनयोरिवेषुवज्रयोर्नु तौ। अर्काश्वमेधे नु रणे चक्रतुः शरमण्डपम् ॥ ११९ ॥ ११९. यथा वाजपेय-चयन-इषु-वन-अर्क-अश्वमेधाख्येपु यागभेदेषु च्छायाद्यर्थ शरमण्डपं कौचित्कुरुतस्तथा रणे तौ मूलराजलक्षौ निरन्तरमोक्षैः शरमण्डपं वाणमण्डपं चक्रतुः ।। अर्काश्वमेधे । इत्यत्र “भल्ली" [१३९] इत्यादिना द्वन्द्व एकार्यः ॥ अक्लीव इति प्रसज्यप्रतिपेधः किम् । वाजपेयं च चयनं च तयोर्वाजपेयचयनयोः । इमौ - १ ए सी चन. . १ श्री ठा. कला. २ थी निनिमि'. ३ ए सी गाश्च प्र०. ४ ए सी डी य: । ++ + प्रत्य. ५सी काप. ६ सी ठला. ७ ए सी दिनो ए० ८डी 'ना . Page #472 -------------------------------------------------------------------------- ________________ ४२८ 'व्याश्रयमहाकाव्ये [मूलराजः] तूं पुंलिङ्गावपि स्व इति पयुदासाश्रयणेत्रापि स्यात् ॥ अध्वर्युग्रहणं किम् । .इपुवज्रयोः । अध्वर्यवो यजुर्वेदविदस्तेपां वेदोप्यध्वर्युम्तन्न विहिताः ऋतवोश्वमे. धादयोध्वर्युक्रनवः । इपुवनौ तु सामवेदविहिताविति ॥ युत्संहिताया विस्तारात्पदकक्रमकं नु तौ । स्तुतौ देवासुरैः सर्पनकुलं नु विरोधतः ॥ १२० ।। १२०. तौ देवासुरैः स्तुतौ देवैर्मूलराज: प्रशंसितोसुरैस्तु लक्ष इत्यर्थः । किंभूतौ सन्तौ । विरोधतो वैराद्धेतो: सर्पनकुलं नु सर्पनकुलतुल्यावत एव युद्रणं सैव स्वर्गफलत्वात्संहिता वैदिको ग्रन्थस्तत्या विस्ताराद्विस्तारणाद्धेतोः पर्दैकक्रमकं नु पदानन्तरं क्रमस्य पाठात्पदक्रमौ निकटपाठी पाठविशेषावधीयाते “पदक्रम' [६.२.१२६] इत्यादिनाके पदकश्च क्रमकश्च तदिव । यथा पदाध्यायकक्रमाध्यायको यथोक्तेन संहितास्थपदक्रमपठनेन संहिताया विस्तारकावेवं युधो विस्तारका. वित्यर्थः ॥ पदकक्रमकम् । इत्यत्र "निकटपाठस्य" [१४०] इति द्वन्द्व एकार्थः ॥ सर्पनकुलम् । इत्यत्र “नित्यवैरस्य" [१४१] इति द्वन्द्व एकार्थः ॥ तौ गूर्जरत्राकच्छस्य द्वारकाकुण्डिनस्य नु । नाथौ शरोमिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥ १२१ ॥ १२१. तौ मूलराजलक्षौ गूर्जरत्राकच्छस्य गूर्जरत्राकच्छदेशयो १ ए वी सी डी "तु पुलिङ्गा'. २ सी थेवा य. ३ ए सी ध्वयस्त. ४ ए सी युक्रवत'. ५ वी . सुरव० ६ ए सी डी 'कुल'. ७ ए सी °क. ८ ए सी डी उत्पाद. ९ ए सी शपव. ० ए सी घीयते. डी धीयते. ११ वी 'क्रमध्या. १२ सी तास्थाप° Page #473 -------------------------------------------------------------------------- ________________ [है. ३.१.१४२.] पञ्चमः सर्गः। ४२९ थिौ शरा एव संततोच्छलितत्वादूर्मय: कल्लोलास्तेपां या मालाः श्रेणयस्ताभिः कृत्वा गङ्गाशोणं प्रचक्रतुः जाह्नवीनदमिव प्रचक्रतुः । नुरुपमायाम् । यथा द्वारकाकुण्डिनस्य नाथौ। द्वारकापुरीनाथो विष्णुः । कुण्डिनपुरनाथश्च विष्णुश्यालो रुक्मी । रुक्मिण्यपहारकाले महायुद्धविधानाच्छरोमिमालाभिर्गङ्गाशाणं प्रचक्रतुः ।। वाराणसीकुरुक्षेत्रं प्राप्याजि तावहृप्यताम् । शौर्यकेतवतस्येशौ शोर्यकेतवते इव ॥ १२२ ॥ १२२. स्पष्टः । किं तु । वाराणसी च पू: । कुरुक्षेत्रं च देशः । द्वयमपि लोके महातीर्थत्वेन प्रसिद्धम् । इवोत्र ज्ञेयः । स्वर्गहेतुत्वेने वाराणसीकुरुक्षेत्रतीर्थतुयामित्यर्थः । शौर्य पुरम् । केतवता च ग्रामः ।। दायेन गौरीकैलासौ तदा तावनुचक्रतुः । अस्त्रैरवाणि तक्षन्तौ तक्षायस्कारमक्षतौ ॥ १२३ ॥ १२३. तदा दायेन बलिष्ठत्वेन स्थैर्येण वा गौरीकैलासौ गिरिभेदाविव तौ मूलराजलक्षौ तक्षायस्कारं काष्ठतडोहकारमनुचक्रतुः । यतोस्रस्राणि तक्षन्तौ छिन्दन्तौ । तथाक्षतौ स्वयं प्रहाररहितौ । तक्षायस्कारमपि हि स्वयमक्ष सदासीघनादिभिरस्त्राणि चापखझादीनि तक्षति ॥ नदी । गङ्गाशोणम् ॥ देश । गूर्जग्त्राकच्छस्य ॥ पुर् । द्वारकाढुण्ढिनस्य । १ वी वाणारसी'. २ ए सी डी लासो त'. १वी माला . '२ वीण जा'. ३ वी नाच्छिरो'. ४ वी तु । वाणा. रमी. ५ वी न वाणारमी . ६ए सी ल्यानित्य. ७ ए सी डी शौर्यपु. ८ ए सी रत्राणि, ९ ए सी तक्षिन्ती. १० सी न्तौ "म्ब'. ११ वी सी डी पुर । दा. १२ वी द्वारिका. १३ ए सी डी कुण्डन'. Page #474 -------------------------------------------------------------------------- ________________ ४३० व्याश्रयमहाकाव्ये [ मूलराजः] इत्यत्र “नदीदेश" [१४२] इत्यादिना द्वन्द्व एकार्थः ॥ स्वैरित्येव । शौर्यकेतवते ॥ पुरनामसंभेदेपीच्छत्यन्यः । शौर्यकेतवतस्य ॥ पूर्देशसंभेदेपीत्यपरे । वाराणसी. कुरुक्षेत्रम् ॥ देशग्रहणेन चेह जनपदानां ग्रहणं पृथग्नदीपूर्ग्रहणात् । तेनेह न स्यात् । गौरीकैलासी ॥ तक्षायस्कारम् । हत्यत्र “पान्यशूदस्य" [१४३] इति द्वन्द्व एकार्थः॥ . आनीयेपून् गवाश्वेनोष्ट्रखरेणार्पयन्भटाः । सध्रीची दधिपयसोः कीर्तिमाकातोस्तयोः ॥ १२४ ॥ १२४. तयोर्मूलराजलक्षयोर्गवाश्वेनोष्ट्रखरेण च कृत्वेपूनानीय भटा आर्पयन् । एतेन वाणक्षेपस्यातिवाहुल्यमुक्तम् । कीदृशोः सतोः । दधिपयसोर्दधिदुग्धयोः सध्रीची निर्मलां जयोत्था कीर्तिमाकाहतोः । पद्भिर्गोमहिषैर्वाह्य सदृग्टग्मधुसर्पिषोः। तुल्योर्मुपदशैर्नागाधैर्लक्षः कुन्तमुद्दधे ॥ १२५ ॥ १२५. षभिर्गोमहिषर्वाह्यं वोढुं शक्यं महाभारमित्यर्थः । लक्षः कुन्तमुद्दधे मूलराजे क्षेपार्थमुत्पाटितवान् । कीदृक् । मधुसर्पिषोः सदृग्हक्कोपारक्तत्वात्तुल्याक्षः । तथोपगताः समीपगता दर्श दशत्वं येषां तैर्नवभिरेकादशभिर्वा नागाश्चैईस्तिहयैस्तुल्यो समानबलः । १ बी वैर्वाह १ वी रे । बाणारसी'. २ए सी चेय ज. ३ ए सी डी पात्र ४ बी लल'. ५ सी अक्ष. ६ वी वाय ७ यी 'धेमूल. ८ ए सी शभि द. ९ए सी डी व . १० ए वी सी डी ल्योग म'. Page #475 -------------------------------------------------------------------------- ________________ है.३.१.१४३.) पञ्चमः सर्गः। - नागावं धन्नुपदशं धन्नासन्नदशान् रथान् । राजदन्तैर्दशन्नोष्ठं प्रासमुल्लास्य सोक्षिपत् ॥ १२६ ॥ १२६. स लक्षः प्रासं कुन्तमुल्लास्य स्फोरयित्वाक्षिपन्मूलराजाभिमुखं प्रेरितवान् । कहिक्सन् । उपदशं नवसंख्यमेकादशसंख्यं वा नागाश्वं यन्महाबलत्वात्खण्डेयस्तथासन्नदशानवैकादश वा रथान् धं. स्तथा राजदन्तैर्दन्तानां राजभिरुपर्यधश्च मध्यदन्वैरोष्ठं कोपादशन् ।। लिप्तवासितदिक्कीाथोष्णगुश्रीः षडुन्नतः। कुन्तेन सर्वसारेणावधीलक्षं चुलुक्यराट् ।। १२७ ।। १२७. अथै चुलुक्यराड् मूलराज: सर्वेः सारः प्रधानलोहभेदो यत्र तेन सर्वसारलोहमयेन कुन्तेन लक्षमवधीत् । कीदृशः । महापुरुषत्वेन सल्लक्षणलक्षितत्वात्पट् शिरो हृत्स्कन्धौ पादौ चोन्नता उच्चा यस्य सः । तथोष्णगुश्री रवितुल्यतेजा अत एव कीर्त्या लिप्तवासिताः पूर्व वासिता आमोदिताः पश्चालिता व्याप्ता दिशो येन सः॥ धन्याख्यन्याः सुराः स्त्रीभिः पुष्पवृष्टिमथ व्यधुः । कृतप्रिये क्षणाचस्मिन्कृतोग्ररिपुनिग्रहे ॥ १२८॥ १२८. अथ सुराँस्तस्मिन्मूलराजे क्षणात्पुष्पवृष्टिं व्यधुः । कीदृशाः सन्तः । स्त्रीभिः स्वभार्याभिर्देवीभिः कृत्वा द्वे अन्ये येषां ते व्यन्यातिस्रोन्या येषां ते व्यन्याः । केचिद्देवीद्वयोपेताः केचिच्च देवीत्रययुक्ता इत्यर्थः । यतः कीदृशे । कृतप्रिये विहितसुराभीष्टे । एतदपि कुत १एसी न्यानन्याः. २ ए सी सुरा स्त्री. - १ ए सी प्रासकु. २ सी डयस्त'. ३ सी चूल'. ४ सी सर्वसा. ५ए सी डी सलक्ष. ६ वी योष्णुगु. ७ ए सीता अमो. ८सी 'राजे. ९ ए र्यादिदें. सी र्यादिदेवी . १० ए सी त्रयं यु. Page #476 -------------------------------------------------------------------------- ________________ ४३२ ब्याश्रयमहाकाव्ये [मूलराजः] इत्याह । यतः कृत उग्रो मारणात्मको रिपोर्लक्षस्य निग्रहो येन तस्मिन् ।। ग्राहारि सोमुचत्कृत्ताङ्गुलीकं भिक्षितः पतिम् । तस्य पाणिगृहीतीभिर्वालहीतपाणिभिः ॥ १२९॥ १२९. स मूलराजो ग्राहारिममुचत् । कीदृशं सन्तम् । कृत्ता छिन्नाङ्गुल्यर्थात्कनिष्टा येन यद्वाङ्गुल्यां कृत्तं येन तं स्ववेलायत्तं कृत्वेत्यर्थः । यतो वालैः कर्तृभिर्गृहीतपाणिभिरात्तहस्ताभिः सतीभिर्मूलराजस्य कृपातिरेकोत्पादनाय बालकान्हस्तेषु गृहीत्वेत्यर्थः । तस्य ग्राहारेः पाणिगृहीतीभिर्भार्याभिः पति भर्तारं भिक्षितोस्मभ्यं पतिभिक्षां देहीति याचितः ॥ ततः प्रभृति सौराष्ट्रः स्त्रीवेपो जातजन्मभिः । अजन्मजातैश्चोपात्तः प्राह राजिभुवो यशः ॥ १३०॥ १३०. ततः प्रभृति तस्मान्मोक्षदिनादारभ्य बीवेष आप्रपदीनशाटिकापरिधानकच्छादानाभावलक्षणो नारीवेषो राजिभुवो मूल. राजस्य यर्शः सौराष्ट्रजयोत्था कीर्तिं प्राह । संप्रत्यपि ज्ञापयतीत्यर्थः । कीदृक् । सौराष्ट्र: सुराष्ट्रादेशोद्भवैलॊकैरुपात्तो वयं मूलराजस्य पुरः स्त्रीकल्पा इति ज्ञापनाय गृहीतः । कीदृशैः । जातजन्मभिः । जन्मशब्दोन जन्मप्रभृतिजीवितकालवाची । जातं वाल्ययौवनवार्धक्यावस्थात्रयोपभोगेन कृतकृत्यत्वान्निष्पन्नं परिपूर्णीभूतं जन्म जन्मवारो येपां तैरतिवृद्धरित्यर्थः । तथा न जातं वार्धक्यानुपभोगेनाकृतार्थत्वादपरिपूर्णीभूतं जन्म येषां तैश्च वालैतरुणैश्चेत्यर्थः ॥ १ ए सी कृत्वा छिौं. २ सीतही. ३ सी तिरोको'. ४ वी गिZही. ५ ए सी डी हीभि. ६ वी श. नुरा. ७ ए सी वैलोकै. ८ सी "जम्मश. ९ डी °न्मवा. Page #477 -------------------------------------------------------------------------- ________________ [है० ३.१.१५०.] पञ्चमः सर्गः । ४३३ सुखयातान्यतीन्यातमुखान्विप्रांश्च भूपतिः । दुःखहीनो हीनदुःखान्यथावत्संस्थया व्यधात् ॥ १३१॥ १३१. भूपतिर्मूलराजो हीनमपगतं दुःखं यस्मात्स तथा सन्संस्थया व्यवस्थया व्यधात् । कांस्कानित्याह । यातं प्राप्तं सुखं दैत्यवधोत्थं शर्म यैस्तान्सुखयातान्यतींस्तथा यातसुखान्विप्रांश्चोभयानपि यातसुखत्वेन हीनदुःखान् । कथं व्यधात् । यथावद्यः प्रकारो यौँ यथास्यास्ति "तदस्य” [७.२.१.] इत्यादिना मतुः। यद्वा यथेयेतस्याहं "तस्याहे" [७.१.५१] इत्यादिना वत् । क्रियाविशेषणं यथाविधीत्यर्थः ।। गवाश्वेन । उष्ट्रखरेण । इत्यत्र "गवाश्वादिः" [१४४] इति द्वन्द्व एकार्थः ॥ दधिपयसोः । मधुसर्पिपोः । अन "न दधि" [३४५] इत्यादिना न द्वन्द्वै. कत्वम् ॥ पद्भिर्गामहिपैः । इत्यत्र "संख्याने" [१६] इति न द्वन्द्वैकत्वम् ॥ उपदशम् नागाश्वम् । उपदशैः नागाश्वैः । अत्र "वान्तिके" [१४७] इति वा द्वन्द्वैकत्वम् ॥ ___ भासनदशान् । इत्यत्र "प्रथमोकं प्राक्" [१४८] इति प्रथमान्तेन यबि. दिष्टं तत्पूर्व निपतति ॥ राजदन्तः । लिप्तवासित । इत्यत्र "राजदन्तादिषु" [१४९] इत्यप्राप्तपूर्वनिपातं प्राग्निपंतति ॥ विशेषण । उष्णगुश्रीः ॥ सर्वादि । सर्वसारेण ॥ संख्या । पदुन्नतः । इत्यत्र "विशेषण" [१५०] इत्यादिना विशेषणादेः पूर्वनिपातः ॥ शदस्य स्पर्धे पर१एडीनो दीन'. - - - - १वी "स्तान्य. २ ए सी डी नभिया. ३ डी थायः ४ सी डी पास्या. ५ सीस्वम् । उप. ६डी पति।. ७ ए सी डी 'गुश्रीस'. ८सी म्दस्स. Page #478 -------------------------------------------------------------------------- ________________ ४३४ ज्याश्रयमहाकाव्ये [मूलराजः] स्वात्सर्वादिसंख्ययोः संख्याया एव पूर्वनिपातः । भ्यन्याः ॥ उभयोस्तु सर्वा.. दिवे स्पर्धे परस्य पूर्वनिपातः । धन्याः ॥ कृत्तानुलीकम् । इत्यत्रं "काः" [१५१] इति कान्तस्य प्राग्निपातः ॥ का. न्तस्य विशेपणत्वात्पूर्वेण सिध्यति विशेष्यार्थ तु वचनम् । अङ्गुल्यां कृत्तमनेन कृत्ताहुलीकम् । स्पर्धे परत्वार्थ च । कृतोपरिपुनिग्रहे ॥ बहुवचनं व्याप्त्यर्थम् । तेन कृतप्रिये । इत्यत्र परेणापि स्पर्धे कान्तस्यैव प्रानिपातः ॥ जाति । पाणिगृहीतीभिः गृहीतपाणिभिः ॥ काल । अजन्मजातैः जातजन्मभिः ॥ सुखादि । सुखयातान् यातसुखान् । दुःखहीनः हीनदुःखान् इत्पन्न "जाति" [१५२] इत्यादिना जात्यादेर्वा प्रामिपातः ॥ प्रजया पुत्रजातो नु तेजोग्यम्याहितोथ सः । प्रभासं जातपुत्रर्वगात्मीतैराहिताग्निभिः ॥ १३२ ॥ १३२. अथ स मूलराजो जातपुत्रैर्नृत्पन्नतनयैरिव प्रीतैर्दैत्यवधात्तुष्टैराहितामिभिरमिहोत्रिभिर्द्विजैः सह प्रभासं तीर्थमगात् । कीदृक् । प्रजया कृत्वा जातः पुत्रो येन(यस्य ?) स पुत्रजातो नु प्रजा पुत्रमिव पश्यन्नित्यर्थः। तथा तेजोग्निना प्रतापवह्निना कृत्वाहितः प्रज्वालिवोग्निर्येन सोन्याहितीग्निचित्तुल्यो जाज्वलत्प्रताप इत्यर्थः ।। माहिताग्निभिः अम्याहितः । जातपुत्रैः पुत्रजातः इत्यत्र "भाहितान्यादिपु" [१५३] इति कान्तस्य वा प्राग्निपातः ॥ १डी र तान्त. २ वी वेणापि सि. ३ यी °ल । आज'. ४ ए त्रैरुत्प. सीत्रैकत्य'. ५ ए सी डी मिचतु. ६ए प्राहि. ७ ए सी डी मिः मान्या'. Page #479 -------------------------------------------------------------------------- ________________ । अन्न "प्रह है० ३.१.१५६.] पञ्चमः सर्गः। ४३५ सोस्युद्यतः पद्मनाभो नूयतासिभिराकृतः । इन्दुमौलिं शूलपाणि स्पृष्ट्वा नत्वेति तुष्टुवे ॥ १३३ ॥ १३३. स्पष्टः । किंतु । उद्यत ऊर्चीकृतोसियेन सोस्युद्यतः । प्रजापालकत्वात्पद्मनाभी नु विष्णुरिव । इन्दुमौलि सोमनाथलिङ्गं स्पृष्ट्वा हस्तेन संस्पृश्य ॥ उद्यतासिमिः अस्युद्यतः । अत्र "प्रहरणात्" [१५४] इति क्तान्तं वा प्राग्निपतेत् ॥ इन्दुमौलिम् । पमनाभः ॥ प्रहरणात् । शूलपाणिम् । अन्न "न सप्तमी" [१५५] इत्यादिना सप्तम्यन्तस्य न प्राग्निपातः ॥ यस्त्वां श्रीकण्ठ नौत्यातः कण्ठेगडुररुःशिराः । भवत्यगडुकण्ठः सोशिरस्यरुरपि क्षणात् ॥ १३४ ॥ १३४. श्रीकण्ठ हे शंभो गडुव्रणं कण्ठे यस्य स कण्ठेगडुगण्डमालामहारोगान्वितस्तथारुणं शिरस्यस्य सोरुःशिराश्च । उपलक्षणत्वादन्यैरपि रोगैर्युक्तश्च सन्ना? रोगपीडितो नरो यस्त्वां नौति स्तौति स क्षणादगडुकण्ठोशिरस्यरुरपि । अपिः समुच्चये । उपलक्षणत्वादन्यरोगविमुक्तश्च भवति ॥ कण्ठेगदुः गडकण्ठः । शिरस्यरुः अाशिराः । अत्र "गड्वादिभ्यः" [१५६] इति सप्तम्यन्तं वा प्राग्निपतेत् ॥ - १ सी पता. १ ए बी सी डी ऊद्धीकृ. २सी चवः । प्र. ३ डी ४ए सी डी नानम् । प्र. ५ सी कन्ते य. ६ वी शिरोः । म मो वि. Page #480 -------------------------------------------------------------------------- ________________ ४३६ व्याश्रयमहाकाव्ये [मूलराजः] विश्वप्रिय प्रियमृषावादस्य त्वनिरासतः । स्याज्जैमिनिकडारस्य तुल्यः कडारजैमिनिः ॥ १३५ ॥ १३५. हे विश्वप्रिय प्रिया विष्णुमूर्त्या पालनीयत्वाद्भवकष्टाब्धेनिस्तार्यत्वाचाभीष्टा विश्वे समस्तजना यस्य । अनेन शंभोः सर्वमान्यतोक्ता। त्वनिगसतो नास्ति सर्वज्ञः प्रमाणपञ्चकातीतत्वात्खरविषाणवदित्यादिकुवादस्वभावमननाप्रियमृषावादस्य जैमिनिकडारस्य कडारः पिगलो दासो वा सर्वज्ञाभावमननेन सर्वजनानां क्षेप्यत्वात्कडार इव कडारो यो जैमिनिर्मीमांसकस्तस्य तुल्यः कडारजैमिनि: कॉरमी मांसक एव स्यान्नान्यः । त्वनिरासं दुरात्मा मीमांसक एवाह नान्य इत्यर्थः । तथा च मीमांसकमताभिप्रायेणोक्तम् ।। अपौरुषेयो वेदश्च प्रामाण्यं षट्माणतः । सर्वज्ञाभाव इत्येव मीमांसकमतं मतम् ॥ १॥ वृद्धमन्वादिभिस्तुत्यं त्वां स्तुयान्मनुवृद्धगीः । योर्थधर्मप्रियः स स्याद्धर्मार्थाभ्यां न वञ्चिनः ॥ १३६ ॥ १३६. वृद्धश्चिरन्तनो यो मनुरापिस्तद्वद्भक्तिसारतार्थसारतादि. गुणोपेता गीर्वाणी यस्य स तथा सन्यः पुमांस्त्वां स्तुयात् । यतोर्थधौं प्रियावभिलपणीयौ यस्य सः । अर्थधर्माभिलाषणेत्यर्थः । किंभूतं त्वाम् । वृद्धमन्वादिभिश्चिरन्तनमर्नुऋष्याबैगदिपदाड्यासाद्यैस्तुत्यम् । स धर्मार्थाभ्यां वञ्चितो वियुक्त इत्यर्थः । न स्यात्तस्य धर्मार्थों भवत एवेत्यर्थः ।। - १ ए सी डी तुल्य क. २ ए सी डी स्तुल्य त्वा. १ सीवाभी'. २ वी मस्ता ज. ३ ए सी डी डारः. ४ सी दास्यो वा. ५ ए त्वाफटा'. सी डी त्वाकमार". ६ ए सी 'टारः मी'. ७ सी गोकान् । ८ ए सी नुरुभ्या. ९ ए सी डी रतुल्यम् । Page #481 -------------------------------------------------------------------------- ________________ [है० ३.१.१५७.] पञ्चमः सर्गः। ४३७ ब्रह्मादीनां त्वमन्तादी तवाद्यन्तौ न कश्चन।। अग्नीषोमौ वायुतीयाद्याश्च ते तिलमाषवत् ॥ १३७ ॥ १३७. ब्रह्मादीनामादिपदाद्विष्ण्वादीनामन्तादी संहारांत्सर्जनाच निधनोत्पत्तिकारणं त्वम् । यदुक्तम् ।। ब्रह्मादीनपि भगवंस्त्वमेव संसृजसि संहरसि चैव । इति । तव त्वाद्यन्तावुत्पत्तिविनाशहेतुरनादिनिधनत्वान्न कश्चन । उक्तं च। अनादिनिधनं देवं जगत्कारणमीश्वरम् । इति ॥ अतश्चाग्नीषोमौ वह्निदेवतासोमदेवते वायुतोयाद्याश्च वायुदेवतांजलदेवताद्याश्चाद्यपदादेवतादयश्च ते तव तिलमाषवत्तिलमाषा इवास्पास्त्वदंशमात्रमित्यर्थः ॥ स्कन्दश्रीदसुतसखे त्यक्त्वा सखिमुतादिकम् । यस्त्वां ध्यायेत्रिलोक्यां स्यादस्त्रशस्त्रैः स दुर्जयः ॥१३८॥ १३८. स्कन्दश्रीदौ कार्तिकेयधनदौ सुतेसखायौ यस्य हे स्कन्दश्रीदसुतसखे हे शंभो सखिसुतादिकमादिपदादादिकं संसार. बन्धनं त्यक्त्वा यस्त्वां ध्यायेत्स नरखिलोक्यामनाण्यानेयादीनि दिव्यायुधानि शस्त्राणि खड्गादीनि द्वन्द्वे तैर्दुर्जयः स्यात् । केनौप्यसौ न जीयेतेत्यर्थः ॥ १ सी ना दी त. २ ए सी डी तसुखे. १ ए सी रात्र. २ ए सी डी तादा'. ३ बी चाप. ४ ए सी डी "दूतदे'. ५ वी तसुखा. ६ सी धने त्य'. ७ सी नाप्यासौ. Page #482 -------------------------------------------------------------------------- ________________ ४३८ व्याश्रयमहाकाव्य [मूलराजः] श्रद्धातपोभ्यां संपन्ना अर्चित्वा विल्वगुग्गुलैः । शवदुन्दुभिवीणाभिर्धन्यास्त्वां पर्युपासते ॥ १३९॥ १३९. सुगमः । किं तु । श्रद्धातपोभ्यां संपन्ना इत्यनेन विल्व___ गुग्गुलैरित्यनेन च शिवरात्रिपर्व ज्ञापितम् । तत्रैव हि विशेषतो विल्वपत्रैर्गुग्गुलैश्च शंभोः श्रद्धोपवासतपःसंपन्नैर्जनैरर्चा क्रियते ॥ वीणादुन्दुभिशङ्खास्ते प्रिया इति पुरस्तव । गृह्णन्ति नारदमख्यास्ते वीणाशङ्खदुन्दुभीन् ॥ १४० ॥ १४०. सुगमः। नवरम् । ते गन्धर्वविद्याकौशल्यादिना प्रसिद्धा नारदप्रख्या नारदो देवब्रह्मा तन्मुख्यास्तत्सदृशा वा गन्धर्वविद्याधराद्याः।। प्रियमृपावादस्य विश्वप्रिय । इत्यन्न "प्रियः" [१५७] इति वा प्रियः प्रानिपतेत् ॥ कदारजैमिनि जैमिनिकडारस्य । वृद्धमनु मनुवृद्ध । इत्यत्र "कडार" [१५८] इत्यादिना कडारादेवा प्रामिपातः ॥ धर्मार्थाभ्याम् अर्थधर्म। भाधन्तौ अन्तादी । इत्यत्र "धर्मार्थ" [१५९] इत्यादिनाप्राप्तपूर्वनिपातं वा पूर्व निपतेत् ॥ लघ्वक्षर । तिलमाष ॥ असखीदुत् । भग्नीषोमी वायुतीय ॥ स्वरायत । अखशस्वैः ॥ अल्पस्वर । विल्वगुग्गुलैः ॥ अर्घ्य । स्कन्दश्रीद । इत्यत्र "लव. क्षर"[१०]इत्यादिना लघ्वक्षरादि प्राप्तिपतेत् ॥ स्पर्धे परमेव । श्रद्धातपोभ्याम् ॥ १५ सी शास्त्वा. १ए सी ले इत्य. २ ची स्वपात्र'. ३ ए सी मिनिज. ५ए सी धमर्थ । आ. गुग्गु. ४ए सी Page #483 -------------------------------------------------------------------------- ________________ है• ३.१.१६१.] पक्षमः सर्गः। सखिवर्जनं किम् । सुतसखे । सखिसुत ॥ एकमिति किम् । युगपदनेकस्य पूर्वनिपाते प्राप्त एकस्यैव यथा पूर्व निपातः शेषाणां तु कामचार इति प्रदर्शनार्थम् । शवदुन्दुभिवीणाभिः। वीणादुन्दुभिशहाः। वीणाशङ्खदुन्दुभीन् । विनायकस्कन्दगुरो पुण्यैः फाल्गुनचैत्रयोः । ब्राह्मणक्षत्रविद्रः प्रेक्ष्यसे ग्रीष्मदोलयोः ॥ १४१ ।। १४१. विनायकस्कन्दगुरो हे गणेशकार्तिकेययोः पित: फाल्गुनचैत्रयोर्ये ग्रीष्मदोले ग्रीष्मपर्वदोलापर्वणी तयोर्ब्राह्मणक्षेत्रविद्वैः क. र्तृभिः पुण्यैः कृत्वा त्वं प्रेक्ष्यसे । फाल्गुने पौर्णमासी ग्रीष्मपर्वोच्यते । यतोत्र काष्ठखड्गव्यग्रकरैर्वालकैः शिशूनां महासन्तापकत्वेन ग्रीष्मतुल्यत्वाद्वीष्मा ढुण्डाराक्षसीकृतोपद्रवा उत्तार्यन्ते। यदुक्तं भविष्योत्तरे । पुरा रंघुर्नाम राजासीत् । तस्य राज्ये वर्तमाने दुण्ढा नाम राक्षसी बभूव । सा वालानामुपद्रवं कुरुते। ततो विरागयुक्ताः सदुःखाः सर्वेपि पौरा नृपमूचुः । देव तव राज्येस्मदालानां महानुपद्रवो भवति । तत्रायव । ततो राजा गुरु वशिष्ठं सप्रश्रयमुवाच । कोसावदृष्टो बालानामुपद्रवकारी । तच्छ्रुत्वा वशिष्ठ ऊचे । देव ढुण्डेति नाम राक्षसी तपःप्रभावाल्लब्धवरा वालेभ्योन्यैरवध्या। अतः सा बालान्पीडयति । तदद्य फाल्गुने पूर्णिमायाः । अस्या निशागमे पार्थ संरक्ष्याः शिशवो गृहे । गोमयेनोपसंलिप्ते सचतुष्के गृहाङ्गणे। आकारयेच्छिशून्प्रायः खड्गव्यग्रकरानरान् ॥ १ ॥ १ए सी डी एवमि. २ ए सी न्दुभिरीन् ।॥. ३ वी १४१ हे वि. ४ ए सी डीणी . ५ ए सी क्षत्रवि . ६ ए सी गुनै पौ. ७ सी व्ययम. ८ सी यने। य. ९ सी रघूनाम. डी रघुनामा रा. १० वी वसिष्ठ'. ११ ए सी शिवायो. Page #484 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलराजः] ४४० ते काप्टखङ्गैः संस्पृश्य गीतैर्हास्यकरैः शिशून् । रक्षन्ति तेषां दातव्यं गुडं पक्वान्नमेव च ॥ २ ॥ एवं ढौण्डितमात्रस्य स दोपः प्रशमं ब्रजेत् । वालानां रक्षणं कार्य तस्मात्तस्मिन्निशागमे ॥ ३ ॥ अस्मिंश्च पर्वणि सोमनाथस्यापि लोकाचार इति कृत्वा ग्रीष्मोनारणं विशेपपूजा च चतुर्वर्णलोकैः क्रियते ॥ दोलापर्व च चैत्रशुक्लचतुर्दश्युच्यते । यतोत्र शंभुगौरीसहितो महोत्सवेन दोलामारुरोह । यदुक्तं भविष्योत्तरे । गौरी शंकरमाह । कौतुकं मे समुत्पन्नं पन्नगाभरण प्रभो । अन्दोलकं मम कृते कारयस्व स्वलंकृतम् ॥ १ ॥ त्वया सहान्दोलयेयं यथा चैत्रे त्रिलोचन । तद्गौरीवचनं चारु श्रुत्वा गोवृषभध्वजः ॥२॥ सँ दोलं कारयामास आहूय सुरवर्धकिम् । स्तम्भद्वयं रोपयित्वा इष्टापूर्तमयं दृढम् ॥ ३ ॥ सत्यं चैवोपरितनं श्रेष्ठं काष्ठमकल्पयत् । वासुकि दण्डिकास्थाने बद्धा ध्वान्तायसप्रभम् ॥४॥ तत्फणासंचयं पीठं कृतवान्मणिमण्डितम् । तत्रारूढस्तु भगवान्सोमः सोमविभूषणः ॥ ५ ॥ नन्दिरं दोलयामास पार्श्वस्थैः पार्पदैः सह । इति ॥ १एसी रे. रिशू. २ वी सी दौढित°. ३ सी दोपप्र. ४ ए सी लोकांचा. ५ सी चतु. ६ ए सी दंच्य.डी श्यामुच्य . ७ सी सा लोल. डी सदोला का. ८ सी फण स. ९ ए पीढ कृ. १० ए सी पण II. ११ ए सी डी मन्दि. Page #485 -------------------------------------------------------------------------- ________________ [है० ३.१.१६१.] पश्चमः सर्गः। ४४१ फलमाह। प्राप्ते वसन्तसमये सुरसचमानामान्दोलनं नरवरा ननु कुर्वते ये । ते प्रामुवन्ति भुवि जन्मतरोः फलानि दुःखार्णवोत्कुलशतान्यपि वारयन्ति ॥ अस्मिंश्च पर्वणि सोमनाथस्य चतुर्वणैर्महाविस्तरेण दोलामहोत्सवः क्रियते ॥ फाल्गुनचैत्रयोः । बामणक्षत्रपिदैः। विनायकस्कन्द । इत्यत्र "मास. वर्ण" [१] इत्यादिना मासायनुपूर्व पूर्व निपतेत् ॥ स पाद्धरदद्मविभ्रममिभत्वग्भमतः कृत्तिकारोहिण्यात्मजसंनिमः शितिपतिः स्तुत्वेति देवं ततः। उत्को ग्रीष्मवसन्तयोरतिमघाश्लेषे विधौ द्वादशा श्रीः पश्चषवासरौर्निजपुरं नागाष्टशत्या ययौ ॥ १४२ ॥ १४२. ततः स्तवनानन्तरं स क्षितिपतिर्मूलराजो द्वादशार्कश्रीविजयादतिप्रतापी सागाष्टशत्या हस्तिनां शताष्टकेन सह पञ्चषवासरैः पञ्चभिः षङ्गिा दिनः । शीघ्रमित्यर्थः । खपुरं ययौ । यतो प्रीमवसन्तयोरुपचाराद्वसन्तर्तुप्रीष्मर्तुसहचरितासु पुष्पोच्चयजलक्रीडादिक्रियासु विषय उत्क उत्कण्ठितः । किं कृत्वा ययौ । देवं शंभुमित्युक्तरीत्या स्तुत्वा। कीदृक्सन् । कृत्तिकारोहिण्यात्मजौ स्कन्दबुधौ तयोः संनिभः शंभुविषयान्तरमक्तिपाण्डित्याभ्यां तुल्यः । किंभूतं देवम् । इभत्वग्भस्मतो गजचर्माच्छादनमस्माङ्गरागाभ्यां सकाशात्मावूटरभ्रविभ्रम १५ सी अम. १५ सीसी ननु.२ एसी वाकुठ'. ३ वी महा. ४एसी है। वि. ५री रक्षि'. सी बाट'. .सी हिनीस्म'. ८वी 'बमम.९सी को नमन - - - Page #486 -------------------------------------------------------------------------- ________________ ४४२ व्याश्रयमहाकाव्ये [मूलराजः] वर्षाशरन्मेघतुल्यम् । क सति ययौ । विधौ चन्द्रे । कीदृशे । अतिमघापेश्लेपामघानक्षत्रातिकान्ते । अस्य च विशेषणस्याप्रावेशिकनक्षत्रातिक्रमस्योपलक्षणत्वात्पूर्वफल्गुन्या अप्यप्रावेशिकत्वात्तामप्यतिक्रान्ते । उत्तरैफल्गुनीस्थ इत्यर्थः । उत्तरॅफल्गुनी हि स्थिरस्वभावत्वात्प्रावेशिकनक्षत्रम् । अश्लेषा क्रूरस्वभावत्वेन मघापूर्वफल्गुन्यौ चोग्रस्वभावत्वेनानिष्टफलत्वादप्रावेशिक्यः । यदुक्तं रत्नमालायाम् । शुभः प्रवेशो मृदुभि क्षैः क्षिप्रैश्चरैः स्यात्पुनरेव यात्रा। उप्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ उग्रादिभिभैः प्रवेशे नृपादिविनाशमेतीति संबन्धः । अश्लेषामघापूर्वफल्गुनीरतिक्रान्ते चन्दौ मूलराजस्याष्टमो नवमश्वेन्दुरशुभोपयातीति हेतोश्वातिमधाश्लेष इति विशेषणं विधोः॥ भ । कृत्तिकारोहिणी ॥ ऋतु । प्रावृष्टत् । अन्न “भर्तु" [१६२] इत्यादिना भमृतेश्चानुपूर्व प्राग्निपतेत् ॥ तुल्यस्वरमिति किम् । मघाश्लेषे । प्रीष्मवसन्तयोः॥ बहुव्रीहौ । पञ्चप ॥ द्विगौ । अष्टशत्या । द्वन्द्वे । द्वौ च दश च द्वादश । इत्यत्र "संख्या समासे" [१६] इति संख्यानामनुपूर्व पूर्व निपतेत् ॥ शार्दूलवि. कीडितं उन्दः । नवमः पादः समर्थितः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्याश्रयवृत्तौ पञ्चमः सर्गः समर्थितः ॥ १बी तिमेपा. २ यी फाल्गु. ३ वी रफाल्गु. ४ वी "रफान्गु. ५.बी फाल्गु. ६ ए सी डी वक्ष. क्षि. ७ वी दि विना. ८ थी फागु. ९बी पू. १० वी नामानु'. Page #487 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये षष्ठः सर्गः। अहम् ॥ यथावदाराधयतस्त्रिवर्ग चामुण्डराजोस्य सुतोथ जज्ञे । परस्परां वाकमला च तेजःसौम्ये च नूनं मिषती श्रिते यम् ॥१॥ १. अथानन्तरमस्य मूलराजस्य यथावद्यथोचियेन परस्परानाबाभया । खवेलायामित्यर्थः । त्रिवर्ग धर्मार्थकामानाराधयत आसेवमानस्य सतश्चामुण्डराजः सुतो जज्ञ उत्पेदे । यं चामुण्डराजं वाक् सरस्वती च कमला च लक्ष्मीस्तेजः प्रतापः सोम इवाहादकत्वात्सोमः कान्तस्तद्भावः सौम्यं कान्तत्वम् । द्वन्द्व । ते च धिते । नूनं शङ्के। परस्पराम् । स्पर्धमानः स कृष्णम् । मेरं स्पर्धिष्णुनेवान्यो धृतो नाको हिमाद्रिणा। इत्यादाविव प्राप्येत्यध्याहारेण परस्परस्य व्याप्यत्वात्परस्परं कर्म परस्परेण सह वा परस्परार्थं वा परस्परस्मात्सकाशाद् गम्ययवपेक्षया "गम्ययपः" [२.२.७४] इति पञ्चम्यां परस्परमाश्रित्य वा परस्परस्य संबन्धिनो वा परस्परस्मिन्वा मिषती स्पर्धमाने । ये हि मिथो मिषतस्ते मिथोमिभवेच्छयोत्कृष्टस्वामिनं येते। वाकमले तेजःसौम्ये च मिथो विरुद्ध अमुं चाभिवे इत्येवमाशङ्का । सर्गेस्मिन्नुपजातिच्छन्दः । १बी ती क. २ ए सी डी मानस. ३ ए सी डी ४ टीमईप. ५वी मलते'. लापर'. Page #488 -------------------------------------------------------------------------- ________________ व्याभयमहाकान्ये [चामुडाराजः] ४४४ देषं परित्यज्य परस्परेण परस्परं चामतिबाधनेन । अन्योन्यमुत्कर्षितया च मित्राणीवात्र विद्याश्च गुणाश्च तस्थुः॥२॥ २. मिथो विरुद्धा अपि धर्मशास्त्रकामशास्त्रादिविद्या दानाविकत्यनत्वादयो गुणाश्च मित्राणीवात्र कुमारे तस्थुः । कथमित्याह । परस्परेण सह द्वेषमेकत्रानवस्थानरूपं विरोधं परित्यज्य । तथा परस्परं परस्परेण कृत्वा परस्परार्थं वा परस्परस्मात्सकाशात्परस्परमाश्रित्य वा परस्य कर्मणो वा परस्परस्मिन्वा प्रतिवाधनेनोचिते स्वस्वकाले द्वयानामप्यासेव्यमानत्वादपीडनेन । तथान्योन्यं यथार्थसंवन्धम् । सर्वविभत्त्यर्थः पूर्ववद्भावनीयः । एवमपि । उत्कर्षितया च मियो विशेषकत्वेन च हेतुना। तथाहि । धर्मशास्त्रविद्यानुसारेण धर्मप्रवृत्ति गफलत्वेन विशिष्टकामहेतुरिति कार्यद्वारेण धर्मशास्त्रवियों कामशास्त्रविद्योत्कर्षिणी । कामशास्त्रविद्यानुसारेण च कामप्रवृत्तिः संततिवृद्धिफलत्वाद्धर्मवृद्धिहेतुरिति कार्यद्वारेण कामशास्त्रविद्यापि धर्मशास्त्रविद्योत्कर्पिणी । तथा दानेनाश्लाघा विशिष्यतेश्लाघया तु त्याग इति । मित्राण्यपि मिथो द्वेषं त्यजन्ति मिथः कलहादिना न माधन्ते च मिथो गुणोत्कीर्तनादिनोत्कर्षयन्ति च ॥ शक्तिक्षमे यौवनसंयमित्वे युते न दृष्टे इतरेतरां हि । तथापि ते तादृशनीविभाज्यन्योन्यां चिरं चक्रतुरत्र योगम् ॥३॥ ३. यद्यपि शक्तिक्षमे यौवनसंयमित्वे तारुण्येन्द्रियजयौ च हि स्फुटमितरेतरामन्योन्यं युते संबद्धे मिथो विरुद्धवाम दृष्टे । यहा। १सी र बाम. २ ए सी विराज्य'. - - ४ बी १ए सी डी रस्य. २ए सीडीपले. ३ री वियो का 'पापि का'.५पसी पबियो. Page #489 -------------------------------------------------------------------------- ________________ - [.. ३.२.१.] षष्ठः सर्गः। ४४५ इतरेतरस्माद्युतेन पार्थक्येन दृष्टे तथापि ते शक्तिक्षमे यौवनसंयमित्वे चात्र कुमारेन्योन्यां चिरं योगं संबन्धं चक्रतुः । यतस्तादृशनीतिभाज्यनन्यसदृशन्यायनिष्ठे शक्तिक्षमाद्यनुरूपाचरिते वा । यो हि ताहशनीतिभागपूर्वन्यायनिष्ठो विरुद्धभृत्यानुरूपाचरणभाग्वा स्वामी स्यात्तत्र मिथो विरुद्धोपि भृत्यजनःस्वाम्यावर्जनाविशेषेण विरोधं विहायान्योन्यं चिरं योगं करोति ॥ संकेतयोगादितरेतरं नु कलाश्च शास्त्राणि च धीगुणाश्च । चक्रुर्विशेषानितरेतरस्यान्योन्यस्य भूषां च वितेनिरेस्मिन् ॥४॥ ४. इतरेतरं संकेतयोगानु संकेतो वयमत्र कुमारेन्योन्यं विशेषान्भूषां च विधास्याम इति मिथोभ्युपगमस्तल्लक्षणो यो योगः संवन्धस्तस्मादिवास्मिन्कुमारे कलाश्च धनु:कलाद्याश्च शास्त्राणि च धनुर्वेदादीनि च धीगुणाश्च शुश्रूषाद्या अष्टौ बुद्धिगुणाश्चेतरेतरस्य विशेषान गुणोत्कर्षांश्चक्रुराधारस्यास्य विशिष्टत्वात्कलादयोन्योन्यं विशेषितवन्त इत्यर्थः । अत एवान्योन्यस्य भूषां च शोभां च वितेनिरे। कृतसंकेता हि संकेतिते स्थाने मिलिताः संकेतितमर्थं कुर्वन्ति ।। पाझमला च तेजःसौम्ये च परस्परां मिषती। शक्तिक्षमे यौवनसंयमित्वे भन्योन्यां योगं चक्रतुः । शकिक्षमे यौवनसंयमित्वे इतरेतरां युते । अन्न "परसर" [0] इस्यादिनापुंसि स्वादेरामादेशो वा ॥ परस्परमप्रतिबाधनेन मित्रैरिव विद्यामिः । अन्योन्यमुत्कर्पितया मित्रैरिव १सी नु काला. - १ डी न्योम्यं चि. २ डी च । यो. ३सी °षा भूषांश्च वि. ४ए "भूषांश्च वि. डीभूषाश्च वि. ५ ए सी थोत्युप. ६ सी शिषत्वा'. ७ बी बादिमिः Page #490 -------------------------------------------------------------------------- ________________ ४४६ ध्याश्रयमहाकाव्ये [चामुण्डराजः] विद्याभिः । इतरेतर संकेतयोगात्कलामिः शास्त्रैः । इत्यत्र "परस्पर" [1] इत्यादिनापुंस्यमादेशो वा ॥ परस्परमप्रतिबाधनेन गुणैः । अन्योन्यमुत्कर्पितया गुणैः । इतरेतरं संकेतयोगादीगुणैः । इत्यत्र "परस्पर" [2] इत्यादिना पुंसि स्यादेरम्वा ॥ पक्षे । देपं परस्परेण । अन्योन्यस्य भूपाम् । इतरेतरस्य विशेषान् ॥ शेषविभचयन्तानि विकल्पोदाहरणानि ज्ञेयानि । एवं च स्त्रीनपुंसकयोरमामौ द्वावादेशौ वा भवतः॥ यत्सेवमानः स्पृहयंश्च भक्तस्तथोपटद्ध विरमन्नुपाक्षात् । असावधिस्यव्यसनी तदस्योपप्राच्यसंस्कारमलं निमित्तम् ॥ ५॥ ५. यदिति क्रियाविशेषणम् । यदसौ कुमारोभूत् । कीदृक् । उपवृद्धं वृद्धा ज्ञानादिवृद्धास्तेपां समीपाय स्पृहयंश्च ज्ञानाद्यर्थमभिलपन्वृद्धानां समीपस्य भक्तस्तथा बहुमानवांश्चात एव वृद्धानां समीपमासेवमानोत एव चोपाक्षात् । अक्षदेनात्र पाशकोपलक्षित द्यूतमुच्यते । तत्समीपाद्विरमन् द्यूतव्यसनानिवृत्त इत्यर्थः । यद्वा । विषयविषयिणोरभेदोपचारादक्षशब्देनेन्द्रियविषयाः शब्दरूपरसगन्धस्पर्शा उच्यन्ते । तत्समीपाद्विरमन जितेन्द्रिय इत्यर्थः । अत एव चाधिस्त्रि स्त्रीष्वव्यर्संन्यत्यासक्तिरहितः । तज्ज्ञायतेस्य कुमारस्योपप्राच्यसंस्कारं प्राच्याः पूर्वजन्मभवा ये संस्कारा वृद्धसेवादिनिरन्तराभ्यासजनिता वासनास्तेपामनन्तरपूर्वभवापेक्षया सामीप्यं कर्त अलं समर्थ निमित्तं कारणम् । यदयं स्वभावेनैव गुरुसेवापरायणत्वादिगुणोपेतस्तत्रानन्तरपूर्वभवाभ्यास एव हेतुरित्यर्थः ।। - - १ सी शोसा । प. २९ तयोः गा. ३ थी न्यभू. ४ए नि एक ५ बी वली. ६ सी त १. ५ वी यऽ ए. ८ एसी सनी सला. १ 'स्कारां Page #491 -------------------------------------------------------------------------- ________________ ४४७ [ है० ३.२.४.] षष्ठः सर्गः । मियोपद्धः स निशम्य पार्थवृत्तान्युपव्यासमुपेशगेहे । किमपतूणेन किमूपापं गुरो रणाज्ञां हि विनेति दध्यौ ॥६॥ ६. स कुमारः प्रियमुपवृद्धं ज्ञानवृद्धादिसमीपं यस्य स तथा सन्नुपेशगेहे रुद्रप्रासादसमीपे कथामण्डपादावुपव्यासं व्याससमीपे पार्थवृत्तानि शत्रुजयादिविषयाण्यर्जुनचरितानि निशम्याकर्ण्य दध्यावचिन्तयत् । किमित्याह । गुरोः पितू रणाज्ञां युद्धविषयादेशं विना हि स्फुटमुपतूणेन निषङ्गयोः सामीप्येन किमु तथोपचापं धनुःसामीप्येन च किमु । यावपितू रणाज्ञो न स्यात्तावनिरर्थकत्वाद्धनुर्विद्याभ्याससूचकेन रणार्थ पार्श्वस्थेन तूणद्वयेन चापेन च मम न किंचिदिति पूर्वमहापुरुषावदांताकर्णनोद्भवातिरिक्तरणोत्साहादचिन्तयदित्यर्थः ॥ उपप्राच्यसंस्कारम् । उपवृद्धं सेवमानः। उपवृद्धं स्पृहयन् । उपवृद्ध भक्तः । इत्यत्र "अम्" [२] इत्यादिना स्थारैम् ॥ अव्ययीभावस्येति किम् । पार्थवृत्तानि ॥ तसंवन्धिनः स्यादेरिति किम् । प्रियोपवृद्धः ॥ अत इति किम् । भधिस्त्रि ॥ अपञ्चम्या इति किम् । उपाक्षात् ॥ किमुपचापम् किमूपतूणेन । इत्यत्र “वा तृतीयायाः"[३] इति वाम् ॥ उपन्यासम् उपेशगेहे । अत्र "सप्तम्या वा" [५] इति वाम् ॥ मुगूर्जरं हेतुरनेकभारद्वाजं वरो गीतगुणस्त्रिगङ्गम् । स्थितोधिसद्भक्त्युपगूर्जरेन्द्रे स्वरीशितः पुत्र इवैष रेजे ॥७॥ ७. एष कुमारः स्वः स्वर्गस्येशितुः स्वामिनः शक्रस्य पुत्र इव - १ ए सी निसम्य. २ सी चाप गु. ३ ए सी सम्। १ए सी गयो सा. २ ए सी शान स्या'. ३ सी णार्थ पा. ४ डी किम् । .......... पार्थ. ५वी दानाक'. ६ ए सी रन् ॥ . ७ए सी सी स्वः सर्गः. Page #492 -------------------------------------------------------------------------- ________________ ४४८ व्याश्रयमहाकाव्ये [चामुण्डराजः] जयन्त इव रेजे । यतः कीदृक् । सुगूर्जरं गूर्जराणां गूर्जरदेशोद्भवनृणां शोभनायामृद्धौ न्यायपालकत्वाद्धेतुः । तयानेकभारद्वाजं भरद्वाजस्यर्षे. रिमेपत्यत्वेन भारद्वाजा अनेकोविद्यमान एको येष्विति कृत्वानेका वा भारद्वाजा वंश्या अर्थात्स्वस्य । भारद्वाजा हि चौलुक्यानामाद्याः प्रवर्तयितारो धर्मगुरवश्चेति श्रुतिः । तेषु धर्मगुरुषु विषये वरो धार्मिकत्वाद्भक्तिपूजादिकरणेन श्रेष्ठः । तथोपगूर्जरेन्द्रे मूलराजसमीपेधिसद्भक्ति प्रधानभक्तौ विनीतत्वात्स्थितीत एव त्रिगङ्ग तिस्रो भूर्भुवःस्वस्त्रयस्था गङ्गाः समाहृतास्तत्र । लोकत्रयेपीत्यर्थः । गीतगुणः । जयन्तोप्यनेकभारद्वाजं वर इन्द्रसमीपेधिसद्भक्ति स्थितोत एव त्रिगङ्गं गीतगुणश्च ।। मद । सुगूर्जरम् ॥ नदी । विगङ्गम् ॥ वंश्य । भनेकभारद्वाजम् । इत्यत्र "र" [५] इत्यादिना सप्तम्या अम् ॥ अधिसकि। इस्यत्र "मनतो लुप्" [६] इति खादेलए ॥ भनेत इति किम्। उपगूर्जरेन्द्र । स्वः। इव । अन् "मम्ययस्य" {०] इति स्थादेर्लुप् ॥ यशस्यति इमानयसूत्रधारे सदा परखैणमनङ्गरूपे । यत्माविश्रयंमन्यमिहाश्रिमन्यं स्त्रींमन्यतामप्यभितोमुचचत् ॥ ८॥ ८. यत्परस्त्रैणमन्येषां स्त्रीसमूहः प्राक्पूर्व सौभाग्यादिगुणश्रीगण सदा श्रियंमन्यं हरिप्रियातुल्यमात्मानं मन्यमानमासीत्तदिह कुमारे सत्यश्रियंमन्यं लक्ष्मीतुल्यमात्मानममन्यमानं सत्त्रीमन्यतामप्यास्तामश्रियंमन्यतां - - १एसी प्राप्रिय. १५ सी गुस्स'. २ ए सी री स्व वि . १ सी 'नर'. ५ सी नियम. कवये. ४ ए सी Page #493 -------------------------------------------------------------------------- ________________ [है. ३.२...] षष्ठः सर्गः। ४४९ नारिंमन्यतामप्यभितः सामस्त्येनामुचत् । यतः किंभूते । अनङ्गरूपेपि । अपिरत्र ज्ञेयः । एतेन स्त्रीप्रार्थनीयत्वोक्तिः । परम् । येशस्यति पैरनारीसहोदरोयमित्यादियशोभिलाषिणि । अत एव मायाः पृथ्वीस्थलोकस्यापि नये परस्त्रीसेवननिवृत्त्यादिन्यायविषये सूत्रधारे सूत्रधारवत्प्रवर्तके । लोकस्यापि नये प्रवर्तकत्वात्स्वयमत्यन्तं न्यायनिष्ठ इत्यर्थः । यदासौ रूपप्रकर्षेण स्त्रीप्रार्थनीयोपि यशोर्थित्वेनातिसदाचारत्वाद्रूपसौभाग्यादिनिधीनामपि साभिलाषाणामपि परस्त्रीणां संमुखमपि नालोकत तदा ता आत्मानं रूपादिगुणहीनं सामान्यस्त्रियोपि निकृष्टं च मेनिर इत्यर्थः ।। भनणरूपे । मानयसूत्रधारे। यशस्यति । सूत्रधारे । स्त्रैणम् । इत्यत्र अनङ्ग भम् । रूप स् ॥ ६मा अस् । नय ह । सूत्रधार स् ॥ यशस् अम् य ॥ सूत्र अम् चार ॥ स्त्री आम् नम् ॥ इति स्थिते "ऐकाये" [८] इति स्यादेखें ॥ ऐकाथ्य इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न स्यात् । अनङ्गरूपे ॥ मीमन्यताम् । श्रियंमन्यम् । अत्र "न नामि" [8] इत्यादिनामो न लुप् ॥ भन्ये स्वाहुर्यथा प्रेष्ठायः शब्दा धवयोगास्त्रियां धर्तमानाः खं लिङ्गं विहाय मीलिङ्गमुपाददते ती श्रीशब्दः स्त्रैणे वर्तमानः स्वलिङ्गत्यागेन वर्तते । ततो मपुंसकलक्षणं हवस्वममो लुप्च स्यात् । अश्रिमन्यम् ॥ १ए सी नारिम. २ बी मस्तेना'. ३ बी नीयोक्तिः । ४ ए सी 'खोक्ति । प. ५ए सी यसस्य'. ६बी परं ना. ७ ए सी डी धार एसी दिधी. ९ डी पि कनिष्ठं च. १० ए सी निष्ट. ११ ए सी र यस् ।. १२ ए सी ते "एकार्थे” इ. १३ वी ति सपदें. १४ ए सी "ए । ऐक्यार्थ इति स्यादेखें । ऐ. १५ सी 'न्यता । त्रि. १६ ए सी डी क्याः श. १७ एसीनाः खेलि. डी 'नाः स्वलि'. १८ वी पा स्त्रीश. Page #494 -------------------------------------------------------------------------- ________________ ४५० व्याश्रयमहाकाव्ये [चामुण्डराजः] स ब्राह्मणाच्छंसिजनेन्तिकादागते हिमाद्रेस्तपमाकृतोर्जे । त्यक्तान्यकर्मा सहसाकृतोत्थोम्भसाकृता|भिमतान्यदत्त ॥९॥ ९. ब्राह्मणाच्छंसिजने ऋत्विग्विशेषलोकविषये से कुमारोभिमतानि धनादीन्यदत्त । तदिच्छानुसारेणादादित्यर्थः । यतस्तपसा कृतास्तपश्चरणेन विहिता ऊर्जा व्योमगमनादयः शक्तयो यस्य तस्मिंस्तथा हिमाद्रेरन्तिकादागते । औदार्योत्थकीर्तिश्रवणाहूरदेशान्तरेभ्योपि चामुण्डराजसमीपमायात इत्यर्थः । कीहक्सन् । सहसाकृतोत्थः संभ्रमेण झटिति विहिताभ्युत्थानः । तथा त्यकान्यकर्मा मुक्तव्यापारान्तरः । तथाम्भसाकृता? जैलेन विहितपादशौचाद्युपचारः॥ नं तेन किं चित्तमसाकृतं वौजसाकृतं वा विकृतं प्रजायाम् । पुंसानुजायां नु यदञ्जसाचो दोपावलोके जनुपान्धभावः॥१०॥ १०. तेन कुमारेण प्रजायां लोकविषये पुंसानुजायां नु पुंसा करणेन पश्चाजातायामिव लघुभगिन्यामिवेत्यर्थः । किचित्स्तोकमपि विकृतं विकारो न वा तमसाकृतमज्ञानेन कोपेन वा कृतं न वौजसाकृतं बलात्कारेण कृतम् । यद्यस्मात्तेन प्रजायां विषये पुंसानुजायामिव दोपावलोके जनुपान्धभाव आजन्मान्धत्वमसात्तः स्नेहेनागीकृतः । अथ घ या प्रजापत्यं तस्यां स्नेहादोषावलोकनाभावेन न केनचिकि. चिद्विकृतं वमसा वौजसा वा क्रियत इत्युक्तिः ।। अन्तिकादागते । अत्र "भसस्वे रसेः" [१०] इति से लुप् ॥ १ ए सी वोजे । २ सी न केचि. - १एसी ने रवि. २ सी स सकु. ३ सी दाते I. ४ सी 'यान्त ५ ए सी डी जनेन, ६ सी 'कृता म.७ सी "युक्ति ।. ८ यी से न मु. Page #495 -------------------------------------------------------------------------- ________________ [है. ३.२.१३.] षष्टः सर्गः। ४५१ माझणाच्छंसि । इति "ब्राह्मणाच्छंसी"[1] इत्यनेन निपात्यम् ।। ओजसाकृतम् । अञ्जसात्तः । सहसाकेत । अभसाकृत । तमसामृतम् । तपसाकृत । इत्यत्र "ओजः" [१२] इत्यादिना टो न लुप् ॥ पुंसानुजायाम् । जर्नुपान्ध। इत्यत्र "पुंजनुष" [१३] इत्यादिना टो न लुप् ॥ स मानसाज्ञायिक आत्मनाज्ञाय्यासात्मनाविंश इवाङ्गभाभिः। प्रसन्नयापन्मनसायदेव्यात्मनेपदं पुखिह डिन्नु धातुः ॥११॥ ११. स कुमारः प्रसन्नया संतुष्टया मनसेत्याचं यस्याः सा या देवी सया मनसादेन्या सरखत्या कृत्वेह जगति पुंस्सु(सु?) मध्य आत्मन आत्मार्थ पदं बुद्ध्यादिगुणोन्नतिरूपां पदवीमापत्प्राप । प्रतिभादिगुणैः सर्वनरेषूत्कृष्टोभूदित्यथैः । शब्दश्लेषोपमामाह । डिन्नु धातुर्यथा कानुबन्धो धातुर्गाकादिरात्मनेपदं सर्वविभक्तीनां पराणि नव नवं वचनानि कानानशौ चाप्नोति । अत एवं सोङ्गभाभिः सर्वशास्त्रपरिज्ञानप्रकर्षोंदूतागतेजोभिः कृत्वात्मनाविर्श इव स्वेन कृत्वा विंशतः पूरण इव विंशतिगुण इवेत्यर्थः । आस वभूव । कीहक्सन् । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी विद्वांस्तेन संस्कृतः सर्वविद्याध्यापनेनं कृतसंस्कारः। यद्वा । मनसाज्ञायिभिर्जयति दीव्यति चरति वा इकणि मानसाज्ञायिकोत एव चात्मना ज्ञातुं शीलमस्यात्मनाज्ञायी विषमशास्त्राद्यपि स्वयं सामस्त्येन जानन् । धातूनामनेकार्थत्वात्सत्तावृत्तेरसतेरासेत्ययं प्रयोग ईक्षामासेत्यादौ णवन्तानुप्रयोगप्रतिरुपकनिपातस्य वा ॥ १बी च्छसी". २ सीडी कृतम् । अ. ३ डी तप. ४ सीनुष्यन्ध ।। ५सी स्मार्थप०. ६धी वच'. ७ ए सी व साग. ८वीश इव स्वेन कृत्वा विश 2. ९ सी न च कृ. १० ए सी स्यामनो शा. ११ सी वृत्तरा". १२५ सी ईक्षामा. १३ ए सी पकानि, १४ ए सी डी स्य च ॥. Page #496 -------------------------------------------------------------------------- ________________ ४५२ व्याश्रयमहाकाव्ये [चामुण्डराजः] धातुर्नु शेपः स सहः परस्मैपदाय राज्ञातियुधिष्ठिरेण । अज्ञाय्यरण्येतिलवत्तदन्यस्त्वक्सारवचान्तरसार एव ॥१२॥ १२. अतियुधिष्ठिरेण सत्यभापित्वादिगुणैयुधिष्ठिरमतिकान्तेन राज्ञा __ मूलराजेन स कुमारः परस्मायन्यस्मै शत्रुसंवन्धिने पदाय राज्यरूपाय स्थानाय सहः समर्थोज्ञायि । पूर्वोक्तसर्वनृपगुणोपेतत्वाच्छत्रुलक्ष्मीग्रहणसमर्थो ज्ञात इत्यर्थः । यथा शेष आत्मनेपदोपयुक्तादन्यो भूर्वादिर्धातुः परस्मैपदाय सर्वविभक्त्याद्यवचननवकशतृक्कसुप्रत्ययेभ्यः सहो ज्ञायते । तदन्यश्चामुण्डराजादपरस्त्वरण्येतिलवदरण्येतिलाख्यवनधान्यभेदवत्त्वक्सारवञ्च वंशवश्चान्तर्मध्येसार एवाज्ञायि ।। स कीर्तिमुक्तात्वचिसारकः स्तूपेशाणदैर्दापदिमाषिकैश्च । स्स गीयते यूथपशुप्रदैश्च स्तम्बेरमौजाः खचराधिपश्रीः ॥१३॥ १३. स कुमारः। स्तूपो गवादिराशिः। शाणः स्वर्णमाषचतुष्टयम् । स्तूपे स्तूपे शाणो देयः । वृत्तौ वीप्साया दानस्य चान्तर्भावः । स्तूपेशाणः करभेदस्तं ददति ये तैर्दापदिमाषिकैश्च । हपदि दृषदि माप: पञ्चगुसो देयो दृपदिमापः करभेदस्तत्र नियुक्तश्च । यूथं तिरश्चां जातम् । यूथे यूथे पशुर्देयो यूथपशुः करभेदस्तं प्रदति ये तैश्च करपीडाद्यभावेन होगीयते स्म । कीदृशः । स्तम्बरमौजा गजवलः । तथा खचराधिपश्रीरिन्द्रतुल्यलक्ष्मीकः । तथा कीर्तिमुक्तात्वचिसारको यशोमुक्ताफलेप्वज्ञातवंशतुल्यः । वंशो हि मुक्तायोनिर्वर्ण्यते । यदुक्तम् । हरितमस्तकदन्तौ तु दंष्ट्रा शुनवरायोः । मेघो भुजगमो वेणुमत्स्यो गौक्तिकयोनयः । इति ॥ १ ए वी सी कस्तू. २ ए सी दाई १ए सी टी . २ वी न्यो वादि. - Page #497 -------------------------------------------------------------------------- ________________ [है० ३.२.१३.] षष्ठः सर्गः। ४५३ किं खेचरो गोषुचरो नु विष्णुः शल्योथवा मद्रचरो हृदिस्पृक् । सोतयंताभस्मनिमीढकर्मा मध्येगुरूनन्तगुरूंचे धिन्वन् ॥ १४ ॥ १४. स कुमारोतत । कथमित्याह । किमसौ खेचरो विद्याधरो देवो वा । नु किं वा गोपालावस्थायां गोषु चरति गोषुचरो विष्णुरथवा मद्रेषु चरति मद्रचरो मद्रदेशस्वामी शल्य इति । यतः कीहक् । हृदयं स्पृशति हृदिस्पृरहृदयज्ञ इत्यर्थः । तथा मध्येगुरून् मध्ये मध्यवयसि वर्तमानान् गुरून् पूज्यानन्तगुरूंश्चान्त्यवयसि वर्तमानान् गुरूंश्च धिन्वन्विनयपूजादिना प्रीणयन् । तथा भस्मनि मीढं सेचनं भस्मनिमीढं तदिव कर्म क्रिया यस्य स भस्मनिमीढकर्मा न तथा सफलकर्मा । खेचरादयो हि हृदिस्पृक्तादिगुणान्विताः ।। नृणामनन्तेगुरुरेकदाथ सिंहो नु सोमध्यगुरुः सभायाम् । नृपं प्रणम्योरसिलोमकण्ठेकालोपमं मूर्धशिखो न्यषीदत्॥१५॥ १५. अथैकदा सिंहो नु मृगेन्द्र इवामध्यगुरुः कृशोदरो नृणामनन्तेगुरुः प्रथमपूज्यो मूर्धनि शिखा शिखण्डिका यस्य स मूर्धशिखः कुमारः सभायां न्यषीदत् । किं कृत्वा । नृपं प्रणम्य । किंभूतम् । महापुरुषत्वादुरसि लोमानि यस्य स तां यः कण्ठेकालोपम आश्रितानां सर्वकामपूरकत्वात्सोमनाथतुल्यस्तम् ॥ अत्रान्तरे मस्तकमाल्य ऊचे वेव्यर्थशौण्डोञ्जलिहस्तबन्धः । स्वशीर्षकामेण रथः सुचक्रेबन्धोद्य ते प्रैष्ययमङ्गभा ॥१६॥ १ ए सी णुः शिल्यो. २ वी श्व धेन्व'. ३ ए सी हो न सो'. १ ए सी १४ कुमा. २ वी कर्माः खें. ३ वी स्मृक्त्वादि. ४ वीथा सन् यः.. Page #498 -------------------------------------------------------------------------- ________________ ४५४ व्याश्रयमहाकाव्ये [चामुण्डराजः] १६. अत्रान्तरेस्मिन्प्रस्तावे । वेत्री । नाट्ये तु पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । विनीतत्वात्तद्रुपो हस्ते वन्धो यस्य स तथा सन् । करौ योजयित्वेत्यर्थः । नृपमूचे । कीदृक् । भोगित्वान्मस्तके माल्यं पुष्पमाला यस्य सः । तथा सदा विज्ञापककार्यनिवेदने व्यापृतत्वादर्थे विज्ञापककार्य प्रसक्तः शौण्ड इव मद्यप इवार्थान्मापानेशौण्डः । यदूचे तदाह । राजन् स्वशीर्षे कामो यस्य तेन जीवितुमिच्छता सताङ्गमाङ्गदेशस्वामिनाद्यायं प्रत्यक्षं प्राभृतीकृतो रथस्ते त्वदर्थ प्रैपि । कीदृक् । शोभनश्चक्रे बन्धो रत्नखचितस्वर्णपट्टादिना रथाङ्गे बन्धनं यस्य सः । उपलक्षणत्वादशेषरथगुणोपेत इत्यर्थ. ।। त्वयेभवन्धो नृपतिः सहस्तेवन्धः कृतो यः कृतचक्रवन्धः। तस्य तिपूर्वाह्नतनांशुमन्पूर्वाह्नेननाजानकरो गजोयम् ॥१७॥ १७. हे अतिपूर्वाह्तनांशुमन्महाप्रतापितया पूर्वाहेभवं सूर्यमतिक्रान्त य इभवन्धो बध्नाति अचि बन्ध इभानां वन्धो वन्धको विन्ध्याद्रिस्वामी नृपतिर्वलिष्ठत्वात्कृतश्चके त्वदीयसैन्ये वन्धो वन्धनं येन । यद्वा कृतश्चके सैन्ये वन्धो यस्य स तथा सन्सह हस्ते बन्धेन सहस्तेवन्धस्त्वया कृतः । जित्वा हस्तयोर्वद्ध इत्यर्थः । तस्यायं प्रत्यक्षो गजस्त्वदर्थ प्राभृतमस्ति । कीहक् । पूर्वाहेतना जाग्रकरः प्रशस्यलक्षणत्वात्प्राभातिकपद्मवद्विकसितरक्तहस्तानः । उपलक्षणत्वाच्छुभलक्षणोपेतसर्वाङ्गः ॥ १ वी तश्रेपा. २ सी Z...प्र. ३ ए कार्यप्र. ४ थी नेथे शौ'. ५ सी य प्रा. ६ ए सी डी दि र. ७ ए सी है इति'. ८ ए बी सीडी 'तमाशु. ९ सीन्सह ते. Page #499 -------------------------------------------------------------------------- ________________ [है• ३.२.१६.] षष्ठः सर्गः । ४५५ संध्यां नु पूर्वाह्नतरे नतो पूर्वाह्नेतरां योर्चति पादुके ते । ज्योत्स्नाश्रियं पाण्डुपतेरमी पूर्वाह्नेतमा विभ्रति तस्य हाराः॥१८॥ १८. यः पूर्वाहतरे प्रभाते पूर्वाहेतरां प्रदोषे च यथा संध्यां प्रात:संध्यां प्रदोषसंध्यां च नतः सन्नर्चत्येवं ते पादुके अर्चति तस्य पाण्डुपतेः पाण्डुदेशाधिपस्यामी प्रत्यक्षं प्राभृतीकृता हाराः पूर्वाहेतमां प्रभातेप्यतिकान्तिमत्त्वाज्योत्स्नाश्रियं चन्द्रिकालक्ष्मी विभ्रति । एतेन चन्द्रादप्येषां कान्तिमत्तोका। चन्द्रो हि प्रातर्न चन्द्रिकाश्रियं विभर्ति । रत्नानि पूर्वाह्नतमार्कभांसि स सिन्धुराट् पितवानमूनि । पूर्वाह्नकालेत्ति न नाप्यपूर्वाह्नेकाल आताङ्गुलिकस्त्वया यः।।१९।। १९. हे राजन्स सिन्धुराडब्धिस्वामी राजामूनि प्रत्यक्षाणि रत्नानि प्राभृतं प्रेषितवान् । कीदृशि । पूर्वाहतमे । प्राभातिक इत्यर्थः । योर्कस्तस्येवातिरक्ताः प्रवर्धमानाश्च भासो येषां तानि । यस्त्वयात्ताङ्गुलिको वेलायत्तीकृतः सन्न पूर्वाहकाले दिनस्य प्रथमप्रहरद्वयेत्ति नाप्यपूर्वाहकाले दिनस्य पश्चिमप्रहरद्वयेत्ति । निशायां भुत इत्यर्थः । वेलायत्तो हि स्वामिन्यदृष्टे निशायामेवात्तीति स्थितिः ॥ आत्मनाविंशः । इत्यन्न "आत्मनः पूरणे" [१५] इति टोलुए मानसाज्ञायिकः । आत्मनानायी । इत्यत्र "मनस" [१५] इत्यादि नालुप्॥ मनसादेव्या । इत्यत्र "नान्नि" [] इत्यलुए ॥ - - - - १ सी के ज्यो. २ए सी सिन्धरा'. १ वी अचिंति. २ ए वी सी डीहारा पू. ३ ए सी डी क्षानि र? ४ बी मप्रथमप्र. ५ ए सी डी येति नि. ६ ए सी शातीयात्व. Page #500 -------------------------------------------------------------------------- ________________ - ४५६ ब्याश्रयमहाकाव्ये [चामुण्डराजः] परस्मैपदाय । आत्मनेपदम् । अत्र "पर" [१७] इत्यादिनालुप् ॥ अदन्त । अरण्येतिलवत् ॥ ध्यान । युधिष्ठिरेण ॥ इत्यत्र "अद्यञ्जनात्" [१८] इत्यादिना सप्तम्या न लुप् ॥ बहुलवचनारक्वचिद्विकल्पः । स्वचिसार स्वक्सार ॥ नान्नीत्येव । अन्तरसारः ॥ भदन्त । स्तूपेशाण ॥ व्यञ्जन । दार्पदिमापिकैः ॥ अत्र "प्राकारस्य" [१९] इत्यादिनालुप् ॥प्रागिति किम् । यूथपशु । उदीचां देशे कारोयं न प्राचाम् ॥ अदन्त । स्तम्वेरम ॥ व्यञ्जन । भस्मनिमीठ ॥ इत्यत्र "तत्पुरुपे कृति"[२०] इत्यलुप् ॥ बहुलाधिकारात्वचिदन्यतोपि । गोपुचरः ॥ चिनिषेधो न स्यादै । मद्रचरः ॥ कचिद्विकल्पः । खेचरः खर्चेर ॥ कचिदन्यदेव । हृदयं पशति हृदिस्पृक् । द्वितीयार्थेन सप्तमी ॥ मध्येगुरून् । अनन्तगुरुः। अत्र "मध्य" [२१] इत्यादिनालुप् ॥ मध्यगुरुः । अन्तगुरून् । इत्यप्यन्ये ॥ कण्ठेकाल । उरसिलोम। इस्यन्न “अमूर्ध" [२२] इत्यादिनालुः ॥ अमूर्धमस्तकादिति किम् । मूर्धशिखः । मस्तकमाल्यः ॥ स्वाङ्गादिति किम् । अर्थशौण्डः ॥ अकाम इति किम् । स्वशीर्षकामेण ॥ हस्त्रेबन्धः हस्तबन्धः । चबन्धः चक्रबन्धः । अत्र "बन्धे पनि न वा" [२३] इत्यलुब्वा ॥ घनीति किम् । अजन्ते मा भूत् । इभवन्धः ॥ पूर्वाह्नेतन पूर्वाह्नतन । पूर्वाह्नेतराम् पूर्वाह्नतरे । पूर्वाद्धेतमाम् पूर्वाह्नतम । पूर्वाह्नकाले पूर्वाह्नकाले । अत्र "कालात्तन" [२५] इत्यादिना वालुः ॥ १ए सी हिरण ।. २ सी पिकेः। अ. ३ ए सी त् । द्रमच. ४ वी चरः। क. ५ ए सी गुरुः । नित्य. ६ बी ठेकल ।. ५५ सी शौडः । म. ८ ए सी डी न्ध: । च. ९ए सी डी काल । म. १० बी ले। "का. Page #501 -------------------------------------------------------------------------- ________________ [है० ३.२.२५.] षष्टः सर्गः। ४५७ तोयेशयं तोयशयायमीशान्तेवासिनं वा विनयान्तवासी। त्वां मन्यते यो वनवासभर्ता स्वर्ण वनेवासकरोत्र तस्य ॥ २० ॥ २०. हे राजन् यो वनवासभर्ता वासयति अचि वासो वने वासो वनवासा देशभेदस्तस्य भर्ता विनयान्तवासी विनयेन प्रणामादिना शिष्य इव संस्त्वां मन्यते । कमिव तोयेशयं विष्णुमिवे तोयशयाम्यं वासुदेवाप्र घलभद्रमिवेशान्तेवासिनं वा परशुराममिव वा । तस्य राज्ञः संवन्ध्यत्र प्रत्यक्षदेशे स्वर्ण बनेवासकरो वनवासदेशस्योपभोगदण्डोस्ति । वनवासदेशे हि स्वर्ण बहु स्यात् ।। अब्जान्यसायाशयानि वर्षेजसेवयातानि शरेजदेवात् । स वर्षजे दण्ड इमान्यदात्तप्सुनाक्ष राजा शरजाचलस्य ॥२१॥ २१. हे अप्सुजाक्ष कमललोचन स प्रसिद्धः शरजाचलस्य शरे जातः शरजः स्कन्दस्तस्य योचलो देवगिरिस्तस्य राजेमानि प्रत्यक्षं प्राभृतीकृतान्यजानि वर्षजे सांवत्सरिके दण्डे से तुभ्यमदात् । किंभूतानि । वर्षेजसेवया वर्षे जाता या सेवा तया शरेजदेवात्स्कन्दादाप्तान्यत एव न सायाहे प्रदोषे शेरते संकुचन्त्यसायाशयानि निश्यपि विकखराणि ॥ सरोजवासावरजो महाकालिकावरेजश्च स पद्मरागान् । मैषीद्वनं सारसिज-नु कोल्लापुरेश्वरस्तेरिमनोजशंभोः ॥२२॥ २२. सरोजे वासो यस्याः सा सरोजवासा लक्ष्मीस्तस्सा वरः प्र १ ए सी ते योग. २ए मात्रदा सी मादानदा'. १ सी न्यमे । क. २ डी व बातो. ३ बी "मवे'. ४ डी स...३.. ५ सी "रेमादे. ६ ए सी कसरा. Page #502 -------------------------------------------------------------------------- ________________ ४५८ व्याश्रयमहाकाव्ये [चामुण्डराजः] सादस्तत्र जातो महाकालिकावरेजश्च गौरीप्रसादे जातश्च स प्रसिद्धः कोल्हापुरेश्वर. कोल्लापुराख्यमहापुराधिपः पद्मरागॉल्लोहितकमणीन्प्रैषीत् । कीदृशान् । सारसिजं वनं नु रक्तत्वादिगुणे रक्तोत्पलसत्कवनतुल्यान् । कोल्लापुरे ह्यतिश्रष्टाः पद्मरागाः स्युः । यतः किंभूतस्य ते । अरय एव मनोजः कामस्तत्र शंभोविनाशकस्येत्यर्थः । शंभोहि पूजार्थं शंभुभक्त: सारसिजं वनमिव पद्मरागान्प्रेषयति ।। अखं नवं मानसिनं वरैणक्षरेजपङ्क क्षरजाग्नितेजः । इन्द्राण्युरोजोचितमद्रिजोरसिजोचितं ढोकयति स्म कीरः॥२३॥ __ २३. क्षरो मेघो जलं वा तत्र जातो याग्निविद्युद्वडवानलो वा तद्वत्तेजा यस्य हे क्षरजाग्नितजो वरा: सुजात्या य एणास्तेषां यः क्षरो मूत्रं तत्र जातो य: पङ्कस्तं जात्यकस्तूरिकामित्यर्थः । कीरः कश्मी राधिपो ढोकयति स्म त्वदर्थ प्रेषितवान् । कीदृशम् । नवमग्रेवनास्त्रेभ्यः पुष्पेभ्यो गन्धोत्कृष्टत्वेनात्यन्तं कामिनां वशीकारकत्वादभिनवं मानसिजं का दर्पमस्त्रं शस्त्रमिव । अत एवेन्द्राण्युरोजाचितमद्रिजोरसिजोचितं च । शचीगौरीतनयोर्मण्डनाय योग्यम् । कश्मीरेषु हि मृगविशेषमूत्रात्प्रकृष्टकस्तारेका स्यात् ॥ तोयेशयम् तोयशैय । भन्तेवासिनम् अन्तवासी । वनवास वनवास । इत्यत्र "श्य" [२५] इत्यादिना वा सप्तम्यलुप् ॥ अकालादिति किम् । सायाह्नशयानि ॥ वर्षेज वर्षज । क्षरेज क्षरंज । वरेजः वरजः । अप्सुज अब्जानि । सरसिजम् सरोज । शरेज शरज । उरसिज उरोज । मानसिजम् मनोजें । इत्यत्र “वर्ष" [२६] इत्यादिनी वालुप ॥ १बी डी रागालो'. २ ए सी भक्त सा. ३ ए सी नाख्येभ्यः. ४ बी पुष्फेभ्यो'. ५ ए सी रत्वा . ६ ए बी सा च । सची, ७ सी डी शय. । भ. ८ सी सम्य'. ९ बी रज. । व १० बी नाल. Page #503 -------------------------------------------------------------------------- ________________ [है. ३.२.२७.] षष्ठः सर्गः। वर्षामुजं तदिविजेशधन्व रत्नैर्दधत्मादृषिजो नु मेघः । नीलं कुरोश्छत्रमिदं निरस्यत्कालेजमप्यातपशारदिज्यम् ॥ २४ ॥ ___ २४. इदं प्रत्यक्षं कुरोः कुरुदेशराजस्यच्छत्रं वर्तते । कीदृशम् । प्रावृषिजो मेघो नु यथा वार्षिको घनो वर्षासुजमिन्द्रधनुर्दधत्स्यादेवं वर्षासुजं वर्षाकालजातं तत्पञ्चवर्णत्वेन प्रसिद्धं दिविजेशधन्व दिविजानां देवानामीशः शक्रस्तस्य चापमिव रत्नेश्छन्नानुलोम्याद्वक्राकारेणानुस्यूतैः पञ्चवर्णमणिभिः कृत्वा दधत्तथा नीलं हरितवर्ण तथा कालेज शरत्काले जातमातपशारदिज्यमपि शरदि जातः शरदिजस्तस्य कर्म शारदिज्यमातपस्य यच्छारदिज्यं संतापकत्वं तदप्यत्युग्रं शरत्कालातपमपीत्यर्थः । निरस्यत् सान्द्रच्छायाकारित्वात् ॥ दिविज । प्रावृषिजः । वर्षासुजम् । शारदिज्यम् । कालेजम् । अत्र “धुप्रावृद" [२७] इत्यादिना सप्तम्यलुप् ॥ अप्सव्यदिव्याश्वसमास्तुरङ्गास्तेजस्य नावो नु रयेप्सुचर्यः । एतेप्सुयोनिच्छवयो जनो यैः पिपासितोप्यप्सुमतिन हि स्यात् ॥२५॥ २५. यैः कृत्वा जनः पिपासितोप्यासु जलेषु मतिर्मनो यस्य सोप्सुमतिर्न हि स्याद्रपकान्त्यादिलक्ष्म्याक्षिप्तचित्तत्वाद्यान्पश्यल्लोकस्तृषमपि न जानातीत्यर्थः । त एते प्रत्यक्षास्तेजस्य तेजदेशराजस्य तुरङ्गाः । किंर्भूताः । अप्सुयोनिच्छवयो विद्युद्दीप्तयस्तथा रये वेगविषयेप्सुचर्यों नावो नु जलचारिवेडातुल्या अत एवाप्पव्यो १ ए सी रोच्छन'. १एसी ज़ात श. २ ए सी चाया. ३ ए सी विजः । व. डी "विजः । प्रा. ४ ए सी म् । अ. ५५ सी डी तिर्नमो य. ६ए सी भूत म. ७बी रोडा. ८ वी वाप्साव्यो'. Page #504 -------------------------------------------------------------------------- ________________ ४६० व्याश्रयमहाकाव्ये [ चामुण्डराजः] व्धेर्जातत्वेनाप्सु जलेषु भवो दिव्यः स्वर्गस्थत्वादिवि स्वर्गे भवश्च योश्व उच्चैःश्रवास्तत्समाः ॥ अप्सव्य । अप्सुयोनि । अप्सुमतिः । अप्सुचर्यः । इत्यत्र "अपो य" [२८] इत्यादिना सप्तम्यलुप् ॥ काम्पील्यसिद्धः खधुनीतटस्थोध्ववर्ति चौरस्यकुलं दधानान् । त्वदाज्ञयोच्छिद्य खसान्स दास्याःपुत्रान तच्छ्रियमार्पयत्ते॥२६॥ २६. स प्रसिद्धः काम्पील्यसिद्धः काम्पील्यं पश्चालदेशस्थं पुरं सत्राधिपत्वात्सिद्धो विख्यातः पञ्चालराजः खधुनीतटस्थः खसजया) काम्पील्यपुरपरिसरवर्तिगङ्गातटे कृतावासः सन्खसान्क्षत्रियभेदांस्त्वदाज्ञयोच्छिद्योत्पाट्या प्रत्यक्षां तच्छ्रियं खर्सद्धिं ते तुभ्यमार्पयत् । किंभूतान्खसान् । अध्ववर्ति पान्थलुण्टनाय मार्गसमीपस्थं चौरस्यकुलं निन्दितचौरवर्ग धानांस्तथा दास्या.पुत्रान्दासीपुत्रत्वेन निन्द्यान् ।। शैलोनतः प्रेषित एप दासीपुत्रंद्रिपो द्वारपलाटभा । हृत्पाश्यतोहर्यधरोतिवाचोयुक्तिर्दिशोदण्डपदे महेभः ॥२७॥ २७. दासीपुत्रन्तोकिंचित्करत्वाद्दासपुत्रवदाचरन्तो रिपवो यस्य हे दासीपुत्रंद्रिपो एष प्रत्यक्षं प्राभृतीकृतो महेभो द्वारपलाटभी द्वारपाख्येन लाटदेशाधिपेन दिशोदण्डपदे दक्षिणाशाभुक्तिपदे प्रेषितः । कीदृक् । शैलोन्नतोत एव पश्यन्तमनादृत्य हरति लिहायचि [५.१.५०.] पश्यतोहरा यः पश्यतो हरेदथं तस्य भावः पाश्यतोहयं हृदां जनचित्तानां पाश्य १ए सी द्विपो. १ए सी डी पील्या २ ए सी डी थे ..ग'. ३ ए सी त्यख्या त. ४ ए सी सदि ते. ५ बी नोकिं. ६ सी त्रदिपो. ७ ए सी वः पश्य. Page #505 -------------------------------------------------------------------------- ________________ [ है० ३.२.३२.] , षष्ठः सर्गः । तोयं धरति यः सः । अत्यौनत्यगुणेन पश्यत एव लोकस्य चित्तानि हरन्नित्यर्थः । अत एवातिवाचोयुक्तिर्वाचोयुक्तिमतिकान्तो वर्णयितुमशक्य इत्यर्थः ।। अथ चैष शैलोन्नतो महेभः कुलक्षणत्वादमहायानुत्सवायामाङ्गलिक्यायेभोमहेभः प्रेषितः । कीडा । कुलक्षणत्वेन सर्वस्वविनाशकत्वाद्धदः स्वामिचित्तस्य शून्यत्वापादनेन पाश्यतोहर्यधरोत एवातिवाचोयुक्तिरवर्णनीय इत्यर्थः । अयमप्यर्थों गजलक्षणज्ञत्वाद्वेत्रिणा श्लेषोक्योक्तः ॥ अध्ववति । काम्पील्यसिद्धः । तटस्थः । अत्र "नेन्" [२९] इत्यादिना सप्तम्या [न?] लुनिषेधः ॥ चौरस्यकुलम् । अत्र "बैठ्याः क्षेपे" [३०] इति पाध्यलुप् ॥ क्षेप इति किम् । त्वदाज्ञया । दास्याःपुत्रान् दासीपुत्रत् । इत्यत्र "पुत्रे वा" [३१] इति वा पथ्यलुएं ॥ पाश्यतोहर्य । घाचोयुक्तिः । दिशोदँण्ड । अत्र “पश्यद्" [३२] इत्यादिना पष्टयलुएँ ॥ तदेवाह । दिशन्दशाथ द्विरदं तमामुष्यपुत्रिका भूमिपतिर्बुभुत्सुः। कुमारमालोकत सोपि नत्वामुष्यायणः माञ्जलिरेवमूचे ॥ २८॥ २८. अथ वेत्रिणा स्तुतिनिन्दारूपश्लेषोक्क्या गजस्य दुर्लक्षणतासू. चनान्तरं भूमिपतिः कुमारमालोकत । कीडक्सन् । आमुष्यपुत्रिकाममुष्यपुत्रस्य भावं "चोरादेः" [७.१ ७३.] इत्यकम् । अमुल्य भद्रस्य म - १ए सी डी स्वादिचि. २ ए सी कापील्य'. ३ ए सी डीपः ॥ चोर'. ४ बी पठया क्षे. ५ सी दा...सी. ६ वी प् । पश्य'. ७ए वी सीडी दण्डे । म. ८ बी प् ॥ २७ ॥ दि. ९ए सीडी 'त्रमा. Page #506 -------------------------------------------------------------------------- ________________ - ४६२ व्याश्रयमहाकाव्ये [चामुण्डराजः] न्दस्य मृगस्य मिश्रस्य वा हस्तिनोयं पुत्र इत्यर्थ बुनुत्सुर्जिज्ञासुरत एव तं द्विरदं दशा दिशन्कीदग्गजोयमिति कुमारं ज्ञापयन् । ततोमुष्य प्रख्यातस्य मूलराजस्य पितुरपत्यं नडायायनणि [६.१.५३.] आमुष्यायणः सोपि कुमारोपि प्राञ्जलिः सन्नत्वैवं वक्ष्यमाणमूचे ॥ आमुण्यपुत्रिकाम् । मामुप्यायणः । अत्र "अदसः" [३३] इत्यादिना षष्ठयलुप्॥ तदेवाह । यथा शुनःपूर्वकशेपपुच्छलाङ्गुलमुख्यैर्गजलक्ष्म वुद्ध्वा । वाचस्पतीयं जगदे ममादेवानांप्रिये पगजस्तथा ः ॥ २९ ॥ २९. अदेवानांगियैः पण्डितैः शुन इति पूर्व येषां ते शुन:पूर्वका अभिधानाभिधेययारभेदोपचारादभिधेयविशेषणत्वे ये शेपपुच्छलाङ्गलास्ते। तथा शुनः शेपमिव शेपमस्येत्यादिविग्रहे शुनःशेपशुनःपुच्छशुनोलाङ्कलाख्या मुनगस्तदाद्यैर्मुनिभिर्वाचस्पतीयं बृहस्पतेरिदं गजलक्ष्म गजलक्षणप्रतिपादकं शास्त्रं बुद्धा गुरूपदेशेन ज्ञात्वा यथा ममाग्रतो जगदे व्याख्यातं तथा ज्ञायत एष गजो नायो न पूज्यो वाचस्पतीयगजलक्ष्मशास्त्रोक्तलक्षणानुसारेण न प्रशस्य इत्यर्थः । __ अथास्यानमुतामेवाष्टवृत्त्याह । ईदृग्दिवोदासनुतस्य वास्तोष्पतेरपीभो हि दिवस्पतित्वम् । हरेत होतुःमुतहोतुरन्तेवास्युद्यताशी:प्वपि दीर्घहस्तः ॥ ३० ॥ ३०. ईदृगिमो दिवोदासनुतस्य दिवोदासर्देवविशेषैः स्तुतस्य वा१ सी दि ति'. २ बी स्युद्यता १ ए सी ध्याणः ।. २ सी शुनपू. ३ ए डी 'त्वे ते ये ४ए सीस्पदेते. ५ बी म ल . सी म नज'. ६ ए सी दासिदेवविशैः स्तु. Page #507 -------------------------------------------------------------------------- ________________ [है०३.२.३४.] षष्ठः सर्गः । स्तोष्पतेरपीन्द्रस्यापि दिवस्पतित्वमैन्द्रं पदं हि स्फुटं हरेतापनेतुं शक्तः संभाव्यते । कासु सतीषु । होतुःसुतहोतुरन्तेवास्युद्यताशी:ध्वपि ऋत्विक्पुत्रऋत्विक्शिष्याणा सप्रभावेष्वप्याशीर्वादेषु । यतो दीर्घहस्तः प्रलम्बशुण्डः । अलक्षणं ह्येतत् । योपि दीर्घहस्तः प्रलम्बपाणिः स्यात्स दिवस्पतित्वतुल्यमुन्नतं फलादि वस्तु हरतीत्युक्तिलेशः ॥ ईदृग्गजो भर्तृगृहेस्थिदन्तो हन्यापितुःशिष्यपितुस्तनूजान् । पितुःस्वसारं स्वसृपत्यपत्यं स्वसुःपति नाम पितृष्वमृणाम् ॥३१॥ ___३१. ईदृग्गजो भर्तृगृहे वर्तमानो हन्यादुच्छेत्तुं शक्तः संभाव्यते । कान् । पितुःशिष्यपितुस्तनूजाम् जनकान्तेवासिनो जनकपुत्रांश्च । तथा पितुःस्वसारं जनकभगिनीं च तथा स्वस्पंत्यपत्यं भगिनीभर्तृसन्ततिं च तथा स्वसुःपतिं भगिनीभर्तारं च तथा पितृष्वसृणां जनकभगिनीनां नामापि । अपिरत्र ज्ञेयः । यतोस्थिवन्निःश्रीकौ दन्तौ यस्य सः । सर्वसंबन्धिजनक्षयहेतुः । अपलक्षणं घेवत् ।। ताम्यन्ति होतुःस्वसूयुक्तहोतृवनात्मजा याज्यगृहागते हि । मातापितृभ्यां सममेव होतापोतार ईदृग्गज ओतुनेत्रे ॥ ३२ ॥ ३२. ईदृग्गज ईदृशे द्विपे याज्यस्य यजमानस्य राजादेहमायाते सति होतुःस्वसृभित्विग्भगिनीभिर्युक्ता होतृस्वस्रात्मजा ऋत्विग्मेंगिनीपुत्रा येषां ते होनापोतारो होतारः पोतारश्च ऋत्विग्विशेषा मातापितृभ्यां सममेव सहैव हि स्फुटं ताम्यन्ति याज्यस्य संपत्क्षयेण दक्षिणादिलाभाभावात्खिद्यन्ते । यत ओतुनेत्रे मार्जारपिङ्गलाक्षे । संपत्क्षयहेतु दमलक्षणम् ।। १ ए सी लक्ष्यण. २ ए पाणि स्या'. सी पाणि स्या'. ३ ए सी शक्तसं. ४ सी पत्य ५ वी मिदृत्वि. ६ ए सी डी 'स्वमात्म'. ७ ए सी मिटिनी'. ८ ए बी सी डी हि स्फट ९ डी सक्षेपेण. Page #508 -------------------------------------------------------------------------- ________________ । ४६४ व्याश्रयमहाकाव्ये चामुण्डराउः ] वसादुहित्रोः क्षपकं पितापुत्रयोश्च नामुं शुकपिच्छपुच्छम् । जिघृक्षतो दक्षिणयापि होतापुत्रावतीन्द्रावरुणः किमु त्वम् ॥३३॥ ३३. उ हे गजन्नमु गंजं होतापुत्रावृत्विक्तत्पुत्रश्च याचकावपि दक्षिणयापि धर्मेणापीत्यर्थः । न जिघृक्षतः । यतः स्वसादुहितो: क्षपकं पितापुत्रयोश्च क्षपकं विनाशकम् । एतदपि कुत इत्याह । यतः शुकपिच्छपुच्छम । नीलपुच्छो हि गजः कुलक्षयाय स्यात् । कि पुनर. तीन्द्रावरुणो महद्धिकत्वादिगुणैरिन्द्रं वरुणं चातिकान्तस्त्वं जिघृक्षसि । नैवेत्यर्थः ।। वाय्वग्निभः कमभिराग्निसौमाग्नावैष्णवः कृष्णनखे गजेस्मिन् । मुघभशान्ति रचयविजोग्नीषोमोपमोनीवरुणोपमो वा ॥ ३४ ।। ___३४. द्विजः पुगेहितः कृष्णनखेस्मिन गजे विषये कर्मभिः शान्तिक्रियाभिः कृत्वेभशान्तिम् । इभशब्दनेभम्धकृष्णनखत्वकुलक्षणजनिता । गज्यराष्ट्रादरुपद्रवा उपचागदुच्यन्त । तेषां शान्तिमुपशमकर्म मुधा निरर्थकमेव रचयेन । संभावनेन सप्तमी। नोपशमयितुं शक्तः संभाव्यत इत्यर्थः । कीदृशोपि। तपोमत्रादिप्रभावोत्थदिव्यशच्या वाय्वग्निभो वायुदेवताग्निदेवतातुल्यमहिमाग्नीपोमोपमोनीवरुणोपमो वा। वाय्वनी अग्नीषामावग्रीवरुणौ च द्वौ द्वौ सहचरौ देवभेदाः। किंभूतैः कर्मभिः । आग्निसौमाग्नावैष्णवैरग्नीषोमावमाविष्णू च सहचरौ देवभेदो देवते येषां तेः ॥ १ ए सीणवै कृ. १ए सी गजा हो . २ बी त्रोः पि०.३ ए बी सी नैवेत्य'. ४ सी द्विज पु. ५ सी 'गनि. ६ ए सी शक्क स. ७ ए सी मितु. ८बी भीवार'. ९ ए सी रौ. १०बी मिसोमा'. ११ ए सी टीबते. Page #509 -------------------------------------------------------------------------- ________________ - [है० ३.२.४३ ] षष्ठः सर्गः। अदेवानांप्रियः । अत्र "देवानांप्रिय." [३४] इति षष्ठयलुः ।। शुनःशेप । शुनःपुच्छ । शुनीलाल । इत्यत्र “शेपपुच्छ" [३५] इत्यादिना षष्ठयलुप् ॥ वाचस्पतीयम् । वास्तोष्पतेः । दिवस्पतित्वम् । दिवोदास । इत्येते "वाचस्पनि" [३६] इत्यादिना निपान्याः ॥ होतु सुत । होतुरन्तेवासि । पितुस्तनूजान् । पितुःशिष्य । इत्यत्र "ता" [३५] इत्यादिना षष्ठ्यलुप् ॥ विद्यायोनिसंबन्ध इति किम् । भर्तृगृहे ॥ होतुःस्वस होतृस्वस । पितःस्वसारम् पितृष्वसृणाम् । स्वसुःपतिम् स्वस्पति । इत्यत्र "स्वस्पत्योर्वा" [३८] इति वा षष्ठ्यलुप् ॥ - - होतापोतारः मातापितृभ्याम् । अत्र "भा द्वन्द्वे" [३९] इत्याकारः । केचि. रस्ससादुहित्रोः इत्यत्रापीच्छन्ति ॥ इह तु मते विद्यायोनिसंबन्धः प्रत्यासत्तेः समस्यमानानामृदन्तानामेव मिथो द्रष्टव्यो न येन केन चित् । तेनेह न स्यात् । न हि स्वसा होतापुत्रयोः स्वमा भवन्ती दुहितरमपेक्षते दुहिता वा स्वसारमिति ॥ होतापुत्रौ । पितापुत्रयोः । अन "पुत्रे" [४०] इति आत् ॥ इन्द्रावरुणः । इत्यत्र "वेदसह" [1] इत्यादिनात् ॥ वायुवर्जनं किम् । वाग्वप्नि॥ अग्नीषोम । अग्नीवरुण । इत्यत्र "ई: पोम" [१२] इत्यादिनाई॥ आमिसौम । इत्यत्रे "इवृद्धि" [३] इत्यादिना इः । अविष्णाविति किम् । मानावैष्णवैः॥ . १ए सी त्यत्रीपी'. २ एसी वेश्यते. ३ बी युर्वर्ज. ४ ए सी ५ ए सी डी आमिवै. Page #510 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकान्ये [चामुण्डराजः] द्यावापृथिव्योर्मघवत्यदृश्ये दिवस्पृथिव्योर्नहुषेण पात्रा। दिवःपृथिव्युत्तरधीः स पृष्टो गुरुर्निनिन्देदृशमल्पवंशम् ॥ ३५ ॥ ३५. दिवःपृथिव्युत्तरधीर्यावापृथिव्योर्मध्ये सर्वोत्कृष्टवुद्धिः स प्रसिद्धो गुरुबृहस्पतिरीशमल्पवंशं लघुपृष्ठावयवविशेषं गजं निनिन्द । बार्हस्पतीयगजशास्त्रे हि गजस्याल्पवंशत्वं महापलक्षणमुक्तम् । कीटक्सन् । द्यावापृथिव्योर्मध्ये मघवतीन्द्रेदृश्ये ताभ्या बहिनष्टत्वाददृश्यमाने सति दिवस्पृथिव्योः कर्मणोः पात्रा रक्षकेण तयोः स्वामिनेत्यर्थः । नहुपेण नहुपाख्येण नृपेणेन्द्रीभूतेन पृष्टः ॥ किल घृनदैत्यं रणे हन्तुमशक्नुवन् शक्रखं मित्रीकृत्य विश्वस्त सुप्तमवधीत्ततश्च वृत्तकपालरूपिणी विश्वस्तमित्रहत्येन्द्रस्य पृष्ठं कथमपि यावन्न मुञ्चति तावदिन्द्रो घां सप्तद्वीपवती पृथ्वी चोल्लक्ष्य क्षीराब्धिसमीपस्थाब्जनालमध्ये कृमीभूय निलीनस्तवो नि:स्वामिकत्वाद्व्याकुलैवैस्तदा सर्वोत्कृष्टो नृपो नहुषः स्वर्गे नीत्वेन्द्रः कुतो रोदस्यौ पाति स्मेति पुराणम् ॥ चावापृथिव्योः । अत्र "दिवो चावा" [४] इति दिवशन्दस्य चावा इत्यादेशः ॥ दिवस्पृथिव्योः दिवःपृथिवी । भत्र "दिवस् ५५] इत्यादिना दिवस् इति दिव इति चादेशौ वा ॥ पक्षे पावापृथिव्योः॥ - - १५ सीटोर्गुरु. १ए सी डी दिवस्मृधि. २ ए सी धुप्रष्ठा'. ३ सी "स्पत्यीय. ४ ए सी मणो पा. ५ बी र्थः । निहुषेण निहु. ६ए सी तो निस्वा. डी तोस्वा. ७५ दिवधि. सी दिवपुषि. Page #511 -------------------------------------------------------------------------- ________________ [है० ३.२.४८. षष्ठः सर्गः। तौ मातरमापिनरावुषासानक्तस्य देवौ यदि पश्चिमायाम् । इहोदयेतां क्वचिदप्युषासासोमौ तदोष्ठे वलिमाशुभोयम् ।। ३६ ।। ३६. तौ प्रसिद्धावुषासानक्तस्य प्रभातराच्योर्मातरप्रापितरौ जनकत्वान्मातरपितरतुल्यावुषासासोमौ सूर्यश्च सोमश्च देवाविह जगति क्वचिदपि कस्मिन्नपि काले यदि पश्चिमायां दिश्युदयेतां तत्तदोष्ठे वलिमान् रेखावानयं गजः शुभः । गजस्यौप्ठे हि वलयो महादोषः ॥ मृगौ च मातापितरावमुष्य श्वासस्तथावस्करगन्धिरेषः । दुःखास्पदं स्यादमुना हि रम्भोरुंभार्यकः शोभनभार्यको वा ३७ ३७. मृगौ च मृगजाती च हस्तिनावमुध्य गजस्य मातापितरौ तथामुष्य गजस्यष प्रत्यक्षोपलभ्यमानः श्वासो मुखैवातोवस्करोन्नमलं तत्संबन्धात्तद्देशोप्यवस्करस्तस्येव गन्धो यस्य सोस्त्यत एवामुना गजेन कृत्वा रम्भोरुभार्यकः कदलीस्तम्भसुकुमारोरुभार्योपि शोभनभार्चको वा प्रेमाद्यतिशायिभार्यों वापि नृपादिः प्रकृष्टभार्योपभोगभङ्गहेतुमहाविपदाप्त्या दुःखास्पदं स्यात् ॥ सषासानक्तस्य । इत्यत्र "उपासोषसः" [४६] इत्युपम उपासादेशः ॥ केचित्तु सूर्यशब्दस्यापीच्छन्ति । उपासासोमौ ॥ मातरपितरौ । मातापितरौ । इत्यत्र "मातर" [४७] इत्यादिना मातरपितरेति वा निपात्यते ॥ अवस्कर आस्पदशन्दौ "वर्चस्कादिपु" [१८] इत्यादिना निपात्यौ ॥ १बी डी तदौष्ठे. २ एसी रूतार्य. १बी डी त्तदौष्ठे. २ ए सी लभ्यः मा. ३ ए सी डी खतो. ४ ए सीपि सोम. ५सी 'स्यत्य'. Page #512 -------------------------------------------------------------------------- ________________ ४६८ व्याश्रयमहाकाव्ये [चामुण्डराजः] शोभनभार्यकः । अत्र “परतः स्त्री" [१९] इत्यादिना पुंवद्भावः ॥ भन्किति किम् । रम्भोरूभार्यकः ॥ श्येतायितायास्तददर्शनीयमानी स लाटो भवदीयकीर्तेः । इभापदेशादिह दर्शनीयपाशां हि कृत्यां पटयन्दिदेश ॥ ३८॥ ३८. तत्तस्माद्धेतोः स प्रसिद्धो लाट इभापदेशाद्गजव्याजादिह त्वसमीपे दर्शनीयपाशां रौद्रत्वात्कुत्सितदर्शनां कृत्यां मारिदेवतां पटयन् पैटी कुर्वन् हि स्फुटं दिदेश तुभ्यं ददौ । कीहक्सन् । श्येतायितायाः श्येनी ज्योत्स्नादिश्वेतपदार्थजातिस्तद्वदाचरन्त्याः । निर्मलाया इत्यर्थः । भवदीयकीर्तेग्दर्शनीयमानी त्वदीयकीर्ति दर्शनायोग्यां मन्यमानस्त्वघशोसहमान इत्यर्थः ।। नीत्वात्रलौहित्यमिषूः पटिष्ठा दारद्यमुन्मूल्य तमानयामि । सहास्तिकांश्चैभवरान्नियुङ्खानेयाते विक्रमरौहिणेय ॥ ३९ ॥ ३९. हे आग्नेयद्युतेनायीनामनिभार्याणां षण्णां कृत्तिकानां स्तनपायित्वादपत्यमानेयः स्कन्दस्तत्तुल्यतेजस्क । तां हे विक्रमरौहिणेय शौर्येण बलभद्रतुल्य मूलराज । चः पुनरर्थे भिन्नक्रमो गम्येन त्वमित्यनेन सह योज्यः । त्वं पुन: सहास्तिकान् हस्तिनीसमूहान्वितानिभवरान्पट्टहस्तिन उपलक्षणत्वादश्वानथान्भटांश्च नियुत लाटा. स्कन्दनाय व्यापारय येन दारचं दरदो राझोपत्यं स्त्री "पुरुमगध" [६.१.११६.] इत्यादिनाणो "देरमण" [६.१.१२३.] इत्यादिना लुपि दरद् राज्ञी तत्र साधुं भर्तृत्वाचं लाटमुन्मूल्यानयामि । किं कृत्वा । पटिष्ठा अतितीक्ष्णा इषूरस्रलौहित्यं रक्तेन लोहिनीनां भावमारकता नीत्वा प्रापय्य ॥ १ए सी दारिच. १ ए सी डी त्वप्समी . २ सी यांशो रौं. ३ एसी पट्टीकु. ४ ए सीय. ५ए सी मेय स्क. ६ डी था वि. ७ सी ज । च पु. ८सी वनार Page #513 -------------------------------------------------------------------------- ________________ [है• ३.२.५३.] षष्ठः सर्गः। ४६९ क्यर । श्येतायितायाः ॥ मानिन् । अदर्शनीयमानी भवदीयकीतः ॥ पित्तद्धिता दर्शनीयपाशाम् । अत्र "क्यमानि" [५०] इत्यादिना पुंवत् ॥ णि । पटयने ॥ तद्धितय । लौहित्यम् ॥ तद्धितस्वर । पटिष्टाः ॥ जातितद्धितय । दारयम् ॥ तदितस्वर । हास्तिकान् । अत्र "जातिश्च" [५१] इत्यादिना पुंवत् ॥ दौरयम् । इत्यत्र पुंवदावादणो लुब् निवर्तते । मानेय । इत्यत्र "एयेनायी" [५२] इति पुंवत् ॥ पूर्वेण सिद्ध नियमार्य वचनम् । तेन रौहिणेय इत्यत्र पूर्वेणापि पुंवद्रावो न स्यात् । राजा तमूचेय सहस्व कल्याणीपञ्चमाः पञ्च निशाः कुमार । लाटरटन्तीप्रियमाशु भव्याभक्ते विधातुं यतितव्यमूर्ध्वम् ॥४०॥ ४०. अथ राजा तं कुमारमूचे । तदेवाह । हे भव्याभक्के प्रशस्यगुरुंबहुमान कुमार पञ्च निशा: सहस्त्र । ननु पञ्च निशाः किमिति सह्यन्त इत्याह । यतः कल्याणी पञ्चमी यासैं ताः प्रस्थानाहनक्षत्रवारलमार्युपेतत्वेन हि पञ्चमी रात्रिर्यात्रायां शुभास्यतः पश्चमीरात्रिं यावत्प्रतीक्षस्वेत्यर्थः । ऊर्ध्व तदनन्तरं पञ्चम्यां निशीयर्थः । लाट रटन्तीप्रियं लाटवधेन रुदप्रेयसीकं विधातुमाशु यतितव्यम् ॥ अप् । कल्याणीपञ्चमा निशाः ॥ प्रियादि । रेटेन्तीप्रियम् ॥ भव्यामते। इत्यत्र "नापियादौ" [५३] इति न पुंवत् ॥ - १५ सीशु रम्या. २ एबी डी मूर्द्धम् । सी मूहम् ।. १सी कीर्तिः । पि०.२ सीन् । तयः । लौ .३ एतयः। लौडी तय।...दार'. ४ ए सी दारिध. ५ बीर्थम् । से. ६ ए सी रुखहमा . ७ बी ता प्र. ८डी पु...क्षे. ९ ए बी सी डी ऊर्द्ध त. १०बी यर्थाछाट. ११ ए सी रीतीमि. Page #514 -------------------------------------------------------------------------- ________________ ४७० व्याश्रयमहाकाव्ये [चामुण्डराजः] त्वं मद्रिकाम्बो नु सहोसि दत्ताभायं द्वितीयामतिराशु कर्तुम् । आक्रन्दिकाभार्यममुं तथाप्येप्यामो वयं विक्रममीक्षितुं ते ॥४१॥ ४१. हे कुमार यद्यपि त्वं द्वितीया लोकेभ्योन्या सर्वोत्कृष्टेत्यर्थः । मतिर्यस्य स तथा सन् दत्ताख्या भार्या यस्य तममुं लाटमाक्रन्दिकाभाय लाटवधेन रुदद्भार्यमाशु कतुं सहोसि शक्तोसि । क इव । मद्रिकाम्बो नु । मद्रेपु भवा । वृजि" [६.३.३८] इत्यादिना के मद्रिकाम्बा माता यस्य स नकुलः सहदेवो वा स इव । तथापि ते तव विक्रममीक्षितुं वयमेष्यामः ।। तद्धित । मद्रिकाम्बः ॥ अक । आक्रन्दिकाभार्यम् ॥ पूरणी । द्वितीयामतिः ।। आख्या । दत्ताभार्यम् । इत्यन्न "तद्धिताक" [५] इत्यादिना न पुंवत् ॥ तं वैदिशीमातृकमेतु नैयङ्कवीमतिं कुञ्जर एप लाटम् । प्रामोतु नेयङ्कवचुद्धितायाः फलं स माञ्जिष्ठपटीक आरात् ॥४२॥ ४२. एष कुञ्जरो वैदिशी विदिशापुर्या भवा जाता वा माता यस्य॑ स तं लाटमेतु । यत: किंभूतम् । न्यकर्मंगभेदः कृष्णखिकेण विपुलः कुटिलस्वभावश्च । तस्येयं नैयङ्कवी सा मतिर्यस्य तं महाकुलक्षणेभप्रेषणात्कुटिलमतिमित्यर्थः । ततश्च स लाटो नैयङ्कवबुद्धिताया अस्याः कूटमते: फलमागददूराच्छीघ्रं प्राप्नोतु । किंभूतः । माजिष्ठी मञ्जिष्ठया रक्ता पटी यस्य सः । लाटदेशे हि माश्लिष्टी पटी भूमिजलादिगुणेनातिसुरङ्गा प्रायः स्यात् ॥ १ ए सी लाधव. २ ए सी डी ससह. ३ ए सी ते व. ४ बी अक् । मा'. ५ ए सी त् । इव । तथापि ते न विक्रममी ॥. ६ ए सी डी °दिशि पु. ७ ए सी डी ता च मा. ८ ए सी स्य तत. बी °स्यत. ९ डी 'तः । म. १. एसी मजिष्ठ'. Page #515 -------------------------------------------------------------------------- ________________ [है० ३.१.५६.] षष्ठः सर्गः। व्यसर्जयदेव्यय हैमयष्टिः सेभान्कठीमालकलाटभट्टान् । तेयुः सलज्जाकठमानिमातृकाः पू:सुकेशीललनैईसद्भिः ॥ ४३ ॥ ४३. अथ हैमयष्टिः स्वर्णमयदण्डो वेत्री सेभान् गजयुक्तानं कठ्यः शाखाध्ययननिमित्तकठ्यपदेशभाजो ब्राह्मण्यो मातरो येषां ते ये लाटभट्टा लाटाधिपस्य विशिष्टभूता द्विजास्ताव्यसर्जयन्यक्कारपूर्व प्रतिप्रेषितवान् । ततस्ते लाटभट्टा अयुर्लाटपार्श्वे गताः । किंभूताः सन्तः । हसद्भिः पू:सुकेयः पुरस्य प्रवरचिकुरखियो ललनाः कान्ता येषां तैरुपलक्षिताः । न्यकृतत्वात्पौरतरुणैरुपहस्यमाना इत्यर्थः । अत एव सलज्जा अकठमानिन्योकठीरात्मनो मन्यमाना मावरो येषां ते ।। वैदिशीमाकम् । अत्र "तद्धितः स्वर" [५५] इत्यादिना न पुंवत् ।। स्वरेति किम् । नयझ्वबुद्धितायाः ॥ अन्ये तु वृद्धिमानहेतोगतखदितस्य पुंवप्रतिषेधमिच्छन्ति तन्मते नैयतवीमतिम् ॥ अरकविकार इति किम् । माशिष्ठपटीकः । हैमयष्टिः। सुकेशीललनः ॥ जाति। कठीमातृक । इत्यत्र "स्वाजा" [५६] इत्यादिनी न पुंवत् ॥ स्वागादिवि किम् । बकठमानिमातृकाः ॥ अमानिनीति किम् । माठमानि ॥ भव्यमियां रौचनिकोत्पटीं नु तन्वंस्त्विषं द्रावकवीक्षणीयाम् । हरेरिबैकादशमूर्तिरेपोन्येयुः कुमारानुगतः प्रतस्थे ।।४४ ॥ ४४. अन्येचुरेष मूलराजः कुमारानुगतः प्रतस्थे लाटास्कन्दनाय - १९ सी डी न् काठ्यः. २ ए सी "स्वान्विस'. ३ डी श्यः प्र. ४ बी तकः । म. ५ ए सी तोणित'. ६ ए सी 'नापु. ७सी राजक. Page #516 -------------------------------------------------------------------------- ________________ ४७२ ब्याश्रयमहाकाव्ये [मूलराजः] प्राचालीत् । किंभूतः । द्राविकाङ्गानिर्गच्छन्ती या वीक्षणीया स्वर्णवर्णत्वाद्दर्शनीया तां त्विषं तन्वन् । उत्प्रेक्ष्यते । भव्या श्लक्ष्णत्वादिगुणैः प्रशस्यात एव या प्रिया सर्वजनवल्लभा तां रौचनिकी रोचनया रक्ता योत्पठ्युपरितनवस्त्रं तां नु तामिव, तन्वन् । यद्वा । नुरुपमायाम् । यथा रोचनिकोत्पटी परिधानेन तनोत्येवं त्विषं तन्वन्नत एव हरेविष्णोरेकादशमूर्तिरिव । एकादश्येकादशानां पूरणी या मूर्तिः सेव । हरेहि मत्स्य १ कूर्म २ वराह ३ नारसिंह ४ वामन ५ राम ६ राम ७ कृष्ण ८ बुद्ध ९ कल्क्या [१०]ख्या दशैवावतारा: प्रसिद्धाः । अयं त्वेकादशोवतार इवेत्यर्थः । हरेरपि हि मूर्तिः पीताम्बरत्वाद्रौचनिकोत्पटी तनोति ॥ समुत्सुको दारददत्तभार्यापतिं स तं वैदिशनार्यपत्यम् । हन्तुं कठस्त्रीजुषि दीर्घकेशपोरीप्रिये श्वभ्रवतीतटेगात् ॥ ४५ ॥ ४५. स मूलराजः श्वभ्रवतीतटे श्वभ्रवत्याख्यनदीतीरे स्वसीमसन्धावगात् । कीटक्सन् । तं लाटं हन्तुं समुत्सुकः । कीदृशम् । दत्ता चासौ भार्या च दत्तभार्या दरदरदो राज्ञोपत्यं स्त्री या दत्तभायों तस्याः पतिम् । तथा वैदिशी विदिशानगरीजाता या नारी स्त्री तस्या अपत्यम् । किंभूते तटे । कठ्यो याः खियस्तदाश्रये । तथा दीर्घकेश्यो याः पौर्यः पुराङ्गनास्तासां पुष्पोच्चयक्रीडादिहेतुत्वाप्रिये ॥ १ ए सी डी दिसना. १ एसी डी की च. २ ए सी नुरूप. ३ ए सी डी मेवारा. ४५ सी डी बुधक. ५ ए सी डी हन्तुमु. ६ वी इयो या पौ. Page #517 -------------------------------------------------------------------------- ________________ [है० ३.२.५७.] षष्ठः सर्गः। ४७३ . "नाप्रियादी" [५३] इत्युक्तम् । तत्रापि भव्यप्रियाम् । "तद्धितीककोपा. न्यपूरणाख्याः" [५४] इत्युक्तम् । तत्रापि रौचनिकोत्पटीम् । द्रावकवीक्षणीयाम् । एकादशमूर्तिः । दत्तभार्या । "तद्धितः स्वरवृद्धिहेतुररक्तविकारे" [५५] इत्युक्तम् । तत्रापि वैदिशनारी । “स्वागद हीर्जातिश्चामानिनि"[५६] इत्युक्तम् । तत्रापि दीर्घकेशपौरी । कठस्त्री । दारददत्तभार्या । अत्र "पुंवत्कर्मधारये" [५७] इति पुंवत् ॥ नद्यां वसत्स्नायकमद्रकाद्यजातीयनारीभिरभिगुताभिः । पुरी द्विषोभूदथ भग्नदेशीया व्याकुलत्वापटुते प्रपन्ना ॥ ४६ ॥ ४६. अथ द्विपो लाटस्य पुरी भग्नदेशीयोपप्लुतप्रायाभूद्यतो व्याकुलत्वापटुते भीतिं किंकर्तव्यतामूढतां च प्रपन्नाश्रिता । काभिहेंतुभिः । नद्यां श्वभ्रवत्यां वसत्लायकमद्रकाद्यजातीयनारीभिर्वसत्तायकमद्रकेति शब्दा आद्या यस्य स तथा जातीयेति शब्दो यासां तास्तथा या नार्यस्ताभिर्वसज्जातीयस्नायकजातीयमद्रकजातीयनारीभिवसन्त्यः नायिका मद्रिकाच प्रकार आसांताभिर्वा स्तव्याभिर्मुनिपनीभिः नायिकाभिमंद्रिकामिर्मद्रदेशोद्भवाभिश्च नारीभिः । कीदृशीभिः । अभिद्रुताभिः । परसैन्यदर्शनोत्थातिभयेन पुराभिमुखं पलायिताभिः । नश्यदायान्तीदृष्ट्रेत्यर्थः ॥ पलायकत्वं जगृहुर्विहाय परस्त्रियः पाचकतामकाण्डे । म्लेच्छीत्वमज्ञायि न नो कठीता तासां महद्भूतभिर्यक्यभानाम् ॥४७॥ ४७. परस्त्रियः शत्रूणां नार्यों भयभीतत्वादकाण्डेप्रस्तावे पाचकतां १ सी पाठक १ ए सी नाप्रिया. २ ए सी ताकाको'. ३ ए सी जानीर्जा. ४९ सी डी प्रपप. बी प्रतिप. ५ ए सी मिविसर्जाती. ६ ए सी डी सत्य • खा. ७ वी व आ. ८ बीमद्रका . सी मंद्रदे'. ९बी अतिदु. १० ए सी 'लायता. डी लायन्तीभिः । ११ ए सी डी दृष्टेय'. - Page #518 -------------------------------------------------------------------------- ________________ ४७४ व्याश्रयमहाकाव्ये [मूलराजः] पफीणां भावं विहाय पलायकत्वं पलायिकानां भावं जगृहुः । तत. स्तासां परस्त्रीणाममहती महतीभूता महद्भूता या भीस्तयैक्यभाजां मिथोभिन्नानां सतीनां न म्लेच्छीत्वमन्त्यजातित्वं नो वा कठीताज्ञायि॥ या गोमतीभूय चिराय पट्वीभूताः प्रजास्ता अपटूभवन्त्यः। तथाद्रवंस्तत्रं यथा निपेतुः सर्वासु रथ्यास्वपि सर्वबालाः ॥४८॥ १८. याः प्रजा गोमतीभूय गावः सन्त्यासां ता गोमत्योगोमत्यो गोमत्यो भूत्वोपलक्षणत्वान्मद्धिकीभूयेत्यर्थः । चिराय चिरकालं पट्टीभूता महर्दिकत्वाद्याश्चिरं सौजस्का आसन्नित्यर्थः । ताः प्रजाँ ऋद्धिविगमाशङ्खयापटूभवेन्यः सत्यस्तत्र पुयाँ तथा तया प्रकृत्याद्रवपरचक्रागमनभयेन नष्टा यथा यया प्रकृत्या सर्वास्वपि रथ्यासु सर्वबालाः सर्वासां प्रजानां बालका बालिकाश्च निपेतुरत्यौत्सुक्ययानेन मिथः संमर्देन च कटीभ्यो निपतिताः ।। पसजातीय । मद्रकजातीय । नायकजातीय । भानदेशीया । इत्यत्र "रिति" [५८] इति पुंवत् ॥ व्याकुलस्वापटुते । अत्र "स्वते गुणः" [५९] इति पुंवत् ॥ गुण इति किम् । म्लेच्छीत्वम् । कठीता ॥ केचित्तु जातिसंज्ञावर्जितस्य विशेषणमात्रस्य पुंवद्रावमिछन्ति । पलायकत्वम् । पाचकताम् ॥ महद्भूतभिया । इत्यत्र “चौ कचित्" [६०] इति पुंवत् ॥ कचिङ्गहणागोमतीभूयेत्यादौ न स्यादेव ॥ पट्टीभूताः । अपटूभवन्त्यः । इत्यादौ विकल्पः ॥ १ए सीडीत्र सपा. १बी लायका. २ सी या प्र. ३ ए सी जसक' आ. ४ ए सी हो बारुवि. ५ ए सी वन्त्य स. ६ए सी डी 'कृष्टा स. ७एडी तीयः । म Page #519 -------------------------------------------------------------------------- ________________ [है० ३.२.६१.] षष्ठः सर्गः। ४७५ सर्वबालाः । यथा । तथा । तत्र । इत्यत्र "सर्वादयोस्यादौ" [६] इति पुं. वत् ॥ अस्यादाविति किम् । सर्वासु ॥ प्रियं मृगक्षीरमभून्न ते प्राक्पेयं मृगीक्षीरमतः परेण । पचत्तरेत्थं मृगशावमुक्त्वा नष्टा मृगीशावविलोचनाभिः॥४९॥ ४९. पचत्तरा प्रकृष्टा पाचिका राजादिसूपकारी मृगीशावविलोचनाभिर्मगीवालवद्भयचटुलविशालाक्षीभिः स्त्रीभिः सह नष्टा । किं कृत्वा । मृगशावं हेरिणीपोतमुक्त्वा । कथमित्याह । हे मृगशाव मृगीपोतक प्राक्पूर्व ते तव सुखादुदुग्धाद्यास्वादनेन मृगक्षीरं हरिणीदुग्धं निरास्वादत्वेन प्रियं नादतः परेणातोनन्तरं मृगीक्षीरं हरिणीदुग्धं पेयमित्थम् । राजादिसूपकार्यो हि मांसपाकस्यातिसुखादुतार्थ मृगशावादीन् दुग्धादिभव्याहारैः पोषयन्ति ॥ लाव्यः पचन्तीतरया पचन्तितरा इवोष्णांशुरुचाभितप्ताः । ज्यायस्तरोरोजतटीं कटीं ज्यायसीतरां त्रासजुपो निनिन्दुः॥५०॥ ५०. लाट्यो लाटदेशलियो ज्यायस्तरोरोजतटीमुपचिततरस्तनाभोगं ज्यायसीतरां कटीं च गतिविघ्नत्वान्निनिन्दुः । कीदृश्यः सत्यः । पचन्तितरा इव । यथा प्रकृष्टपाचिकाः सदाग्निसांनिध्यादभितप्ताः स्युरेवं पंचन्तीवरयातिशयेन संतापिकयोष्णांशुरुचाभितप्ताः । तथा त्रासजुषोरिचक्रागमेनेन भीताश्च ॥ - १५ सी चन्तरा. २ए सी शुरचातित. १ ए सी स्त्रीमि स. २ ए सी हरणी. ३ ए सी डी पोतं मु. ४५ सी ततक. ५ सी प्रियमाभूतः । १.६ ए भूतः। पडी भूत् । १.७५ सी रणतो. ८बी इशाः स. ९एसी सत्य प. १० ए सी मिसाध्या . २१ ए सी पचीत. १२ सी मवे मीनाक्ष. १३ ए ने मी. Page #520 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [मूलगज] सा ज्यायसिमाक्तरपुर्यभान्तीरूपैणनेत्राभिरभान्तिरूपा । नद्या नदन्तीतमया नदन्तितमप्रजाभिश्च नदत्तमाभूत् ॥५१॥ ५१. सा लाटेशसत्का ज्यायसिप्राक्तरपुरी ज्यायसितरपुर्यत्यन्तं प्रशस्या वृद्धा वा नगरी भृगुकच्छाख्या प्रशस्ता भान्ती भौन्तिरूपा न तथाभान्तिरूपाशोभमानाभूत् । काभिः कृत्वा । अभान्तीरूपा भयव्याकुलत्वेनाशोभमाना या एणनेत्रास्ताभिः। तथा नदत्तमाव्यक्तशब्दमय्यभून् । काभिः कृत्वा । नदन्तीतमया भयत्रस्तलोकप्रवेशेनाव्यक्तं शब्दायमानया नद्यातिसमीपस्थया नर्मदाख्यनद्या नदन्तितमप्रजाभिश्वात्य॑न्तं कोलाहलं कुर्वाणलोंकैश्च ।। भाद्रूपताभूत्पुरि यान्तिकल्पा यात्कल्पलक्ष्म्यां स्फुरतीब्रुवायाम् । स्फुरबुवाभूजनता प्रयान्तीकल्पस्फुरन्तित्रुवजीवया च ॥ ५२ ।। भाद्रूपता। प्रशस्यशोभेत्यर्थः । यान्तिकल्पा नश्यत्प्रायाभूत् । कीदृश्यां सत्याम् । यात्कल्पलक्ष्म्यां वास्तव्यजननाशानश्यत्प्रायसमृद्धावत एव स्फुरती विलसन्ती या ब्रुवा कुत्सिता तस्याम् । निन्दितशोभायामित्यर्थः । तथा जनता जनौघश्च स्फुरद्वा निन्दितस्फुरणाभूत् । कया कृत्वा । प्रयान्तीकल्पा भयेन नश्यन्तीप्रायात एव स्फुरन्ती ब्रुवा कुत्सितं निश्वसन्ती या जीवा प्राणा । जीवः प्राणेषु केदार इति वचनात्रिलिङ्गः । तया ।। १ बी रूपेण'. १ ए सी न्त अश. २ ए सी सी रू. ३ बी नातिरू. ४ ए सी डी पा य. ५ ए सी त्वेन शो'. ६ ए सी मज्यमू'. ७बी न्दामा ८ सी त्यन्तको'. ९ ए सी रि सादू. १० ए सी निश्विस. Page #521 -------------------------------------------------------------------------- ________________ [है० ३.२.६२.] षष्ठः सर्गः। ४७७ 0 नैनच्चलेचलि दिनं चलन्तीचेल्या भैवोच्चैरचलन्तिचेली। याद्गोत्रया यास्यनयाथ यान्तीगोत्रे नु गा मा तदयान्तिगोत्राम् ॥५३॥ समं लपन्तीमतया लपन्तिमता स्म मा भूरलपन्मते त्वम् । काश्च्या रसन्तीहतया रसन्तिहते कृथा मा स्म रसद्धतां द्याम् ॥५४॥ गार्गिवे वात्सितरे कुमारिकल्पौरिसरूपे कठिचेलि यात । प्रतीक्ष्यते चण्डितमा किमाङ्गिहतेयमात्रेयिमतौविगोत्रा ॥ ५५ ॥ पङ्गुब्रुवा भोगवतिब्रुवेयं त्रुवा गौरिमतिबुवासौ । अस्त्रीतराश्च स्त्रितरास्तथोचुः सविड्वरायामिति लाटपुर्याम् ॥५६॥ ___५३-५६. सविवरायां सोपद्रवायां लाटपुर्यामन्त्रीतराश्चाप्रकृष्टा: स्त्रियश्च तथा स्त्रितराः प्रकृष्टस्त्रियश्वेतीदमूचुः । तदेवाह । हे चलच्चेलि मन्दगतित्वान्निन्द्यगमने चलन्तीचेल्या मन्दगतिकाया नैतदिनं भयेन नश्यमानत्वाच्छीव्रगतेरेवायमवसर इत्यर्थः । तस्मादुचैरतिशयेनाचलन्तिचेली शीव्रगमना भव । अथ यदि हे यान्तीगोत्रे निन्द्यगमनेनया प्रत्यक्षया याद्गोत्रया निन्द्ययानया सह यासि तत्तदायान्तिगोत्रामनिन्धगमनाम् । मामित्यर्थः । मानुयासीमत्पृष्ठे मा स्म लग इत्यर्थः । तथा हेलपन्मतेवाचाले लपन्तीमतया वाचाटयासमंसह त्वं लपन्तिमता वाचाटा मा स्म भूः। भयेन निभृतं नश्यमानत्वेन शब्दस्यानवसरात् । तथा रसन्तीहतया शब्दस्यानवसरेण निन्द्यशब्दया काच्या कृत्वा हे रसन्तिहते १ ए सी नैतिच्च'. २ ए सी लच्चैलि° ३ ए सी मवैच्चै ४ बी या प्रया . ५ ए सी द्धता था. ६ ए सी तौविगो'. ७ ए सी डी पड . ८ ए सी योचु स. १ ए सी °या पत्य. २ ए सी डी निन्धासन. ३ डी सह ल. ४ बी सरणे नि. Page #522 -------------------------------------------------------------------------- ________________ ४७८ व्याश्रयमहाकाव्ये [मूलराजः] निन्धं शब्दायमाने रसन्तीहतया काध्यैव कृत्वा द्यां व्योम रसद्धता निन्यशब्दान्वितां मा स्म कथाः । तथा हे गागिनवे गर्गनिन्ये पौत्रि वात्सितरे वत्सः प्रकृष्टे पौत्रि हे कुमारिकल्पौरिसरूपे कुमारिकल्पा सतीत्वादिगुणैौरीतुल्या यौत्सिरूपोत्सस्यापत्यं स्त्री प्रशस्ता तस्याः संबोधनम् । तथा हे कठिचेलि निन्द्ये कठि यूयं यात नश्यत । तथेयं चण्डितमातिकोपनेयमाङ्गिहताङ्गस्यापत्यं स्त्री निन्द्येयमात्रेयिमतानिन्द्या पुत्रीयमौर्विगोत्रोर्वनिन्द्या पौत्रीयं पङ्गुब्रुवा निन्द्या पद्भूर्भोगवतिब्रुवा निन्द्या भोगवत्याख्या ख्यसौ पत्रुवा गौरिमतिब्रुवाच निन्द्या गौरिमत्याख्यस्त्री च । चोत्र ज्ञेयः । किं किमिति युष्माभिः प्रतीक्ष्यते परिपाल्यते । विपक्षाणां निकटागमनेन चण्डितमादिप्रतीक्षणे नावसर इत्यर्थ इति । मृगक्षीरम् मृगीक्षीरम् । मृगशावम् मृगीशाव । इत्यत्र "मृग" [६२] इत्यादिना वा पुंवत् ॥ [तर।?] पचन्तितराः पचत्तरा पचन्तीतरया। ज्यायसितर ज्यायस्वर ज्यायसी. तराम् ॥ तम।नदन्तितम नदत्तमा नदन्तीतमया ॥ रूप। अभान्तिरूपा भाद्रूपता अभान्तीरूप ॥ कल्प। यान्तिकल्पा यात्कल्प प्रयान्तीकल्प ॥ ब्रुव । स्फुरन्तिव स्फुरद्रुवा स्फुरतीब्रुवायाम् ॥ चेलट् । अचलन्तिचेली चलच्चेलि चलन्तीचेल्याः॥ गोत्र । यान्तिगोत्राम् यागोत्रया यान्तीगोत्रे ॥ मत । लपन्तिमता अलपन्मते लपन्तीमतया ॥ हत । रसन्तिहते रसद्धताम् रसन्तीहतया । इत्यत्र "ऋदुद्" [६३] इत्यादिना हवः पुंवञ्च वा ॥ बुवादयः कुत्साशब्दाः । “निन्यं कुत्सनैः" [३. १. १००] इति समासः ॥ ऋदुदिति किम् । कुमारिकल्पौरिसरूपे ॥ १ए सीनिये पौ. २ डी हे...कु. ३ बी तुल्यया. ४ बी तस्या स . ५ ए सी डी नस्यत. ६ डी मानि. ७ ए सी त्रोवर्षेनिन्द्या. ८ ए सी डी 'तरा प. ९ ए सी डी °तरा । त. १० ए सी तीते". ११ बी रन्तीनु. १२ ए सी दय कु. Page #523 -------------------------------------------------------------------------- ________________ [है० ३.२.१८.] षष्ठः सर्गः। ४७९ मा वासिंतरे। चण्डितमा । औसिरूपे । कुमारिकल्प । गार्गिनुवे । कठिचेलि । और्विगोत्रा ॥ आत्रेयिमता। आझिहता। इत्यत्र "ड्यः" [६४] इति हस्वः॥ आङ्गि। इत्यत्राङ्गस्य प्राच्यत्वाद् "ट्रेर” [६. १. १२३] इत्यादिनों नाणो लुम् ।। भोगवतिमुवा । गौरिमनिब्रुवा । इत्यत्र "भोगवद्"[६५] इत्यादिना इस्वः॥ खितराः स्त्रीतराः । अत्र "नवैक" [६६] इत्यादिना वा हवः ॥ पहुवा पशुवा। इत्यत्र "उड" [६५] इति वा इवः ॥ महाकरज्ञान्स्वमहाविशिष्टान्धूत्वा महापासमिवाथ लाटः । युधे महद्धाससैमैः ससज्जामहत्करहरमहद्विशिष्टैः ॥ ५७ ॥ ५७. अथ लाटो युधे ससज्ज । किं कृत्वा । स्वमहाविशिष्टान्स्वा. न्स्वकीयान्महतां पिर्तृपितामहादीनां वृद्धनृपाणां विशिष्टान्प्रधानानि महाघासमिव महतोरण्यादेस्तृणमिव धूत्वा युद्धान्निषेधतो निराकृत्येत्यर्थः । किंभूतान् । महतां राज्यलक्ष्म्यादिना वृहतां राज्ञां करो दण्डो महाकरस्तं जानन्ति ये तान्महाकरज्ञान्महाराजानां यो यस्य करो दीयते तद्वेदिनः । कैः सह ससज । अमहद्विशिष्टैः पाश्चात्यैः मघानैः। किंभूतैः । महद्धाससमैनिःसत्त्वान्महारण्यादिसत्कघासतुल्यैः । तथामहत्करराधुनिकत्वान्महतां राज्ञां दण्डमविद्वद्भिः । महाविशिष्टतिरस्कारोच्या महाविशिष्टकृतं महारिष्टसूचकं स्खलनरूपमनिमित्तमस्य ध्वनितम् ॥ महाकर महत्कर । महाघासम् महदास । महाविशिष्टान् महद्विशिष्टैः। मत्र "महतः करा [६] इत्यादिना वा डा भन्तादेशः ॥ १ ए सी टा. २ ए सी समै स. १ए सी सिरेत'. २ ए सी डी यिमाता।. ३ बी लिहिता । ४ ए सीडी 'नानमो ५ ए सी डी "स्वः ॥...म. ६ सी तुमपि. ७ सी श्चात्यै प्र. ८वी मैनिःस. ९ वी हाविशिष्ट. १० ए सी हामक ११ ए सीवा माम. - - Page #524 -------------------------------------------------------------------------- ________________ ४८० व्याश्रयमहाकाव्ये [चामुण्डराजः] महाविशिष्टं च महाकरं च क्षिप्त्वा महाघासभुगुक्षमत्तः । महाबलान्यत्वरयन्महाजातीयावलेपेन महाभुजः सः ॥५८॥ ५८. स लाटो महान्प्रकारोस्य महाजातीयो महान्योवलेपो बलादिकृतोहंकारस्तेन कृत्वा महाबलान्यत्वरययुद्धाय प्रेरितवान् । किं कृत्वा । महाविशिष्टं च महत्या राज्यादेः प्रधानं महाकरं च महत्याराक्यादेहस्तं च क्षित्वा तिरस्कृत्य । अनेनापि स्खलनरूपमनिमित्तमस्योक्तम् । यता महत्या अरण्यान्या यो घासस्तं भुते य उक्षा वृषस्तद. न्मत्तः । एतदपि कुत इत्याह । यतो महाभुजः ॥ श्रुत्वा महद्भूतवलं तु यष्टायष्टयुत्सुकं मामहतीप्रियं तम् । चामुण्डराजोपि चचाल यष्टीयष्टयस्यसिक्रीडनकौतुकेन ॥५९॥ ५९. चामुण्डराजोपि चचाल। किं कृत्वा । क्ष्मया पृथव्या कृत्वा महती प्रिया भार्या यस्य तं विशालभूवधूकं तं तु लाटं पुनः श्रुत्वा । किंभूतम् । यष्टायष्टि यष्टिभिश्न यष्टिभिश्चे मिथः प्रहृत्य कृते युद्ध उत्सुकमत एव युयुत्सयानेकस्थानकेभ्यो मिलितत्वादमहन्महद्भूतं संपन्न बलं सैन्यं यस्य तम् । युधि प्रगुणीभूतमित्यर्थः । केन हेतुना चचाल । यष्टीयष्टि यष्टिप्रहरणोपाधिके युद्धेस्यस्यसिपहरणोपाधिके युद्धे च वि. षये क्रीडनकौतुकेनातिशूरत्वेनास्य युद्धस्य सुखसाध्यमानित्वादत्यन्ताभिलाषुकत्वाञ्च क्रीडाकुतूहलेन ॥ महाकरम् । महाघास । महाविशिष्टम् । इत्यत्र "स्त्रियाम्" [६९] इति डाः॥ १डी तीयोव. १ ए सी महोजा. २ ए सी डी मुक्ते य. ३ डी यष्टयुत्सुक य. ४ ए सी टिभिव. ५ ए सी श्च मथः. ६ ए सी स्थानेके. ७ बी युधे प्र. ८ सी क्रोडान. Page #525 -------------------------------------------------------------------------- ________________ [है० ३.२.७२.] षष्ठः सर्गः। ४८१ महाजातीय । महाबलानि । महाभुज | अन्न "जातीय" [७०] इत्यादिना राः॥ अच्वेरिति किम् । महद्भूत ॥ क्ष्मामहतीप्रियम् । अत्र "न पुवन्निपेधे" [१] इति न डाः ॥ यष्टीयष्टि । यष्टायष्टि । इत्यत्र "इच्य" [७२] इत्यादिना पूर्वपदस्य दीर्घ भावान्तादेशः ॥ भस्वर इति किम् । अस्यसि ॥ अष्टाकपालं नु हविर्द्विषो युन्मखे जुहूषौ नृपतिः कुमारे । आदितदष्टापदवाणयुग्यैरष्टांगवैर्द्राक्पुरगावणेशम् ॥ ६॥ ६०. कुमारेष्टसु कपालेषु संस्कृतमष्टाकपालं हविर्नु द्विषो युन्मखे रणयागे जुहूषौ भस्मसाचिकीर्षों सति नृपतिर्मूलराजः पुरगावणेशं पुरगा वृक्षभेदास्तेषां वैनं पुरगावणं नाम वनं तस्य य ईशस्तं द्रागादिक्षद्रणायाज्ञप्तवान् । कैः सह । अष्टापदस्य स्वर्णस्य ये वाणास्तेषां युग्यानि वाहनानि शेकटास्तैः । किंभूतैः । अष्टागवैरष्टौ गावो वृषा युक्ता येषु तैः । यद्वा । समाहारे द्विगौ साहचर्यादुपचारादष्टगवेन युकान्यप्यष्टागवानि तैर्महाभारान्वितत्वादृष्टभिर्गोभिर्वायैरित्यर्थः ॥ स कोटरामाग्वणनाथसारिकामिश्रकापूर्ववणेश्वरांश्च । साक्सिनकापूर्ववणेशसाल्वागिर्यञ्जनागिर्यधिपान्यदिक्षत् ॥ ६१ ॥ ६१. स्पष्टम् । किं तु । स मूलराजः । कोर्टरावणसारिकावणमिश्रकावणसिध्रकावणाल्यानि कोटरादितरुसत्कानि वनानि । साल्वा देशास्तेषां १ सी महेखे. २५ सी धावगैर्दा . ३ डी द्राक्सि. ४ ए सी डी विसका. १एपीसीडी इत्या'. २ ए ६० पुरगा वृक्षभेदास्तेषा कु. ३ बी वणं पु. ४रीक्षदा. ५ ए सी शकास्तैः । ६ ए सी डी रे गौ. ७ ए सी 'लजा ।' ८ए लीटरव. ९एबी सी देशस्ते'. Page #526 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] ४८२ गिरिः साल्वागिरिः । अञ्जना वृक्षभेदास्तेषां गिरिरञ्जनस्य कजलस्य वाश्रयो गिरिरखनागिरिरेवनामको गिरिभेदौ ॥ भष्टाकपालं हविः । अत्र "हविपि" [७३] इत्यादिना दीर्घः ॥ भष्टागवैर्युग्यैः । अत्र “गवि" [७४] इत्यादिना दीर्घः ॥ अष्टापद । इत्यत्र "नानि" [७५] इति दीर्घः ॥ कोटरावण । मिश्रकावण । सिध्रकावण । पुरगावण । सारिकावण । इत्यत्र "कोटर" [७६] इत्यादिना दीर्घः ॥ अञ्जनागिरि । साल्वागिरि । इत्यत्र "अञ्जन" [७७] इत्यादिना दीर्घः ॥ ज्ञातापि राजात्यमरावतीशभोगावती सुतमुत्सुकोयम् । शरावतीशाजिरवत्यलंकारवत्यधीशांश्च युधे दिदेश ॥ ६२ ॥ ६२. अयं राजा मूलराजः शरावत्यजिरवत्यलंकारवत्याख्यपुरीनपांच । चः पूर्वादिष्टनृपापेक्षया समुचये । युधे दिदेशाज्ञापयत् । सुतं बलेनामरावतीशभोगावतीशौ शक्रशेषाही अतिक्रान्तं ज्ञाताप्युत्सुक उत्कण्ठितः प्रेमातिरेकात्पुत्रपरिभवाशवाकुलचित्तः सन्नित्यर्थः ।। बहुवर। अमरावती ॥ शरादि । शरावती । इस्यन्त्र "अनजिरादि" [७८] इत्यादिना दीर्घः ।। बहुवचनमाकृतिगणार्थम् । तेन भोगावती ॥ बहुसरस्थानजिरादिविशेषणं किम् । भजिरवती । अलंकारवती ॥ वैश्वानरो नु प्रभयातिविश्वामित्रः स विश्वावसुगीतकीर्तिः । दन्तावलान्प्रेरयति स्म विश्वाराद्विश्वराजोपि च वत्सलत्वात्॥६३॥ ६३. स नृपो वत्सलत्वात्पुत्रवात्सल्याद्धेतोर्दन्तावलान् गजान् १ ए सी मुत्सको. १ए सी हवि । म. २ ए सी इत्यात्र. ३ बी काव. ४ ए सी डी म पू. ५ वी "ण्ठित प्रे. ६ सी दीर्घ । ब. Page #527 -------------------------------------------------------------------------- ________________ [है. ३.२.७९.] षष्ठः सर्गः । ४८३ विश्वस्मिन् राजन्ते ये तान्विश्वराजोपि च नृपांश्च प्रेरयति स्म । कीटक प्रभयानकान्त्या कृत्वा वैश्वानरो नु विश्वानरस्यर्षेरपत्यमिव बिदादित्वादन [६.१.४१]। वह्नितुल्यस्तथा प्रभया क्षात्रतेजसातिविश्वामित्रो विश्वामित्रं गाधिनन्दनमतिक्रान्तोत एव विश्वावसुना देवविशेषेण गीता कीर्तिर्यस्य सोत एव च विश्वस्मिन्सर्वत्र राजते विश्वाराट । न पैठेवल्यं न च मातृवल्यं सूनो रणे सप्तचितीकवद्यत् । एकाक्यगादित्यनुचिन्त्य दात्राकणपैिः स स्वयमप्यचालीत् ॥६४॥ ६४. दात्रमिव दात्रं चिहं कर्णयोर्येषां तैपैिः स मूलराजः स्वयमप्यचालीत् । किं कृत्वा । अनुचिन्त्य । किमित्याह । यद्यस्माद्धतोः सूनोश्चामुण्डराजस्य पितास्यास्ति पितृवलस्तस्य भावः पैतृवल्यं पितृयुक्तता नास्ति मातृवल्य मातृयुक्तता च नास्ति तस्मात्परमार्थतः सूनुरेकाक्यसहाय एव सप्तचितीकवत् । सप्त चितयोस्मिंस्तस्मिनिवातिरौद्रत्वात्सप्तचितिश्मशानतुल्ये रणेगादिति ॥ दृष्ट्वाष्टकर्णाश्वसमैः पुरोश्चैरच्छिन्नकणैर्वलितान्नृपस्तान् । स विष्टकर्णैः सह भिन्नकर्णैर्दध्याविति स्वस्तिककर्णकैश्च ॥६५॥ ६५. स मूलराज इति वक्ष्यमाणं दध्यौ । किं कृत्वा । अश्वैः सह तान्युद्धार्थ प्राक्प्रेरितान्पुरगावणेशादिनृपान्वलितान्पुरो दृष्ट्वा । किंभूतैरश्वैः । अष्टकर्णाश्वसमैः स्वामिचिह्नार्थमष्टप्रकारौ कौँ यस्य स योश्व उच्चैःश्रवास्तेन समैः । तथा न च्छिन्नौ स्वामिचिहाथ छेदा १बी डी "गल्यं. १ ए सी डी रस्सा. २ एसी गाधन. ३ सी देतो . ४ डी ल्य...मा. ५सी योस्मिनि. ६ वी पान्चलि. ७ ए सी मिनि चि. Page #528 -------------------------------------------------------------------------- ________________ ४८४ व्याश्रयमहाकाव्ये [मूलराजः] वितो करें येषां तैः । ती स्वामिचिह्नार्थत्वाद्विष्टौ मध्यलीनी प्रमाणानुगतौ वा करें येषां तैः । तथा भिन्नौ स्वामिचिह्नार्थत्वेन भेदान्वितौ कौँ येषां तैः स्वस्तिककर्णकैश्च स्वस्तिकाकारस्वामिचिह्नाङ्कितकर्णेश्च ॥ कि छिद्रकर्णवकर्णपश्चकर्णान्तकृतिककरकर्मघोरात् । रणादमी नीत एव मर्माविकण्टकेभ्यो निरुपानहो नु॥६६॥ ६६. छिद्रं चिहं कर्णयोर्येषां ते तथा सुवो यज्ञोपकरणभेदाकारं चिहं कर्णयोर्येषां ते तथा पञ्च पञ्चसंख्यालिप्याकारं चिहं कर्णयोर्येषों स्वामिचिह्नार्थत्वात्पञ्चप्रकारौ कौँ येषां वा ते तथा । त्रिपदे दन्दे । ते येन्तकृत्किकरा यमकिंकरास्तेषां यत्कर्म मारणं तेन घोराद्रणात्सकाशादमी नृपाः किं नीवृत एव किमिति निवर्तन्त एव मर्माविकण्टकेभ्योरंतुदकण्टकेभ्यः सकाशानिरुपानहो नु यथा पादुकारहिता निवर्तन्ते ॥ युत्मासषोमी अनृतीषहो भीपरीततः कुत्र नु राजहंसाः। यास्यन्ति नीरुग्निरुगस्त्रभाजो नीक्लेदवन्तो रहिताः प्रहारैः ॥६७॥ ६७. अमी प्रत्यक्षा राजहंसाः प्रशस्यवंशोद्भवत्वेन नृपश्रेष्ठा युदेव । शरवृष्टिमत्त्वात्प्रावृवर्षास्तस्या नै ऋति पीडा सहन्तेनृतीषहोत एव भियं परितन्वन्ति भीपरीततो रणाद्विभ्यतः सन्तः क नु यास्यन्ति । राजहंसा हि प्रावृषो बिभ्यतः सन्तो मानसे यान्ति । एषां तु त्रिभुवनेपि स्थानं न जान इत्यर्थः । कीदृशाः । निरोचन्ते विपि नीरुश्च परेषु १ए सी बन्दो र. १ सी या मि. २ डी. पा ते स्वा'. ३ बी पां ते. ४ ए सी वितण्ट. ५ बी भ्योरतु. ६ सी असमी. ७ ए सी न रुति. Page #529 -------------------------------------------------------------------------- ________________ है. ३.२.७८.] षष्ठः सर्गः। ४८५ प्रहाराकरणेन रुधिराधालेपाभावान्नितरां दीप्तानि निरुजि निर्भङ्गानि यान्यस्त्राणि तानि भजन्ति ये ते । तथा नीक्छेदवन्तो रणत्वरितपलायनोत्थश्रमातिरेकात्स्वेदवन्तस्तथा प्रहारै रहिताः ॥ स नः प्रसादोपतिहाररोधं प्रासादकक्षासु यतां मुधैषाम् । यन्नारकान्धीतमसं प्रवेष्टुमपप्रतीहारमिदं प्रनष्टम् ॥ ६८ ॥ ६८. अतिमान्यत्वान्नास्ति प्रतिहारैत्रिभी रोधो निवारणं यत्र तद्यथा स्यादेवं प्रासादकक्षासु सोधप्रकोष्ठेषु यतां गच्छतामेषां नृपाणां स महत्त्वेन प्रसिद्धो नोस्माकं प्रसादो देशदानाद्यनुग्रहो मुधा निष्फलम् । यद्यस्माद्धेतोरेषामेतत्कर्तृकमिदं प्रत्यक्षं प्रनष्टं पलायनमपप्रतीहारमपगतकाष्टिकं यथा स्यादेवं नारकान्धातमसं नरकस्य महान्धकारं प्रवेष्टुमभूत् । रणे हि नष्टा नरकं यान्तीति स्मृतिः ।। एषोनिकाशो नरकोथ वान्धतमस्यनीकाशभयं परायत् । एतैरधीकण्ठ इव द्विषन्दक्षिणापथज्ञाय्यधिकण्ठजीवैः ॥ ६९ ॥ ६९. अथ वैति राज्ञां नरकान्तरोपदर्शनगर्भ पक्षान्तरे । अथ वा यत्पराच्छनोरन्धतमसं महामूढतानास्तीत्यन्धतमसि । अनीकाशभयमतिप्रकर्षप्राप्तत्वेन निरुपमं भयम् । एष एवानिकाशो निरुपमो नरकः । प्रस्तुतार्थेन योजनायैषां राज्ञां भङ्ग्या भयमाह । एतैर्नृपैरधिकण्ठा महाभयेन कण्ठमधिगता जीवाः प्राणा येषां तैस्तथा सद्भिविषन् १ए सी यतामु. २ ए सी न्धाएत'. ३ ए सीडी नत्थम् ॥. १ए सी डी निमगा'. २ डी यन. ३ ए सी नो. ४ बी के प्रासा'. ५ ए सी नाथुनु. ६ ए सी डी 'नत्य प. ७ सी देव ना. ८ ए सी यातीति. ९ ए सी वेदिति. १० सी गर्भप. ११ ए सी य ए. १२ ए सी तैनृपै०. १३ ए सी द्विदिष Page #530 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] लाटो दक्षिणः पन्था दक्षिणापथस्तस्मिन्वर्तमानोधिकाः कण्ठा यस्य सोधीकण्ठो दशकन्धर इवाज्ञायि रावण इवाजय्यो ज्ञात इत्यर्थः । तस्मात्पराद्यद्भयमेष एवैषामिह लोकेपि निरुपमो नरकः संपन्न इति परलोकभाविनरकचिन्तया किमिति तात्पर्यार्थः ।। विश्वामित्रः । अत्र "ऋपौ" [७९] इत्यादिना दीर्घः ॥ वैश्वानरः । अत्र "नरे" [८०] इति दीर्घः ॥ विश्वावसु । विश्वाराह । इत्यत्र "वसुराटोः" [८१] इति दीर्घः ॥ रौदिति विकृतिनिर्देशादिह न स्यात् । विश्वराज(जः)॥ दन्तावलान् । इत्यत्र “वलचि" [८२] इत्यादिना दीर्घः ॥ अपित्रादेरिति किम् । पैतृवल्यम् । मातृवल्यम् ॥ सप्तचितीकवत् । इत्यत्र "चितेः कचि" [८३] इति दीर्घः ॥ दानाकर्णैः । अत्र "स्वामिचिह्नस्य" [८४] इत्यादिना दीर्घः ॥ विष्टादिवर्जनं किम् । विष्टकर्णैः । अष्टकर्ण । पञ्चकर्ण । भिन्मकर्णैः । छिसकणैः। छिद्र कर्ण । खुवकर्ण । स्वस्तिककर्णकः ॥ [नह?] निरुपानहः॥ वृत्।नीवृतः॥ वृष । प्रावृषः ॥ व्यम् । मर्मावित् ॥रुच् । नीरुग्॥ सह । अनृतीपहः ॥ तन् । परीततः । अन्न "गतिकारकस्य" [५] इस्यादिना दीर्घः ॥ केचित्तु रुजाविच्छन्ति न रुचौ । तन्मते नीरुगिति रूपं रुजेनिरुगिति तु रुचेरेवं च रुजिरुच्योर्मतभेदेन विकल्पः सिद्धः ॥ नील्लेद । इत्यत्र "घमि" [८६] इत्यादिना दीर्घः ॥ कचित्र स्यात् । प्रहारैः ॥ कचिद्विकपः । प्रतीहारम् प्रतिहार ॥ कचिद्विषयभेदेन । प्रासाद गृह । प्रसादोनुग्रहः ॥ बहुलवचनादनुपसर्गस्याप्यघम्यपि च स्यात् । १बी णः पथा द. २ सी मित्र । अ. ३ ए सी राशिरिति. ४ सीम् । स'. ५ ए सी ण । भि. ६ ए सी पहेः । स. ७ ए सी डी गृहः । प्र. ८ ए सी स्याषप्य'. Page #531 -------------------------------------------------------------------------- ________________ - - [है• ३.२.८६.] पष्टः सर्गः। ४८७ दक्षिणापथे । कचिद्विकल्पः। अन्धन्तमोन्धातमसम् मन्धतमसि ॥ इचिद्विपयमेदेन । अधीकण्ठः । अयमाधिक्ये । अन्यत्राधिकण्ठ॥ कचिदनुत्तरपदेपि विकल्पः। नारक नरकः ॥ काशशन्दे च धमन्ते विकल्पः । नीकाश निकाशः ॥ अजन्ते तूत्तरविधिः ॥ वीकाशमेते रिपुनीत्पृष्टा मुनीवह पीलवहं च यान्तु । श्वाकूर्दकैः श्वापदमन्दधीभिः श्वापुच्छवेः श्वसुखैः किमेभिः ७० ७०. विकाशते विकाश्यते वा अचि वीकाशं प्रकटं यथा स्यादेवं रिपूणां नीतं नष्टत्वान्निदातुमारब्धं पृष्ठं यैस्त एते नृपा मुनीवहं पीलुवहं च पुरं यान्तु मुनीनां पीलनां च वहं धारकमित्यन्वर्थनींनैव मुनीवहपीलुवहपुरयोररण्यप्रायत्वं सूचितम् । ततश्च रिपुदत्तपृष्ठत्वेन मद्देशेन्यराजदेशे च स्थानाभावादण्यतुल्ये मुनीवहे पीलुवहे च मुनिवृत्या पीलुवृत्त्या चैते वर्तन्वामित्यर्थः । यत एभिर्नुपैः किं न किंचिदित्यर्थः । यतः शुन इव कूर्दो निष्फलं वलानं येषां तैस्तथा श्वापदं व्याघ्रादि तद्वन्मन्दा मूढा धीवुद्धिर्येषां तैस्तथा श्वापुच्छवेनैः कुटिलाशयैस्तथा श्वमुखैभषणवकैः॥ पोडद्वृषामाः श्वपदापवित्राः षोढा बलेनापि युता न शक्ताः । पढ्ढा तथैकादश षोडशार्थं वाराञ् श्वपुच्छं नमितं न चर्जु ।।७१॥ ७१. श्वपदापवित्रा रणे भन्नत्वात्कुक्कुरांतिवदस्पृश्या एते नृपा सि१ सी च. २ ए सी के ब. ३ ए सी डी 'मुखै कि. ४ ए सी 4 रोजान्. ५ए सी चर्जुः । १ए बी सी रकः न.डी रकः । का. २ ए सी घडन्ते. ३ वी त्यर्थः । ना. ४५ सी डी नानैव. ५५ सी देश्येन्य'. ६ डी त्या चे. ७ ए सी ते व. ८ वी तामि'. ९ए सी मिनृपः. १० ए सी तै तथा. ११ बी पीढदि. १२ ए सी वै तथा. १३ ए सी बकै कु. Page #532 -------------------------------------------------------------------------- ________________ ४८८ व्याश्रयमहाकाव्ये [मूलराजः] पुविजये न शक्ता: किंभूताः । षोडद्वृषाभा अपि । अपिरत्रापि योज्यः । षड़न्ता यस्य स षोडन् युवेत्यर्थः । यो वृषो वृषभो बलयौवनादिना तत्समा अपि । तथा षोढा मौलबल १ भृतकबल २ श्रेणिबल ३ अ. रिबल ४ सुहृद्धल ५ आटविकबल ६ भेदैः षड्विधेन बलेन सैन्येन युता अपि । युक्तं चैतद्यतः षड़ा षभिः प्रकारैस्तथैकादश वारानथ तथा षोडश वारांश्च श्वपुच्छं नमितमजूकृतं न चर्जु न च सरलं स्यात्तथास्वभावत्वात् ॥ वीकाशम् । अन्न "नामिनः काशे" [८७] इति दीर्घः ॥ नीत्त । इत्यत्र "दस्ति" [८] इति दीर्घः ॥ मुनीवहम् । अत्र "अपील्वादेवहे" [८९] इति दीर्घः ॥ अपील्वादेरिति किम् । पीलुवहम् ॥ श्वाकूर्दकैः । अत्र “शुनः" [२०] इति दीर्घः ॥ बहुलाधिकाराक्कचिद्विकल्पः । वापुच्छ धपुच्छम् ॥ कचिद्विषयान्तरे । व्याघ्रादौ श्वापद । शुनः पदे श्वपद ॥ कचिन स्यात् वमुखैः॥ एकादश । षोडश । पोडत् । षोढा । षड्डा । इत्येते "एकादश"[११] इत्यादिना निपात्याः ॥ द्वित्रा अथ द्वादश वा त्रयोदशाष्टादशाथ द्विशतं यशीत्या । लाटेश्वराः सन्तु स तांत्रिचत्वारिंशद्गजोर्जेतुमलं कुमारः ॥७२॥ ७२. द्वित्रा द्वौ वा त्रयो वाथाथ वा द्वादश त्रयोदश वाथाथ वाष्टादशाथ वा बशीत्या सह द्विशतं लाटेश्वराः सन्तु तथापि स कुमारस्ता १ सी शक्का पो. २५ भूता पो'. ३ ए सी डीर्थः । वृ. ४ ए सा डील मृ. ५ ए सी न्येतयु. ६ए सी षर्यातरे. ७एसी शुन प. ८ ए सी षड्डा । ६. डी षड्डा । ६. Page #533 -------------------------------------------------------------------------- ________________ [हे० ३.२.९३ । पष्टः सर्गः। ४८९ लोटेश्वराव जेतुमलं समर्थः । यतस्त्रिचत्वारिंशतो गजानामिवोर्बलं यस्य स तथा ॥ एवं विचिन्त्य यच्चक्रे तदाह । द्वापष्टिमष्टानवतिं त्रयश्चत्वारिंशतं साष्ट नवत्यशीतिम् । शतं द्विषष्ट्यग्र्यमिपून्क्षिपन्तं स तं सुतं वीक्षितुमत्वरिष्ट ॥७३॥ ७३. स्पष्टम् । किं तु । साष्टनवत्यशीतिमष्टनवतिसहितामशीतिम् । द्विषष्टयम्यं द्विषष्ट्याधिकं शतम् । स मूलराजः ॥ द्वादश । प्रयोदश । अष्टादश । इत्यत्र “हिन्यष्टानां" [९२] इत्यादिना द्वा-त्रयस्-अष्टादेशाः ॥ प्राकृतादिति किम् । द्विशतम् ॥ अनशीतिबहुबीहाविति किम् । व्यशीत्या । द्वित्राः ॥ द्वपिष्टिम् द्विषष्टि । त्रयश्चत्वारिंशतम् त्रिचत्वारिंशत् । अष्टानवतिम्] अष्टनवति । इत्यत्र "चत्वारिंशदादौ वा" [१३] इति वा द्वा-त्रयस्-अष्टाः ।। ऊचुः प्रणम्येत्यथ हृद्यहार्दहल्लासहल्लेखजुषो नृपास्ते । दिष्ट्या जयी द्विड्डदयाम तुक्ते द्विपां हृदामो ने ऋते पदातीन् ॥७४॥ ७१. अथ राज्ञः सुतवीक्षात्वरानन्तरं ते नृपा राजानं प्रणम्येत्यूचुः । किंभूताः सन्तः । हृदयस्य प्रियं “हृद्यपद्य" [७.१.११] इत्यादिना ये हृदये भवं "दिगादि" [६३.१२४] इत्यादिना ये हृदयायं हितं युगादित्वाये [७.१.३०] वा हृद्यं यद्धादं हृदयस्य भावः कर्म वा "युवादेः" [७.१.६७] भण् । स्नेहस्तेन यो हृल्लासो हृदयोत्साहस्तेन यो १ ए सी चदाईह°, २ ए सी न रुते. १ ए सी डी तश्चत्वा. २ ए सी वोर्गल. ३ ए सी 'देशः ॥ प्रा. ४ वी 'दि कि. ५ ए सी डी हादिति. ६ वी पष्टि दि. ७ ए सी न तरं ते नृपा राजान. ८ डी य सहि'. ९ बी यभा. १० ए सी डी न ह. Page #534 -------------------------------------------------------------------------- ________________ ४९० व्याश्रयमहाकाव्ये [ मूलराजः] हल्लेख उत्कण्ठा तं जुषन्ते सेवन्ते ये ते । किमूचुरित्याह । हे द्विडुयाम दुःखत्वाच्छत्रुहृदयेषु रोगतुल्य ते तव तुक्पुत्रो द्विषां हृदामो हृदयरोगतुल्यो नोस्मान्पदातीन्विना दिष्ट्या क्षेमेण जयी वर्तते । योपि हृदीमः क्षयव्याधिः सोपि द्विषां द्वेषं कुर्वतां नृणां जयी द्वेषेण प्रवर्ध्यमानत्वादतिपरिभावुकः स्यादित्युक्तिलेशः ॥ पदाजयस्ते पदगैः पदोपहतक्षमैर्यावदमी न यामः । तावच दृष्टस्त्रसतामरीणां पत्काषिणां पद्धतिपद्यपांशुः ॥७५ ॥ ७५. हे राजस्ते तवामी अस्मल्लक्षणाः पदाजयः पत्तयः पादाभ्यामुपहता क्षमा भूयस्तैः पदगैः पत्तिभिः सह यावन्न यामस्तावञ्चारीणां पद्धतेर्मार्गस्य पद्यः पादोत्थो य: पांशुः स दृष्टः । कीदृशां सताम् । त्रसता कुमाराद्विभ्यतामत एव पत्काषिणां पादावभीक्ष्णं मार्गेण सह कषतां नश्यतामित्यर्थः ॥ पैगाः शरैः पादुपहत्यभाजोयुः पद्धिमार्ता इव विश्वेषाः । पच्छ: प्रगायन्तै ऋचोपपादर्शब्दाः सपच्छब्दरथान्विनैके ॥७६ ॥ ___ ७६. एके भटाः सपच्छब्दरथान् गमनहेतुत्वात्पादा इव पादा. श्वकाणि तेषां शब्दश्चीत्कृतिः सह तेन ये ते ये रथास्तान्विना । सपच्छब्दत्वेन भयहेतुत्वाद्रथान्मुक्त्वेत्यर्थः । पद्गाः पादचारिणोयुगताः । किभूताः सन्तः । पद्धिमार्ता इव पादयोहिममवश्याय: पद्धिमं तेन १ वी पद्दा श. २ ए डी 'द्धिमा . सी द्धिमता इ. ३ ए सी न्तप. ४ ए सी शब्दा स. १यी खकत्वा० २ ए सी रोमतु. ३ बी द्विषान् ह. ४ ए सी डा 'दामोक्षव्या ५ वी त्वादिति ६ ए सी स्ते तावा. ७ ए सी य पदा । ८ ए सी डी भीक्ष्णमा. ९ ए सी मुक्तेत्य. १०डी द्विमता • ११ ए सी श्याय प. Page #535 -------------------------------------------------------------------------- ________________ [है० ३.२.९४.] षष्ठः सर्गः। ४९१ ऋरताः पीडिता यथा पादुपहत्यभाजः स्युस्तथा शरैः कृत्वा पादयोरुपहता: पदुपहतास्तेषां भाव: पादुपहत्यं तद्भजन्ति ये ते। तथा पादन्यथा. न्विता अत एवापपादशब्दाः शनैर्गमनेन पादोत्थघोषरहिताः । अत एव च विप्रवेषा मन्दगतीनस्मान्मा कोपि शीघ्रमन्वागत्य परिज्ञाय च वधीदिति स्वाकारापहवाय ब्राह्मणवेषधारिणः । अत एव च ऋचो मत्रभेदान्पच्छः प्रगायन्त ऋचां पादं पादं वेदध्वनिभेदेनोचारयन्तः ॥ पद्धोषि पन्मिश्रमपादमिश्रं प्रोज्झ्याश्वमुष्टैरपपादघोषैः । त्यक्तात्मपनिष्ककलत्रपादनिष्काश्च नस्तोसुषु जग्मुरन्ये ॥७७॥ ७७. अन्ये भटा नस्तः आधादित्वात्तस्[५.२.८४ ]। नासिकायां सस्वसुषु । मरणमहाभयेन नासिकागतेषु प्राणेष्वित्यर्थः । उष्ट्रैर्जग्मुनष्टाः । यतोपपादघोषैरपगताहिशब्दैः । उष्ट्राणां हि गच्छतां पादघोषो न स्यात् । किभूताः सन्तः । त्यक्ता मरणभयेनैव व्युत्सृष्टा आत्मनः स्वस्य पनिष्काः पादयोनिष्का वीरकैटकाद्यलंकारीकृतानि स्वर्णानि कलत्राणां पादनिष्काश्च पादयोनूपुराद्यलंकारीकृतानि स्वर्णानि च यैस्ते तथा । किं कृत्वा जग्मुः । पन्मिों बहीयेस्त्वेन मिथः पादसंकरात्पादेपु मिश्रं संकीर्ण तथापादमिश्रं सुलक्षणत्वान्न पादेषु म्वकीयाहिषु मिश्रं मिलितमुपलक्षणत्वादन्यैरप्यपलक्षणै रहितमाश्वमश्चौधं प्रोज्झ्य त्यक्त्वा । यतः पद्धोषि पादशब्दान्वितम् । आश्वस्य हि यातः पारोप: स्यात्तेन च नश्यन्तो लक्ष्यन्ते ।। नाक्षुद्रकाः के चन नस्यघातैर्वक्तुं न नासिक्यमलं बभूवुः । शीर्षण्यघातैश्च लुलच्छिरस्याः शीर्षण्यपाशान नियन्तुमीशाः।।७८॥ ७८. के चन भटा नस्यघातैर्नासिकायां भवैः प्रहारैनःक्षुद्रका१ए नक्षुद्र. सी नक्षुद्र १एसी च रुचो. २ए सीन रुचा. ३ सी ककका'. ४ डी "अं वही, ५ ए सी यस्तेन, ६ ए सी यांशिषु. - Page #536 -------------------------------------------------------------------------- ________________ ४९२ ब्याश्रयमहाकाव्य [मूलराज.] श्छिन्ननासिकत्वात्स्वल्पनासिकाः सन्तो नासिक्यं नासिकास्थान वर्ण वक्तुमुच्चारयितुं नालं न समर्था बभूवुः । के चन च शीर्षण्यघातैः शिरसि भवैः प्रहारैः कृत्वा लुलन्तो विसंस्थुलाः शिरस्या. शिरसि भवाः केशा येपां तं तथा सन्तः शीर्षण्यपाशान्केशकलापान्नियन्तुं संवर्गतुं नेशा न समर्था बभूवुः । यद्वा । शिरसा तुल्यानि शाखादित्वाये [७.१.११४] शीर्पण्यानि शिरस्त्राणानि तेषु घातैः कृत्वा लुलैच्छिरस्या भ्रंसमानशिरस्त्राणा: सन्तः शीर्षण्यपाशान् शिरस्त्राणबन्धान्नियन्तुं नेशा बभूवुः ।। हृल्लास । हल्लेख । हार्द । हय । इत्यत्र "हृदयस्य' [९४] इत्यादिना हृदादेशः ॥ हृदयशब्दसमानार्थेन हृच्छन्देनैव सिद्धे हृदादेशविधानं लासादिषु हृदयशब्दप्रयोगनिवृत्त्यर्थम् । भन्यत्र तूभयं प्रयुज्यते ॥ हेर्दामः हृदयाम ॥ पदाजयः । पदातीन् । पदगैः । पदोपहत । इत्यत्र "पदः" [९५] इत्या. दिनी पदः ॥ पद्धिम । पद्धति । पत्कापिणाम् । पद्य । इत्यत्र "हिमहति" [९६] इत्यादिना पत् ॥ अन्ये तु गोपहतयोरपीच्छन्ति । पैगाः । पादुपहत्य ॥ पच्छे ऋचः प्रगायन्तः । अन "*चश्शसि" [९७] इति पत् ॥ पच्छेद पादशब्दाः । परिष्क पादनिष्काः । पद्धोपि पादघोषैः । पन्मिश्रम् पादमिश्रम् । अत्र "शब्दनिष्क" [९८] इत्यादिना [वा] पत् ॥ नम्तः । नःक्षुद्रकाः । अत्र "नस्" [९९] इत्यादिना नस् । ---- --- - १ ए सी रस्या शि° २ ए सी यन्तु स. ३ बी लच्छर'. ४ थी भ्रममा • ५डी हद. ६ ए सी दाम ह.७ एबीसीडी याम. । प०.८. डीना पादशब्दस्य प. ९ ए सी डी "द्धिमः । ५. १० ए सी पनगा पा. ११ बी डी पच्छ * १२ ए सी °च्छ रुच.. १३ ए बी डी ऋच. श्श. १४ ए सी डी च्छन्दः पा. १५ ए सी दोषिः पा. १६ सी स्त । ना. Page #537 -------------------------------------------------------------------------- ________________ [ है० ३.२.१०२.] षष्ठः सर्गः । नस्यं । इत्यत्र "येवणे" [१००] इति नस् ॥ अवर्ण इति किम् । नासिक्यम् ॥ शीर्पण्यघातैः । अत्र "शिरसः शीर्षन्" [१०] इति शीर्पन् ।। शीर्षण्यपाशान् शिरस्याः । अत्र "केशे वा"[१०२] इति वा शीर्षन् । केचित्तु इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृताः। इति प्रयोगदर्शनाकेशादन्यत्रापि विकल्पमिच्छन्ति । शाखादियप्रत्यये च शीर्षनिति नेच्छन्त्येव । तन्मतमाश्रित्य शिरस्या इत्यत्र द्वितीयव्याख्याने शिरस: शीर्षनभावः ॥ द्रकिर्षिकाः केप्युदपेपमेणमदेन पिष्टेन सुगन्धयोयुः । पिया विहायोदधिकुम्भचारूदवाहना अध्युदवासजस्त्रि ॥ ७९ ॥ ७९. उदपेषं पिष्टेनोदकेन घृष्टेनैणमदेन कस्तूरिकया सुगन्धयो विलेपनात्सौरभाठ्याः केपि भटा अध्युदवासजनि । उदके वास उदवासस्तस्माजाता याः स्त्रियोप्सरसस्तासु द्रागयुर्देवीभूता इत्यर्थः । यतः शैर्षिकाः शिरसा दीव्यन्तो जयन्तो वा। इकण् । महाशूरत्वाद्रणे शिरःपणीकारकाः । किं कृत्वा । प्रिया: स्वभार्या विहाय । किंभूताः । उदकं धीयत एष्वित्युदधयो रणश्रान्तकान्तानां पानाय जलभृता ये कुम्मास्तैश्चोरण्युवाहनानि जलवाहनानि शकटानि यासां ताः । एतेन प्रियष्वत्यनुरागोक्तिः ॥ १ ए सी द्राकौषि'. २ सी मेदे'. ३. ए सी डी नादध्यु'. १ एसी नस । ई २ ए सी रस्ता'. ३ ए सी कण । म. डी कणि म. ४ ए सी भूपाः । उ॰. ५ ए सी थारुण्यदद. डी श्वारुण्यद. ६ वी रूण्यद. ७ बी येष्वित्य'. Page #538 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [मूलराजः] ४९४ शर्षिकाः । अन्न "शीर्षः" [...] इत्यादिना शीर्षः ॥ उदपेपम् । उदधिकुम्भ । उदवास । उदवाहनाः । अत्र "उदकस्य" [१०४] इत्यादिनोदः ॥ भिन्नोन्य आशूदककुम्भभेत्रोदकुम्भवत्स्वप्रिययोदहार्या । साश्रूदविन्दकविन्दुपयोक्ष्यमाण आपोदकहारभूषाम् ॥८॥ ८०. अन्यो भट उदकहारभूषामुदकबिन्दूनां हाराकारेण पातादुदकस्य यो हारस्तस्य भूषां शोभामाप । कीटक्सन् । उदकुम्भवद्यथा जलंघट उदककुम्भभेत्रा जलघटभेदकेन नरेण भिद्यत एवमाशु भिन्नः कुमारभटेन केनचिद्विदारितः । अत एवोदहार्या पत्युर्जलपानाद्यर्थं जलमानेच्या स्वप्रिययोक्ष्यमाणः सिच्यमानः । कया कृत्वा । अश्रूणि पतिदु.खोद्भूतकष्टोत्थानि नेत्रजलानि तान्येवोदबिन्दवो जलकणाः सह तैर्या सा तथा योदकबिन्दुपतिमूर्छापनोदाय प्रक्षिप्ता जलकणश्रेणिस्तया ॥ सिन्धुदमन्थोदकमन्थजेभोदवज्रनादोगुंदकौदनादी। उदौदनं नूदकवज्रभीमासिना निपिष्टोपि ननर्त कश्चित् ॥ ८१॥ ८१. कश्चिद्भटो ननत महाशूरत्वाद्रणचिकीर्षया ववला । कीदृशः। अश्य एवोदकमिश्र ओदनोर्युदकोदनस्तमत्तीत्येवंशीलः। महाबलत्वादनायासेनारिविनाशक इत्यर्थः । अत एव सिन्धोरब्धेर्य उदकं मथ्यतेनेन "पुंनाम्नि" [५.३.१३०] घे उदमन्थो मन्दरस्तेन य उदकमन्थो जलविलो. १ ए सी दभिन्यो'. २ ए सी कमिन्थ'. १ ए सी शोपिं. २ वी लकुम्म उ. ३ बी 'नार्थ. ४ डी 4 कुभमा । ५ ए सी 'तिदुपोद्भ. ६ ए सी अ उद'. Page #539 -------------------------------------------------------------------------- ________________ [ है०३.२.१०५] पठः सर्गः । डनं तस्माजातो याविभोदवज्रावैरावणविद्युतौ तयोरिव नादोरिजयसूचकः सिंहनादो यस्य स तथा सन्कुमारभटेन केनाप्युदकवनभीमासिना विद्युद्रौद्रखङ्गेन कृत्वोदौदनं नूदकमिश्नौदनमिर्व निपिष्टोपि छिन्नमूर्धापि ॥ रणोदगाहाद्रुधिरोदभाराः केपि क्षणेनोदकगाहमीयुः । प्रियोदसक्तूदकभारजन्तुव्यग्रा व्रणाग्रोदकसक्तुशुभ्राः ।। ८२ ।। ८२. केपि भटाः क्षणेनोदकैगाहं नद्यादिजलमध्यविलोड मीयू रुधिरप्रक्षालनार्थ प्रापुः । किंभूताः सन्तः । रणमेव दुष्करत्वादुदगाहो जलविलोडनं तस्मादनेकप्रहारव्याप्ताङ्गत्वाद्धेतोरित्यर्थः । रुधिरमेवातिबाहुल्यादुदभारो जलप्रवाहो येषां तेत एव रुधिरप्रवाहोपशमाय व्रणाग्रेषु प्रहारक्षतमुखेषु य उदकसक्तवो जलमिश्रसक्तुपिण्डिकाः । प्रहारेर्दा हि पथ्यत्वात्सक्तुपिण्डिका बध्यन्ते । तैः शुभ्राः श्वेता अत एव च प्रिया उदैसक्तवं उदकमिश्रा: सक्तवो येषां ते य उदकभारजन्तवो जलप्रवाहजन्तवो यादांसि तैय॑ग्रा नद्यादिजलप्रदेशे व्याप्ताः ।। क्षीरोदविस्फागुंदवीवधार्मडूदपानोदकवीवधाभाः। देवेति दत्तेत्यथ देवदत्तेत्यूचुर्मिथः केपि हतास्त्वदीयैः ॥८३॥ ८३. केपि भेटा: पीडार्तत्वेन तुच्छत्वेन च शरणार्थित्वान्मिथोन्योन्यमूचुः । किमित्याह । देवेति हे देव मां रक्षेति । मां रक्षेत्याद्यध्याहार्यम् । तथा दत्तेति हे दत्त मां रक्षेति । अथ देवदत्तेति हे देवदत्त मां रक्षेति च । किंभूताः सन्तः। उदकं पीयतेस्मिन्नुदपानं कूपाहावादि निपानं तस्योदवीवधो जलमार्गोल्पत्वेन स्वाक्रम्यत्वात्तेनाभा साम्यं येषां ते तथा १ सी यच. २ ए सी व नपि. ३ ए सी कग्राह. ४ ए सी 'नमयू. ५ ए सी तम्मेद. ६ ए सी पु पिट्य. ७डी दक. ८ ए सी ‘व द. ९ ए सी डी भटा पी १० ए सी वीविधे ज. Page #540 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये [मूलराजः ] त एव क्षीम्मेवोदकं यत्र स क्षीरोदः क्षीराब्धिस्तस्य विस्फारी प्रसृमरो य उदवीवध उदकमार्गो महत्त्वेनानाक्रम्यत्वात्तेनाभा येषां तैस्त्वदीयैर्भटैमख हताः प्रहृताः ।। उदकुम्भ उदककुम्भ । इत्यत्र "वैक" [१०५] इत्यादिना वोदः ॥ उदमन्थ उदकमन्थ । उदौदनम् उदकोदन । उदसक्तु उदकसक्तु । उदबिन्दु उदकविन्दु । उदवज्र उदकवज्र । उदभाराः उदकभार । उदहार्या उदकहार। उदवीवध उदकवीवध । उदगाहात् उदकगाहम् । अत्रे “मन्यौदन" [१०६] इत्यादिना वोदः ॥ उदपान ॥ उत्तरपदस्य । क्षीरोद । इत्यत्र "नाम्नि" [१०५] इत्यादिनोदः ॥ देव दत्त देवदत्त । इत्यत्र "ते लुग्वा" [१०८] इति पूर्वोत्तरपदयो ग्वा ॥ द्वीपान्तरीपप्रभवः परापानूपेश्वरा लाटसखाय एयुः । सुनोस्तवाग्रेडलिमप्रतीपंमन्यावलंमन्यतयाच्छिदस्ते ॥ ८४ ॥ ८४. द्विधा गता आपो यत्र तहीपम् । अन्तर्गता आपो यत्र तदन्तरीपम् । यद्यप्यनयो ममालाँस्खेकार्थता तथापि जलमध्यस्थं वेटकमिति प्रसिद्धं द्वीपं जलसमीपस्थं चान्तरीपमिति भेदो ज्ञेयः । तयोः प्रभवः । परावृत्ता आपोस्मिन्परापं पुरभेदः । अनुगता आपोस्मिन्ननूपो जलबहुलो देशस्तयोरीश्वराश्च लाटसखायो लाटेशसाहाय्यकारिणः सन्तो यत्तदोनित्याभिसंबन्धाद्य एयुरागतास्ते तव सूनारग्रेङ्गुलिं कनिष्ठामच्छिदन वेलायत्तीबभूवुरित्यर्थः । कया हेतुना । १ डी परीपा. २ ए सी लाखस'. १ए सी नाभ ये. २ ए सी कनि'. ३ सी दव. ४ ए सी डी 'भार । उ॰बी भारम् । उ°. ५ ए सी व मेथौद. ६ ए सी डी तxxद'. ७ ए सी 'लावेका. ८ डी दीपस्थ. ९ डी परीपः १. ए सी कारणः. Page #541 -------------------------------------------------------------------------- ________________ [है. ३.२.१०९.] षष्ठः सर्गः। १९७ अप्रतीपंमन्यापलंमन्यतया । अप्रतीपानप्रतिकूलानात्मनो मन्यन्वे. प्रतीपंमन्या येवलंमन्या निःसत्त्वावलीः त्रिय आत्मनो मन्यमानास्तेषां भावेन ॥ अरुंतुदास्त्रैः सृजतीह दोषामन्यं दिनं त्वत्तनयेप्य॑ते स्म । गीमन्यकैः कैरपि दण्डसत्यकारोगदकारनिभे स्वपुत्राः ॥ ८५॥ ८५. अगदंकारनिभे वैद्य इव सकलजगद्धित इत्यर्थः । इह स्वत्तनयेरंतुदास्त्रैमर्माविच्छौः कृत्वा दिनं दोषामन्यं रवैराच्छादितत्वेनान्धकारितत्वाद्रात्रिमात्मानं मन्यमानं सृजति कुर्वति सति कैरपि नृपैः स्वपुत्रा दण्डसत्यंकारो दण्डे करविषये सत्यकारोय॑ते स्म । यतः सुप्रतिष्ठवाक्तया गिरं वाग्देवीमात्मानं मन्यन्ते गर्मिन्याः कुत्सिता गीर्मन्यों गीर्मन्यकास्तैर्लोकमध्ये कुत्सितवाक्प्रतिष्ठमात्मानं मन्यमानैः । ते हि लोके कुत्सितवाप्रतिष्ठमात्मानं मन्यन्त इति तव दण्डं दा. स्याम इति स्ववाक्प्रतीत्यर्थं त्वत्पुत्रे स्वपुत्रानेव सत्यंकारं ददुरित्यर्थः ॥ नष्टप्रनष्टप्रहतेषु सोस्तुंकारोतिमध्यंदिनसूर्यतेजाः । लाटोथ लोकंपृणमप्यनभ्योशमित्यमेत्याह्वयतात्मजं ते ॥ ८६ ॥ ८६. अथातिमध्यंदिनसूर्यतेजा अतितेजखित्वात्प्रहरद्वयस्थसूर्यमतिकान्तः स लास्त आत्मजमेत्यागत्याहयत सस्पर्धमाकारयत् । कीहक्सन् । नष्टप्रनष्टप्रहतेषु स्वभटेवस्तुंकारः । अस्त्विति निपातोभ्युपगमे । अस्तु करोति कर्मण्यण् । नष्टप्रनष्टप्रहताश्चेनष्टप्रनष्टप्रहताः १ ५ सी डी कंप्रण. २ ए सी भ्यासमि'. ३ डी समित्या. १ डी ला श्रिय' २ ए सीदिन्य दो'. ३ ए सी वेवाच्छा . ४ ए सी वाग्वे. दीमा ५ ए सी न्या गैर्म. ६ ए सी सिकवा .बी सित वा. ७ ए सीडी 'प्रसिद्धमा . ८ ए सी टस्तेन मा. डी 'टस्ते तव आ. ९ सी र्मणाम् ।। Page #542 -------------------------------------------------------------------------- ________________ [ मूलराजः] व्याश्रयमहाकाव्ये ४९८ ८७. उपमुख धानिरव एवं धान्यो आमा वामलों सन्त्विति स्वभटानां नष्टप्रनष्टप्रहतत्वं स्वभुजबलावलेपेनाङ्गीकुर्वन्नित्यर्थः । कीदृशम् । लोकंपृणमपि कान्ततादिगुणैर्जगदाहादकमपि । अपिविरोधे । अनभ्योशमित्यमनाशं दूरमित्यं गन्तव्यं यस्मात्तम् । अनभ्याशेनेत्यं दूरेण प्राप्यमिति वा । तदातिरौद्रत्वाद्दूरात्परिहर्तव्यमित्यर्थः ॥ तमात्मलोकप्रिणमात्मलोकंप्रीणः कुमारोपि रुचाग्निमिन्धः । मत्स्यंगिलो मत्स्यमिवारिधानौघभ्राष्ट्रमिन्धस्तरसाभ्यधावत् ।।८७॥ ८७. कुमारोप्यात्मलोकप्रिणं स्वप्रजाहादुकं तं लाटं तरसा वेगेनाभ्यधावत्संमुखं धावितः । कीहक्सन् । रुचा तेजसाग्निमिन्धोग्निरिवेन्धो दीप्यमानोत एवारय एवं धाना उपचाराद्भर्जनार्था येवास्तेषामोघे भ्राष्ट्रमिन्धे प्रज्वलयति भ्राष्ट्रमिन्धो भ्राष्ट्राजीवी यथा भ्रोष्ट्राजीवी धाना अग्निना पचत्येवमरीस्तेजसा पचन्नत एवात्मलोकंप्रीणः । यथा मत्स्यंगिलो मत्स्यं गिलनेच्छयाभिधावति ॥ रणाब्धितैमिगिलगिल्यभाजौ स्वपक्षभद्रकरणावभूताम् । अन्योन्यमुष्णकरणाय रात्रिचरारिरात्रिंचररावलौ तौ ॥ ८८ ॥ ८८. स्वपक्षभद्रंकरणौ स्वकीयवर्गस्य रक्षया क्षेमंकरौ तौ कुमारला. टावन्योन्यमुष्णकरणायोष्णस्य संतापस्योत्पादनायाभूताम् । किंभूती सन्तौ । रात्रिचरारिरात्रिंचरराडलो रामरावणतुल्यशक्ती । अत एव १ सी डी रस्यरिवा. २ ए सी डी भ्राष्टमि'. ३ ए सी करुणा ४ ए सी करुणा'. १ वी ति सुभ° २ सी वेना. ३ ए °लेना. ४ ए सी डी 'दिगुणे. ५ वी भ्यासमि. ६ ए सी डी भ्यासि दू'. बी भ्यासदू. ७ ए सी डी तम् । अभ्या. ८ बी व प्रधा.९ ए सी डी परा १० ए सी यथास्ते ६१ डी भ्राष्ट्रा". १२ ए सी डी भाटाजी. १३ ए सी करुणा. Page #543 -------------------------------------------------------------------------- ________________ [हे. ३.२.१०९.] षष्ठः सर्गः। ४९९ गिलस्य गिलो गिलगिलस्तिमीनां गिलगिलस्तिमिगिलं गिलति वा तिमिगिलगिलस्तस्य भावस्तैमिगिलगिल्यं महत्तमतिमिनिगलनं तेन चात्र रणस्याब्धित्वेन रूप्यमाणत्वाद्भटनिगलनशकमहाभटनिगलनमाक्षिप्यते । रणान्धौ तैमिंगिलगिल्यं भजतो यौ तौ । तथा रात्रिचरारिरात्रिचरराजावप्युक्तविशेषणोपेतौ मिथ उष्णंकरणायाभूताम् । यावयब्धिमिगिलगिल्यभाजौ तिमिगिलगिलौ महामत्स्यौ स्यातां तावपि मिथ उष्णंकरणाय भवतः ॥ तैर्थकरे तैर्थकरान्तरे वा कथानकेप्यश्रुतपूर्वयुद्धे । भूधेनुभव्यापराज रात्रिमन्यं दिनं चक्रतुरायुधैस्तौ ॥ ८९॥ ८९. हे धेनुश्वासौ भव्या च धेनुभव्या भूरेव रत्नपयोदोहहेतुत्वाद्धेनुभव्या तत्र वृषराज वल्लभवाद्वृषभश्रेष्ठ तौ कुमारलाटावायुधैः कृत्वा दिनं रात्रिमन्यं चक्रतुः । क । अश्रुतपूर्वयुद्धभूतपूर्वत्वेनाश्रुतपूर्व यद्युद्धं तस्मिन्निरुपमे युद्धे । काश्रुतपूर्वमित्याह । कथानकेपि । आस्तां सांप्रतमित्यपेरर्थः । किंभूते कथानके । तैथंकरे । तीर्थंकरो भगवानहस्तदुपलक्षितः कालोप्युपचारात्तीर्थकरस्तत्र भवे विद्यमानतीर्थकरकालभवे भरतबाहुवलिकथादौ। तैर्थकरान्तरे वा । तीर्थकरान्तरालकालभवे वा रामायणादिकथायाम् । कचित् 'अश्रुतपूर्वबुद्धे' इति पाठस्तदा तैथैकरे तैर्थकरान्तरे वा कथानकेपि सर्वोत्तमत्वेन न श्रुतपूर्वा घुद्धियस्य तस्य राज्ञः संबोधनम् ॥ - १ सी रात्रि. १बी निगिल'. २ ए सी हाप्यम'. ३ ए सी मिव उ. ४ ए सी स्वेमाश्रु. ५ डी त्यर्थः ।. ६ ए सी स्तलुप° ७ सीतीर्थक. ८ एसी 'मायिणा. Page #544 -------------------------------------------------------------------------- ________________ - - ५०० व्याश्नयमहाकाव्ये [मूलराजः] रसादनन्यार्थपरैश्च धेनुंभव्यासुतौ न्वस्पृहितान्यदौँ । दृष्टौ सुरैः स्वैस्त्वकृतान्यदास्थान्यद्रागमेतौ युदनन्यदूती ॥ ९०॥ ___ ९०. एतौ कुमारलाटावनन्यार्थपरैरनन्यप्रयोजननिष्ठैरद्भुतरणकारित्वात्तदर्शन एवात्यन्तासक्तैरित्यर्थः । सुरैर्देवै रसात्कौतुकात् स्वैस्तु स्वकीयसैन्यैः पुनरकृतावन्यदास्थान्यस्मिन्स्वप्रमोरितरस्मिन्नास्थालम्बनमन्यद्रागोन्यस्मिन्स्वप्रमोरितरस्मिन् रागः स्नेहश्च यत्र तद्यथा स्यादेवं दृष्टौ च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । किंभूतौ सन्तौ । अस्पृहितोन्यः प्रस्तावाद्रणादपरोर्थः कार्य यकाभ्यां तौ तथात एव युधः सकाशादविद्यमानान्यत्रोतिः संबन्ध आसक्तिर्ययोस्तौ तथात्यन्तं रणासक्तों । धेनुभव्यासुतौ न्विति । यथा प्रधानगोपुत्रौ महाशण्डावस्थ हितान्यदों युदनन्यदूतो सन्तावनन्यार्थपरैलॊकै रसादृश्येते ॥ किमन्यदाँशीर्वचनान्यदाशान्यदास्थितत्त्वैरिति न व्यधत्ताम् । तदान्यदुत्सुक्यमिमौ जयस्यान्यत्कारकेस्याद्धि यशोन्यदीयम् ॥९१॥ ९१. इमौ कुमारलाटौ तदान्यस्मिन्मित्रभृत्यादावुत्सुकावुत्कण्ठितावन्यदुत्सुको तयोर्भाव आन्यदुत्सुक्यं तन्न व्यधत्तां विजये कस्यापि साहाय्यं नापेक्षितवन्तावित्यर्थः । कुत इति हेतोस्तमेवाह । हि यस्माद्धेतोर्जयस्य कर्मणान्यो यः कारकस्तस्मिन्नन्यत्कारके स्वस्मादितरस्मिन्विधातरि सति यशोन्यदीयमन्यसंबन्धि स्यात्तस्मादन्यस्मिन्ख• स्मादितरस्मिन्मित्रभृत्यादौ साहाय्यकर आशीर्वचनानि त्व महिषों जीया इत्यादिमनालशंसनान्यन्यदाशीर्वचनानि तथा स्वादन्यस्मिन्मि१ सी कृदा. २ ए सी युनन. ३ वी दासीर्व'. ४ ए सी कारेके. १ ए सी सत्कैरि. २ ए सी डी न्यदला. ३ डी 'त्यन्तर'. ४ ए सी सादृश्यते।. ५ ए सी कारेके. ६ ए सी डी न्यदा, ७ ए सा तस्मान्यस्मि. बी तथा अस्मि'. - - - - - Page #545 -------------------------------------------------------------------------- ________________ - [है. ३.२.११७. षष्ठः सर्गः। ५०१ त्रभृत्यादावाशा जयमनोरथोन्यदाशा तथान्यदास्थितत्वमन्यस्मिन्मित्रादौ शत्रुविजयार्थमाश्रयणम्। द्वन्द्वे । तैः किम् । न किंचिदित्यर्थ इति ।। द्वीप । अन्तरीप । प्रतीप । इत्यत्र "यन्तर" [१०९] इत्यादिनाप इं५ ॥ भनवर्णादिति किस् । परीप ॥ अनूप । इत्पन्न "अनोदेशे उप्" [१०] इत्येप उप्॥ अप्रतीपंमन्य । अवलंमन्य ॥ अरुस् । अरंतुद । इत्यत्र "खिति" [...] इत्यादिना मोन्तो यथासंभवं इस्खश्च ॥ अनन्ययेति किम् । दोपामन्यम् ।। अरुःशब्दोपादानादनन्ययस्य ध्यानान्तस्य मो न स्यात् । गीर्मन्यकैः ।। सत्यंकारः । अगदंकार । अस्तुंकारः । इत्यत्र "सत्यागेंद" [११२] इत्या. दिना मोन्तः॥ लोकंगम् । मध्यंदिन । अनभ्याशमित्यम् । इत्येते "लोकंण" [११३] इत्यादिना निपात्याः ॥ अन्ये तु प्रीणातेर्णिगन्तस्याचि इस्वस्वं निपात्य लोकंमिणमित्युदाहरन्ति ॥ कश्चित्वकृत हस्खत्वमेव मन्यते । लोकंप्रीण ॥ । भ्राहमिन्धः । भग्निमिन्धः । इत्यत्र "भ्राष्ट्र" [१४] इत्यादिना मोन्तः ॥ मत्स्यंगिलः । तैमिगिलगिल्य । इत्यत्र "गिलाद्" [५] इत्यादिना मोन्तः ॥ अगिलादिति किम् । तैमिगिलगिल्य ॥ भद्रंकरणौ । उष्णंकरणाय । इत्यत्र "भद्रोष्णाकरणे" [१६] इति मोन्तः॥ रात्रिचर रात्रिचर । इत्यत्र "न वाखिद्" [2] इत्यादिना मोन्तो धा। खिद्वर्जनं किम् । रात्रिमन्यम् ॥ केचित्तैर्थकरे । वैर्यकर । इत्यत्रापि विकल्प मिच्छन्ति । तदर्थ न वाखिस्कृदन्त इति रात्रेरिति च योगो विभजनीयः॥ १ ए सी डी राप् । म. २ ए 'त्यप् उ. ३ ए सी गन इ. ४ए सी भ्यासमि. ५ ए सी मिधः । म. ६ ए सी मिन्द्रः । १.७ ए सी गिल्यः ।। ८ एसी रात्रिच. ९बी मोन्तो खि०. १०५ सी रे। तीर्थ. Page #546 -------------------------------------------------------------------------- ________________ ५०२ व्याश्रयमहाकाव्ये [मूलराजः] धेनुभन्या धेनुभन्या । इत्यत्र “धेनोभव्यायाम्" [१८] इति वा मोन्तः ॥ भन्यदौँ । अनन्यायं । इत्यत्र "अषष्टी" [१९९] इत्यादिना वा दोन्तः ॥ भन्यदाशीः । भन्यदाशा । अन्यदास्थितत्वैः । अन्यदास्था। मान्यदुत्सुक्यम् । अनन्यदृती । भन्यद्रागम् । भन्न "भाशीराशा" [१२०] इत्यादिना दोन्तः ॥ अन्यदीयम् । अन्यत्कारके । अन्न "ईयकारके" [१२१] इति दोन्तः ॥ लाटोथ तयङ्कजहार सर्वव्यग्भिः शरैः सम्यगहीन्द्रसध्यङ् । विप्वंद्यगोजा रथमस्य तिर्यकके च देवगिषुः कुमारः ॥९॥ ९२. अथ लाटः सर्वधग्भिः सर्वगैः शरैः कृत्वास्य कुमारस्य रथं सम्यक्सुप्रयुक्तशरं यथा स्यादेवं प्रजहार । कीहक्सन् । विषुवति विपूः समर्थस्तमञ्चति विध्वक्तमप्यञ्चति गच्छति विष्वद्यक् । अतिबलिष्ठेप्यस्खलितमित्यर्थः । यद्वा । विष्वगित्यव्ययं सर्वतोर्थे । विष्वगञ्चति विष्वयक सर्वविषयमोजो बलं यस्य सोत एवाहीन्द्रसध्यड् शेपाहिसदृशोत एव च तं कुमारमञ्चति प्रहरणाय गच्छति तयङ् । तथा देवयंञ्चः सर्वत्राप्यस्खलितगतित्वाद्देवानप्यश्चन्त इषवो वाणा यस्य स कुमारश्चामुण्डराजोपि रथं तिर्यक्प्रहारवञ्चनाय तिरोगामि यथा स्यादेवं चक्र मण्डलाकारेण भ्रमयति स्मेत्यर्थः ।। मा गास्तिरश्चीनमजीवसि त्वमवीर दुर्गाहुनगेत्युदित्वा । लाटोगतुङ्गः स नखायुधो नु नभ्राद कुमारं निजघान मुट्या ॥१३॥ ____९३. हे अवीराशूरात एव दुष्टौ रणकर्मकरणाक्षमत्वेन निन्द्यौ १ए सी रपूर्व'. २ ए सी वल्गो'. ३ डी गोजो र. ४ ०श्चक्र. ५५ सी जीरसि. १बी ना दो'. २ ए सी न्यदस्था ।. ३ ए सी ना वोन्तः। ४ ए वी सी पुविति. ५ वी प्वपम. ६ ए सी ति विष्वक्कमप्यन्नति ग. ७ डी विजय ८ए सी पत्र । स०.९५ सी वो माणा. १० एसी स्य कु. ११५ सी कणा. Page #547 -------------------------------------------------------------------------- ________________ [है० ३.२.१२८. षष्ठः सर्गः। ५०३ बाहू एवातिस्थूलत्वान्नगौ गिरी यस्य हे दुर्चाहुनग त्वमजीवसि कुत्सितं प्राणिपि तस्मात्तिरश्वीनं तिर्यग्मा गा मृत्युभयेन रथं तिर्यग्मा स्म भ्रमयेत्यर्थः । इत्युदित्वोक्त्वा कुमारं मुष्टया निजधान । कीड़ क्सन् । अगतुङ्ग उत्प्लवनेना,लिहत्वादिरिवद्धन्नतोत एव न भ्राजते स्वकालादन्यत्र नभ्रान । नुरत्रापि योज्यः । मेघतुल्यः । तथा नैषां खमस्तीति नखा नखरास्त एवायुधानि यस्य स नखायुधो नु सिंहतुल्यश्च । नखायुध इति नामोपन्यासेनैव नखानामायुधलान्यथानुपपत्त्या सिंहः कृतक्रमोसूचि । अतश्चागतुङ्गत्वादिधमै टस्य तुल्यत्वान्नखायुध उपमानमिति ॥ सर्वधग्भिः । तया । विष्वयम् । देवयम् । इत्यत्र “सर्वादि" [१२२] इत्यादिना दद्रिः॥ सध्या । सम्यम् । इत्यत्र “सह" [१२३] इत्यादिना सध्रिसम्यादेशौ ॥ तिर्यक् । इस्यत्र "तिरसस्तियति" [२४] इति तिरिः ॥ भतीति किम् । तिरश्रीनम् ॥ भवीर । इत्यत्र "नमत्" [१२५] इति नश् मत्स्यात् ॥ भजीवस्यवीर । इत्यत्र "त्यादौ क्षेपे" [१२६] इति नभत् ॥ नग अग । इत्यत्र "नगोप्राणिनि वा" [१२७] इति वा नसोनिपात्यः ॥ नख । नभ्राट् । इत्यत्र “नखादयः" [१२] इत्यदभावो निपात्यः ॥ कथं न नसमस्त्यस्य नखो न न भाजते किं तु प्राजत एवेति नाद । पृषोदरादिस्वाद् [३२.१५५] एकस्य नो लोपे भविष्यति ॥ - १ ए सी हिन. २ एसी मनव. ३बी लिहिला. ४ ए सी "रिबुदन्न'. ५ ए सी डी सिंहक. ६वी क्रमः सूचितः । म. ७ ए सी डी न...भू म. ८ ए गोप्रीणि. Page #548 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ मूलराजः ] अनायुधाज्यै कुवदं कदश्वदृतं ददानं कुरथं महारान् । अकद्रथोकद्वद आत्मजस्ते तं मुष्टिभिः कत्तृणवत्पिपेष ।। ९४ ।। ९४. कदश्वदृप्तं कुत्सिताः कुलक्षणादिना निन्दिता येश्वास्तैरपि दृप्तमज्ञत्वाद्गर्विष्ठं कुरथं कुलक्षणनिन्दितरथं तं लाटं ते तत्रात्मजो मुष्टिभिः कृत्वा कत्तृणवत्कुत्सितं तृणं कत्तृणं रोहियाख्या तृणजातिस्तदिव सुखेन पिपेष परासुं चकारेत्यर्थः। किंभूतम् । अनायुधाज्यै । अनायुधास्त्ररहिता याजिर्युद्धं तस्यै । मल्लविद्यार्थं कुत्सिता वदा वक्तारो यस्याज्ञत्वात्तं मूर्ख - मपि । अपिरत्र ज्ञेयः । बाहुयुद्धकुशलमपीत्यर्थः । प्रहारान्मुष्टिघातान्ददानम् । कीदृगात्मजः । नास्ति कद्रथः कुत्सितो रथो यस्य सोकद्रथ: । यद्वा । कुत्सितो रथो यस्य स कद्रथो न तथाकद्रथस्तथानायुधाज्यै कुत्सितो वैदः कद्वदो न तथा । यद्वा । कुत्सिता वदा वक्तारो यस्य स कद्वदो न तथा बाहुयुद्धे कुशलः सन् ॥ 1 ५०४ अनायुध । इत्यत्र “भन्स्वरे” [ १२९] इति नमोन् ॥ कदश्व । इत्यत्र “कोः” [१३०] इत्यादिना कत् ॥ कद्रथः । कद्वदः । इत्यन " रथवदे” [१३१] इति कत् ॥ तत्पुरुष एवेच्छ न्त्येके । अन्यत्र कुरथम् । कुवदम् ॥ कत्तृण । इत्यत्र “तृणे जाती” [ १३२ ] इति कत् ॥ कश्रीणि यत्कापथकौपुरुप्यकाक्ष्याणि लाटस्य तदाभवन्न । किंत्रिद्विषामप्सरसां ततोभूदकापतिः कापुरुषेतरोसौ ॥ ९५ ॥ ९५. यद्यस्माद्धेतोस्तदा युद्धकाले कत्रीणि कुँ कुत्सितानि कानि वा कुत्सितानि त्रीणि तस्य लाटस्य क्षत्रियोत्तमत्वान्नाभवन् । कानि त्रीणी १ सी 'मावा'. २ सी वद क ३ बी कुत्सि ४ ए सी श्रीणित्या. Page #549 -------------------------------------------------------------------------- ________________ है.३.२.१३६] षष्ठः सर्गः। ५०५ त्याह । कुत्सितः पन्थाः कापथोक्षत्राचारेण युद्धं कुत्सितोल्पो वा पुरुषः कुपुरुषस्तस्य भावः कर्म वा कोपुरुष्यं शत्रो रणे पृष्ठदानादि निन्धं पुरुषकर्म कुत्सितमक्षमिन्द्रियं कोक्षं कुत्सितमक्ष्यस्येति काक्षो वा तस्य भावः काक्ष्यं भयविह्वलेन्द्रियता । द्वन्द्वे । तानि । ततस्त. स्मादेतोः कापुरुषतरः कुत्सितादल्पाद्वा पुरुषादन्यः पुरुषसिंहोसौ लाटोभूत् । कीटक् । कुत्सितानि त्रीणि कापथकोपुरुष्यकाक्ष्याणि येषां ते किंत्रयस्तान्महाशरप्रियवाद्विषन्ति यास्तासामप्सरसा देवीनां नाल्पः पतिरकापतिरतुच्छाशयो भर्ता ॥ कनीणि । इत्यत्र "कमि" [१३३] इति कोः किमो वा कन्निपात्यः ॥ किमो मेष्यन्यके। किंत्रि॥ काक्ष्याणि । कापथ । इत्यत्र "काक्षपयोः" [३५] इति कादेशः ॥ कापुरुष कौपुरुष्य । इस्पत्र "पुरुषे वा" [३५] इति वा कादेशः॥ अनीपदर्थे विकल्पोयम् । ईषदर्थे तु परस्वादुसरेण नित्यमेव । तत्रापि विकल्प एवेति कथित् । कापुरुष । कौपुरम्य ॥ भापतिः । भन्न "मल्पे" [२३] इति कादेशः॥ कवानिनेवाहिफणाः कवोष्णाः कदग्निवत्कोडमुखं कदुष्णम् । स काग्निकोष्णं कमठेन्द्रपृष्ठं कुर्वन्वलैः पश्य कुमार एति ॥१६॥ ९६. हे राजन्पैश्य स पूर्वव्यावर्णितः कुमार एति । कीदृक्सन् । बले: सैन्यैः कृत्वा कवामिनेवाल्पेन कुत्सितेन वा वहिनेवाहिफणा: १मी रुषस्त. २सी काकु कु. ३ एसी ना माल्पः. ४सीतिका सत: का. ५रसी कोः कथोबा. इसी कापक्ष. ७वी रुषः । को. ८पसी रेति, ९पसीपस्य स. १०एसी 'ति । हे राजन्पस्य स पूर्वम्यावर्णित की. Page #550 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये पूराः] शेषस्फटा ईषत्कुत्सिता वोष्णा: संतप्ताः । यद्वा । ईषत्कुत्सितं वोष्णं संतापो यासु ताः कुर्वन् । एवं कोष्णमित्यत्रापि समासः । तथा कदग्निवदल्पेन कुत्सितेन वाग्निनेवै क्रोडमुखमादिवराहदंष्ट्रां कदुष्णं कुर्वस्तथा कमठेन्द्रपृष्ठं कानिकोष्णमल्पेन कुत्सितेन वाग्निनेव कोष्णं कुर्वन् । कोणम् कवोष्णाः । इत्यत्र "काकवौ वोणे" [१३७] इति वा काकवी ॥ पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम् ॥ अन्यस्वग्नावपीच्छति । काग्नि कवाग्निना । कदग्निवत् ॥ अवश्यगम्ये सहितोर्जि राज्ञि श्रीसंहिते गन्तुमनस्यथागात् । प्रणन्तुकामः सततं सकामः स संततीजाः समनाः कुमारः॥९७॥ ९७. अथ नृपाणामेवमुक्तौ स कुमार आगात् । की। संतत निचितमोजो बलं यस्य सोत एव सततं सदा संगतः कामेन सम्यकामो यस्य वा स सकामः शत्रुजयेन पूर्णमनोस्थोत एव च संगतो मनसा सम्यग्मनो यस्य वा स समनाः समाहितचित्तोत एव च राज्ञि मूलराजपादान्तिके प्रणन्तुकामः । शत्रुजयाद्यवदातकर्मणि हि कृते प्रीतिविशेषोत्पादनाय पितरं पुत्रः प्रणमति । किंभूते राशि । अबश्यगम्ये पूज्यत्वावश्यमभिगम्ये । तथा संधीयते स्मं सहिता संगदोर्बलं येन तस्मिन् । तथा श्रीसंहिते विजयादिलक्ष्म्या परीव । वथा गन्तुमनसि स्वपुत्रशौर्यावलोकनाय रणं यातुकामे ।। १५ सी स्यगाधात् ।। - १एसी सितो वो'. २ ए यास्तुताः, १९ सी डी क्रोर. ४ए सी सी न् ॥ कयो . ५ सी मिना ।. ६ ए सी क । सत. • डी 'ततमारि. ८ ए सी त मिवित. ९सी शन. १० वी स्म साह ११ ए सी शेर्गक, ११ वी मीसिंहते. Page #551 -------------------------------------------------------------------------- ________________ है। १.२.१४०.] षष्ठः समः। १०७ अवश्यमम्ये । भत्र “कृत्ये" [१३८] इत्यादिना मस्य लुक् । सततम् संतत । सहित संहिते । इत्यत्र "सम" [१३९] इत्यादिना वा मस्स लुक। गन्तुमनसि । प्रणन्तुकामः । समनाः । सकामः । इत्यत्र "तुमच" [१४०] इत्यादिना मस्स लुक् ॥ सैन्यान्तरे मांसपचन्य आशु मांस्पाकमौज्झन्मियमांसपाकाः । द्रष्टुं द्विषन्मांस्पचनप्रतापं समागतं दक्षिणतारतस्तम् ।। ९८ ॥ _९८. सैन्यान्तरे कुमारसैन्यादन्यस्मिन्मूलगजसैन्ये वर्तमाना मांसपचन्यो मांसपाचिकाः प्रियमांसपाका अपि । अपिज्ञेयः। आशु मांस्पार्क मांसपचनमौज्झन्नत्यजन् । किं कर्तुम् । दक्षिणतारतो दक्षिणस्या दिशो दक्षिणस्य देशस्य वा तीरात्समागतं तं कुमारं द्रष्टुम् । यतो द्विषतां मांस्पचनो मांसस्य संतापनः प्रतापो यस्य तं शत्रुजयेनात्यद्भुतप्रतापमित्यर्थः । अथ च यो हि मांस्पचनप्रतापो यस्य प्रतापोपि मांस्पचनस्तं देशान्तरादागवं समानधर्मातिशयेनोत्पादितात्याश्चर्यत्वाद्रष्टुं प्रियमांसपाका अपि मांसपचन्यो मांस्पाकमाशून्झन्तीत्युक्तिलेशः ॥ सहानसो दक्षिणतीरराजद्रोः पातनेसौ सपिशाचवात्या । सौजाश्रुचुम्बे सरसादृष्टया वर्षात्समासान्नु नृपेण दृष्ट्वा ॥१९॥ ___ ९९. असौ कुमारो नृपेण चुचुम्बे । किं कृत्वा । सह रसेन सरसा दूर्वा तद्वदाः स्निग्धा या दृष्टिस्तया दृष्ट्वा । उत्प्रेक्ष्यते । समासाद्वर्षानु गम्बपबपेक्षया पञ्चमी । मासाधिक संवत्सरमनिकम्येवः ।। १५ सी दोः पिताने. १५ बी सी गरी हितेस'.२ श्री चौ. ए सी पनप्र. ४ ए सी माविध.५ एसीडी पेक्ष्यया.६ पसी भी। सामाषि.७५ सी "तिकाम्ये. - Page #552 -------------------------------------------------------------------------- ________________ ५०८ व्याश्रयमहाकाव्ये [मूलराजः] चिरात्पुत्रस्येक्षणे ह्यतिस्नेहदर्शनपूर्व चुम्बनं स्यात् । कीदृकुमारः । सहौजसा य: स सौजा बलिष्ठोत एव सहौजसो बलिष्ठस्य दक्षिणतीरराजद्रो टेश्वरतरोः पातने सह पिशाचेन दुष्टव्यन्तरभेदेनास्ति या सा तथा या वात्या वातौघस्तत्तुल्यो लाटस्य समूलोन्मूलक इत्यर्थः ॥ मांस्पचन मांसपचन्यः । मांस्पाकम् मांसपाकाः । अत्र "मांसस्य"[१४१] इत्यादिना वातो लुक् ॥ दक्षिणतारतः दक्षिणतीर । इत्यत्र "दिक्शब्दात्" [१४२] इत्यादिना वा सारः ॥ सौजाः सहौजसः । अत्र "सहस्य" [१४] इत्यादिना वा सः॥ सरसा । इत्यत्र "नानि" १४४] इति सः ॥ भदृश्ये । सपिशाचवात्या ॥ अधिके । समासात् । इत्यत्रं "अदृश्याधिके" [१४५] इति सः ॥ ऊचे च राजा द्विषतः समूलघातं निहत्रेद्य सहापराह्नम् । ज्योतिः सकाष्ठं भवतेववोद्रे भूयाच्चिर स्वस्ति सहानुगाय ॥१०॥ __ १००. राजा मूलराज ऊचे चे । चञ्चुम्बनापेक्षया समुच्चये । यदूचे तदाह । भवते तुभ्यं चिरं स्वस्ति भद्रं भूयात् । किंभूतार्य सते। सकाष्ठं काष्ठाष्टादशनिमेषप्रमितकालभेदस्तद्वाचको ग्रन्थोपि काष्ठा तया सह अन्तव्ययीभावः । काष्ठाशास्त्रनन्ते कृत्वेत्यर्थः । ज्योतिज्योतिःशाखमववोढ़े विभ्रतेत्यन्तं ज्योतिर्विद इत्यर्थः । एतेन जयाद्यनुकूल. १ सी चिरस्व. - १ ए सी तमे स. २ सी क्षिण ती . ३ ए सी श्ये । मपि ४ ए सी 4. ५सीडी चधु. ६ ए सी डी य तसे का, ७बी मितः का । Page #553 -------------------------------------------------------------------------- ________________ [है० ३.२.१४८.] षष्ठः सर्गः। ५०९ मूहूर्तवेदितास्योक्ता । अत एव जयहेतुमुहूर्ते रणकरणेनाद्यास्मिन्दिने सहापराई साकल्येन्ते वाव्ययीभावः। क्रियाविशेषणं सकलमपराई यावदपराहमन्ते कृत्वा वेत्यर्थः । द्विषतो लाटस्य समूलघातं मूलेन पितृपितामहामात्या-द्यपुरुषोधेन सह सकलं साकल्येव्ययीभावः । निहने तथा सहानुगाय परिवारसहिताय ॥ खस्ति स्वदेशाय गवे हलाय वत्साय साधाय यथा सदैव । भद्रं सहायाय गवे हलाय वत्साय देशाय तथास्त्वमुष्मै ॥१०१॥ १०१. सशब्द आद्यो यस्य गव इत्यादिशब्दस्य तस्मै साद्याय गवे हलाय वत्साय च सगवे सहलाय सवत्सायेत्यर्थः । खदेशाय लाटेशद्विड्धेन यथा सदैव स्वम्ति क्षेमोस्तु तथा सहाद्याय गवे हलाय वत्साय सहगवे सहहलाय सवत्साय चेत्यर्थः । अमुष्मै देशाय लाट. देशाय भद्रमस्तु । आशिषि पञ्चमी ।। समूलघातम् । अत्र "भकाले" [१४६] इत्यादिना सः ॥ अकाल इति किम् । सहापराहम् ॥ सकाष्ठम् । इत्यत्र "ग्रन्थान्ते" [४५] इति सः ॥ सहानुगाय भवते स्वस्ति भूयात् । इत्यत्र "नाशिपि" [१४] इत्यादिना न सः ॥ अगोवत्सहल इति किम् । स्वस्ति स्वदेशाय सगवे सवस्साय सहलाय । भद्रमस्तु देशाय सहगवे सहवासाय सहहलाय ॥ - १ सीडी 'राण्याय. १ ए सी डी हव.२ सी मूले". ३ एसी महमहात्या. डी महमहामा. सा. ४ ए सी यापु. डी धादिपु. ५ ए सी डी सफलं. ६ ए सी भाषा व. Page #554 -------------------------------------------------------------------------- ________________ ५१० व्याश्रयमहाकाव्ये [मूलराजः] सोगात्पुरी श्रीदसमानधर्मालकासधर्मामसमानरूपः अन्वक्सरूपस्तनयोप्यमुष्य सब्रह्मचारी नलकूबरस्य ॥ १०२ ॥ १०२. असमानरूपो निरुपमरूपः स राजा श्रीदसमानधर्मा महचिकत्वादिना धनदतुल्यः सन्नलकासधर्मा सर्वयुपेतत्वाद्धनदपुरीतुल्यां पुरीमणहिलपाटकमगात्तथान्वञ्चोनुचरा अपि सरूपा रूपनेपथ्यावस्थादिभिः सदृशा यस्य सोमुष्य मूलराजस्य तनयोपि पुरीमगान् । कीहक्सन् । नलकूबरस्य धनदपुत्रस्य सब्रह्मचारी शौर्यादिगुणैस्तुल्य इत्यर्थः । यथा श्रीदा नलकूबरान्वितोलकां यात्येवं मूलराजश्चामुण्डराजान्वितोणहिलपुरीमगादित्यर्थः ।। सधर्माम् । सरूपः । अत्र "समानस्य" [१४९] इत्यादिना सः ॥ अन्ये तु धर्मादिषु नवसु वचनान्तेषु विकल्पमिच्छन्ति । सधर्माम् । समानधर्मा । सरूपः समानरूपः ॥ - सब्रह्मचारी । इति “सब्रह्मचारी" [१५०] इत्यनेन निपात्यते ॥ बुद्ध्या सदृक्षं सदृशं प्रतापैः सुतं नृपः शक्रसदृग्यधित्सत् । स्वर्गादनन्यादृश आत्मराज्येन्यादृक्षमेतन्न हि तादृशानाम् ॥१०३॥ १०३. स्पष्टम् । कि तु। न्यधित्सत्स्थापयितुमैच्छन् । स्वर्गादनन्यादृशे महा स्वर्गतुल्ये । युक्तं चैतन् । हि यस्माद्धेतोरेतत् खानुरूपे पुत्रे स्वराज्यस्य निधित्सनं तादृशानां मूलराजतुल्यानां महाराजाना नान्यादृक्षं नासदृशमुचितमेवत्यर्थः ॥ १५ सी राजेन्या'. १ सी तुल्या पु. २ ए सी डी हिलपा. ३ सी सह. ४ ए सी 'सत्य'. सीरी। स. ५ ए सी स्वानरू. ६ ती नान्यास'. Page #555 -------------------------------------------------------------------------- ________________ [.. ३.३.१५२.1 षष्ठः सर्गः । ५११ त्यादृश्यनन्यादृशि तादृशस्तांस्त्यादृक्षवुद्धिः सचिवानिहार्थे । स त्यादृशाज्योतिषिकान् गुरूंश्च तादृक्षमत्रानृप आजुहाव॥१०॥ १०४. स नृपस्त्यादृशि वृहत्तमत्वेन प्रसिद्धेनन्यादृशि सर्वोत्तमत्वेन निरुपम इहास्मिन्नर्थे पुत्रस्य राज्यन्यसनरूपे कार्य विषये सचिवानाजुहाव । किंभूतान् । तान् महाबुद्ध्यादिमैत्रिगुणैः सर्वत्र प्रसिदानव एव तादृशस्ताकार्ये प्रष्टव्यान् । वथा त्यादृशांखिकालवेत्तृत्वादिदेवज्ञगुणैः सर्वत्र प्रसिद्धाब ज्योतिषिकान ज्योतिर्विदो राज्याभिषेकशुभलमपृच्छार्थमाजुहाव । तथा ताहक्षा महाप्रभावत्वादिना प्रसिद्धा मन्त्रा येषां तान् गुरुच पुरोहितांश्च राज्याभिषेकमङ्गलकर्माद्यर्थमाजुहाव । यद्वा । तादृक्षमत्रांतदर्थानुसारिपर्यालोचान् गुरूंध पूज्यान फुलमहत्तरांश्चाजुहाव । यतः कीदृक् । साहक्षा पुत्रराज्याभिषेककरणविषया बुद्धिर्यस्य सः॥ सहक् । सदशम् । सक्षम् । पत्र "दहशो " [५] इति समानस्य सः। भनन्यारशि । अनन्यादृशे । अन्यारक्षम् । स्याटशि । त्यादृशान् । त्यादृक्ष । वादशः । सादृशानाम् । तारक्ष । इत्यन्न “भन्य" [१५२] इत्यादिना भात् ॥ कीदृक्ष ईदृक्ष इनः शशीदृक्कीदृक्क भौमादय ईदृशाश्च । स्युः कीदृशाः पृष्टवतीति राशि विमृश्य ते साध्ववदन्नमूचा ॥१०५॥ १०५. ते मनिज्योतिषिकगुरवो विमृश्य पर्यालोच्यामूहा मोहमगत्वा सम्यग्ज्ञात्वेत्यर्थः । साध्ववदन् । राज्याहोंयं कुमार इति म - १ एसीसी तादृ'. १ ए सी डी गुरुंग. १५ भूदा ॥ १ ए सीशि पहिच. डीशि मह. २५ सी डी मनगु. ३५सी री गुरुक. ४बी रक्षेति. ५ ए सी डी वृक्षः । लाई ६५ सीटी म. .एसी 'श्यः प. Page #556 -------------------------------------------------------------------------- ________________ ५१२ व्यायमहाकाव्ये [मूलराजः मिणो गुरवचोचुरिदं च लग्नं सर्वग्रहः श्रेष्ठमिति ज्योतिषिकाश्वोचुरित्यर्थः । क सति । राहि मूलराजे पृष्टवति । किमित्याह । ईक्षश्वामुण्डराजलक्षण इनो राज्यस्थापनेन युष्माकं स्वामी युक्तो न वा। अन्यथापीदं व्याख्येयम् । तद्यथा । ईदृक्षो राज्याभिषेकाहवृपादिलनतृतीयस्थानगतत्वादिगुणोपेत इनो रविः कीदृक्षः स्यात्तथेहग्लममूर्तिस्थत्वोचैःस्थत्वादिगुणोपेतः शशी च कीदृर स्यात् तथेशा लग्ननवमस्थानद्वितीयस्थानकादशस्थानदशमस्थानषष्ठस्थानेस्थतोच्चैःस्थत्वादिगुणोपेवा भौमादयश्च मङ्गलबुधगुरुशुक्रशनिराहवश्च कीदृशाः स्युरिति ॥ ईराईला। ईदृक्षः। कीर । कीरशाः। कीरक्षः । अत्र "इदंकिमीकी" [३५] इसीकारकीकारी ॥ विपश्य । इत्पन्न “भननः बस्यो य" [१५५] इति पप् । मनम इति किम् । समूहा । छत्रेण मौक्तिकवतंसपृषोदरेण जीमूतडम्बरवता यवतंसकेन । राज्येभ्यपिच्यत नृपेण तदा कुमारो वर्णाश्रमाभ्यवनवक्रयपुण्य योग्यः॥ १०६ ॥ १०६. तदा तस्मिन् शुभलग्ने नृपेण कुमारो राज्येभ्यषिच्यत । यतो वर्णा ब्राह्मणादय आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतया द्वन्दे तेषां यदभ्यवनं रक्षा तदेवे वक्रयो मूल्यं यस्य तत्तथा वर्णाश्रमाभ्यबनेन क्रीतमित्यर्थः । यत्पुण्यं धर्मस्तस्य । यद्वा । वर्णाश्रमाभ्यवनस्य वक्रय इव भाटकतुल्यं यत्पुण्यं तस्य योग्यो वर्णाश्रमरक्षासमर्थ इत्यर्थः। किंभूतेन सता । मौक्तिकेषु वतंसा इव मौक्तिकवतंसाः प्रकृष्टमुक्ताफलानि तैः फलों पृषन्ति जलबिन्दव इवोदरे यस्य तेन वक्षःस्थले १५सी राज्य स्था. २ डीनसितो'. ३ ९सी क्षः । ४.४ बी 'मिति ५५सीटी क.६ए सीन कीत . . ए सी लापर. Page #557 -------------------------------------------------------------------------- ________________ [है• ३.२.१५५.] षष्ठः सर्गः। ५१३ ललमानजलविन्दुस्वच्छमुक्ताकलापेन तथा श्रीयुक्तोवतंस आपीडो यस्य तेन । "शेषाद्वा" [७. ३. १७५] इति कच् । यद्वा । श्रियो राज्यलक्ष्म्याः शोभाहेतुत्वादवतंसक इव यस्तेनात एव जीवनस्य जलस्य मूतः पुटबन्धो जीमूत इन्द्रस्तस्येव डम्बरो लक्ष्म्याडम्वरो यस्यास्ति तेन । कीहक्सन । छत्रेणोपलक्षितः । किंभूतेन । मौक्तिकानां वतंसैः शिरोमालाभिः कृत्वा पृषोदरेण जलविन्दुवृन्दाध्यासितमध्येनेव तथा जीमूतडम्बरवता नीलत्वादिन्द्रचापानुकारखचितानेकवर्णमणित्वाच्छायाहेतुत्वाच्च मेघाडम्बरवतात ऎव यवतंसकेन राज्यलक्ष्म्याः शेखरतुल्येन । वसन्ततिलका छन्दः ।। अथ प्राची गत्वा द्रुहिणतनयां श्रीस्थलपुरे वपुः स्व हुत्वाग्नौ मुपिहितपिनद्धापरयशाः । ययौ राजेः सूनुर्दिवमनपिनद्धापिहितधीग्रहीतुं स्वर्गादप्यवनविधिनावक्रयमिव ॥ १०७॥ १०७. अथ पुत्रस्य राज्याभिषेकानन्तरं विजितसर्वशत्रुत्वात्सुपिहितं पट्याद्यावरणेनेवात्यन्तमाच्छादितं सुपिहितमप्यानिवारितप्रसरं कदाचित्कथमपि पिधानमतिक्रम्य प्रकटं स्यादित्याह । पिनद्धं च । लोहशृङ्खलयेव निगडितं चापरयश: शत्रुकीर्तिर्येन स राजे: सूनुर्मूलराजोवनविधिना प्रभूभूय रक्षाकरणेन स्वर्गादप्यवक्रय भाटकं ग्रहीतुमिव दिवं स्वर्ग ययौ । किं कृत्वा । श्रीस्थलपुरे सिद्धपुरापरनानि श्रीस्थलाख्ये नगरे पूर्वदिगभिमुखं प्रवमानत्वात्प्राची द्रुहिणतनयां ब्रह्मपुत्रीं सरस्वती सर्वतीर्थोत्तमत्वेनात्मसाधनार्थ गत्वा तथानौ १ ए सी न् । छात्रे. २ ए सीते। मौ. ३ ए सी डी एत य. ४ ए सी अत्र पु. ५ वी क गृही. ६ ए सी लास् न'. Page #558 -------------------------------------------------------------------------- ________________ ५१४ व्याश्रयमहाकाव्ये [मूलराजः] करीपवह्रौ स्वं वपुर्तुत्वा क्षिप्त्वा । अङ्गुष्ठे करीषाग्नेर्दानेन स्वानं भस्मसात्कृत्वेत्यर्थः । यतोपिनद्धा मोहेन नियन्त्रितापिहिता मोहेनाच्छादिता विशेषणकर्मधारयगर्भ नन्समासेनपिनद्धापिहिता धीर्यस्य स तथा । स्वशरीरेप्यमूढ इत्यर्थः । योपि सूनुः सूर्यः सोप्यस्तसमये स्खं वपुः किरणरूपमनौ हुत्वा क्षित्वाथानन्तरं प्रभाते प्राची पूर्वा दिशं गत्वा दिवमाकाशं यातीत्युक्तिः ॥ पृषोदरेण । जीमूत । इत्येतो "पृषोदरादयः" [१५५] इति साधू ॥ वतंस अवतसकेन । वक्रय अवक्रयम् । सुपिहित अपिहित । पिन अपिनछ । इत्यत्र "वावाप्योः" [१५६] इत्यादिनावाप्योर्वप्यादेशौ वा । शार्दूलविक्रीडितं (शिखरिणी) छन्दः ॥ दशमः पादः समर्थितः ॥ इति श्रीजिनेश्वरसूरिशिघ्यलेशाभयतिलकगणिविरचिताया श्रीसिद्धहेम चन्द्राभिधानशब्दानुशासनयाश्रयवृत्तौ षष्टः सर्ग. समाप्तः ॥ - - १ सीपणे क.२ वी रूप हु'. ३ ए सी डी त । पिन. Page #559 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये सप्तमः सर्गः। मौलराजिः सोथ पृथ्वी पार्थो न्वैलो नु पालयन् । राज्ञां प्रभवति स्मोचैगुणवृद्धिमनोहरः॥१॥ १. अथ स मौलराजिश्चामुण्डराजो राज्ञां प्रभवति स्म प्रभुरभू. दित्यर्थः । कीक्सन् । उचैरुदात्तानां गुणानी शौर्यादीनां या वृद्धिः स्फीतता तया। यद्वा । गुणाश्च वृद्धिश्च कोशसैन्यादिवर्धनं 'गुणमूला वृद्धिः' इति गुणानामच्यत्वात्प्राग्निपाते ताभिः । मनोहरः । अत एव पार्थो नु । पृथाया अपत्यम् "अदोनदी" [६-१.६६] इत्यादिनाए । युधिष्ठिर इव । ऐलो तु । इलाया अपत्यम् प्राग्वदण् पुरुरवा इव पृथ्वी पालयन् ।। गुणवृद्धीत्यनेन "वृद्धिरादौत्" [२] गुणोरेदोत्" [२] इति संज्ञासूत्रे सू. चिते। तयोश्च प्रयोजनम् । पालयन् । पार्थः । ऐलः । मौलराजिः । इत्यत्र - "वृद्धिः स्वरेपु" [७.४.१] इत्यादिनारदौतः ॥ मनोहरः । पालयन् । प्रभवति । इत्यत्र च "नामिनो गुणोछिति" [४.३..] इत्यरेदोतः ॥ प्रभवति । इत्यत्र "क्रियार्थो धातुः" [3] इति क्रियाओं भूशब्दो धातुसंज्ञा नौत्सुकायत स कापि कीयै सोभ्यमनायत । अदीयत मही तेन तेनादीयन्त च द्विपः ॥ २॥ २. से चामुण्डराजः क्वापि कस्मिन्नपि कार्ये नौत्सुकायत नोत्सुक्य१ सीडी ना सौर्या. २ सी डी स का. ३ सीडी ये चामुण्डराजः नौ.. Page #560 -------------------------------------------------------------------------- ________________ ५१६ ब्याश्रयमहाकाव्ये [चामुण्डराजः भूत् । “व्यर्थे भृशादे स्तोः" [३.४.२९] इति क्यङ्। विमर्शकत्वात्सर्वस्मिन्कार्ये स्थिरप्रकृतिरभूदित्यर्थः। तथा तेन चामुण्डराजेन मही पृथ्व्यदीयत देवद्विजादिभ्यो धर्मार्थ दत्ता पालिता वा । दाम्दाग्दङ रूपमिदम् । तथा तेन द्विषोदीयन्त चाखण्ड्यन्त च । यतः स चामुण्डराजः कीर्त्या अभ्यमनायत सस्पृह्यभूत् । अभिमनसः क्या। अस्यावदाता दातारेः परोक्षापि हि धीयते । घस्तन्यद्यतनी वर्तमानेवाद्यापि सत्कथा ॥३॥ ३. दातारेरुच्छिन्नशत्रोरस्य चामुण्डराजस्य सत्कथा शोभनचरितं हि स्फुट परोक्षापीन्द्रियाणामविषयापि चिरकालीनापीत्यर्थः । शस्तनीव कल्ये भूतवाद्यतनीवाद्य भूतेव वा । इवः प्राग्वदत्रापि योज्यः । वर्तमानेव विद्यमानेव प्रत्यक्षेवं वेत्यर्थः । अद्यापि सांप्रतमपि धीयते सदोत्कीर्तनेन धार्यते । यद्वा । पीयते सदादरेण श्रूयत इत्यर्थः । धांग्क् ट्वे इत्येतयो रूपमिदम् । यतोवदाता निष्कलवानेकावदाताधिष्ठितत्वेन पवित्रा वा ॥ पञ्चमी सप्तमी मूर्तिर्वैष्णवी सोरिशासनात् । क्रियातिपत्ति शङ्कि तस्य श्वस्तन्यपि कचित् ॥ ४ ॥ ४. स राजारिशासनाच्छत्रुशिक्षणाद्धेतोवैष्णवी विष्णुसका १ सी तना व. २ ए वी शोरि'. ३ ए बी सी डी ई स्य स्वस्त । १९ वी न्यदय । वि. २ यी दत्त्वा पा. ३ सी डी दांग्कदैको. ईम्दाकदेड. ४ एक्टा , ५ बी नसा क्य. ६ ए वी सी डी क्यडय ॥ ७ सी पा सोम. ८ यी स्तनेव. ९ ई व चेत्य. १० एय: । धांग्क हे. बी य: । पाय २०. सी यः । धाकटे. डीय: । भाक् है..ई यः। भार हे १. ११ ए गातो. Page #561 -------------------------------------------------------------------------- ________________ [है० ३.३.४] सप्तमः सर्गः। ५१७ पञ्चमी मूर्तिोमनाख्या सप्तमी मूर्ती रामचन्द्राख्याभूत्तयोस्तुल्योभूदित्यर्थः । अतश्चास्य चामुण्डराजस्य क्रियोतिपत्तिः कार्यविनाश: श्वस्तन्यप्येष्यदिनभाविन्यप्युपलक्षणत्वाचिरौलभाविन्यपीत्यर्थः । आस्तां तावदद्यभाविनीत्यपेरर्थः । कचित्कस्मिन्नपि स्थाने नाशति न संभाविता । अर्थात्सर्वजनेन ॥ आशिषास्य भविष्यन्ती जनता पितरौ सुराः । अस्यति स्मास्यतः स्मास्यन्ति स्म चाजसमापदम् ॥ ५ ॥ ५. आशिषा जय जीव नन्देत्यादिमङ्गलशंसनेहास्य राज्ञो भविध्येन्ती भाविनीमापदमजस्रं सदा जनता जनाघोस्यति स्म क्षिप्तवती। पितरौ च मातापितरौ चास्यतः स्म । सुराश्चास्यन्ति स्म । एतेन न्यायित्वविनीतत्वधार्मिकत्वादिगुणैर्जनतापितृसुरा अनेनानन्दिता इत्युक्तम् ॥ किं न पश्यसि पश्यामि पश्यावः पश्यथो नु किम् । पश्यामः पश्यथेत्यासन्द्वारेस्य क्ष्माभुजां गिरः ॥ ६॥ ६. अस्य राज्ञो द्वारे सिंहद्वारे क्ष्माभुजां गिरोभवन् । कथमित्याह । किंशब्दौ नुश्चाक्षमागर्भे प्रश्नत्रये । अहो आमाभुक् त्वमर्थान्ममोपरिपतनादि कुर्वन्कि न पश्यसि मां नालोकयसि । एवं पृष्टः स प्रत्याह । पश्याम्यवलोकयन्नस्मि । तथा हे क्ष्माभुजौ युवा नु किं न पश्यथः । नबत्रापि योज्य: । तावपि प्रत्याहतुः । पश्यावः । तथा १ई आसिषा. २ सी ध्यन्ती ज'. ३ ए गिxxx रोम'. १६ चामु. २ सी यार्य'. ३ ए सी डी शः स्वस्त'. ४ ए ई काले मा०.५ सी यन्ती भा.६ सीडी रे मा . ७ सी किमश. ८ सी डी शो नु. ९ ए हो क्षाभु.१० ए सि मा ना. ११ डी वो किं. १२ वी इगध ।न, - - Page #562 -------------------------------------------------------------------------- ________________ ५१८ ब्धाश्रयमहाकाव्ये [चामुण्डराजः] हे माभुजो यूयं किं न पश्यय । तेपि प्रत्याहुः पश्याम इति । एतेन सेवार्थमहमहमिकयास्य सिंहद्वारे प्रविशतां वहूनां राज्ञां मिथोतिसंघर्ष उक्तः ॥ मन्यमनायत । इत्यत्र “न प्रादिः" [५] इत्यादिना प्रादि युदस्य ततः पर एव धातुसंज्ञः । अप्रत्यय इति किम् । औत्सुकायत ॥ भदीयत । अदीयन्त । धीयते । अत्र "अवौ दाधी दा" [५] इति दा संज्ञा ॥ अवाविति किम् । दाव् । दात ॥ दैव् । अवदाता ॥ वर्तमाना सप्तमी पञ्चमी वस्तन्यद्यतनी परोक्षा श्वस्तन्याशिपा भविष्यन्ती (न्ती) फियातिपत्तिारेत्येते. ॥ “वर्तमाना तिव् तस् भन्ति सिव् थस् थ मिव् बस् मस् ते आते अन्ते से माथे ध्वे ए वहे महे" [६-९,११-१६] इत्यादीनि दश संज्ञासूत्राणि सूचितानि ॥ अन्यदि । जनतास्यति । पितरावस्य॑तः । सुरा अस्यन्ति ॥ युप्मदि । पश्यसि । पश्यया । पश्यथ ॥ असदि । पश्यामि । पश्यावः। पश्यामः । इत्यत्र "त्रीणि" [20] इत्यादिना त्रीणि ग्रीणि वचनान्यन्यसिनथै युप्मदर्थेमदथे , यथाक्रम परिमाप्यन्ते । “एकद्धि" [१८] इत्यादिना चैकद्विवहुप्वपु परिभाप्यन्त ॥ परस्मैपदमेतेनात्मनेपदमिव प्रियम् । क्रियते स्मान्य कार्यार्थं कृतिभिर्भूयतेध वा ॥ ७ ॥ ७. एतेन राक्षा परस्मायन्यार्थ प्रियं पदं नृपत्वादिमहापदवी १ सपा १ ए पी जयादि. २४ दातारे । ३. ३ वी स्तनीप. ४ बी ना चिन्द . ५ ए aiविकि. ६५ वि प्रतिप. ७ वी 'लभिवंत'. ८ए यी सी टी "नि ।। २. ९यो 'पत । न. १० ए पसः । '. ११ सी दी नि . १२ ए च तया. Page #563 -------------------------------------------------------------------------- ________________ है. ३.३.२२.] सप्तमः सर्गः। ETV त्राण वात्मन आत्मार्थ पदमिव क्रियते स्म कृतम् । अथ वा कृतमस्येपां तैः कृतिभिर्विद्वद्भिः परमार्थनैरन्यकार्यार्थ भूयते ।। दुर्द्धर्षे धीयुते श्लाघ्ये सुस्थानं यत्रं च श्रिया । जज्ञे वल्लभरोजोस्य ढुवानोक स तेजसा ॥ ८॥ ८. अस्य राजस्तेजसार्क हवानोपलपन्स वल्लभराजो नामार्थापुत्रो जजे । यत्र श्रिया राज्यादिलक्ष्म्या का सुस्थानं सुखेन स्थीयते । यतः श्लाघ्ये । एतदपि कुत इत्याह । यतो दुर्द्धर्षे शत्रुभिग्नभिभाव्ये । धीयुते च । यत्र चेति चो भिन्नक्रमे योज्यः । नीतिशास्त्रादिविषयबुद्धियुक्ते च । 'भाविनि भूतवदुपचारः' इति न्यायेत शूरतानीतिज्ञत्वाच्च यो राज्यधुराधरणक्षम इत्यर्थः ।। परस्मैपदम् इत्यनेन "नवाद्यानि" [१९] इस्पादिसूमम् आत्मनेपदम्। इत्यनेन “पराणि' [२०] इत्यादिसूत्रं चासूचि ॥ कर्मणि । क्रियते । श्लाघ्ये । युते । दुई ॥ भावे । भूयते । कार्य । कृतिभिः । सुस्थानम् । इत्यत्र "तस्साप्य" [२१] इत्यादिनात्मनेपदकृत्यकखलाः स्युः ।। जज्ञे। हुवानः । इत्यत्र “इहितः कर्तरि" [२२] इत्यात्मनेपदम् ॥ क्रीडत्नु व्यतिचिक्रीडे सवयस्सु हरेत्सु च । व्यतिजहे क्रीडनकं नत्सु व्यतिजघान सः ॥९॥ १ सी त्र चामि. २ ए राशोस्य. ३ ए के स्वते. बी म. ४ बी रस्सु च ।। १ सी आत्मनार्थ. २ ए सानमु. ३ ए त्र ज्योज्यः ।. ४ डी. वाय. ५ सी ज्यधूरा' ६ वी रणे क्ष. ७ सीलाध्य । यु. ८ सी डी ई कार्यम् । कृ. ९ई तर्यात्म. Page #564 -------------------------------------------------------------------------- ________________ ५२० व्याश्रयमहाकाव्ये चामुण्डराजः] हिंसत्सु च व्यत्यहिनधत्यूहेत्रं वहत्सु च । ____पठत्म व्यत्यपाठीच वदत्तुं व्यत्युवाद च ॥ १० ॥ ९-१०. स वल्लभराजः सवयस्सु मित्रेपु वालेषु क्रीडत्सु वालक्रीडया रममाणेपु सत्सु व्यतिचिक्रीडे विनिमयेन रेमे । तथा सवयस्सु क्रीडावशाक्रीडनकं गेन्दुकादि हरत्सु शङ्खलादिनापनयत्सु क्रीइनकं व्यतिजहे च । तथा सवयस्सु नत्सु क्रीडावशान्मुंट्यादिना प्रहरत्सु व्यतिजघान च । तथा सवयस्स्वस्त्रं वालोचितं लघु चापादि वहत्सु शस्त्रविद्याभ्यासार्थ धारयत्सु व्यत्यूहे च । तथा हिंसत्सु कोतुकेनास्त्रविद्याभ्यासपरीक्षया वा पक्ष्यादि विनाशयत्सु व्यत्यहिनछ । तथा पठत्सु शब्दविधाद्यधीयानेषु व्यत्यपाठीश्च । तथा वदत्सूकिं फुर्वत्हुँ व्यत्युवाद च ॥ यद्यपि क्रियाणां साध्यैकस्वभावानां व्यतिहारो न संभवति तथापीतरचिकीर्षितायां क्रियायामितरेण यद्धरणं करणं स क्रियाव्यतिहार इति यदा सवयसः क्रीडादि चक्रुस्तदा कुमारोपि चकारेत्यर्थः ॥ तं व्यतीयुगुणा लक्ष्म्यो व्यत्ययुस्तस्य चाभयैः । वृत्तय॑त्यहसन्धात्र्यो व्यत्यपश्यन्परस्परम् ॥ ११॥ ११. गुणास्तं वसभराजं व्यतीयुर्विनिमयेन जग्मुः । सर्वेपि गुणासमुपस्थिता इत्यर्थः । तथा लक्ष्म्यः सर्वसंपदस्तं व्यत्ययुः। तथा तस्य व. हमस्याभय रहिततत्तैयापारमन्दुगस्थमर्कटकर्णग्रहणादिभिर्धाज्य उ - - - - - भी 'सन च. २ घी सी टी त्नु व्युत्यु. ३ सी डी लक्ष्योन्म. १ए परम ०.२ ए नगे. ३ सी सु सकुर यादि . डी रनु सरह वादि. थी Gives unargin ally पुप्पादिना besides, ५६ पक्षादि.६ रीवा. पी युत्यु. ८ए वीसीडी पर .सीडी वास.१.डीव ११भी सम्पा. स. १२ ए बी वन्दु Page #565 -------------------------------------------------------------------------- ________________ दह० ३.३.२५] सप्तमः सर्गः । ५२१ पमातरो व्यत्यहसन् परस्परमन्योन्यं कर्म व्यत्यपश्यंश्च । स्त्रीणां जातिस्वभावोयं यदा वालकः स्वावस्थाननुरूपां विशिष्टां चेष्टां करोति तदानन्दाश्चर्याभ्यां हसन्ति मिथ. पश्यन्ति च ।। व्यतिचिक्रीटे। व्यतिजहे । व्यत्यूहे । अत्र “क्रियाव्यति" [२३] इत्यादिनात्मनेपदम् ॥ अगतिहिसाशब्दार्थहस इति किम् । व्यतीयुः । व्यत्ययुः । व्यत्यहिनत् । व्यतिजघान । व्यत्युवाद । व्यत्यपाठीत् । व्यत्यहसन् ॥ अनन्योन्यार्थ इति किम् । व्यत्यपश्यन्परस्परम् ॥ चित्ते न्यविशत न्यास्यन्मुदं न्यास्यत विस्मयम् । सोपोहत्संशयं राज्ञोपोहतारिमनोरंथान् ॥ १२ ॥ १२. स वल्लभोद्भुतविनयशौर्यादिगुणै राज्ञः पितुश्चित्ते न्यविशेतावसत् । तथा राज्ञश्चित्ते मुदं न्यास्यत्समस्थापयत् । तथा राज्ञश्चित्ते विस्मयं न्यास्यत । तथा राज्ञश्चित्ते संशयं कीदृगयं पुत्रो भविष्यतीति संदेहमपौहञ्चिच्छेद । अत एवारिमनोरथांश्चामुण्डराजानन्तरं वयं सुखं स्थास्याम इत्यहिताशा अपौहत ॥ न्यविशत । इत्यत्र "निविशः" [२५] इत्यात्मनेपदम् ॥ न्यास्यत न्यास्यत् । अपोहत अपौहत् । इत्यत्र "उपसर्गादस्योहो वा" [२५] इति वात्मने ॥ - १ सी रकान् ॥. १ सी में वित्य. २ सी स्थानपा. डी स्थानुरू. ३ सी क्रीड । व्य. ४ सी डी व्यत्युहे ।. ५ सी शतोव. ६ सी डी दृग् पु. ७ सी हमारोह'. ८ ए सी ई रथाम्बा. ९ ई °य स्था. १० एन्यवश. ११ डी निवशः. १२५ 'स्यो वा. १३ ई नेपदम् ।। Page #566 -------------------------------------------------------------------------- ________________ ५२१ व्याश्रयमहाकाव्ये चामुण्डराजः ] ___ राज्ञो दुर्लभराजोभूत्पुत्रोन्य इति तर्कभूः । नोदयुलासुरः कोपि खं न्ययुनेह किं हरिः॥ १३ ॥ १३. राज्ञो दुर्लभराजो नामान्यो द्वितीयः पुत्रोभूत् । कीदृक् । इति तर्कभूः । एवंविधस्य लोकवितर्कस्य स्थानम् । एवं लोकैर्वितय॑माण इत्यर्थः । कथमित्याह । यस्मादिह दुर्लभराजे सत्युद्भुतभयातिरेकेण कोप्यमुरो नोदयुत नोदयच्छन्न कोपि दैत्यो मस्तकमुत्पाटितवानित्यर्थः । तत्किमिह दुर्लभे हरिर्विष्णुः स्वमात्मानं न्ययुक्त व्यापारितवान् । दुर्लभराजरूपी किमयं हरिरभूदित्यर्थः । हरौ द्युत्पनेसुरः कोपि नोद्युत इति ॥ प्रयुञ्जन्यज्ञपात्राणि परिक्रेप्यत आशिषः । बुद्ध्या विक्रेप्यते शुक्रं सतोवक्रेप्यते गुणैः ॥ १४ ॥ शैलान्विजेष्यते स्थान्नारीन्पराजेष्यते वलैः । बैः संक्ष्णविप्यते प्रज्ञा दैवज्ञैरित्यशंस्यसौ ॥ १५ ॥ १४,१५. असौ दुर्लभो देवोतिषिकैर्जन्मकुण्डलिकास्थशुभप्रहपातविचारणयेत्येवंविधोशंसि कथितः । यथा यज्ञपात्राणि यागभाजनानि प्रयुलन्यज्ञे व्यापारयन्यज्ञं कारयन्नित्यर्थः । असावाशिपों यष्टादिप्रयुक्ताशीर्वादान्परिफ्रेप्यते संग्रहीष्यतीत्यर्थः । तथा बुद्ध्या कृत्वा शुक्र विक्रेप्यते पराजेप्यत इत्यर्थः । तथा गुणैः कृत्वा सतः साधूनवक्रेप्यत आवर्जयिप्यतीत्यर्थः । तथा स्थाना स्थैर्येण वलेन वा कृत्वा शैलान्विजेप्यते । तथा वल: सैन्यैः कृत्वारीन्पराजेप्यते । १सी रो. १ ए करमार. २ डी रूपः कि. ३ डी ज्योति'. ४ी नादि ५ सी सान्य. - - Page #567 -------------------------------------------------------------------------- ________________ [ है० ३.३.३२.] सप्तमः सर्गः। तथा जैः पण्डितैः सह प्रज्ञां संक्ष्णविष्यते शास्त्रविनोदेन निर्मली. करिष्यति । सर्वगुणान्वितो महाराजाधिराजोयं भविष्यतीति सर्व. विशेषणतात्पर्यार्थ इति ॥ उदयुत । न्ययुत । इत्यत्र “उत्स्वराद्' [२६] इत्यादिनात्मने ॥ अयज्ञतस्पात्र इति किम् । प्रयुञ्जन्यज्ञपात्राणि ॥ परिक्रेप्यते । विक्रेप्यते। अवक्रेप्यते । अत्र "परिवि० [२७] इत्यादिनारमने । पराजेष्यते । विजेप्यते । अत्र “परावेर्जे" [२८] इत्यात्मने ॥ संक्ष्णविण्यते । अत्र "समः क्ष्णो." [२९] इत्यात्मने । जन्मास्योचरमाणोपस्किरमाणपध्वनिः । संचरे तुरगीस्थलोको वर्धयितुं नृपान् ॥ १६ ॥ १६. द्वास्थलोको नृपान्वर्धयितुं तुरगैः कृत्वा संचरेभ्रमत् । कीहक्सन् । अस्य दुर्लभस्य जन्मोचरमाण: । अन्तर्भूतणिगर्थः सकर्मकः । उच्चारयन् । अत एँवापस्किरमाणो हृष्टत्वात्तटादि विलिखन्यो पृषः भण्डस्तस्येव हर्पकणोदात्तो गम्भीरश्च ध्वनिर्यस्य सः॥ अपस्किरमाण । इत्यत्र "अपस्किरः" [३०] इत्यात्मने ।। जन्मोचरमाणः । अत्र "उदश्चरः साप्यात्" [३१] इत्यात्मने । तुरगैः संचेरे । अत्र "समस्तृतीयया" [३२] इत्यात्मने । १ सी डी न्वितम. २ ए शेपेण. ३ वी उत्सरा. ४ ए समक्ष्णो . ५ वी सी डी भराज स्य. ६ डीभूतोत्रणि ७ ए एवोप. ८ सी डी विलवन्या वृ° ९ सी डी प्रहर्षे'. १० सी डी °रः सोप्या, Page #568 -------------------------------------------------------------------------- ________________ ५२४ ध्याश्रयमहाकाव्ये [चामुण्डराजः] संक्रीडच्छ कटारूढाः समक्रीडन्त वन्दकाः । सद्यो मुक्ताः परिक्रीडमानर्मिलितबन्धुभिः ॥१७॥ १७. चन्दका गुप्तौ क्षिप्ता नरा: परिक्रीडमानैर्हपाद्धास्यचस्तर्यादिफरणेन रममाणमिलितवन्धुभिर्गुप्तेश्छटिता इत्यानन्दान्मिलितैर्वान्धवैः सह समक्रीडन्तोद्यानादिपु रेमिरे । किंभूताः सन्तः । सद्यो दुर्लभ जन्मकाल एव मुक्ता गुप्तेस्त्यका अत एव संक्रीडन्तो नूतनत्वेनाव्यक्त शब्दं कुर्वन्तो ये शकटाः क्रीडाप्रस्तावात्क्रीडारथास्तेषु हर्पणारूढाः ।। अननुक्रीडमानायाक्रीडमानाः कृतक्रुधे । राजन्या अशपन्तास्मै नाथन्ते स्म यतोस्य ते ॥ १८ ॥ १८. राजेन्या राजपुत्राः कृतक्रुधे केनाप्यपराधेन विहितकोपायात एवाननुक्रीटमानायारममाणायास्मै दुर्लभायाशपन्त । वयं त्वयि भक्ता एवाज्ञानात्त्वेवमपराद्धमित्यादि कोपोपशमोयेममबोधयन्नित्यर्थः । यद्वा । वाचा मात्रादिशरीरस्पर्शनेने स्वाभिप्रायमवोधयन्नित्यर्थः । कीदृशाः सन्तः । आक्रीडमानाः कुमारत्वाद्वालोचितफीटाभिः फ्रीडन्तः । शपने हेतुमाह । यतस्ते राजन्या अस्य दुर्लभस्य नायन्ते ल नाधोस्माकं भूयादित्याशंसैन् । अस्येत्या "नाध:" [२.२.१०] इति पठी ॥ समान्त । इत्यत्र "झीटोफूजने" [३३] इत्यात्मने । मजन इति किम् । संकीरट ॥ - - - C. चन्द. २ ए सी मुचा . ३ ए °माना . ४ डी नाध्यन्टे. १ए यी पा. २९ ची सुधि'.३ सीडी "a.४ डी तो २.५ सा '५५'. 'पुनः .. ७ ची हितापो. ८वी जाम. ९सी डा 'मा एम.१० वी Mis. ११वी नेम. १२ डी म समनि १३५ '८ मधीई २५॥ *. १४ सीटीटा । .. Page #569 -------------------------------------------------------------------------- ________________ [है० ३.३.३६.] सप्तमः सर्गः। ५२५ भननुक्रीढमानाय । आक्रीडमानाः । परिक्रीडमानैः । अत्र “अन्वाइरेः" [३४] इत्यात्मने ॥ अशपन्तासै । अत्र "शपः" [३५] इत्यादिनात्मने ॥ अस्य नाथन्ते । अत्र "आशिषि नाथः” [३६] इत्यात्मने ॥ सह तेनाग्रजो भुङ्क्ते स्माभुनक्सोपि तद्वचः। पितुस्तावनुजहाते नयमानौ नयागमे ॥१९॥ १९. तेन दुर्लभेन सहाग्रजो वल्लभो भुङ्क्ते स्मात्ति स्म । सोपि दुर्लभोपि तद्वचोग्रजवचनमभुनक् पालितवान् । एवेनैतयोरत्यन्तं स्नेहानुबन्ध उक्तः । वथा नयागमे नीतिशास्त्रे नयमानौ नयागमे संध्यादीन्सद्गुणान्युक्तिभिः स्थिरीकृत्यान्योन्यस्य सहाध्यायिराजकुमाराणां वा बुद्धिं प्रापयन्तावित्यर्थः । तौ कुमारौ पितुरनुजहाते पितुर्गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलितवन्तौ पितुर्गमनमविच्छेदेन शीलितवन्तौ वा पितृवर्जग्मतुर्वा पितृवच्छीलयामासतुवेत्यर्थः ॥ जज्ञे विनेष्यमाणोनागराजो नृपस्य तुक् । मातोदानयमाना यं नयते स्म सुधारसे ॥२०॥ २०. शुभलक्षणसूचितौदार्यधार्मिकत्वादिगुणत्वादर्थान्धनानि विनेष्यमाणो धर्माद्यर्थ तीर्थादिषु विनियोक्ष्यमाणो नागराजो नाम नृपस्य तुक् तृतीयः पुत्रो जज्ञे । यं नागराजमुदानयमानोत्सङ्ग आरोपणायोक्षिपन्ती सती माता सुधारसे नयते स्म सुधारसविषयं प्रमेयमाखादं निश्चिनोति स्म । अमृतपानसुखमनुवभूवेति तात्पर्यम् ।। - १ सीमभून. २ सी डी नैव स. ३ एन्ध रकः । ४ बी जरमुतु सी जन्मतु, ५ डी जो न.६ ए तीयपु. Page #570 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये चामुण्डराजः] उपनिन्ये गुरुस्तांस्त्रीभृत्यानिव महीपतिः। कारं विनयमानाश्च प्रजाः प्रेक्षन्त तान्मुदा ॥२१॥ २१. यथा महीपतिश्चामुण्डराजो भृत्यानुपनिन्ये वेतनेनात्मसमीपं प्रापयत्तथा गुरुरूपाध्यायस्वीस्तान्कुमारांनुपनिन्य आत्मानमाचार्य कुवसानध्यापनार्थमात्मसमीपं प्रापयत् । तथा कारं राजग्राह्यं भागं विनयमाना दानेने शोधयन्त्यः प्रजास्तांस्त्रीन्मुदामी नः पालयिप्यन्तीति चिन्तोत्पन्नहर्पण प्रेक्षन्त च ॥ भुले । भन्न “भुनजोत्राणे" [३५] इत्यात्मने ॥ अत्राण इति किम् । भभुना ॥ पितुरनुजाते । मन्त्र "हगो गत" [३८] इत्यादिनात्मने । मयमानी नयागमे । गुरुस्तानुपनिन्ये । भृत्यानिवोपनिन्ये । यमुदानयमाना । नयते सुधारसे । कारं विनयमानाः । अर्थान्विनेप्यमाणः । अत्र "पूजाचार्यक" [३९] इत्यादिना पूजादिपु क्रमेणात्मने ॥ न्यनयन्तारिपट्टगं ते कर्फ व्यनयन्श्रमात् । व्यनयन्शीयमानस्य म्रियमाणस्य चार्तताम् ॥ २२ ॥ २२. वे कुमारा अरिपाडगम् । पण्णां क्रोधादीनां वर्ग: परगोरिः शत्रय: पर्गस्तम् । व्यनयन्त जितेन्द्रियत्वेनाशमयन्त । तथा श्र. माच्छनाभ्यासाडेतोः कर्फ श्लेप्माणं व्यनयन् । श्रमेण हि कफ: शान्यति । तथा कारुणिकत्वाच्छीयमानस्य परपराभवादिना दुःखिनो प्रियमाणस्य महाव्याध्यादिना प्राणास्त्यजतञ्चार्तता पीडां व्यनयपरित्राणपत्यादिसपादनेनोपारामयन् ।। १ मा . २ ए सा . इसी माप . सीटी 46 ई. २९ '. ३ सी टी "मानदा ४ सीन शो' ५. . सी . पी 'गोप. Page #571 -------------------------------------------------------------------------- ________________ [है० ३.३.४३.] सप्तमः सर्गः। ५२७ मा मृषीष्टेत्यनिद्रायद्गुर्वाशीष्वपि शात्रवम् । ताननिद्रायमाणान्द्राक्श्रुत्वामृत नु मूर्छितम् ॥२३॥ २३. अनिद्रावन्तो निद्रावन्तो भवन्ति "डांचोहितादिभ्यः पित्" [३.४.३०] इति क्या निद्रायमाणा न तथा ये तानुद्यमिनः कुमारान् श्रुत्वा शात्रवमरिवृन्दं द्राड् मूर्छितं महाभयाकुलत्वेनाचेतनं सदमृत नु मृतमिवाभूत् । कास्वपि सतीषु । अनिद्रायन्तस्तपोध्यानादौ जागरूका ये गुरवस्तेषामाशी:पु । कथमित्याह । मा मृषीष्टेति कुशली भूया इत्यर्थ इति ॥ अरिपड्वर्ग व्यनयन्त । इत्यत्र "कर्तृस्य" [४०] इत्यादिनात्मने ॥ कर्तृस्थेति किम् । आर्ततां व्यनयन् । अमूर्तेति किम् । कर्फ व्यनयन् ॥ शीयमानस्य । इत्यत्र “शदेः शिति" [१] इत्यात्मने ॥ अमृत । मा मृषीष्ट । त्रियमाणस्य । इत्यत्र "म्रियतेः" [२] इत्यादि नात्मने । अनिद्रायमाणान् । अनिद्रायत् । इत्यत्र "क्यको न वा" [३] इति वात्मने । नाद्योतिष्ट तथानीनां छन्दसामधुतन च । नारोचिष्टादिपुंसां वा यथैषामरुचत्रयी ॥२४॥ २४. स्पष्टः । किं तु । अग्नीनां दक्षिणाग्निगार्हपत्याहवनीयानाम् । १६ त्रयम् ॥ - - १सी डाउलोहि. २ बी तिक्यिलि. ३ एकि यनि. ४ डी सद् मृतमि. ५ डी तीष्वप्यनि. ६ सी जागुरू. ७ ए गुरुव.८ई शीवपि । क. ९ सी *पद व्य. १० ए°ने । XX मनि'. ११ वीम् । सीय.१२ सी क्युटने व. Page #572 -------------------------------------------------------------------------- ________________ ५२८ ब्याश्रयमहाकाव्ये [चामुण्डराजः] छन्दसामृग्यजुस्सानाम् । आदिपुंसां ब्रह्मविष्णुहराणाम् । एषां कुमाराणाम् ।। अयोतिष्ट भद्युतत् । अरोचिष्ट भरुचत् । इत्यत्र “शुन्योचतन्याम्" [v] इति पाप्मने । कृते विवर्तिपमाणा न्यविश्त्सन्कलेरमी । काले वय॑त्यवर्तिप्यमाणे तन्नेदृशा ध्रुवम् ॥ २५ ॥ २५. यस्माद्धेतोरमी कुमाराः कृत उपचारात्कृतयुगकालोचिते दानशीलादिधर्मकृत्ये । विवर्तिपमाणा: प्रवर्तितुमिच्छन्तैः सन्त: कले: कलिकालोचितात्परद्रोहवञ्चनादिमहापापान्यविवृत्सन्निवर्तितुमैच्छन् । तत्तस्माद्धवोः । वर्त्यति भविष्यति । अवर्तिप्यमाणे भूते वर्तमाने च फाले । ध्रुवमवश्यम् । नेशा नैषां सदृशाः पुण्यात्मानः केपि सन्ति भविष्यन्यभूवन्निति च गम्यते ॥ प्रविवधिपमाणोपि नेपां वर्धिष्यते खलः। विकृत्सन्वय॑ति मुहनिश्चिक्य इति कोविदः ॥२६॥ २६. स्पष्टः । फि तु । कोविदेरगविद्यादिनिपुनिश्चिक्ये शारीरिकतारकुभलक्षणादिसन्यग्विारेणया निर्णीतम् ।। पास्पति भवर्तिप्यमाणे। न्यविवृत्सन् विवतिषमाणाः ॥ कृपुर । परस्पति पधिप्पा । विवात्सन् प्रविधिषमाणः । अत्र "वृत्य. स्पसनोः" [५] पारमने पाप एल. - १५ ला म. र नेपदम् ॥. ३ थी सी डी 'दिम, • ए मा ५१ 'न्तः . श्री विला . ए art. ८ सी An'.. ए तिने १० प सनयम. ११ ए मिः ! को१२ है "रमा १३ सी 'भाना 'मा: .१४९ "रिला. Page #573 -------------------------------------------------------------------------- ________________ ५२९ है० ३.३.४७.] सप्तमः सर्गः। कल्प्तास्थ प्रभवोस्माकं भृत्या वः कल्पितास्महे । क्रामदक्रममाणानां समझामन्हदीति ते ॥ २७ ॥ २७. स्पष्टः । किं तु । कल्सास्थ संपत्स्यध्वे । ते कुमाराः । क्रामदक्रममाणानां कामन्तश्च गच्छन्तस्तरुणा अक्रममाणाश्चाजङ्गमा वृद्धाः । तेषां हृदि चित्ते समक्रामन्संक्रान्ताः । प्रभुत्वोचिताखिल. गुणालंकृतत्वात्सचराचरलोकस्यापि चित्ते भाविप्रभुत्वेनामी प्रतिभासिता इत्यर्थः ॥ कल्सास्थ कल्पितामहे । अत्र "कृपः श्वस्तन्याम्" [१६] इति वात्मने ॥ अक्रममाणानाम् क्रामत् । इत्यत्र "क्रम." [४७] इत्यादिना वात्मने ।। अनुपसर्गादिति किम् । समक्रामन् ॥ विनये क्रममाणानां शास्त्राय क्रमते स्म धीः।। क्रममाणा च सा तेषां पराक्रमत सर्वतः ॥ २८ ॥ २८. तेषां कुमाराणां विनय उपाध्यायस्य नम्रतादिक्रियायां क्रममाणानामस्खलितात्मनामात्मानं यापयतां वा विनयपराणां सतामित्यर्थः । धी शास्त्राय तर्कादिग्रन्थाय क्रमते स्मोत्सहते स्म तत्परा वानुज्ञाता वाभूत् । सा च तेषां धीः क्रममाणा शास्त्रार्थावगाहनास्फीतीभवन्ती संतानेन प्रवर्तमाना वामीभिरेवानुकूलाहाराद्यासवनेन पाल्यमाना वा सती सर्वतः सर्वकार्येपु परामताप्रतिहता भूदात्मानं यापितवती वोत्सहते स्म वा तत्परा वानुज्ञाता वाभूत्स्फीत्यभूद्वा संतानेन प्रावतिष्ट वा ॥ १ डी क भूत्या. २ ( त्या व को १सी कि तु क. २ बी रुणा आज ३ थी सी ई : स्वस्त° ४ बी समाका'. ५ डी नमनादि. ६ सीकीय ग्र. ७ ए ते स्म. ८ सी सेवान. ९ सी का. १० एपिभव', Page #574 -------------------------------------------------------------------------- ________________ [चामुण्डराजः] ५३० द्याश्रयमहाकाव्ये उपाक्रमत धर्मोर्थे धर्मेर्थश्चानुचक्रमे । अनुचक्राम कामोपि तयोस्तेषां विवेकिनाम् ॥ २९ ॥ २९. तेषां कुमाराणां धर्मोर्थ उपाक्रमत । अप्रतिहतोभूदात्मानं यापितवान्वा द्रव्यार्थमुत्सहते स्म वा तत्परोनुज्ञातो वाभूत्स्फीत्यभूद्वा संतानन प्रावर्तिष्ट वा तैरेव पाल्यते स्म वार्थहेतुग्भूदित्यर्थः । अर्थश्च धर्मेनुचक्रमे धर्मस्थानेषु विनियोज्यमानत्वाद्धनमपि धर्मार्थमभूदित्यर्थः । तथा कामोपि तयोग्नुचक्राम सन्तानवृद्धिहेतुत्वात्सन्तानवृद्ध्या राज्याद्यर्थवृद्धिहेतुत्वाच्च धर्मार्थयोतुरभूदित्यर्थः । क्रियार्थाः सर्वेप्युभयत्रापि प्राग्वद्राव्याः । यतः कीदृशां तेषाम् । विवकिनां युक्तायुक्तविचारकाणाम् ।। पृची । विनये क्रममाणानाम् ॥ सर्गे। शास्राय क्रमते ॥ तायने । कममाणा। इत्यय "वृति" [१८] इत्यादिनात्मने ।। परामर्मत सर्वतः। उपामतार्थे । अत्र “परोपात्" [१९] इत्यात्मने ।। परोपादेवति किम् । अनुचक्राम ॥ अन्ये तु परोपाभ्यां पराक्रमवृत्यायर्धाभावे. पीच्छन्ति । तेन परामत । उपाक्रमत । इत्यात्मनेपदमेव । वृत्यादिपु वन्यो पसर्गपूर्वादपि पूर्वेण मन्यन्ते । अनुचक्रमे ॥ साधु विक्रममाणत्वं गजानां प्राक्रमन्त ते । उपानमन्त चाश्वानां यदाक्रमत भास्करः ॥ ३० ॥ ३०. चदा भास्करोर्क आक्रमतोदेति स्म तदा प्रभात ते कुमाग. साधु सुशिक्षया चतुर यथा स्यादेवं गजानां विक्रमाणत्वं गति प्राममन्त प्रारंभिचनुर्वा । तथावाना च विक्रममाणत्व धारितादिगतिपथ. ए . ए . . २ सी "५. ४ . xxxii. . ५ टीtic. चीनरा. ७ सी नयी । ८ isit. ६, यी ६.१८ सागते । उ'. ११ सी . किमत Page #575 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। [ह० ३.३.५३.] ५३१ - - कमुपाक्रमन्त । एतेनैषां गजाश्वशिक्षाकौशलोक्तिः । प्रातहि गजाश्वशिक्षाकुशला राजपुत्रा हस्तिनोश्वांश्च सुगतिं शिक्षयन्तीति स्थितिः ॥ विक्रममाणत्वम् । अत्र "वेः स्वार्थ" [५०] इत्यात्मने ॥ प्राक्रमन्त । उपाक्रमन्त । इत्यत्र "प्रोपादारम्भे" [५१] इत्यात्मने । आक्रमत भास्करः । अत्र "आ" [५२] इत्यादिनात्मने ॥ पित्राज्ञामाददानोथ वल्लभः कण्टकच्छिदे । प्रतस्थेश्वैर्मुखं कूर्मो व्यादाढ्यादाच्च भूर्यथा ॥३१॥ ३१. अथ वल्लभः पित्राज्ञां चामुण्डराजादेशमाददानोगीकुर्वन्सन्कण्टकच्छिदे मालव्यदेशाधिपतेः शत्रोरुच्छित्तयेश्वैः कृत्वा तथातिवाहुल्यादाढसंमर्दैन प्रतस्थे । यथा कूर्मः कमठो मुखं व्यादागाढभारपीडया प्रसारितवान् । भूः पृथ्वी व्यादाच विदीर्णा ॥ ___ चामुण्डराजः किलातिकामाद्विकलीभूतः सन्भगिन्यों वाचिणिदेव्या राज्योत्स्फेटयित्वा तत्पुत्रो वल्लभा राज्ये प्रतिष्ठितः । चामुण्डराजेन चाभिमानवशादात्मसाधनाथ वाराणस्यां गच्छता मालँविकैविलुण्ठितच्छनादिराजचिह्नकेन पत्तन आगत्य वल्लभस्याज्ञा दत्ता यदि त्वं मदीयः पुत्रस्तदा मालविकेभ्यो मदीयच्छन्त्रादीन्मोचयेति वस्तुखरूपम् । एतच्च वर्ण्यत्वेनाधिकृतस्योपनिबध्यमानमनुचितमिति पित्राज्ञामाददान इत्यनेन सूचितम् ।। आददानः । अन्न “दाग." [५३] इत्यादिनात्मने ॥ अस्वास्यप्रंसारविकाश इति किम् । कर्मो मुखं व्यादात् । भूादात् ॥ १ ए वी सकण्ट'. २ वी कच्छेदे. ३ डी लवदे. ४ ई एफ न्या चाचि. ५ ई एफ ज्यात्स्फोट'. ६ ए वारणस्या. बी वाणारस्या, ७ ए सी डी लवकै. ८ वी अश्वास्य'. ९ वी प्रकार. Page #576 -------------------------------------------------------------------------- ________________ ५३२ व्याश्रयमहाकाव्ये [वल्लभराजः] आपृच्छतागतान्कांश्चिदानुवानमयूरवाक् । कांश्चिदागमयांचवे स दत्त्वकं प्रयाणकम् ॥ ३२॥ ३२. स वल्लभ एक प्रयाणकं दत्त्वा कांश्चिद्वन्धुमित्रामात्यादीनागताननुत्र जनायायातानापृच्छत वियुज्यमान: प्रयाणकविषयेनुज्ञापितवान् । कीटक्सन । आनुवान उत्कण्ठापूर्व शब्दायमानो यो मयूरस्तस्येव निग्धा मधुग च वाग्यस्य सः । तथा कांश्चिन्नृपादीनागमयांचके कंचित्काल प्रतीक्षितवान् । एतेन सर्वसैन्यमेलनमुक्तम् ।। भानुवान । आपृष्ठत । इत्यत्र "नुप्रच्छः" [५४] इत्यारमने ॥ भागमयाचक्रे । अत्र "गमेः क्षान्तो" [५५] इत्यात्मने ॥ तं नाहन्त नृपा यान्तमाहयन्तं जयश्रियम् । वन्धून्संहयमानास्तु न्यहयन्तार्थहेतवे ॥ ३३ ॥ ३३. त वल्लभं नृपा अन्तरालस्था राजानो नाहन्त स्पर्धमाना नाफारितवन्तः । किंभूतं सन्तम् । जयश्रियमाह्वयन्तं मालव्यराजजयेच्छुमित्यर्थः । अत एव मालवान्प्रति यान्तम्। तुर्विशेपे । किं तु वन्धून्स. द्यमाना मेलनायाकारयन्तः सन्तो नृपा अर्थहेतवे पूजार्थं तं न्यायन्त न्यमनयन् ।। व्यहास्तारान्नतांस्तान्स तदन्धूनप्युपाहत । तत्माभृतान्युपायंस्तोपतस्थे चाध्वदेवताः ॥ ३४ ॥ ६४. स वभस्तानृपानारात्समीपे नतान्सतो व्यहास्ताटलाप । तदन्धनपि नृपाणा यान्धवांचोपाहताललाप । तथा तत्प्राभृतानि नृपसौपनान्युपायंसाडीचने । तथाध्वदे। देवकुलादिस्था मानाधिष्ठातृ देवता निरपयायोपतस्य च पुष्पफलादिनाचितवान् । एतेनान्य सीपियानोरा ! १ सादी' ',२ साडी ' . ३ ए. "८ ", Page #577 -------------------------------------------------------------------------- ________________ [है० ३ ३.५९] सप्तमः सर्गः । अत्रोपतिष्ठते पारा सिन्धुमध्वैष कुन्तलान् । ___ ब्रुवन्त इति राजान उपातिष्ठन्त केपि तम् ॥३५॥ ३५. केपि नृपास्तं वल्लभमुपातिष्ठन्त मैत्र्या हेतुना फलेन वाराधयन् । कीदृशाः सन्तः । ब्रुवन्तो वेत्रिवद्विज्ञपयन्तः। किमित्याह । अत्र देशे पारा पाराख्या नदी सिन्धुं सिन्ध्वाख्यनदीमुपतिष्ठत उपश्लिष्यति । तथैष प्रत्यक्षोध्या मार्गः कुन्तलान्देशभेदानुपतिष्ठते गच्छतीति । एतेन वल्लभोवन्तिमध्ये प्रविष्ट इत्युक्तम् । तत्र हि पारासिन्धुमेलनादि वर्तते ॥ उपातिष्ठन्त तं मत्रैस्ते मार्गाश्रमतापसाः। उपास्थुर्यानतिथयो ये दावृन्नोपतस्थिरे ॥३६ ॥ ३६. अतिथिवात्सल्यमहाधर्मनिष्ठत्वेन यानतिथय उपास्थुर्लिप्सयोपाश्रितास्तथा ये महात:पात्रत्वेन शिलोच्छवृत्तित्वादातृन्दायकदृन्नोपतस्थिरे न लिप्सयोपाश्रितास्ते मार्गाश्रमतापसा मार्गनिकटाश्रमतिमुनयस्तं वल्लभं वर्णाश्रमगुरुत्वान्मन्त्रैराशीमन्त्रादिभिरुपातिष्ठन्ताराधयन् ।। तं नाहन्त । इत्यत्र "स. स्पर्धे" [५६] इत्यात्मने ॥ स्पर्ध इति किम् । जयश्रियमाह्वयन्तम् ॥ संयमानाः । न्यद्वयन्त । व्यह्वास्त । इत्यत्र "संनिवेः" [५७] इत्यारमने ॥ उपाहत । इत्यत्र "उपात्" [५८] इत्यात्मने ॥ उपायंस्त । इत्यत्र "यमः स्वीकारे" [५९] इत्यात्मने ॥ अध्वदेवता उपतस्थे । तमुपातिष्ठन्त । पारा सिन्धुमुपतिष्ठते । एपोध्या १बी निष्ठित्वे' २ सी प:प्रावत्वे', डी पःप्रभावत्वे'. ३ सीडी य. कान्नो' ४ ई कर्तृम्नो ५ वी इयत. Page #578 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [वल्लभराजः] । हत्यत्र कुन्तलानुपतिष्ठते मात्रैस्तमुपातिष्ठन्त । इत्यत्र “देवार्चा' [६०] इत्यादिना देवार्चादिपु क्रमेणात्मने । दातृशोपतस्थिरे यानुपास्थुः । अत्र “वा लिप्सायाम्" [६१] इति वात्मने ॥ मुक्तावृत्तिष्ठमानास्ते पुरो यावद्वितस्थिरे । उदस्थादासनात्तावत्सोवतस्थे च साञ्जलिः ॥ ३७॥ ३७. मुक्तौ मोक्षार्थमुत्तिष्ठमाना धर्मानुष्ठानेन चेष्टमानास्ते मार्गाश्रमतापसाः पुरो वल्लभस्याग्रतो यावद्वितस्थिरे विशिष्टेन मुनिजनोचितेन संस्थानेन स्थितास्तावत्स वल्लभो विनीतत्वेनासनादुदस्थोत्साजलिश्च योजितकरयुगश्चावतस्थेवस्थितः ॥ मा प्रतिष्ठस्व संतिष्ठवाय तिष्ठामहे हि वः । त्वयि नस्तिष्ठते प्रीतिः केप्यूचुरिति तं नृपाः ॥ ३८॥ ३८. केपि भक्ता नृपास्तं वल्लभमूचुः । कथमित्याह । मा प्रतिष्ठख मा प्रस्थानं कारिद्य संतिष्ठस्वात्रैव तिष्ठ । हि यस्मादद्य वयं वो युष्मभ्यं तिष्ठामहे स्वाभिप्रायप्रकाशनेनात्मान रोचयामः । ननु किमिति यूयमस्मभ्यं तिष्ठध्व इत्याशङ्कयाहुः । यस्मान्नोस्माकं प्रीतिरन्तरङ्गलेहस्त्वयि तिष्ठते त्वया प्रमाणभूतेन मानितास्मत्प्रीतिः प्रमाणमित्यर्थ इति ॥ मुक्तावुत्तिष्ठमानाः । अत्र "उदः" [६२] इत्यादिनात्मने ॥ अनूह इति किम् । आसनार्दुदस्थात् ॥ संतिष्ठस्व । वितस्थिरे । प्रतिष्ठस्व । अवतस्थे । अन्न "संविप्रावात्" [१३] इत्यात्मने ॥ १ डी ते। . २ ई. दिषु. ३ ए रे वशि. ४ई स्यात्प्रा. ५ सी डी ः ॥. ६ ए बी सी डी एफ दुत्तस्थौ ॥ स. Page #579 -------------------------------------------------------------------------- ________________ [है. ३.३.६९.] सप्तमः सर्गः। ५३५ तिष्ठामहे वः । त्वयि तिष्ठते प्रीति । अत्र "झीप्सास्येये" [६४] इत्यारमने । केष्वप्यभयमातस्थे राज्यं समगरिष्ट च । कानप्यवागरिष्टेवापजानानः स तेजसा ॥ ३९ ॥ ३९. स वल्लभ. केम्वपि भीतेषु राजस्वभयं भयाभावमातस्थे प्रतिज्ञातवान् । तथा केष्वपि निश्छद्माश्रितेघु राज्यं समैगरिष्ट च प्रतिज्ञातवांश्च । प्राक्तनं केष्वपीत्यत्रापि योज्यम् । तथा कानप्यनतान्नृपांस्ते. जसा प्रतापेनापजानानोपलपन्सन्नवागरिष्टेव समूलोन्मूलनेन नानोप्युच्छेदाद्वस्तवानिव ॥ आतस्थे । अत्र “प्रतिज्ञायाम्" [६५] इत्यात्मने । समगरिष्ट । इत्यत्र "समो गिरः" [६६] इस्यात्मने । अवागरिष्ट । इत्यत्र "भवात्" [६०] इत्यात्मने । अपजानानः । अत्र "निहवे ." [६८] इत्यात्मने ॥ संजानानास्तादृशं तं संजानन्तो हरेस्तदा । जगज्झम्पननामोच्चः प्रत्यजानत भूभुजः ॥ ४०॥ ४०. तदा यात्राकाले तं वल्लभं भूभुजो जगज्झम्पननान्ना जगतोच्छत्रुलोकस्य झम्पनोतर्कितमुपरिपातुकतेन नान्नोच्चैः प्रत्यजानताभ्युपागच्छन् । किंभूताः सन्तः । तादृशं जग झम्पनेति नाम्नः सदृशं शत्रुलोकं झम्पयन्तमित्यर्थः । संजानानाः पश्यन्तोत एव हरेः सिहस्य संजानन्तः स्मरन्तोस्मिन् जगझम्पनतालक्षणसिंहसाधर्म्यदर्शनात्सिंह स्मरन्त इत्यर्थः ।। त सजानानां । तं प्रन्यजानत । इत्यत्र "संप्रतेरस्मृती" [६९] इत्यात्मने । अस्मृताविति किम् । हरे संजानन्तः ॥ - १ यी सी निमाडी निच्छमा, २ सी सनाग'. ३ ५ मगिरि . ४ ए प्रत्युना. ५ सी डी ना । प्र Page #580 -------------------------------------------------------------------------- ________________ ५३६ ध्याश्रयमहाकाव्ये [वल्लभराजः] योस्य जिज्ञासते स्मौजोन्वजिज्ञासन्न केपि तम् । तमशुश्रूषमाणानां नाशुश्रूषन्वचोपि हि ॥४१॥ ४१. यो नृपोस्य वल्लभस्यौजो बलं स्वबलावलेपेन रणकरणाजिज्ञासते स्म ज्ञातुमैच्छत्तं नृपं केपि स्वकीयमत्रिमित्रादयो नान्वजिज्ञासन्नानुमतिमप्यदित्सन्नित्यर्थः । तथा तं वल्लभमशुश्रूषमाणानां मानासेवितुमनिच्छनां नृपाणां वचोपि । आस्तां मैत्रीविधानादीत्यपेरर्थः। केपि न हि नैवाशुश्रूषन्नीषदपि श्रोतुमैच्छन् । केपीति प्राक्तनमत्रापि योज्यम् ॥ जयाय प्रतिशुश्रूषत्यस्मिन्केपि महीभुजः । नादिक्षन्त दोःशक्तिमसुस्मूर्षन्त निम्बजाम् ॥ ४२ ॥ ४२. अस्मिन्वल्लभे जयाय प्रतिशुश्रूषति प्रतिज्ञां चिकीर्षों सति न केपि महीभुजो दोःशक्तिमदिक्षन्त युद्धेन परीक्षितुमैच्छन् । सर्वोस्कृष्टबलत्वादनेन सह न केपि युयुधिर इत्यर्थः । कि तु परित्राणाय निम्बजां निम्बजाख्यां सप्रत्ययां लोकप्रसिद्धां देवतामसुस्मूर्षन्त स्मतुमैच्छन् । जिज्ञासते । अत्र "अननोः सन." [७०] इत्यात्मने ॥ अननोरिति किम् । अन्वजिज्ञासन् ॥ शुश्रूषमाणानाम् । अत्र "श्रुवः" [१] इत्यादिनात्मने ॥ भनाइतेरिति किम् । आशुश्रूषन् । प्रतिशुश्रूषति ॥ असुस्मूर्षन्त । अदिदृक्षन्त । अत्र "स्मृदृशः" [७२] इत्यात्मने ॥ १ सी दिशनि २ ई.न्त । इत्यत्र. Page #581 -------------------------------------------------------------------------- ________________ [है० ३.३.७३] सप्तमः सर्गः। ५३७ देवात्सोस्याथ रोगोभूच्छिक्षांचक्रे न कोपि यम् । यमेदिधिषमाणं च व्यजिगीपन्त नागदाः ॥४३॥ ४३. अथ देवाद्विधिवशादस्य वल्लभस्य स रोगः शीतलिकाख्योभूधं रोगं कोपि वैद्यादिर्न शिक्षांचके । शरीरान्तर्गतत्वेन न ज्ञातुं शक्नुयामितीच्छति स्मेत्यर्थः । यं च रोगमेदिधिपमाणं विवर्धिषमाणमगदा औषधानि न व्यजिगीपन्त । असाध्यो व्याधिरुत्पन्न इत्यर्थः ।। सोङ्गे चिक्रंसमानं तमीक्षांचक्राण आत्मना । समाधि विभरांचके विभयांचकृवान हि ॥४४॥ ४४. स वल्लभो न हि विभयांचकृवान्नैव भीतः । कीडक्सन् । अड़े चिक्रसमानं स्फायितुकामं तं रोगमात्मनेक्षांचक्रोणो वाधावृद्ध्या ज्ञातवान् । किं तर्हि समाधि चित्तैकाग्र्यं विभरांचके पोषितवान् । एतेनास्य विद्वत्तोक्ता ।। विभरांचकृवान्स्थैर्यमुत्कुर्वाणः कलिं तदा । संसारं सोवचक्रेथोपचक्रे योगिनां पदम् ॥ ४५ ॥ ४५. तदा स वल्लभः कलिं कलिकालकर्म रागद्वेषादिकं कलह वोत्कुर्वाणः परिजिहीर्षया सदोषं प्रतिपादयन्धैर्य चित्तावष्टम्भं विभरांचकृवान्पोषितवान् । अथ तथा संसारं रागद्वेषादिदोषात्मकं भवप्रपञ्चमवचक्रे तिरस्कृतवानत एव योगिनां पदमुपचक्रे सिपेवे । योगिनो हि कलिमुत्कुर्वाणा धैर्य विभ्रति संसारं चावकुर्वते ।। १ सी. च विजि. डी च वाजि. १ एति । य. २ए काणा ना. ३ सीडी लहमुकु. Page #582 -------------------------------------------------------------------------- ________________ ___५३८ व्याश्रयमहाकाव्ये [वल्लभराजः] नान्यदारान्नान्यवादान्ये पवित्राः प्रचक्रिरे । श्रियं तेषु प्रकुर्वाणः श्रेयसां स उपास्कृत ॥४६ ॥ ४६. स वल्लभः श्रेयसां पुण्यानामुपास्कृत तेषु गुणान्तरमादधौ तानि विशिष्टतराणि चक्र इत्यर्थः । कीदृक्सम् । ये पवित्रा यमनियमैः पूतात्मानो मुनयोन्यदारान्परस्त्रियो न प्रचक्रिरे न विनिपातमविभाव्य वानभिजग्मुरित्यर्थः । तथा येन्यवादान्परकथा न प्रचकिरे न कथयितुमारेभिरे न प्रकर्षणाकथयन्वेत्यर्थः । तेषु श्रियं प्रकुर्वाणो धर्मार्थ विनियुञ्जानः ॥ शिक्षांचके । अत्र "शक" [३] इत्यादिनात्मने ॥ मनुबन्धेन । एदिधिषमाणम् ॥ उपपदेन । व्यजिगीषन्त ॥ अर्थविशेषेण । अरे चिक्रसमानम् । अत्र "प्राग्वत्" [४] इत्यात्मने ।। ईक्षांचक्राणः इत्यत्राफलवत्यपि । बिभांचकृवान् इत्यत्र फलवत्यपि "आमः ऋगः" [७५] इत्यात्मनेपदं स्याम स्याञ्चेति विधिप्रतिषेधावतिदिश्यते । यत्र तु पूर्वस्मादुभयं तत्र फलपत्यफलवति घोभयं स्यात् । बिभरांचके । बिभरांचकृवान् ॥ कलिमुस्कुर्वाणः । संसारमवचके । पदमुपचक्रे । अन्यदाराक्ष प्रचक्रिरे । श्रेयसामुपास्कृत । नान्यवादान्प्रचक्रिरे। श्रियं तेषु प्रकुर्वाणः । अत्र "गन्धन" [७६] इत्यादिना गन्धनादिषु क्रमेणात्मने । स कालमधिकुर्वाणो वदमानः सुहृज्जने । तत्त्वेषु वदमानश्वावदिष्ट परमात्मनि ॥ ४७ ॥ ४७. स वल्लभः परमात्मनि परमः क्षीणसकलकांशत्वाच्छ्रेष्ठो य ६ ई. शिष्टानि च. २ ई. 4ः । ये'. ३ ई. ति वोम'. Page #583 -------------------------------------------------------------------------- ________________ [६० ३.३.७७.] सप्तमः सर्गः । आत्मा तस्मिन्सर्वशे देषेवदिष्ट परमात्मैवाधुना मे शरणमिति तद्विषयमुत्साहं चाचाविष्कृतवान् ध्यानेन तत्रोत्सहते स्म वेत्यर्थः । परमास्मानं दध्याविति तात्पर्यम् । कीडक्सन् । कालं कृतान्तमधिकुर्वाणः पूर्वोक्तधर्मध्यानेनाभिभवंस्तेनापराजीयमानो वा शक्तोशको वा तमुपेक्षमाणो वेत्यर्थः । तथा सुहजने वदमान इन्द्रियोपघाताभावेन सम्यग्ज्ञानाच्छोकापनोदायानाकुलसंबोधनाच्च विक. सितमुखत्वाद्दीप्यमानो वदन्वा वदन्दीप्यमानो वा दीप्यमान एव वेत्यर्थ. । तथा तत्त्वेषु परमात्मोक्तपुं पदार्थेषु वदमानश्च ज्ञात्वा वदन् वदितुं जानन्वा वदन्सन् जानन्वा जाननेव वेत्यर्थः । कार्ये विवदमानान्स उपावदत मत्रिणः । उपावदत सेनान्यमथात्मानमसाधयत् ॥ ४८ ॥ ४८. कार्ये सैन्यव्याघोटनादौ रामकृत्ये विवदमानान्मिथ एकसंमत्यभावेन विमतिपूर्वकं विचित्रं भाषमाणान्विविधं मन्यमानान्वा मत्रिणः स वल्लभ उपावदत युष्माकं कुलक्रमागतानां मत्रिणामधुनैवं नानामतिकरणं न युक्तमित्युपसान्त्वयामास । इयन्तं कालं मया मत्पूर्वजैश्च यायं सर्वा पोषितास्तत्किमधुना विमतिकरणेन राज्यक्षयार्थमित्युपालभत वेत्यर्थः । तथा सेनान्यं सेनापतिमुपावदत यदि त्वं मम स्वामिन उपकारान्स्मरसि तदा त्वया मदीयमृत्युं कुत्राप्यनापयतेदं सैन्य शीघ्रमणहिलपुरे नेयमियद्गजाश्वधनादि मया तुभ्यं प्रसादादत्तमिति रहस्युपालोभयत् । अथानन्तरमात्मानमसाधयत् पण्डितमरणेन दिवं गत इत्यर्थः ॥ कालमधिकुर्वाणः । अत्र "अधेः" [७] इत्यादिनारमने ॥ १बी सी डी ई विस्कृत. २६ दन्दी . ३ ए पु. ४ई वा मानन्ने. ५ इ. विविध भा'. ६ सी डी मदिस्य. Page #584 -------------------------------------------------------------------------- ________________ ५४० व्याश्रयमहाकाव्ये [पल्लभसजा घदमानः सुहृजने । तत्वेपु वदमानः। परमात्मन्यवदिष्ट । कार्ये विवदमानान्। उपावदत मत्रिणः । उपावदत सेनान्यम् । अत्र "दीप्तिज्ञान" [४] इत्यादिना दीप्ल्यादिषु क्रमेणात्मने ॥ सैन्यैः प्रवदमानीं धिगित्याशु शुकैरिव । सेनानीरुल्लल थाटवीं संप्रवदच्छुकाम् ॥ ४९ ॥ ४९. अथ सैन्यैः सह सेनानीराश्वटवीमुल्ललऽ । किंभूतैः । शोकेन विलापित्वाद् हा धिगिति प्रवदमानैः । कैरिव शुकैरिव । सहोपमेयम् । सैन्यशोकाकन्दश्रवणेन शोकाक्रान्तत्वाद् हा धिगिति प्रवदमानैः शुकैः सहेत्यर्थः । अत एवं किंभूतामटवीं संप्रवदच्छुकां संभूयविलपच्छुकाम् । एतेन वल्लभविरहे पक्षिणामपि शोक उक्तः ॥ सैन्यैः प्रवदमानैः । इत्यत्र "व्यक्त" [७९] इत्यादिनात्मने ॥ व्यकवाचामिति किम् । संप्रवदच्छुकाम् ॥ शुकसारिकादीनामपि व्यवाक्स्वास्सहोता. विच्छन्त्यन्ये । प्रवदमानैः शुकैः ॥ विभावदन्त नामात्या अन्ये विप्रावदन्न वा । मिथोनुवदमानास्तु सेनान्योन्ववदन्वचः ॥५०॥ ५०. वल्लभेनोपसान्वितत्वादुपालब्धत्वाच्चामात्या न विप्रावदन्त मिथो वचो निषेधेन युगपद्विरुद्धं नोचुरित्यर्थः । एवं न वा न चान्ये नृपसामन्तादयो विप्रावदन् । तुर्विशेषे । किं तु सेनान्यो दण्डनेतुर्वचोमात्या अन्ये चान्ववदन् सेनान्या पूर्वमुक्ते पश्चादवदन् । प्रमाणीचक्रुरित्यर्थः । किंभूताः सन्तः । मिथोनुवदमाना मिथ एकसांमत्येन यथैके वदन्ति तथापरे वर्दन्त एकैः पूर्वमुक्तेपरे पश्चाद्वदन्तो वेत्यर्थः ॥ - १ एकाक्रा . २ सी डी व च किं. ३ ए दीनां व्य. ४ ई 'कत्वात्स. ५ ए वान्ये. ६ सी डी दन्ति । ए. Page #585 -------------------------------------------------------------------------- ________________ ५४१ [है० ३.३.८१.] सप्तमः सर्गः। विप्रावदन्त । विप्रावदन् । इत्यत्र "विवादे वा" [20] इति वारमने ॥ मिथोनुवदमानाः । अत्र "अनोः" [१] इत्यादिनात्मने ॥ कर्मण्यसतीति किम् । वचोन्ववदन् ॥ राजपुत्रस्य जानानोपतस्थे जनतोन्मुखी। संगच्छमाना संपृच्छमाना संशुश्रुवे तथा ॥ ५१ ॥ ५१. जनता प्रामादिजनौघ उन्मुखी सैन्यसंमुखोपतस्थे डुढौके । यतो गजपुत्रस्य वल्लभस्य जानाना राजपुत्रेण कृत्वा प्रवर्तमाना राजपुत्रे रक्ता सेनान्यमपि राजपुत्रतयाध्यवस्यन्तीवेत्यर्थः । ततश्च ती संशुश्रुवे यथा वृत्तमाकर्णितवती । यतः संगच्छमाना सैन्यैः सह मिलन्ती संपृच्छमाना सैन्यान्प्रश्रयन्ती च ॥ संविदानां तथा संस्खरमाणां विनिवार्य ताम् । सैन्या धैर्ये समियाणाः समृच्छन्ते स्म पत्तने ॥५२॥ ५२. तथा कुमारस्य तं मृत्युप्रकारं संविदानां जानतीमत एव संखरमाणां शोकेन विलपन्ती तां जनतां विनिवार्य सैन्याः पत्तने समृच्छन्ते स्म प्राप्ताः । अच्छेरतेा रूपमिदम् । किंभूताः सन्तः । धैर्ये समियाणाः संगच्छमानाः ॥ राज्ञि संपश्यमानेथ शोकपूर्णा विचक्रिरे । ते स्वरानविकुर्वाणा धैर्यात्तत्सर्वमूचिरे ॥ ५३ ।। ५३. अथ राज्ञि चामुण्डराजे संपश्यमाने सैन्याभिमुखं पश्यति ते सैन्याः शोकपूर्णाः सन्तो विचक्रिरे । आक्रन्दनादिकचेष्टाभिनिफलमचेष्टन्तेत्यर्थः । ततश्च धैर्याच्चित्तावष्टम्भमाश्रित्य स्वरानविकुर्वाणा नानाविधान् शब्दानकुर्वाणास्तद्यथावृत्तं सर्वमूचिरे ॥ १ए था शु. Page #586 -------------------------------------------------------------------------- ________________ ५४२ व्याभयमहाकाव्ये [ वल्लभराजः] न स्वरं व्यकरोद्राजानानयायच्छमानया। शुचा नायच्छते स्मांही नाहते स्म शिरोपि च ॥५४॥ ५४. आयच्छमानया दीर्धीभवन्त्या अत एवानानया पीडयन्त्या शुचा शोकेन हेतुना राजा न स्वरं व्यकरोद्विनाशितवान् । महापुरुषत्वाच्छोकेन न घर्घरस्वरोभूदित्यर्थः । तथांही नायच्छते स्म न विसंम्धुल प्रसारितवान्नापि च शिर आहते म्म ॥ राजपुत्रस्य जानामा । इत्यत्र "ज्ञः" [८२] इत्यान्मने । “अज्ञाने जः । षष्ठी" [२२.८०] इति षष्ठी॥ उपतस्थे । अन्न "उपास्थः" [८३] इत्यात्मने ॥ मगच्छमाना । समृच्छन्ते । संपृच्छमाना । संशुश्रुवे । संघिदानाम् । सस्वरमाणाम् । भर्तीति सामान्यनिर्देशादादिरदादिश्च गृह्यते । समृच्छन्ते । समियाणा । संपश्यमाने । भन्न “समो गम्' [८४] इत्यादिनात्मने ॥ शोकपूर्णास्ते विचकिरे । स्वरानषिकुर्वाणाः । भन्न ":" [८५] इत्यादिमाग्मने ॥ भनाश इति किम् । स्वरं न्यकरोत् ॥ आयच्छमानया । आप्नानयो । स्वेङ्गे च कर्मणि । आयच्छते सांही। भाहते स्म शिरः । अत्र "भाको यम" [८६] इत्यादिनात्मने ॥ शुचा वितपमानामितुल्ययोत्तपमानया । उत्तेपेङ्गं नृपोन्ये वा के नाङ्गानि वितेपिरे ॥ ५५॥ ५५. उत्तपमानयातितीव्रत्वेन प्रज्वलन्त्यात एव वितपमानी जा । सी डी नाशत. २ ए स वि०. ३ सी, या । स्वाने. Page #587 -------------------------------------------------------------------------- ________________ [हे० ३.३.०९.) सप्तमः सर्गः। ज्वल्यमानो योग्निस्तेन तुल्यया शुचा कृत्वा नृपश्चामुण्डराजोगमुत्तेपे संतापितवान् । वा यद्वा । युक्तमेवैतत् । यतः केन्ये शुचाङ्गानि न वितेपिरेपि तु सर्वे सगरादयः पूर्वे महात्मानोपि पुत्रशोकेनाङ्गानि संतापितवन्त इत्यर्थः॥ वितपमानानि । उत्तपमानयो । स्वेले कर्मणि । अङ्गानि वितेपिरे । अङ्गमुत्तेपे। अत्र "युदस्तपः" [८७] इत्यात्मने ॥ राजा दर्शयते स्मपीस्तीर्थमस्मरयच्च तम् । स कलिं गर्धयांचक्रे नावश्चयत तं कलिः ॥ ५६ ॥ ५६. राजा पीन्धर्मोपदेशेन शोकापनोदायागतान्मुनीन्दर्शयते स्म पश्यन्ति स्म राजानमृषयस्तान्संमुखालोकनाभ्युत्थानधर्मशुश्रू. पाउनुकूलाचरणेन राजैव प्रयुक्त स्म । तथा मुनिभ्यो धर्मश्रवणोदत्तभववैराग्यतस्तं सजानं तीर्थ पुण्यक्षेत्रमस्मरयच्च तीर्थ स्मरति स्म स तं स्मरन्तं तीर्थमेवे महाप्रभावत्वाद्यनुकूलाचरणेन प्रयुते स्मात्मसाधनार्थ प्रत्यक्षदृश्यमानप्रभावं शुक्लतीर्थ राजा सस्मारेत्यर्थः । अत एव स राजा कलिं कलिकालं गर्धयांचक एवं धर्माभिलाषणांवभयत । तथा त नृपं कलिर्नावश्चयत तदोद्भूतधर्माभिलापाच्यावनेन न प्रतारितवान् । प्रवर्धमानधर्मपरिणामोभूदित्यर्थः ॥ राजा दर्शयते स्मीन् । इत्यत्र "अणिकर्म णि" [८८] इत्यादिनात्मने ॥ भस्मृताविति किम् । तीर्थमसरयत्तम् ॥ कलिं गर्धयांधके । तं नावञ्चयत । इत्यत्र "प्रलम्मे" [८९] इत्यादिमात्मने । १ ए सी ते स्माषी. १५ सग.१ ए. या। स्वाङ्गक सी डी या। स्वा. ३वी पनोदेन. ४ ई देशशो'. ५ ए वप्र.६ ए ववत्वा .७ ए चत.८ ई लापोत्पादनेन. ९ ए सी ते स्माषीन्, Page #588 -------------------------------------------------------------------------- ________________ ५४४ व्याश्रयमहाकाव्ये [दुर्लभराजः] द्विषोपलापयमानं स राज्ये न्यस्य दुर्लभम् । तपसा लापयांचक्रे नोदलापयत स्वम् ॥ ५७ ॥ ५७. उ इति चामुण्डराजीयमहावदातश्रवणाय लोकानामभिमुखीकरणे । अहो लोकाः स राजा द्विषोपलापयमानमभिभवन्तं दुर्लभं दुर्लभराज राज्ये न्यस्य तपसानशनेन लापयांचवे परैरात्मानमपूजयत् । अत एव स्वमात्मानं नोदलापयत नावञ्चयत ॥ तेन स्मालाप्यते विस्मापयमानैस्तपोगुणैः । विस्मापनकृता शुक्लतीर्थे गत्वाधिनर्मदम् ॥ ५८ ॥ ५८. अधिनर्मदं नर्मदानद्यां शुक्लतीर्थे तिलादिकृष्णवस्तुन इवात्मनोपि पापमलक्षालनेन नैर्मल्यहेतुत्वाच्छुक्लं यत्तीथं तस्मिन् गत्वा तेन चामुण्डराजेनालाप्यते स्म परैरात्मा पूज्यते स्म । यतो विस्मापयमानेरतितीव्रत्वेन लोकं विस्मयमानं प्रयुञ्जानैस्तपोगुणैनिस्पृहतादिभिः कृत्वा विस्मापनकृताश्चर्यकारिणा । नर्मदायां शुक्लतीर्थे तपोभिरास्मानं साधितवानिति तात्पर्यार्थः ॥ तपसा लापयांचके । द्विषोपलापयमानम् । स्वं नोदलापयत । इत्यत्र "लीहिनोः(न.)"[९०] इत्यादिनात्मन आचान्तस्याकर्तर्यपि ॥ अकर्तर्यपीति किम् । तपोगुणैस्तेनालाप्यते ॥ विमापयमानैः । अत्र "सिङः" [९१] इत्यादिनात्मन आचान्तस्याकर्त. यपि ॥ अकर्तर्यपीत्येव । विस्मापन ॥ अभीषयत निर्भीषानप्यरीनथ दुर्लभः । यद्भापनभुजः शक्रमप्यभापयतोचकैः ॥ ५९ ॥ १५ र तश्राव. २ सी डी स्मृहिता'. Page #589 -------------------------------------------------------------------------- ________________ [ है० ३.३.९२.] सप्तमः सर्गः। ५४५ ५९. अथ चामुण्डराजस्यात्मसाधनानन्तरं दुर्लभो निीषानपि निर्भयानप्यरीनभीषयत भीतवतः प्रयुक्तवान् । यद्यस्मात्स उच्चकैः शक्रमप्यभापयत । यतो भाप्यत आभ्यां भापनौ भुजौ यस्य सः ।। अभीपयत । इत्यत्र "बिभेतीच" [१२] इत्यात्मने । अस्य च भीपादेशः।। पक्षे । अभापयत । इत्यत्रान्तस्याञ्चाकर्तर्यपि । यद्यप्यत्र परमार्थतो भापनभुजाभ्यां कृत्वा भय तथाप्यवयवावयविनोरभेदेन भुजावपि दुर्लभ एवेति प्रयोकुरेव स्वार्थ इत्यात्वं स्यात् ॥ अकर्तर्यपीत्येव । निर्भीपान् । भापन । अत्र न करणाद्भयं किं तु करणाद्धापनमिति प्रयोक्तुः स्वार्थ एवाकर्तर्यप्याकारः ।। मिथ्याकारयमाणास्य कीर्तिः कृष्णं हिमोज्ज्वला । पर्यमोहयतात्यन्तमायासयत च श्रियम् ॥ ६० ॥ ६०. अस्य दुर्लभस्य हिमोज्वला कीर्तिः श्रियं कृष्णभार्यामत्यन्तं पर्यमोहयत कृष्णस्यानुपलेल्यत्वेन व्यपगमाद्याशङ्कया परिमुह्यन्ती मू छैन्ती प्रायुतात्यन्तमायासयताखेदयञ्च । यतः कृष्णवर्णत्वात्कृष्णं विष्णु मिथ्याकारयमाणा कृष्णं मिथ्या कूटं करोत्युच्चारयति लोकस्तं प्रयुजाना कृष्णवर्णापहवाल्लोकेन कृष्णमन्वर्थाभावरूपदोषदुष्टमसकृत्पा-- ठयन्तीत्यर्थः । अत्र च व्याख्यानेल्लोकेनेति ज्ञेयम् । यद्वा । कीर्तिः कृष्णं कृष्णवर्णापहवेन मिथ्या कूटं करोति विदधाति प्रयोक्कैवं विवक्षते नेयं कृष्णं मिथ्याकरोति किं तु कृष्णः स्वयमेव मिथ्याक्रि. यते मिथ्याभवति तं कीर्तिः प्रयुञ्जाना । एवं विवक्षायां णिगि सत्यपि मिथ्याकारयमाणासकृन्मिथ्यावतीत्यर्थः । तात्पर्येण कृष्णं श्वे. तयन्ती ॥ , १सी डी जस्य चात्म'. २ ए सी भीष्वा" . ३ सी डी प्णत्वस्या'. ४ यी लक्षवे. ५ई. ये मि. ६ डी कुर्वन्तीत्य, Page #590 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये दुर्लभराजः स आयामयमानो वादयमानोर्थिनः किल। मधून्यधापयत किं किमपाययतामृतम् ॥ ६१ ॥ ६१. स दुर्लभः । किलेति सत्ये । आर्थिनो याचकान्कि मधून्यधा. पयत पाययामास किममृतं सुधामपाययत। कीहक्सन् । आर्थिन आयामयमानः । पूर्ववत्कर्मकर्तृविवक्षयाकर्मकाद्धातोर्णिगि महादानेन वर्धयंस्तथा वादयमानः प्रियमालपन् । कूर्म दमयमानां गामवासयत दोष्ण्यसौ । प्रतापेनादयांचक्रे द्विषः खड्न चादयत् ॥६२ ॥ ६२. असौ दुर्लभः प्रतापेन की द्विषो दैत्याद्यन्यायिशत्रूनादयांचक्रे खड्रेन च की द्विष आदयत् । कानपि द्विषः प्रतापेनैव क्षयं नीतवान्कानपि युद्धेनेत्यर्थः । अत एव कूर्म कमठरूपिणं विष्णुं दमयमानां गुरुत्वात्खेदयन्ती गां पृथ्वी दोष्णि भुजादण्डेवासयंत स्थापितवान् । सर्वशत्रूच्छेदेनाखिलपृथ्वी खवशीचकारेत्यर्थः ।। लोकं रोचयमानोसौ नानर्तयत के मुदा । चक्रे धर्म सुरानीजे व्यधत्तायतनानि च ॥६३ ॥ ६३. असौ दुर्लभो धर्म दानादिकं चक्रे । तथा सुरानईदादिदेगनीजे पूजितवानायतनानि प्रासादान् व्यधत्त च कारितवांश्च । अत एव लोकं रोचयमानः प्रीणयन के मुदा हर्षेण नानर्तयत ।। स साधनयजत्तत्त्वं जानानस्तत्मजानतः । __ अपावदिष्ट चैकान्तं समयच्छत शुद्धताम् ॥ ६४॥ १बी वक्षाया. २ ए मशा'. ३६ श्री . ४ प य सा. Page #591 -------------------------------------------------------------------------- ________________ है. ३.३.९३] सप्तमः सर्गः। ५४७ ६४. स दुर्लभो वसतिमार्गप्रकाशकसुगृहीतनामधेयश्रीजिनेश्वरसूरिभिजैनधर्मे प्रतिबोधितत्वात्तत्त्वम् । जातावेकवचनम् । जीवाजी. वपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाख्यानि नव तत्त्वानि जानानो यथावस्थितान्यववुध्यमानः संस्तत्तत्त्वं प्रजानतः साधू जैनमुनीनयजत्सत्कारसन्माननादिनाचितवान् । अत एवैकान्तमेकान्तवादं बौद्धादिसिद्धान्तपावदिष्टानेकान्तवादित्वानिराकार्षीत् । अत एव च शुद्धतां पापमलापनोदेन निर्मलतां समयच्छतात्मना सह संबद्धीचक्रे ।। आयुरायच्छमाना उद्यच्छमानाः श्रियं नृपाः । असोयेमुः कथां खं हि नात्मानं पर्यमोहयन् ॥ ६५॥ ६५. नृपा अस्य दुर्लभस्य कथामवदातवर्णनाग्रन्थमुद्येमुः कथाग्रन्थ उद्यमं चक्रुरित्यर्थः । यत आयुरायच्छमाना दुर्लभावर्जनयाँ जीवितव्य दीर्घाकुर्वन्तः । तथा श्रियमुद्यच्छमाना राज्यलक्ष्मीविषयमुद्यम कुर्वन्तो जीवितव्यं च श्रियं च वाञ्छन्त इत्यर्थः । अत एव स्वमात्मीयमात्मानं हि स्फुटं न पर्यमोहयन्न विचेतनीचक्रुरात्मानमजानन्नित्यर्थः । यद्वा । सर्वस्वापहाराद्युत्थाधिव्याधिपीडाया अभावेन न मूर्छयामासुः ।। परिमोहयमानः स्वान् द्विषोग्रे दोष्मतां भवन् । राज्ञाहायि महेन्द्रेण स्वसुः सोथ स्वयंवरे ॥ ६६ ॥ ६६. अथ स दुर्लभः स्वसुः स्वयंवरे महेन्द्रेण राज्ञा मरुदेशेशेनाहाय्याकारितः। कीदृक् । दोष्मतामग्रे धुरि भवन्वर्तमानोत एव स्वान्द्विषः परिमोहयमानस्तीव्रप्रहारादिपीडया मूर्छयन् ॥ १ सी शम. २ सी मिर्जिन. ३ सी जीव. ४ सी म् जिन': ५ श्री सीडीई माना. ६ सी डी या दी. ७ बी सी डीई भ्य नि. Page #592 -------------------------------------------------------------------------- ________________ ५४८ धाश्रयमहाकाव्ये [दुर्लभराजः] कृष्णं मिथ्याकारयमाणा । इस्यत्र "मिथ्या" [१५] इत्यादिनारमने ॥ पर्यमोहयत श्रियम् । आयामयमानोर्थिनः । भायासयत श्रियम् । अपाययतामृतम् । अधापयत मधूनि । वादयमानोर्थिनः । अवासयत गाम् । कर्म वमयमानाम् । प्रतापेनादयांचक्रे । लोक रोचयमानः । कं नानर्तयत । इत्यत्र "परिमुहा" [९४] इत्यादिनात्मने ॥ अदेनेच्छन्त्येके । खङ्गेनादयत् ॥ ईजे । चक्रे । अत्र "ईगितः" [९५] इत्यात्मने ॥ फलवतीत्येव । साधूनय. जत् । केचित्वीगितो धातोर्णिगर्थ एव प्रेषणाध्येषणविशेष प्रतिविधाननाम्नि वर्तमानादात्मनेपदमिच्छन्ति । ग्यवत्त । व्यधापयतेत्यर्थः ॥ सत्त्वं जानानः । अन्न "शोनुपसर्गात्" [९६] इत्यात्मने ॥ अनुपसर्गादिति किम् । सत्प्रजानतः॥ एकान्तमपावदिष्ट । इस्यत्र "वदोपात्" [९७] इत्यात्मने ॥ समयच्छत शुद्धताम् । श्रियमुयच्छमानाः । आयुरायच्छमानाः। भत्र "समुद् [९८] इत्यादिनात्मने ॥ अग्रन्थ इति किम् । कथामुयेमुः॥ स्वान् द्विषः परिमोहयमानः । स्वमात्मानं पर्यमोहयन् । इत्यत्र "पदान्तरगम्ये वा" [९९] इति वात्मने । भवन् । इत्यत्र “शेषात्परसै" [३००] इति परसैपदम् ॥ पास्थितेन्द्र पराकुर्वन्ननुकुर्वन्स पूर्वजान् । सानुजोतिक्षिपन्सेनां तडूल्याकं प्रतिक्षिपन् ॥ ६७ ॥ ६७. स दुर्लभः सानुजो नागराजसहितः प्रास्थित । कीडक्सन् । सेनामतिक्षिपन् । गमनायात्यन्तं प्रेरयन्नत एवातिबाहुल्याच वळूल्या सेनारेणुनार्क प्रतिक्षिपन्नाच्छादयन्नित्यर्थः । तथेन्द्र पराकुर्वन्महत्या न्यन्नत एव पूर्वजान्मूलराजादीननुकुर्वन् ॥ १५ लोकान्तरों'. २ सी डी विशेषणप्र. ३ ए नेपदम् । उप. ४ एतन्त्र. Page #593 -------------------------------------------------------------------------- ________________ [है० ३.३.१०१.] सप्तमः सर्गः। ५४९ अभिक्षिपन्तो हस्ताग्रं गन्धेभाः प्रवहन्मदाः । सैन्येस्यापरिमृष्यन्तोन्योन्यं पर्यवहन्पृथक् ॥ ६८ ॥ ६८. अस्य दुर्लभस्य सैन्ये गन्धेभा गन्धप्रधाना गजा हस्तानं शुण्डाग्रभागमभिक्षिपन्त इतस्ततोभिमतं प्रेरयन्तः सन्तः पृथग्भिन्नाः पर्यवहन्समन्ताजग्मुः । यतोन्योन्यमपरिमृष्यन्तोसहमानाः। एतदपि कुत इत्याह । यतः प्रवहन्मदाः ।। पराकुर्वन् । अनुकुर्वन् । इत्यत्र "परा" [२०१] इत्यादिना परसै ॥ प्रतिक्षिपन् । अभिक्षिपन्तः । अतिक्षिपन् । इत्यत्र "प्रत्यभि०" [२०२] इ. त्यादिना परस्मै ॥ प्रवहत् । इत्यत्र "प्रादहः" [१०३] इति परस्मै । परिमृष्यन्तः । पर्यवहन् । इत्यत्र "परेमपश्च" [१०४] इति परस्मै । ययावविरमन्पथ्यारमद्भिर्नर्मबन्धुभिः । समं परिरमन्नन्योदन्तादुपरमन्त्रयम् ।। ६९ ॥ ६९. अयं दुर्लभः पथि ययौ । कीदृक्सन् । अविरमन्ननवरतं गच्छंस्तथारमद्भिः क्रीडद्भिर्नर्मबन्धुभिर्नर्मसचिवैः समं परिरमन्परिखेलं. स्तथान्योदन्तात्स्वयंवरनायिकोदन्तादन्यस्या वार्ताया उपरमन्निवर्तमानः स्वयंवरकन्यकोदन्तमेव कुर्वन् ।। कापि सोश्वमुपारंस्तेभेनारोहयत कचित । काप्यासयन रथे मित्राण्यकारयत सत्कथाः ॥ ७०॥ १५ न्येस्य प. १ए प्रावृह. २५ परिय'. ३ मस. ४वी टी 'नायको. Page #594 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [दुर्लभराजः ७०. स दुर्लभः कापि कस्मिन्नपि स्थानेश्वमुपारंस्त । अत्र रमिरन्त. भूतण्यर्थः सकर्मकः प्राप्युपसर्जनो वा सकर्मकः । आरुह्य गतिपञ्चकेनाखे. लयत् । कचिच्चेभेन कीरोहयत । आरोहदिभं सः । न्यग्भवन्तं न्यगभावयेत् । स एवं विवक्षितवान् । नाहमारोहं किं तु स्वयमेवारुछतेभः स्वयमेव न्यगभूदित्यर्थः । ततः स्वयमेवं वारूढं न्यग्भूतं स प्रायुक्त णिग् । “पाकर्मणाम्" [२.२.५] इत्यादिना कर्तुर्वा कर्मत्वात् । इभेनेभं वा स आरोहयत्पुनः । स एवं विवक्षितवान्नाहमारोहयं किं विभः स्वयमेवारोहयत न्यगभूदित्यर्थ इति पञ्चम्यवस्थानन्तरं पुनरपि स्वयमेवारोहयमाणमिभं स प्रायुत । पुनर्णिम्। न्यगभावयदित्यर्थः । कापि कस्मिंश्च प्रदेशे मित्राणि रथ आसयन्नुपवेशयन्सन्सकथाः साश्चर्याणि पूर्वपुरुषावदातवर्णनान्यकारयत ॥ खेदं शोषयमाणोभूच्चलयन्वीरुधस्तदा। पताकाः कम्पयन्वायुर्मुदे मध्विव भोजयन् ॥ ७१॥ ७१. तदा दुर्लभस्य गमनकाले वायुर्मुद्देभूत् । कीडक्सन् । स्वेदं श्रमसंतापोत्थं धर्म शैत्याच्छोषयमाणस्तथा वीरुधो लताश्चलयन् । एतेन सौरभोक्तिः । तथा पताका रथादिस्था वैजयन्तीम॑दुत्वात्कम्पयनतश्चात्यन्तं सुखहेतुत्वान्मधु भोजयन्निव । एतेनास्य कार्यसिद्धिसूचकं शुभशकुनमुक्तम् ॥ तस्याभ्युदस्थुर्नीवारानाशयन्तो मृगार्भकान् । बोधयन्तोध्यापयन्तो बटून् ग्रन्थान्वनर्षयः॥ ७२ ॥ ७२. वनर्षयस्तापसास्तस्य दुर्लभस्याभ्युदस्थुराश्रमगुरुत्वेनाभिमु१ डी टूनान्व. १सी डी ः प्रा. २६ यन्स ए.३ सी मेवा'. ४बीई व चारू: ५ सी सीपमान. Page #595 -------------------------------------------------------------------------- ________________ हि० ३.१.१०५.] सप्तमः सर्गः। खमुत्थिताः । किंभूताः। कारुणिकत्वान्मृगार्भकान्नीवारानाशयन्तो भक्षयन्तस्तथा बटून् ग्रन्थानध्यापयन्तः पाठयन्तो बोधयन्तोर्थतोवगमयन्तश्च ॥ धुरा धुरं योधयद्भिः प्रावयद्भिरनोपयम् । द्रावयद्भिर्दुमूलानि स्रावयद्भिर्लता रसम् ॥७३॥ जनयद्भिः कलकलं नाशयद्भिः सरित्वपः। अविच्छायद्धलैः सोथ पुरी गोपायतो मरुम् ॥७४॥ ७३, ७४. स दुर्लभो मरु मरुदेशं गोपायतो रक्षतो नड्रलदेशाधिपस्येत्यर्थः । महेन्द्रस्य पुरी वलैः कृत्वाविच्छायद्ययौ । किंभूवैः । औत्सुक्येन युगपदनेकरथानां प्रेरणाद्धरा सह धुरं योधयद्भिरा. स्फालयद्भिरत एवानः । जातावेकवचनम् । रथान् । न पथोपथं "पथः संख्याव्ययोत्तर" इति क्लीवता । तदपथममार्ग प्रावयदिः प्रापयद्भिरत एव दुमूलानि रसं द्रावयद्भिर्घर्षणेन क्षारयनिस्तथा लता वल्ली रसं सावयद्भिः पीलनेन क्षारयद्भिस्तथा कलकलं जनयद्रिस्तथातिप्राचुर्यात्सरित्स्वपो नाशयद्भिः ।। सोतिधूपायदकं तं पनायनुचितं व्यधात् । लक्षस्य पणमानेषु पणायन्कोटिमुद्भटः ।। ७५ ॥ ७५. स महेन्द्र उचितं दुर्लभस्य योग्यं महाविस्तराभिमुखगमनदानसन्मानादि व्यधात् । कीदृक्सन् । उद्भट उदारोत एव लक्षस्य पणमानेषु हस्त्यश्वालंकारादिप्राभृतदानेन यावता द्रम्मादि लक्षं स्या १ बी सोपि धू. १बीई विस्तारा'. २ वी क्षणस्य. - Page #596 -------------------------------------------------------------------------- ________________ ५५२ ब्याश्रयमहाकाव्ये [दुर्लभराजः] सावळ्यवहरत्सु मैत्र्यादिना लक्षणोपचैरस्वित्यर्थः । अर्थान्नृपेषु विषये कोटि पणायन् कोट्या प्रत्युपचरन्नित्यर्थः । तथातिधूपायदकं प्रतापातिशयेन संतापयन्तं सूर्यमतिकान्तं दुर्लभं पनायन्स्तुवन् ॥ अविरमन् । भारमद्भिः । परिरमन् । इत्यत्र “व्याकू" [१०५] इत्यादिना परस्मै ॥ परमन् उपारस्त । इत्यत्र "वोपात्" [१०६] इति वा परसै ॥ भासयन्मित्राणि । इत्यत्र "अणिगि" [१०७] इत्यादिना परस्मै ॥ अणिगीति किम् । स्वयमेवारोहयमाणमिभं प्रायुड़। इभेनारोहयत ॥ प्राणिकर्तृकेति किम् । शुष्यति खेदः । शोषयमाणः खेदं वायुः ॥ अनाप्यादिति किम् । सस्कथाः कुर्वन्ति मित्राणि प्रायुक्ताकारयत सत्कथाः ॥ . चल्यर्थ। चलयन् । कम्पयन् ॥ आहारार्थ । भोजयन् । भाशयन्तः ॥ ९ ॥ 'अध्यापयन्तः ॥ बुध् । बोधयन्तः ॥ युध् । योधयद्भिः ॥g। प्रावयद्भिः ॥ दु । भावयन्निः ॥ त्रु । नावयद्भिः॥ नश् । नाशयद्भिः ॥ जन् । जनयभिः । इत्यत्र "चल्याहारा [१०८] इत्यादिना परस्मै ॥ एकादशः पादः समर्थितः ॥ गोपायतः । धूपायत् । अविच्छायत् । पणायन् । पनायन् । इत्यत्र "गुपोंधूप" [२] इत्यादिनायः ॥ व्यवहारार्थात्पणो नेच्छन्त्येके । पणमानेषु ॥ कन्यां कामयमानस्तामन्येयुः प्राविशत्पुरीम् । ऋतीयमानः स्वर्गोप्ता सोथ गोपायिता भुवः ॥ ७६ ॥ ७६. अथान्येशुः स भुवो गोपायिता रक्षिता दुर्लभः पुरीं प्राविशत् । कीहक्सन् । स्वर्गोप्वेन्द्रेण ऋतीयमानो महा स्पर्धमानस्तथा १ सी णोपाच'. २ए चयर'. ३ डी यन्त्रुव'. ४ डी उपार'. ५ वी "यम् । १. ६ डी ई पणेनें'. Page #597 -------------------------------------------------------------------------- ________________ है३.४.१.] सप्तमः सर्गः । ५५३ तां रूपाद्यतिशयेन प्रसिद्धां कन्यां महेन्द्रस्वसारं कामयमानोभिलपन् । दृष्ट्वा विच्छायितारं तं पणायितृपथे तदा । अनुविच्छिन्यभूत्काचित्पणित्री नेष्टवस्तुनः ॥ ७७ ॥ ७७. तदा पुरप्रवेशकाले काचिन्नायिका तद्रूपाक्षिप्तत्वादनुविच्छित्री दुर्लभस्य पश्चाद्यान्ती सतीष्टवस्तुनः पैणित्री व्यवी नाभूत् । किं कृत्वा । पायितृपथे वणिक्पथे हट्टमार्गे विच्छायितारं गच्छन्तं तं दुर्लभं दृष्ट्वा ॥ पुरधूपायितुर्जेता धूपिता नः स्मरो ह्ययम् । इत्थमेनं पनायिव्यां पनिळ्यासीन का तदा ॥ ७८ ॥ ७८. एनं दुर्लभ पनायिन्यां स्तुवत्यां सत्यामर्थात्कस्यां चित्कामिन्यां का कामिन्येनं पनित्री स्तोत्री नासीत् । कथं पनायित्र्यामित्याह । अयं प्रत्यक्षो दुर्लभो हि स्फुटं निश्चितं पुरधूपायितुत्रिपुरदाहकस्य॑ हरस्य जेता स्मरोस्ति । यतः किभूतः। नोस्माकं धूपिता रूपातिशयेनोत्कण्ठारणरणकादिविधानात्संतापकोस्माकं सन्तापकत्वादयं नूनं स्वारिं हैर जित्वा स्वमूर्तिधारी कामो वर्तत इत्यर्थ इत्थम् ।। शचीकामयितुस्तुल्यं कमित्री कापि तं तदा । अन्वर्तितारं खं वालमृतीयित्र्यजुगुप्सत ॥ ७९ ॥ ७९. तदा प्रवेशकाले काप्यन्वतितारमनुयान्तं खं वालमजुगुप्सत १ सी डी गायतृ. २ डी ल्य कामि . १ ए न्द्रदुहितर. २ सी डी श्वादयन्ती'. ३ सी पणयित्री. ४ सी डी °णायत. ५ वी सी डी ई न्स दु. ६ डी "स्य . .डी ता स्मा. सी हरि जि. ९ई त्वा मू. १० डी त्यर्थः ।।. ७० Page #598 -------------------------------------------------------------------------- ________________ ५५४ ब्याश्रयमहाकाव्ये दुर्लभराजः] गतिविघ्नत्वादनिन्दत् । कीहक्सती । शचीकामयितुरिन्द्रस्य सौन्दर्यादिसंपदा तुल्यं तं दुर्लभ कमित्रीच्छन्ती । अत एव तमेव ऋतीयित्री दर्शनाय गच्छन्ती॥ अतितिक्षत न स्थानं विचिकित्सुः स्वजीविते । अचिकित्स्ये तदा कापि शीशांसति शरान्स्मरे ॥ ८० ॥ ८०. तदाचिकित्स्यै दुर्लभदर्शनेन प्रकर्षप्राप्तत्वात्प्रतिकर्तुमशक्ये स्मरे शराब् शीशांसत्युत्तेजयति सति कापि कामिनी स्वजीविते विचिकित्सुः संशयाना सती स्थानं नातितिक्षत स्थातुं नाशक्नोत् । दुर्लभदर्शनायानवरतं तेन सह ययावित्यर्थः ।। पीमांसमानां दीदांसमानां च तिलकं सखीम् । बीभत्समानां मेने काप्यस्य दर्शनविघ्नतः ॥ ८१॥ ८१. कापि कामिन्यस्य दुर्लभस्य दर्शनविनतो हेतोः सखीं बीभत्समानां विरूपां प्रतिकूला मेने । कीदृशीं सतीम् । तिलकं मीमासमानां भव्यमभव्यं वेति विचारयन्ती दीदांसमानां च वक्रत्वापनयनेन ऋजूकुर्वती च ॥ कामयमानः । अत्र “कमेणि" [२] इति णि ॥ ऋतीयमानः । अन्न "ऋतेमयः" [३] इति डीयः ॥ गोपायिता गोप्ता । धूपायितुः धूपिता । विच्छायितारम् अनुविच्छिनी । पायित पणिनी। पनायिभ्याम् पनित्री । कामयितुः कमित्री । ताप भन्वतितारम् । अत्र "अशवि ते वा" [0] इति वायादयः । १ डी भ कामि. २एबीतीयत्री'. ३ सी डी 'स्ये तदा दु. ४डी १ सय ५ बी डीई कुर्वन्ती च. ६दी °णायत. ७बी तीयत्री. सा 'तीयती भ. ही तीयन्ती अ. Page #599 -------------------------------------------------------------------------- ________________ [ है. ३.४.७.] सप्तमः सर्गः। अजुगुप्सत । अतितिक्षत । इत्यत्र "गुप्तिजः" [५] इत्यादिना सन् । विचिकित्सुः । अचिकिरस्थे । अत्र "कित.." [६] इत्यादिना सन् ॥ शीशांसति । दीदांसमानाम् । मीमांसमानाम् । घीभरसमानाम् । अत्र "शान्दान्' [७] इत्यादिना सन् दीर्घश्चैषां द्विवचने सति पूर्वकारस्य ।। महीयमाना नारीषु कण्डूयन्ती मुधा श्रवः । लालस्यमाना तमनु दोर्मूलं काप्यदर्शयत् ।। ८२ ॥ ८२. कापि कामिनी तं दुर्लभमनुलक्ष्यीकृत्य मुधा निरर्थक श्रवः कण कण्डूयन्ती सती दोर्मूलं कक्षाधस्तनप्रदेशं संक्षोभना(गा?)) दुर्लभमेवादर्शयत् । कीदृक् । लालस्यमानात्यर्थ सविलासा तथा नारीपु मध्ये महीयमाना सौन्दर्योत्कर्षेण पूजाहा। भृशं पुनः पुनः कापि लसन्ती भृशमैक्षत । भृशं चकासतं जाजागीयमाणस्मरा नृपम् ॥ ८३ ॥ ८३. कापि कामिनी भृशं चकासंतं शोभमानं नृपं दुर्लभं भृशमैक्षत । कीहक्सती । जाजाग्रीयमाणस्मरात्यर्थमभीक्ष्णं वा जागरूककामात एव भृशमत्यर्थं लसन्ती विलसन्ती दुर्लभक्षोभना(णा')य गमनादिविशेष कुर्वतीत्यर्थः । तथा पुनः पुनर्लसन्ती च ॥ काचिदंसात्पतदादरिद्यमाणोदरांशुकम् । नावाव्यताटाव्यमानारार्ययाणैस्तदार्दिता ॥ ८४ ॥ ८४. तदा प्रवेशकाले काचिदादरियमाणोदरौतिकशोदरी कामिन्यसात्स्कन्धात्पतदंशुकं नावाव्यत भृशमभीक्ष्णं वा नारक्षत् । कीहक्सवी। १ वी सी डी ई क्षास्त. २ सी डी त त शो'. ३ सी डी जागुरू'. ४ई °ले दाद. ५सी डी रा इति. Page #600 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये [दुर्लभराजः] अटाट्यमाना दुर्लभादिवाया भृशं पुनः पुनर्वा यान्ती तथारार्यमाणेरहमहमिकया दुर्लभदर्शनाय भृशं पुनः पुनर्वा गच्छद्भिलाकरदिता संमर्दैन पीडिता स्वकृशोदरस्तनदर्शनेन राज्ञो रागोत्पादनायोदरस्तनपिधायक वस्त्रं लोकसंमदेवशात्पतन्नारक्षदित्यर्थः ॥ अशाश्यमानं मोमूत्र्यमाणं काप्युज्झितुं शिशुम् । असोसूत्र्यत सोसूच्यमाने तस्यागमोत्सवे ॥ ८५॥ ८५. तस्य दुर्लभस्यागमोत्सवे सोसूच्यमाने नान्दीतूर्यनिर्घोषादिनाभीक्ष्णं भृशं वा ज्ञाप्यमाने दुर्लभदर्शनेत्युत्सुकत्वात्कापि शिशुमुज्झितुमसोसूयते प्रायतत । यतोशाश्यमानं भृशमभीक्ष्णं वा भुखानं मोमूख्यमाणं भृशमभीक्ष्णं वा मूत्रयन्तम् ॥ दृशौ मोर्गोनूयमानां नीरङ्गी काप्युदक्षिपत् । चङ्गम्यमाणा जङ्गम्यमानां चाग्रेभ्यतर्जयत् ॥ ८६ ॥ ८६. कापि कुलाङ्गना दृशौ प्रोर्णोनूयमानां भृशमभीक्ष्ण वाच्छादयन्ती नीरङ्गी मुखाच्छादकवखाञ्चलमुदक्षिपदुर्लभावलोकनविनस्वादूर्व चिक्षेप । तथा चकम्यमाणा कुटिलं क्रामन्यने पुरो जङ्गम्यमानां कुटिलं गच्छन्ती स्त्रीमभ्यतर्जयञ्च ॥ कण्डूयन्ती । महीयमाना । इत्यत्र " धातोः "[6] इत्यादिना यक् ॥ कालस्यमाना । इस्यत्र " ध्यानादे:०" [९] इत्यादिना यह ॥ पक्षे । भृशं पुनः पुनर्वा लसन्ती ॥ ध्यानादेरिति किम् । भृशमक्षत ॥ एकत्ररादिति - १डी मूत्रमा. १ सी डी नव. २ ए बी सी ई त प्रयते । य. - - Page #601 -------------------------------------------------------------------------- ________________ ५५७ है०३.४.११ सप्तमः समः। किम् । भृशं चकासतम् ॥ केचिजागतेरिच्छन्ति । जाजाग्रीयमाण ॥ सर्वसादातो. रायादिप्रत्ययरहितात्केचिदिच्छन्ति । आवाव्यत । दादरियमाण ॥ अटाट्यमाना । अरार्यमाणैः । असोसूत्र्यत । मोमूत्र्यमाणम् । सोसूच्यमाने । अशाश्यमानम् । प्रोर्णोनूयमानाम् । अत्र "अट्यति" [१०] इत्यादिना या ॥ चक्रम्यमाणा । जगम्यमानाम् । अत्र “गत्यात्कुटिले" [1] इति यर ।। दृशा जेगिल्यमानेव तं लावण्यसुधामयम् । सासद्यमाना कामेन काप्यलोलुप्यत त्रपाम् ॥ ८७ ॥ ८७. कापि कामिनी त्रपामतिसानुरागदृष्टिपरपुरुपालोकोत्थल. जामलोलुप्यतात्यन्तं विलोपाद्गतिं चिच्छेद । कीक्सती । कामेन सासद्यमाना गहितं सद्यमाना निर्दयं पीड्यमानेत्यर्थः । अत एव लावण्यमेवाप्यायकत्वात्सुधा सा प्रकृता यत्र तं लावण्यसुधामयं केवलसौन्दर्यघटितं तं दुर्लभं दृशा जेगिल्यमानेव सानुरागं निरन्तरं विलोकनागर्हितं गिलन्तीव । यापि कामेन भोजनाभिलापेण सासद्यमाना सती स्थूलंकवलाहारेण निजेगिल्यमाना स्यात्सापि "आहारे व्यवहारे च त्यक्तलेजः सदा भवेत्” इति वचनाद्वहुभक्षणोत्या त्रपा लुम्पति ॥ कापराचर्यताजञ्जभ्यताजाप्यतापि च । दन्दश्यमाना दन्दह्यमाना नु तदवीक्षणे ॥ ८८ ॥ ८८. कापि कामिन्यचञ्चूर्यत तदर्शनौत्सुक्येन स्वाभाविकलीलागतित्यागेन शीघ्रगत्याश्रयणाद्गर्हितमर्गमत् । अजअभ्यत च कामो १ वी सी डी न्ति । अवा'. २ वी सी डी माणा ॥. ३ सासयमानेत्यारभ्य कामेनेत्यन्तो ग्रन्थाश ई सशके पुस्तके न दृश्यते. ४ डी लकेव'. ५ एसी डी'लज्जा स. ६वी मत 1. Page #602 -------------------------------------------------------------------------- ________________ ५५८ व्याश्रयमहाकाव्ये [दुर्लभराजः] ल्लासवशेन मोट्टायितस्योजम्भितत्वाद्गर्हितमजभेत । जभैडो रूपमिदम् । अत्यर्थ गात्रं मोटितवतीत्यर्थः । अजञप्यतापि हा मया मन्दभाग्ययासो विश्वनेत्रामृतं नेक्षित इत्यादिवगर्हणातिचिन्तया गहितमचिन्तयञ्च । यतस्तदवीक्षणे दुर्लभस्यानालोके सति दन्दश्यमाना नु मर्शकादिमिर्गर्हितं भक्ष्यमाणेव । दन्दह्यमाना न्वग्मिना गर्दा दामानेवात्यन्तमरतिमनुभवन्तीत्यर्थः । यापि हि दन्दश्यमाना दन्दह्यमाना वा स्यात्सापि कष्टेभयेन पलायनाचचूर्यतेङ्गस्यातिव्यथितत्वाजतभ्यते च जलप्यते च मनसा गडं ध्यायति चेत्युक्तिः। . जेगिल्यमाना । भलोलुप्यत । सासघमाना । अचन्चूर्यत । अजअप्यत । अजनभ्यत । दन्दश्यमाना । दन्दयमाना । इत्यत्र " गृलुप” [१२] इत्यादिना यङ्॥ स्त्रीभृशं शोभमानास्ताः क्षोभयन् गृणतीर्बुवम् । अगादृशं रोचमानः स स्वयंवरमण्डपम् ॥ ८९ ॥ ८९. स दुर्लभः खयंवरमण्डपमगात् । कीडक्सन् । भृशमत्यर्थ रोचमानो रूपवेषादिना शोभमानोत एव भृशं रूपवेषादिना शोभमानास्ताः पूर्वोक्का: स्त्रीः क्षोभयन् । अत एव कीदृशीः । ब्रुवं गई हा दुर्लभ प्राणवल्लभात्मसंगमेनास्माकं प्राणांस्त्वद्विरहे निर्गच्छतो रक्ष रक्षेत्यादिपरपुरुषाभिलाषप्रकटकवाक्यैः कुलस्त्रीणामनुचितं यथा स्यादेवं गृह्णतीर्वदन्तीः॥ - १पी स्त्री भृश. २ ए ती व'. ३ सी डी आगा. १ए सवासन. २ ए डी भत् ।। ३ सी डी या स वि. ४सी 'शयदि . डी शक्यादि'. ५ सी डी 'भावेन. ६ वी च म. ७ सी डी °पमागा', ८ए दिनाप. ९ बी सी डी जन्ती. Page #603 -------------------------------------------------------------------------- ________________ [ है० ३.४.१५.] सप्तमः सर्गः ५५९ भुवं गृणतीः । भृशं शोभमानाः । भृशं रोचमानः । अत्र "न गृणा" [१३] इत्यादिना न य॥ तत्र बोभूयमानश्रीवोंभुवच्छ्रीषु राजमु । कुर्वन्मण्डपपोपूयां सोध्यास्तोचितमासनम् ॥ ९० ॥ ९०. स दुर्लभस्तत्र स्वयंवरमण्डप उचितं स्वयोग्यमासनमध्यास्त । कीहक्सन् । बो वत्यरुचौ नवनवभगीरचनया पुनः पुनर्भवन्ती श्रीर्वेषाभरणमण्डनादिता शोभा येषां तेषु राजसु मध्ये बोभूयमानोत्कृष्टीभवन्ती श्रीर्वेषादिसंपद्यस्य सोत एव मण्डपपोपूयां स्वयंवरमण्डपपावित्र्यं कुर्वन् । बोभूयमान । बोभुवत् । इत्यत्र "बहुलं लुप्" [१४] इति यझो बहुलं लुप् ॥ बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन कचिन्न स्यात् । पोपूयाम् ॥ पोपुवैस्तैः स योयूयः मार्वरणमण्डपः । नाटयन्निखिलार्कस्याचोरयन्नभसः श्रियम् ॥ ९१ ॥ ९१. पोपुवैः सश्रीकत्वेन पवित्रकैस्तैः प्रसिद्धः क्ष्मापैर्योयूयोत्यर्थ संयुक्तीभवन्सन्स प्रसिद्धो वरणमण्डपः स्वयंवरमण्डपो नभसः श्रियमचोरयत् । किंभूतस्य । नाटयन्तो विजृम्भमाणा निखिला द्वादशार्का यत्र तस्य द्वादशार्कभासुरादपि व्योम्नोनेकराजमार्तण्डैर्वरणमण्डपोत्यन्तं सश्रीकोभूदित्यर्थः ।। पोपुवैः । भन्न "अचि" [१५] इति यो लुप् ॥ १ए पोपवै. १ टी मानाः ।. २ डी भुवन्त्य'. ३ ए रण म°. ४ ए वी डी "कृतशो. ५ सी डी पेपो'. ६ एन् ॥ भू. ७ए 'ण्डप स्व. Page #604 -------------------------------------------------------------------------- ________________ ५६० व्याश्रयमहाकाव्य [दुर्लभराज.] योयूयः । भन्न "नोतः" [१६] इति न यडो लुप् ॥ भचोरयत् । नाटयत् । इत्यत्र "चुरादिभ्यो णिच्” [ १७ ] इति णिच् ॥ नियोजयत्या वेत्रिण्याः संयोजन्ती करे करम् । नाम्ना दुर्लभदेव्यागान्महेन्द्रस्य स्वसा ततः ॥ ९२ ॥ ९२. ततोनन्तरं नाम्ना दुर्लभदेवी महेन्द्रस्य स्वसा स्वयंवरमण्डपमागात् । किंभूता सती । नियोजयन्त्या राजन्यचक्रदर्शनार्थं प्रेरयन्या वेत्रिण्याः प्रतीहार्याः करे करं संयोजन्ती संबधंन्ती हस्तिका ददतीत्यर्थः॥ विलम्ब नासहन्भूपा नान्योदन्तमसाहयन् । सदो भावयमानां तां वीक्ष्य क्षोभं बभूविरे ॥ ९३ ॥ ९३. सदः सभां भावयमानां प्राप्नुवतीं तां दुर्लभदेवीं वीक्ष्य नृपाः क्षोभं बभूविरे प्रापुः । अत एव विलम्ब नासहन् । तत्प्राप्त्यौत्सुक्याकालक्षेपं न चक्षमुः । तथा तत्रैव गतचित्तत्वादन्योदन्तं दुर्लभदेव्या अन्यस्याः कामिन्या वार्तामपि नासाहयन्न सेहिरे॥ स्त्रीषु रत्नं बभूवैषा भवन्ती तादृशीं श्रियम् । जीवयन्ती यतोनॉ किंकरत्वमकारयत् ॥ ९४ ॥ ९४. एषा दुर्लभदेवी स्त्रीषु नारीजातिमध्ये रत्नमुत्कृष्टा बभूव । यतो यस्माद्धेतोरेषानङ्गं किकरत्वं स्वादेशकारितामकारयत् । कोह. १ ए नन्त किं. १डी ति य. २ ए योज स. बी योजयन्ती. ३ सी डी भी है। ४ए म विभू. Page #605 -------------------------------------------------------------------------- ________________ हि० ३.४.१८.] सप्तमः सर्गः । ५६१ क्सती । तादृशीमतिशायित्वेनानाख्येयां श्रियं रूपलावण्यादिशोभा भवन्ती प्राप्नुवैत्यत एवानझं शंभुना दग्धाङ्गत्वादशरीरिणं कामं जी. वयन्ती सर्वनृपेष्वस्योल्लासितत्वाजनयन्ती । यच्च तादृशीं श्रियं निरुपमा प्रभावलक्ष्मी प्राप्नुवन्नं चिन्तामण्यादि स्यात्तदेव 'अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इत्युक्तेरनझं महारोगादिना गतप्रायशरीरं नरं जीवयत्किंकरत्वं स्वसेवकतां कारयति ।। यान्भिक्षावासयद्यानागमयभूपतिर्द्विजान् । उमामुद्राहयन्तोत्र ते स्वात्येन्दुमयोजयन् ॥ ९५ ॥ ९५. यान्द्विजान्भिक्षावासयंत्राचुर्यव्यञ्चनवत्वादिनिमित्तभावेन वसतः प्रायुत महाव्रतस्थत्वेन भिक्षावृत्तिं य उपाजीवन्नित्यर्थः । अत एव यान्भूपतिर्महेन्द्र आगमयहि जानागच्छत आख्यानेन प्रायुङ्कातिपूज्यत्वादहो द्विजा आगनाः सन्त्येषामासनादि दीयतामित्यात्मना यदागमनमाख्यदित्यर्थः । तेत्र स्वयंवरमण्डप उमां गौरीमुद्वाहयन्त उमामुद्वहन्तीमभिनयेन प्रयुञ्जाना विवाहप्रस्तावादुमोद्वाहमभिनयन्तः सन्त इत्यर्थः । स्वात्या खातिनक्षत्रेण सहेन्दुमयोजयन् स्वात्येन्दु युजीनं ज्ञानेन प्रायुचत । उद्वाहविषये श्रेष्ठोद्य स्वात्येन्दुयोगोस्तीत्यगणयमित्यर्थः।। स्वदेशात्मस्थिताः सूर्य येत्रोदगमयन्नृपाः । तस्या द्वास्था वुवूषूस्ताशशंसेत्यजुगुप्सिपा ॥ ९६ ॥ ९६. तान्वुवूऍन्वरीतुमिच्छ्न्नृपस्तिस्या दुर्लभदेव्या द्वास्था प्रतीहारी नास्ति जुगुप्सिषा निन्दितुमिच्छा यस्याः सा प्रशंसितुकामा सतीति वक्ष्यमाणप्रकारेण शशंसास्तावीत् । ये नृपाः खदेशात्प्रस्थिता अत्र १बी तिशयत्वे. २ सी डी वन्त्युत. ३ सी डी श्री. ४५ यप्राचु. बी यन्प्राचु. ५सी त्वादाहो. डी वादार दि. ६ डीवाना ७ घी दिनुमि. ८ डी सास्तवी. ७१ Page #606 -------------------------------------------------------------------------- ________________ ५६२ व्याश्रयमहाकाव्ये [दुर्लभराजः] मण्डपे सूर्यमुद्गमयन्प्राप्त्योद्गच्छन्तं सूर्य प्रायुञ्जत । ये स्वयंवरे शीघ्रमागता इत्यर्थः ॥ न युयुत्सितुमिच्छन्ति द्विषो यं जीवकाम्यया । जीवीयज्जीवदोगोयमिदंकाम्यसि सुभ्र किम् ॥ ९७ ॥ ९७. जीवीयजीवदो जीवितव्येषिणां जीवितव्यदातायमङ्गोगदेशाधिपोस्ति । यं जीवकाम्यया जीवितव्यवाञ्छया द्विपो युयुत्सितुं प्रजिहीर्षितुमपि नेच्छन्ति । तस्माद्धे सुभ्र किमिदंकाम्यसीममअमिच्छसि ॥ खःकाम्या न स्वरिच्छन्ति न किमिच्छन्ति चर्षयः । पुत्रीयन्तो यमस्मिन्कि कोशिराजे पतीयसि ॥ ९८ ॥ ९८. अस्मिन्काशिराजे काशिदेशाधिपे कि पतीयसि पत्याविवाचरसि । यं पुत्रीयन्तो धार्मिकत्वेन पुत्रवत्पालकत्वाद्विनयाधुपचारकृ. त्त्वाब पुत्रमिवाचरन्त ऋषयः स्वःकाम्या अपि । अपिरत्राध्याहार्यः । महाकष्टानुष्ठानासेवनन खगपिणोपि न स्वरिच्छन्ति परिपूर्यमाणसकलसमीहितार्थत्वेन सदा सुखितत्वान्न वर्गमिच्छन्ति । न किमिच्छन्ति च किमप्यपवर्गादिकमपि नेच्छन्ति ॥ मियोजयन्त्याः संयोजन्ती । असाहयन् असहन् । इत्यत्र "युजादेर्न वा" [१८] इति वा णिच् ॥ भाषयमानाम् बभूविरे । अत्र "भूङः प्राप्तौ णि" [१९] इति या णिस् ॥ भुरु इति स्कारनिर्देशो गिडभावेप्यात्मनेपदार्थः । प्राप्तेरम्मत्र बभूव । माप्तावपि परस्मैपदमित्यन्ये । श्रियं भवन्ती ॥ १ सी डी तो जम. २दी कासिरा'. १ डी लोः सु. २ सी डी न्ति च. Page #607 -------------------------------------------------------------------------- ________________ [ई०३ ४.२४ ] सप्तमः सर्गः। ५६३ प्रेषणेन प्रयोक्तृव्यापारे । अनङ्गं किंकरत्वमकारयत् ॥ अध्येषणेन । अनर्ण जीवयन्ती॥ निमित्तभावेन । यान्भिक्षावामयत् ॥ भाख्यातेन । यानागमयत् । अभिनयेन । उमामुद्वाहयन्तः ॥ ज्ञानेन । स्वात्येन्दुमयोजयन् ॥ प्रात्या । स्वदेशात्यस्थिताः सूर्य येत्रोदगमयन् । इत्यत्र "प्रयोकृ" [२०] इत्या. दिना णिम् ॥ वुवू'न् । इत्यत्र "तुमर्हाद्" [२१] इत्यादिना सन् ॥ अतस्सन इति किम् । युयुन्सितुमिच्छन्ति ॥ तद्रहणं किम् । अजुगुप्सिपा ॥ जीवकाम्यया। इदकाम्यसि । स्वःकाम्याः । अत्र "द्वितीयायाः काम्यः" [२२] इति काम्यः ॥ जीवीयत् । इत्यत्र "अमा" [२३] इत्यादिना क्यन् ॥ अमाम्ययादिति किम् । किमिच्छन्ति । स्वरिच्छन्ति ॥ यं पुत्रीयन्तः । काशिराजे पतीयमि । इत्यत्र "आधाराष" [२५] इस्यादिना क्यन् ॥ ऐन्यामिन्द्रति यः शास्त्रे गल्भते न तु होडते । अक्लीवमानेवन्तीशे किमत्र त्वं शचीयसे ॥ ९९ ॥ ९९. अलीबमाने क्लीववदनाचरति शूरेत्रावन्तीशे मालवाधिपे किं त्वं शचीयस इन्द्राणीवाचरसि । य ऐन्यां पूर्वस्यामिन्द्रतीशत्वेनेन्द्रवदाचरति । तथा यः शास्त्रे गल्भते गल्भतेचि गल्भः प्रगल्भस्तद्वदाचरति । शास्त्राणि सम्यगवबुध्यत इत्यर्थः । न तु नै पुनोंडते होडते के होडो मूर्खस्तद्वदाचरति ॥ १बी सी 'ल्यानेन. २ डी न्तिय । यं. ३ सी चि. ४ सीक. होड. Page #608 -------------------------------------------------------------------------- ________________ ५६४ व्याश्रयमहाकाव्ये [दुर्लभराज.] इन्द्रति । गल्भते । अक्लीबमाने । होडते । अत्र “कर्तुः क्विप्" [२५] इत्या. दिना किए । गल्भल्लीबहोडेभ्यः पुनः स एव इित् ॥ शतीयसे । भत्र "क्यह" [२६] इति क्य॥ यस्य वाचः पयायन्ते लावण्यं च पयस्यते । चोप्सरायमाणा त्वं रन्तुमोजायसेत्र किम् ॥ १० ॥ १००. अत्र चै। चेदिदेशाधिपेप्मरायमाणा त्वं किं गन्तुमोजायस ओजस्विनीवाचरस्युद्यच्छसीत्यर्थः । यस्य वाचो माधुर्यात्पयायन्ते दु. ग्धवदाचरन्ति । लावण्यं च सौन्दर्यं च पयस्यते ॥ ओजस्यन्ते भृशायन्ते संश्चायन्ते चतुर्दिशम् । कीर्तयो यस्य तत्रास्मिन्कुरौ किं सुमनायसे॥ १०१॥ १०१. तत्रास्मिन्कुरौ कुरुदेशेशे किं सुमनायसेसुमना: सुमना भवस्यनुग्ज्यसीत्यर्थः । यस्य कीर्तय ओजस्यन्त ओजस्विन्य इवाघरेन्त्यतिप्राचुर्येण प्रबलीभवन्तीत्यर्थः । तथा चतुर्दिशं व्यञ्जनान्तादपि केचिदापमिच्छन्ति तन्मते दिक्शब्दादपि । चतस्रो दिशा यत्र तद्यथा स्यादेव भृशायन्तेभृशा भृशा भवन्ति । चतुर्दिक्षु मल प्रसरन्तीत्यर्थ । तथा संश्वायन्ते संश्चत्कुहको विस्मापक इत्यर्थः । असंभवतः संश्चतो भवन्ति प्रतिदिनं नवनवावदातेभ्य उद्भवेन सदा नवत्वाञ्चतसृष्वपि दिश्वाश्चर्यकारिण्य: स्युरित्यर्थः ॥ पयायन्ते पयस्यते । अत्र “सो वा लुक" [२७] इति क्यान्त्यसस्य चलुग्दा ॥ भोजायसे । अप्सरायमाणा । इत्यत्र "ओजोप्सरस:" [२८] इति क्यरस. लोपम ॥ मम्बे स्वोजःशब्दे सलोपविकल्पमिच्छन्ति । ओजायसे भोजस्यन्ते ॥ The nas. fit omits the part of the commentary from nि in देशाधिप to the verse biwinning with ओजस्यन्ते. २ बा सा रन्तिति. ३ सीन्ति दि. Page #609 -------------------------------------------------------------------------- ________________ [ है. ३ ४.२९. ] सममः सर्गः। ५६५ भृशायन्ते । मुमनायसे । सश्वायन्ते । अत्र "ध्यर्थे' [२९] इत्यादिना क्यड् सतयोर्यथामभवं लोपश्च ॥ लोहितायन्मुखांश्चर्मायतः पटपटायतः। द्विपोकष्टायमानोहन्योमुं हूणं वृणोपि किम् ॥ १०२॥ १०२. अमुं हूणं हूणदेशेणं किं वृणोपि । योकप्टायमानः कष्टाय पापकर्मणेक्षत्राचाग्युद्धादिकायाक्रामन् क्षत्राचारेण युध्यमानः सन्नित्यर्थः । द्विषोहञ् जघान । किभूतान्सत: । चर्मायतश्चर्मणः स्वतब्रार्थवृत्त्या प्रकृतिविकारभावाप्रतीतेश्चव्यर्थो नास्तीति तद्वृत्तेः प्रत्यय इति । अचर्मवतश्चर्मवतो भवतः प्रहाररक्षार्थ सखेटकीभवतोत एव पटपटायतैः पटच्छब्दोप्यत्र तद्वति वर्तते । स्फेरिकास्फालनोत्थपटच्छन्दे-' नापटत्वत: पटत्वतो भवतः । युद्धोद्यतानित्यर्थः । अत एव च लोहितायन्त्यतिकोपादलोहितानि लोहितानि भवन्ति मुखानि येषां तान् ॥ न यः कक्षायते कोपाल्लोभात्कृच्छ्रायते न च । नापि सत्रायते कामान्माथुरं किं भजस्यमुम् ॥ १०३ ॥ १०३. अमुं माथुरं मथुगयां भवं नृपं किं भजसि । यः कोपान कक्षायते कक्षाय वधवन्धादिकाय पापकर्मणे न कामति न च लोभास्कृच्छ्रायते कृच्छ्राय प्रजातीव्रकरपीडनादिकाय पापकर्मणे न क्रामति नापि कामात्कन्दत्सित्रायते सत्राय पररुयपहारादिकाय पापकर्मणे न कामति ॥ १ सी त्र “वा". २ सी क्षार्थ स. ३ बी सी री ः पटप. ४ डी दोत्र. ५५ स्फरका. ६ सी डी ति नापि. ७५ यप्र. ८पणे का. Page #610 -------------------------------------------------------------------------- ________________ ५६६ ध्याश्रयमहाकाव्ये [दुर्लभराज गहने गहनायन्ते न रोमन्थायितेणके । व्याधा अप्याज्ञया यस्य विन्ध्येशे रमसेत्र किम् ॥ १०४॥ १०४. अत्र विन्ध्येगे किं रमसे । यस्याज्ञया हेतुना व्याधा अपि मृगयाजीविनोपि गहने वने न गहनायन्ते गहनाय मृगादिवधाय पापकर्मणे न कामन्ति । अत एव किभूते गहने । रोमन्थायिता मृत्युभयाभावेन सुखितत्वाद्रोमन्थमभ्यवहृतं द्रव्यमुदीर्य चर्वितवन्त एणा मृगा यत्र तस्मिन् । एतेने तस्यातिधार्मिकत्वोक्तिः॥ पटपटीयतः । लोहितायत् । चर्मायतः । इत्यत्र "डा" [३०] इत्यादिना पित्क्यर॥ कष्टायमानः । कक्षायते । कृच्छायते । सत्रायते । गहनायन्ते । अत्र "कष्ट" [३१] इत्यादिना क्यर ॥ . रोमन्यायित । इत्यत्र “रोमन्थाद्'' [३२] इत्यादिना क्यड् ॥ फेनायन्ते बाप्पायन्ते चोप्मायन्ते च यद्विषः। धूमायितेनावुद्वोढुं किमन्धेत्र सुखायसे ॥ १०५ ॥ १०५. अग्नौ विवाहाग्निकारिकावह्नौ धूमायिते यवादिक्षेपेण धूममुहमति सत्यन्ध्रन्ध्रदेशाधिपे विषय उद्वोढुं किं सुखायसे सुखमनुभवसि । यहिष: फेनायन्ते वाष्पायन्ते चोष्मायन्ते च युद्धादिनात्यन्तं खेदितत्वाफेनान्मुखे फेनवुद्वदान्बाष्पांश्च पराभवोत्थानि नेत्रवारीयूष्मणश्च संतप्तोच्छासानुद्वमन्ति ॥ - - १५ यायते. १ सी डी यत्रास्मि'. २ बी सीडीई न यस्या'. ३ बी "ययित: ४ ए बी सी डी 'नायते. ५ सीडी न्ते यु. ६ सी डीयूष्माण'. Page #611 -------------------------------------------------------------------------- ________________ - [है० ३.४.३५ ] सममः सर्गः। ५६७ श्रीन दुःखायते यत्र वाण्या वैरायते न च । शब्दायितयशःशङ्खः सोयं श्रीजरेश्वरः ॥ १०६ ॥ १०६. सोयं प्रत्यक्षः शब्दायितयशःशः सशब्दीकृतकीर्ति. कम्बुगूर्जरेश्वरोस्ति । यत्र श्री राज्यादिलक्ष्मीन दुःखायते न्यायोत्साहादिगुणैरस्मिन्सुखेन सदा वासित्वान्न दुःखमनुभवति । न च नापि वाण्या सह वैरायते वैरं करोति । स्वभावान्मिथो विरुद्धे अपि श्रीवाण्यौ विरोधत्यागेन यत्र तिष्ठत इत्यर्थः । अनेन च यदि त्वममुं वृणोषि तदा त्वमपि श्रीरिवात्र न दुःखायसे नापि सपत्नीभिः सह वैरायसे तस्मादमुं वृणीष्वेति दुर्लभदेवी ज्ञापिता ॥ फेनायन्ते । ऊप्मायन्ते । बाप्पायन्ते । धूमौयिते । इस्यन्न "फेनोम" [३३] इत्यादिना क्यड् ॥ सुखायसे । दु.खायते । अत्र "सुखादे." [३४] इत्यादिना क्यङ् ॥ शठदायित । वैरायते । अत्र “शब्दादेः कृतौ वा" [३५] इति वा क्यड् ॥ नमस्यन्वरिवस्यंश्चाचित्रीयत तपस्यताम् ।। यश्च दुर्लभराजं तं नाम्नामुं किं वुवूषसि ॥ १०७ ॥ १०७. अमुं नाम्ना दुर्लभराज किं वुवूपसि । यश्च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । नमस्यन्नमस्कुर्वन्वरिवस्यश्च वरिवः कुर्वन्से. वमानश्च संस्तपस्यतां तपः कुर्वतां कर्मणो वृत्तावन्तर्भूतत्वादकर्मकत्वम् । तपोधनानामचित्रीयताहो राजाधिराजस्याप्यस्य कीदृग्विनय इत्याश्चर्यमकरोत् । नाना दुर्लभमिति नामनिर्देशेन दुर्लभदेवीदं झापिता १ सी डी श्रीगुर्ज. १ एसितत्वा. २ रीयन्ते २. ३ डी बायोपिरो. ४ सी मायवे. सीमायन्ते वै. Page #612 -------------------------------------------------------------------------- ________________ ५६८ व्याश्रयमहाकाव्ये [दुर्लभराजः] यदुतकनामत्वेनैकराशित्वादेकनक्षत्रत्वाच तवामुना सहातिश्रेष्ठो योग इति ॥ तपस्यताम् । अत्र "तपसः क्यन्" [३६] इति क्यन् ॥ ममस्यन् । वरिवस्थन् । अचित्रीयत । इत्यत्र "नमः" [३७] इत्यादिना क्यन् ॥ साथ हस्तयमानास्य कण्ठे चिक्षेप च स्रजम् । अधैरुत्पुच्छयमानैर्ययो कुप्यच्च राजकम् ॥ १०८॥ १०८. अथैवं द्वास्थाभणनानन्तरं सा दुर्लभदेवी हस्तयमाना हस्तमुक्षिपन्त्यस्य दुर्लभस्य कण्ठे सजं वरमालां चिक्षेप च । तथा राजकं नृपौध: कुप्यहुर्लभवरणेन क्रुध्यत्सदुत्पुच्छयमानैवेगेन प्रेरितत्वात्पु. च्छादूर्ध्वमस्यद्भिरश्वैः कृत्वा ययौ च स्वयंवरमण्डपानिर्जगाम च ॥ परिपुच्छयमानेभैरश्वैः पुच्छयमानकैः । द्राग्विपुच्छयमानोरथैरागाच्च बन्धुता ॥ १०९ ॥ १०९. बन्धुता दुर्लभस्य बान्धवौघो विवाहोत्सवविधय आगात् । कैः कृत्वा । परिपुच्छयमानेभैः पुच्छान्समन्तादस्यद्भिर्गजैस्तथा पुच्छयमानकरज्ञातैः पुच्छानस्यद्भिरश्वैस्तथा विपुच्छयमानाः पुच्छाविविघं विशिष्टं वास्यन्त उक्षाणो वृषा येषु ते तथा ये रथास्तैश्च ।। हस्तयमाना । इत्यत्र "भमात्" [३८] इस्यादिना णि ॥ उत्पुछपमानैः । परिपुच्छयमान । विपुच्छयमान । पुच्छयमानः । मन "पुजा" [३९] इत्यादिना णिक् ॥ १सीडी छान्यूg. २ सी डी विरुवः . ३१ विषये. Page #613 -------------------------------------------------------------------------- ________________ [है. ३.४.४२.] सप्तमः सर्गः। ५६९ संभाण्डयन्ते संचीवरयमाणा मखाय ये। ते मनयन्तो ब्रह्माणस्तयोः पाणी अमिश्रयन् ॥ ११०॥ ११०. ते ब्रह्माणो द्विजा मत्रयन्तो विवाहोचितमत्रानाचक्षाणाः सन्तस्तयोर्वधूवग्योः पाणी अमिश्रयन् संयुक्तीचक्रुः । ये यागेषु सदोद्यतत्वान्मखाय यागार्थ संभाण्डयन्ते भाण्डानि यज्ञोपकरणानि समाचिन्वन्ति । किंभूताः । संचीवरयमाणाश्चीवरं ववं समाच्छादयन्तो यजमानेभ्यो भिक्षयोपार्जयन्तो वा ।। संभाण्ढयन्ते । अन "भाण्डा" [१०] इत्यादिना णित् ॥ संचीवरयमाणाः । अत्र "चीवरात्" [११] इत्यादिना णित् ॥ अमिश्रयन् । मनयन्तः । अत्र "णि" [१२] इत्यादिना णिच् ॥ ये पयो व्रतयन्त्यन्नं व्रतयन्ति च ये द्विजाः । वेढार्पयन्तस्ते चक्रुर्मधुपर्कादिकं तयोः ॥ १११ ॥ १११. ते द्विजा वेदापयन्तो वेदमाचक्षाणास्तयोर्मधुपर्कादिकं मधुपर्क दना संपृक्तं मधु । तेनात्रोपचाराद्वधूवराभ्यां यन्मधुपर्कस्य प्राशनं तदुच्यते । तदादिर्यस्य प्रदक्षिणादापनादेविवाहाचारस्य तं चक्रुः। ये पयो दुग्धं ब्रयन्त्यस्माभिः पय एव भोक्तव्यमिति प्रदं कुर्वन्ति गृहन्ति वा तथा येन्नमस्माभिर्न भोक्तव्यमिति व्रतयन्ति च ।। चौलुक्याय महेन्द्रोथ सत्यापितमनोरथः। अर्थापयञ्ज्वेतयन्नश्वयंस्तत्वचदा ददौ ॥ ११२॥ ११२. अर्थ तथा तदा विवाइकाले सत्यापिताः परिपूर्णीकरणेन १५ पनोचस्ते. १ बी पकारक.२६ संयुकं. ३ सीसीदा . ४५ णेच सलीलाम'. - Page #614 -------------------------------------------------------------------------- ________________ ५७० व्याश्रयमहाकाव्ये [दुर्लभराजः] सत्यीकृता मनोरथा येन स महेन्द्रस्तत्तदादि चौलुक्याय ददौ । कीहक्सन् । अर्थापयन श्वेतयनश्वयनहो अर्थाः श्वेताश्वा अश्वतराश्वानीयन्तामित्यर्थान्धनानि श्वेताश्वाञ् श्वेततुरङ्गानश्वतरान्वेसरानुपलक्षणत्वाद्धस्त्यादींश्वाचक्षाणः ।। गालोडयितशाीव सोथानाहरयन्नदात् । कनिष्ठां भगिनीमन्यां नागराजाय जिष्णवे ॥ ११३॥ ११३. अथ स महेन्द्रो जिष्णवे जैत्राय नागराजाय दुर्लभानुजायान्यां कनिष्ठां भगिनी लक्ष्मीनानीमदात् । कीदृक् । अनाहरयन्नाहरति कुटिलीभवतीति अचि कुत्सिताद्यर्थे कपि च आहरकं कुटिलं वाक्यं कुटिलः पुरुषो वा । ऋजुस्वभावत्वेन कौटिल्याप्रियत्वात्तत्तं वानाचक्षाणः । श्लेषोपमामाह । गालो.यितृशाविति । गोर्लोडित लोडनम् । गुप्तं लोडितमिति तु क्षीरस्वामिना निरुक्तिः कृता । उमपत्रापि पृषोदरादित्वावादेशे गालोडितं गोदोहनं विलोडनं वेत्यर्थः । गोपावस्थायां गालोडितं करोति गालोडयिता यः शाङ्गी विष्णुः स पथानाहरयन्कनिष्ठां भगिनी सुभद्राख्यां जिष्णवेर्जुनायादात् ।। पयो प्रतयन्ति । अहं प्रतयन्ति । इत्यत्र "प्रसाद" [४३] इत्यादिना सत्यापित । अर्थापयन् । वेदापयन्तः । भन्न "सत्यार्थ" [४] इत्यादिमा-आदम्तादेशः॥ वेतपन् । मधयन् । गालोरपितृ । अनाहरयन् । इत्यत्र "वाय"[५] इत्यादिनाच-तर-इत-कानां लुप् ॥ १ए यनिमय'. २५ वा कु.३६ तत्तसं वा. ४सीडी 'उया। ५६ गोडो'. ६ईणि ॥. Page #615 -------------------------------------------------------------------------- ________________ हि०३ ४ ४६] सप्तमः सर्गः। ५७१ चकासांचक्रतुस्तौ च चकासामासतुश्च ते । तेपासुद्वाहहर्षेण स चकासांबभूव च ॥ ११४ ॥ ११४. स्पष्ट. । किं तु तौ वरौ चकासांचक्रतुग्नुरूपवधूसंयोगेन रेजतुस्ते च वध्वौ च । तेपां वधूवराणाम् । स महेन्द्रः ॥ महेन्द्रः स्वांचकारानु यथावद्विससर्ज तौ । स्वमुक्षांपचकारेवामृतैस्तत्परिरम्भणात् ॥ ११५ ॥ ११५. महेन्द्रस्तौ वरौ खांचकार स्वमिवाचचार वाल्लभ्यातिशयेनात्मानमिवाज्ञासीदित्यर्थः । एके तु कर्तुः संबन्धिन उपमानाद्वितीयान्ताविप्क्यडाविच्छन्ति तन्मतेनात्र कर्तुः संवन्धिन उपमानाद्वितीयान्तात्स्वास्किप् । अनु पश्चाद्यथावद्दानसन्मानादिविसर्जनविध्यनतिक्रमेण विससर्ज । तथा तत्परिरम्भणाद्वरयोराश्लेषादमृतैः स्वमात्मानमुक्षांप्रचकारेव सुखातिरेकात्सिपेचेव । अथ च यो महेन्द्रो महाशकः स स्वममृतैरुक्षतीत्युक्तिलेशः ॥ चकासांचक्रतु. । चकासांबभूव । चकांसामासतुः । अत्र "धातोरनेक" [४६] इत्यादिना परोक्षायाः स्थान आम् । आमन्ताच परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते ॥ कश्चित्तु प्रत्ययान्तादेकखरादपीच्छति । स्वांचकार । अनुग्रहणं विपर्यासव्यवहितनिवृत्त्यर्थम् । तेन चकार चकासाम् । ईहा देवदत्तश्चक्रे । इत्यादि न स्यादित्यन्वित्यनेनासूचि । उपसर्गस्य तु क्रियाविशेषकत्वाम्यवधायकत्वं नास्ति । तेनोक्षांप्रचकार । इत्यादि स्यादेव ॥ १ बी स्तौ तु चका. २ ए मुदह'. १ सी डी गाइयो. २ ई "कासमा . ३ बी चित्म'. ४ ए षस्वा. Page #616 -------------------------------------------------------------------------- ________________ ५७२ ब्याश्रयमहाकाव्ये [दुर्लभराजः स्वस्रोर्दासीर्दयांचक्रे दयामास च दासकान् । दयांबभूव कोशं च सोन्वयामास चाजलम् ॥ ११६ ॥ ११६. स्पष्टः । परं स्वस्रोर्भगिन्योर्दयांचक्रे ददौ । स महेन्द्रः । भाजलं जलमवधीकृत्यान्वयामास चानुययौ ॥ दुर्लभोयांबभूवाथान्वयांचके च नागराद । वाटीषु नासांचकाते नाप्सु चासांबभूवतुः ॥ ११७ ॥ ११७. स्पष्टः । किं तु। अयांबभूव ययौ । अन्वयांचक्रे चानुययौ । तथात्यौत्सुक्यगमनेन वाटीष्वमात्याद्युपवनेषु नासांचक्राते दर्शनकौतुकांन्न स्थितौ ।। आसामासुर्वरीतुं तां ये कासांचक्रिरेपि च । तेस्थुः क्रुधाग्रे तान्दृष्ट्वा स कासामास दुर्लभः ॥ ११८ ॥ ११८. ते नृपाः क्रुधानेस्थुश्छलयुद्धाय स्थितास्तांश्च दृष्ट्वा स दुलभ. कासामास कोपाद्विरुद्धमूचे । ये नृपास्तां दुर्लभदेवीं वरीतुमासामासु स्वयंवरमण्डपे तस्थुः कासांचक्रिरेपि च । दुर्लभवरणे रुष्टत्वाकुर्लभ प्रति विरुद्धानि वचांस्यूचुश्च ॥ कासांबभूवुस्ते दात्समीहामामुराहवम् । ईहांबभूवुर्नामात्यानचेहांचक्रिरे सखीन् ॥ ११९ ।। ११९. ते नृपा दुर्लभं प्रति कासांबभूवुस्तथा दर्पास्ववलौघवले. पादाहव युद्धं समीहामासुरीषुः । अत एवामात्याग्नेहांबभूवुर्युक्तायुक्त. १वी आशामा. १६ ने वा. २ ए काग्निसि. ३१ लाव'. ४ई ससमी. Page #617 -------------------------------------------------------------------------- ________________ [हे० ३.४.४७. ] सप्तमः सर्गः। ५७३ विचारणया युद्धस्य विनत्वानेपुर्न च सखीनीहांचक्रिरे बलाद्यवलेपासहायानपि नापेक्षितवन्त इत्यर्थः ।। खमानोdनावाशा नृपाणां तुमुलस्तथा । प्रजागरांचकाराशु ग्रसनाय यथान्तकः ॥ १२० ॥ १२०. नृपाणां तुमुलो व्याकुलो रवोत्युच्चस्त्वात्तथा खमानर्छ व्याप तथाशा दिशस्तथोणुनाव व्याप यथान्तको प्रसनाय नृपाणामेव निगलनायाशु शीघ्रं प्रजागरांचकार । उद्यतोभूदित्यर्थः । गाढव्याकुलस्वरेण हि सुप्तोकस्मादेव जागर्ति ।। अलक्ष्मीर्जागरामास न जागरांबभूव धीः । यत्तं जजागरुजेतुं समिन्धांचक्रिरे च ते ॥ १२१ ॥ १२१. यदिति क्रियाविशेषणम् । तं दुर्लभं जेतुं यत्ते नृपा जजागरुरुद्येमुः समिन्धांचक्रिरे च तेजस्विनो बभूवुश्च । यत्तदोर्नित्याभिसंबन्धात्तत्तेषामलक्ष्मीजीगरामास । धीर्बुद्धिर्न जागरांबभूव । तस्यातिशक्तत्वेन केनाप्यजेयत्वात् ।। समीधेग्निर्यथा यद्वदिन्धांचके च वाडवः । ईधे तेजस्तथा तेषां विश्वमोषांचकार नु ॥ १२२ ॥ १२२. यथाग्निः समीधे जज्वाल यद्वच्च वाडवै इन्धांचक्रे तथा तेषां नृपाणां तेजः कोपाटोपोत्थप्रचण्डप्रताप ईधे । अत एव विश्वं जगदोषांचकार नु ददाहेव ।। १ सी डी मिधाच. - १ बी सी डी मिधाच. २ डीपः । य. ३ ए बी ईकांच. Page #618 -------------------------------------------------------------------------- ________________ ५७४ व्याश्रयमहाकाव्ये [दुर्लभराजः] उवोषेव दिशो वह्निःक्ष्मा बिभायेव कम्पभृत् । न ते तथापि विभयांबभूवुर्मेदिनीभुजः ॥ १२३ ॥ ५२३. वह्निर्दिश उवोपेव । नृपपराजयसूचकोत्पातोद्भवादिशोग्निना दह्यमाना इवालक्ष्यन्तेत्यर्थः । तथा कम्पभृत्क्ष्मा विभायेव । तथाप्येवमुत्पातसद्भावेपि ते मेदिनीभुजो न विभयांवभूवुर्वलावलेपान भीताः ॥ नेन्द्रायो विभयामास विभयांचवान्स किम् । पजिहयांचकाराजौ तैः प्रत्युत चुलुक्यराट् ॥ १२४ ॥ १२४. स्पष्टः । किं तु तैर्नृपैः सहाजौ रणे सति प्रत्युत प्रजिहयांचकार किमेभिरतिहीनैः सह युद्धेनेति लजितः ॥ जिहाय यद्यपि तथाप्यजगावं बभार सः। पुरो दिधक्षोभिरांबभूवेशस्य विभ्रमम् ॥ १२५॥ १२५. स दुर्लभो यद्यपि जिहाय तैः सह युद्धेन लजितस्तथापि तेषां वृथाबलाभिमानापनोदायाजगावं धनुर्वभाराधारयत् । अजगावशब्दः सामान्यधनुष्यपि वर्तते । अत एव पुरस्तिस्रः पुरीदिधक्षोदेग्धुमिच्छोरीशस्य शंभोर्विभ्रमं बिभरांबभूव । पुरो दिधक्षुरीशो मजगावं पिनाकं बभार ॥ तत्रानाविव केपीपुसमिधो जुहुवुर्नृपाः । केपि स्वं जुहवांचक्रुर्विदांचकुर्न तद्वलम् ॥ १२६ ॥ १२६. केपि नृपास्तत्राजावनाविवेपुसमिधः शरैधान् जुहुवुश्चि - - १ ए नैन्द्रा . २ पी स्व जहुवा . ३ ए सी डी जुहुवा. १ए गायः १ बी सी डी रो दपि. Page #619 -------------------------------------------------------------------------- ________________ [है० ३.४.४७.] सप्तमः सर्गः। ५०५ क्षिपुः । अग्नौ क्षिप्राः शरा रणे स्वमेव भस्मी चक्रुन तु शत्रुवधादि स्वकार्य चक्रुरित्यर्थ. । केपि च नृपाः स्वमात्मानं जुहवांचकुर्न तद्वलं दुर्लभसैन्यं विदांचकुरियत्परिमाणमिति परिच्छिन्नवन्तः । शवविनाशनेनात्मानमेव विनाशितवन्त इत्यर्थः ॥ विदांबभूवुनैव स्वं विदामासुश्च नापरम् । रजोभिर्विविदुर्नाक विदांकुर्वन्तु किं जनाः ॥ १२७ ॥ १२७. जना भटलोका रजोभिः कृत्वा स्वमात्मीयं नैव विदांवभूतिवन्तो न चापरं शत्रु विदामासुर्न चार्क विविदुः । अतश्च रोदस्यो रजोभिरावरणेन सुज्ञेयानामप्येपामदर्शनाकिं विदाकुर्वन्तु जा. नन्तु । न किमपीत्यर्थः ॥ अमी विदन्तु मे शक्तिमध्यासीदिति दुर्लभः । अस्माक्षीत्पाणिना श्मश्रूण्यस्पृक्षदिषुधिं ततः ॥ १२८ ॥ १२८. पूर्वाध स्पष्टम् । ततश्चिन्तानन्तरं स्वशक्यवलेपेन श्मभूणि दंष्ट्रिकां पाणिनास्पाक्षीत्ततश्चेपुधि शराकप्यास्पृक्षत् ॥ निषङ्गादिषुमकाक्षीदकक्षदथ कार्मुकम् । यां लीलामर्जुनोम्राक्षीत्ताममक्षदसौ तदा ॥ १२९ ॥ १२९. अक्राक्षीदाकृष्टवान् । यां लीलां शोभामर्जुनोम्राक्षीत्पस्पर्श ता लीलां तदा कार्मुकाकर्षणकालेसौ दुर्लभोमृक्षत् । शिष्टं स्पष्टम् ॥ अद्राप्मुर्ये भुजस्थाना मत्रास्त्रैरपंश्च ये । स तैः कृतान्तमत्राप्सीदपयशसा न हि ॥ १३० ॥ १३०. स्पष्टः । किं तु । अद्राप्सुर्गवं चक्रुः । तैर्नपैः कृत्वा स १ टीन श०. २६ °दि का. ३ बी सी टी जुड़वां. ४ई ति न प. ५ डीन शा. ६ई दरोर'. Page #620 -------------------------------------------------------------------------- ________________ ५७६ व्याश्रयमहाकाव्ये [दुर्लभराजः] दुर्लभः कृतान्तमत्राप्सीत्तृप्तीचके । अन्तर्भूतणिगर्थोत्र तृपिः सकर्मकः । वाचपाखघानेत्यर्थः । दयांसके । दयांबभूव । दयामास । अन्वयांचके । अयांबभूव । अन्वयामास । भासांचकाते । आसांवभूवतु. । आसामासुः । कासांचक्रिरे । कासाबभूवुः । कासामास । इत्यत्र "दया" [४०] इत्यादिना-आम् ॥ ईहाचफिरे । ईहांबभूवुः । समीहामासुः। इत्यत्र "गुरु" [४८] इत्यादि. मा भाम् ॥ भनृच्छूोरिति किम् । भानर्छ । अणुनाव ॥ प्रजागरांचकार । जागरांबभूव । जागरामास । जजागरुः ॥ ओपांचकार । उपोष ॥ समिन्धांचक्रिरे । समीधे । अत्र "जानुष" [१९] इत्यादिना-आम्वा । सम्प्रहणं कि । इन्धांचके ॥ समोन्यापीन्धेराम्बिकल्प इत्यन्ये । इन्धांचके । ईध ॥ विमोचहवान् । विभयांबभूवुः । विभयामास । विभाय । प्रजिहूयांचकार। जिजाय ॥ बिभरांबभूव । बभार ॥ Sहवांचक्रुः । जुहुवुः । इत्यत्र "भीही" [५०] इत्यादिना वा-आम् । स च तिष्पक्ष । विदांश्चक्रुः । विदांबभूवुः । विदामासुः । विविदुः । अ "वेत्तेः कित्" [५] इति वा-माम् स च कित् ॥ विदाकुर्वन्तु । विदन्तु । इस्पत्र "पनम्याः कृर" [५२] इति पञ्चम्याः स्थाने वा किदाम् वदन्ताय परम्यन्तः कृगनुप्रयुज्यते ॥ मध्यासीत् । इत्यत्र "सि" [५३] इत्यादिना सिम् ॥ मस्मानीत् मस्पृक्षत् । भम्राक्षीत् अमृक्षत् । भकाक्षीत् भाक्षत् । - १ सीसीई मन्वया'.२ थी मां च.३१ 'म् भाच.४९ न्ये । चाच. ५ सीरी भूः । १.६ बी सी डी जहुवा. ७बी "बारेः कि. Page #621 -------------------------------------------------------------------------- ________________ है० ३.४.५५ ] सप्तमः सर्गः। ५७७ अत्राप्सीत् अतृपत् । भद्राप्सुः अपन् । इत्यत्र "स्पृशमृश" [५४] इत्यादिनों वा सिच् ॥ य आविक्षस्तमद्विक्षस्तमद्राक्षुश्च दर्पतः । तान्यघुक्षच्छरैरेष न्यकोपीत्तदसूनपि ॥ १३१॥ १३१. तान्नृपानेष दुर्लभः शरैन्य घुक्षदाच्छादितवांस्तदसूंस्तत्प्रा. णान्यकोषीदायाकृष्टवानपि । तानवधीच्चेत्यर्थः । ये नृपास्तं दुर्लभमद्विक्षन् द्विष्टवन्तः । अत एवाविक्षन्कोपात्तस्मिन्सरम्भं चक्रुः । तथा दर्पतो बलाँचवलेपात्तमद्राक्षुश्च ॥ न्यधुक्षत् । आविक्षन् । अद्विक्षन् । इत्यत्र "हशिटः" [५५] इत्यादिना सक् ॥ अदृश इति किम् । अद्राक्षुः । अनिट इति किम् । न्यकोपीत् ॥ यथाश्वोश्वमुपाश्लिक्षद्रथो रथमुपाश्लिषत् । नाचीकमत कोप्यत्रं तथौजो यमशिश्रियत् ॥ १३२ ॥ १३२. अयं दुर्लभस्तथौजो बलमशिश्रियद्यथाश्वोश्वमुपाश्लिक्षद्रथो रथमुपाश्लिषत् । भयेन युगपच्छीघ्रं संमर्दैन नाशादश्वा रथाश्च मिथ आस्फलन्नित्यर्थः । तथा यथा कोपि पत्तिरखं नाचीकमत द्रुतं नाशेन नैच्छत् । एतेनाश्वरथपत्तिनाश उक्तः ॥ अथ गजानामाह। गजतादुद्रुवत्तस्माद्यान्मूत्रमसुनुवत् । न चाचकमत स्थातुं पयास्यपि नचादधत ॥ १३३॥ १३३. स्पष्टः । किं तु तस्माद्दुर्लभात्सकाशाददुद्रुवदयामष्टा । पयांस्यपि जलानि च न चादधन्नैव पपौ ॥ १ डी भद्रा'.२ सी डी ना सिच् वा ॥. ३ ई दिवा. ४ ई ला. ५ई पास्तम. ६ वी क्षन् । आ. ७ ए स्मात्स. ८ई नि चा. Page #622 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [दुर्लभरामः] अल्कोधात्पयो नाचदर्यमाशा अशिश्चियत् । गन्तुं ये चाशिपन् व्यत्यशिपताख्यञ्च साधु तान् ॥१३॥ १३४. अ. भयातिरेकोत्थमनःपीडयाजोगदेशाधिपो धैर्य चित्ता. वष्टम्भं नाश्वनागमदत एवाशा दिशोशिश्वियनष्ट इत्यर्थः । किं बहुना पयो जलमपि नाधान पपौ । तथा ये भटा गन्तुं नंष्टुमशिषनशिक्षयमर्थात् सानो गन्तुं व्यत्यशिपत विनिमयेनाशिक्षयत्तान्साधु यथा स्यादेवमाख्या साधु साधूकं भवद्भिरिति तान्प्रशंसितवांश्चेत्यर्थः ।। अपास्थतांस्त्र मालव्यो न्यवोचच्च पलायितुम् । शासत्सु व्यत्यशासिष्ट नाभ्यसादिपासरत् ॥१३५ ॥ १३५. मालव्योलमपास्थते तत्याज पलायितुं न्यवोचव पलाय्यत इत्यवदत्यर्थः । तथा पलायितुं शासत्सूपदिशर्स व्यत्यशासिष्ट विनिमयेनोपादिक्षदत एव नाभ्यसापीमाभिमुखमगमकि त्वपासरदनेशत् ।। जस्तैः समाष्ट नो पुत्रः कलर्न समारत । हूणो निरारदन्वामिष्टानाहत्तथापरान् ॥ १३६ ॥ १३६.हूणो हूणदेशाधिपखस्तैर्भातः पुत्रैः सह न समाष्टं न समगस्त । तथा कलश्च न समारत किं तु निरारद्रणानिर्गतः । भयभीवान्पु. वान्कलत्राणि च मुक्त्वा स्वप्राणानादाय नष्ट इत्यर्थः । अत एक न. टानन्वार्षीदन्वगमत् । तथापरानन्याननष्टानाहदाकारयत् ।। १सी क्षिभिय'. २५ मा १ माशा. १सी सिनिय'. १५ तुं न पीमिनम४ s at: ५९ .६९ विar. ७५ भारत्यू. ८५ ..जोग मरिया: १.सीडीकले. १एपीसीई माला Page #623 -------------------------------------------------------------------------- ________________ ५७९ [है. ३ ४.५९.] सप्तमः सर्गः। स खेदेनालिपद्गात्रमसिचक्ष्मा च माथुरः। य आह्वास्त तुरुप्केशान्पर्वतीयान्य आहृत ॥ १३७ ॥ १३७. स माथुरः स्वेदेन भयोत्थप्रस्वेदेन गात्रमलिपत् । क्ष्मां चासिचदार्द्रयन् । यो महाशूरत्वेन तुरुष्केशानाह्वास्त युद्धेच्छया सस्पर्धमाकारयत् । तथा यः पर्वतीयान्पर्वतदुर्गभवान्नृपानाहत ।। अलिप्तासिचतान्ध्रःक्ष्मामसृजा मूर्छितस्तदा । असिक्तालिपतैनं वाश्चन्दनैर्बन्दिनां गणः ॥ १३८ ॥ १३८. तदा युद्धकाले मूर्छितः संक्षोभातिरेकेण वैचित्त्यं गतः सन्नन्ध्रोन्ध्रदेशाधिपोसृजा मुखानिर्गतेन रक्तेन कृत्वा क्ष्मामसिचत धाराप्रवाहेणाींचके । तथा क्ष्मामलिप्त धाराप्रवाहस्याविच्छेदबाहुल्याभ्यामुपचितीचके । अत एव बन्दिना भट्टानां गण एनमन्धं वाश्वन्दनैरसिक्तालिपत च मूर्छापनोदाय वारिभिः सिक्तवांश्चन्दनैलितवांश्चेत्यर्थः ।। अश्वोश्वमुपाश्निक्षत् । इस्यत्र "हिषः" [५६] इति सक् ॥ रयो रथमुपाश्लिषेत् । इत्यत्र "नासस्वालेचे" [५७] इति सम ॥ मचीकमत । अशिधियत् । भदुद्रुवत् । मसुनुवत् । अचकमत । इत्यत्र "निwि" [५८] इत्यादिना ॥ भदधत् अधात् । अशिधियत् भन्मत् । इत्यत्र "देवे!" [५९] इति १ सी डी तुरटेन्प. १ डी तुरश्वेना. २ डी वैवश्य ग'. १५ च । . ४९ Page #624 -------------------------------------------------------------------------- ________________ ५८० व्याश्रयमहाकाव्ये [दुर्लभराजः] मभिषन् । व्यत्यशिषत । अपास्थत ॥ वचं गए वा । न्यवोचते । स्यांक पक्षिक वा। भाख्यत् । इत्यत्र "शास्ति" [६०] इत्यादिना-अ। शास्रात्मनेपदे नेच्छन्त्येके । व्यत्यशासिष्ट ॥ अपासरत् अभ्यसार्षीत् ॥ ऋ अदादिर्वा दिवा । निरारत् भन्वापत् ।। समारत समार्ट । । इत्यत्र "सत्यतर्वा" [६१] इति वा-अक् ॥ आहूत् । अलिपत् । असिचत् । इत्यत्र "हालिप्सिचः" [१२] इत्यर॥ माहत आझास्त । भलिपत अलिप्त । असिचत असिक्त । इत्यत्र "वाश्मने" [१३] इति वा-भर॥ नाशकन्नाद्युतच्चयो नारुचन्नापुषत्कुरुः । अशुषच्छासमरुधचोरौत्सीच्च काशिराट् ॥ १३९ ॥ १३९. वैद्यो नाशकद्भयातिरेकाद्गन्तुं न समर्थोभूत्तथा विच्छायत्वानायुतत् । तथा कुरु पुषद्वयातिरेकात्कृशोभूदत एव नारुचत् । तथा फाशिराडशुषच्छुष्काङ्गोभूच्छासमरुधुढचश्चारौत्सीत् ॥ काचत्मियाश्वयीत्पुत्रोम्रोचीन्मत्र्यम्रचत्सखा । चिन्तयेत्यस्तभन्न खं नास्तम्भीत्कोपि वा रयम् ॥१४०॥ १४०. क कस्मिन्प्रदेशे प्रियाश्वद्गता क पुत्रोश्वयीत् ।क मध्यम्रो. वीद्गतः । सखा कानुचत् । इति चिन्तया कोपि नृपादिः खमात्मान नास्तभन्न गतिरहितं चक्रे रथं वा नास्तम्भीप्रियाधर्थ नाधारयत् । १ सीन्वयाव्यस्त . २ सी ये व्यस्त. - १ई ॥ न्य'.२६ ॥ आ.३६ ॥ कम्भिकर्तर्यपि नेग्छति । म ४ए दिवा । नि. ५ ए लसेंविति. ६१ स. .५ गारिका. ८प पव'. ९ बी माहो. १.सी'चोरों'. Page #625 -------------------------------------------------------------------------- ________________ । है० ३.४.६४] सप्तमः सर्गः । ५८१ मृत्युमहाभयेन प्रियादिचिन्तां मुक्त्वा स्वस्वप्राणानादाय सर्वोपि नृपादिजनो नष्ट इत्यर्थः ।। योम्लोचीत्सोम्लुचद्भीरो योचीत्तस्य जीवितम् । तेजोमुचद्यशोग्लोचीचौलुक्यो नाम चाग्लुचत् ॥ १४१॥ १४१. यो भीरुभयेनाम्लोचीद्रणाद्गतः स भीरुरम्लुचद्व एव यतस्तस्य भीरोश्चौलुक्यो जीवितं नामोचीन्नाहरत्कि तु चौलुक्यो भी. रोस्तेजः प्रतापमैग्रुचद्यशश्चाग्लोचीदहरत् । नाम च लोकेप्राह्मनामत्वात्तस्याभिधामप्यग्लुचत् । यद्वा । घुचू ग्लुचू गतावपीत्येके। ततश्चौ. लुक्यस्तेजोग्रुचत्प्राप्तो यशश्च सर्वदिग्गामिनी पराक्रमकृतां वा प्रसिद्धि चाग्लोचीन्नाम चैकदिग्गामिनी पुण्यदानकृतां वा प्रसिद्धिं चाग्लुषत् ॥ एवं द्विषोजरदसौ मुदमप्यजारीदग्लुञ्चदच्युततुलामिति चेष्टितेन । खामग्लुचच्च नगरीमथ पात्रताम ग्लुञ्चीत्ससंभ्रमवधूजनलोचनानाम् ॥ १४२ ॥ १४२. असौ दुर्लभ एवमुक्तरीत्या द्विषोजरत् । अन्तर्भूतणिगों अप। निःसत्वतापादनेन जीणीचक्रे । तथा मुमपि द्विषामजारीदपानेषीदित्यर्थः । यद्वा । महापुरुषत्वान्मुदमपि द्विजयोत्यं हर्षमप्यजारीत्वस्मिन्नेवाजरयदुत्सेकं न चक्र इत्यर्थः । अतश्चेति चेष्टितेन द्विपारणोत्सेकाकरणरूपेणाचरितेनाच्युततुलां विष्णुसाम्यमग्लुपयाप। १९ नाग्लोची. २ सी दी कि चौ. ३ एमग्लुच.४ सीरी पा. ५ ए ग्लुचू ग. ६ सी ग्रुच ग्रुच ग.डी अच ग्लुच गई प्रचु ग. ७.बी मः ।. ८ ए जीणे च'.९ ए सी के । यथा. १० वी नेपादि. ११ ती दिपोत्कं. १२ई बोला. १३ ए बाजार'. Page #626 -------------------------------------------------------------------------- ________________ ५८२ धाश्रयमहाकाव्ये [दुलर्भराजः] वथा स्वां नगरी पत्तनमग्लुचन । अथ तथा संभ्रमः कौतुकादिना चित्ता[तो ?]क्षेपात्त्वरणमादरो वा सह तेन ये वधूजनास्तेषां यानि लोचनानि तेषां पात्रतां विषयत्वमग्लुच्चीच प्राप-च । महोत्सवेन पुर्या प्रविशन्पोरीभिः ससंभ्रमं ददृश इत्यर्थः ।। लदित् । अशकत् ॥ धुतादि । अधुतत् । अरुचत् ॥ पुप्यादि । अपुपत् । भापत् । अत्र "लदिद्" [६४] इत्यादिना-अर ॥ बापत् अरौत्सीत् । अश्वत् अश्वयीत् । अस्तभत् अस्तम्भीत् । अमुचत् मनोचीत् । अम्लुचत् अग्लोचीत् । अमुचत् अग्रोचीत् । अग्लुचत् अग्लोचीत् । अग्लुचत् अग्लुचीत् । अजरत् अजारीत् । इत्यत्र "ऋदिति" [६५] इत्यादिना घा-अझ् । ग्लुचग्लुचोरेकतरोपादानेपि रूपनयं सिध्यति । अर्थभेदात्तु द्वयोरुपादानम् ॥ अन्ये स्वविधानसामर्थ्याग नलोपं नेच्छन्ति । सेनाग्लुमत् ॥ वसन्ततिलका छन्दः ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेम चन्द्राभिधानशब्दानुशासनपाध्यवृत्तौ सप्तमः सर्गः समाप्तः ॥ १५सी सी ई निविपा'. २बी विलन्यौ. ४ी बम्तमा ५री मालोची. ती मग्गोचीव. . ई तमो'. सी ६ न नाला Page #627 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये अष्टमः सर्गः। नागाद्भीमोथोदपायद्भुतश्रीलोप्युञ्चैरग्निवद्योत्यदीपि । अर्को वादीपिष्ट सोत्राजनिष्टायो भीमः किं सोजनीन्द्रानुजो वा॥१॥ १. अथानन्तरं नागानागराजाहुर्लभानुजाशीमो भीमाख्यः पुत्र उदपादि । यो भीम उचैरतिशयेन बालोपि तदिनजातोपीत्यर्थः । अद्भुतश्रीराश्चर्यकारितेजस्वितादिलक्ष्मीकः सन्नत्यदीप्यतिशयेन दिद्युते । अग्निवदर्को वादीपिष्टेति यथामिरों वा दियुते । अत एवोत्प्रेक्ष्यते । स तेजस्वितादिगुणः सर्वत्र प्रसिद्ध आधः पूर्वो भीमः पाण्डवोजनिष्ट किंवा स इन्द्रानुजो विष्णुरजनि ॥ सर्गेस्मिन्विशति वृत्तानि याव छालिनी । ततः परं स्वागता छन्दः ॥ तस्योत्पस्या निष्पिदणं व्यबुद्धात्मानं राजा नागराजोप्यबोधि । द्वारं लोकोपूर्यपूरिष्ट मध्यं हर्ष सद्योताय्यतायिष्ट गीतम् ॥ २ ॥ २. तस्य भीमस्योत्पस्या राजा दुर्लभ आत्मानं निष्पितॄणं पितृणात्पूर्वजमणाभिष्कान्तं म्यबुद्धामस्त । तथा नागराजोप्यात्मानं निष्पितृणमबोधि । जायमानो हि नरो मुनिदेवतापितॄणामुणवतः नाचत्र अमर्यस्वाध्यायाभ्यामृषीणामतृणो भवति यागेन देवानां १बी निपित. १५ भनाम. २ लतिर.५सीजी al सीरी पूर्वी ४ वी सीरी पीनाम: Page #628 -------------------------------------------------------------------------- ________________ ५८४ व्याश्रयमहाकाव्ये [ भीमराजः] संवत्या पितृणामिति स्मृतिः । तथा लोकः सद्यो हर्षमतायि विस्तारितवानत एव द्वारं सिंहद्वारमपूरि व्यापत् । तथा मध्य प्रासादमध्यभागं चापूरिष्टं तथा गीतं चाताविष्ट । क्ष्माप्यायिष्टाप्यायि राजा मुदाभाज्यापाथोधर्मङ्गलैश्च व्यजम्भि । कीर्तिर्यच्चायिष्यते चेष्यते श्रीधर्मश्वेता चायितानेन वंशः ॥३॥ ३. यद्यस्माद्धतोरनेन भीमेन श्री राज्यादिलक्ष्मीश्चेष्यते वर्धयिप्यते । तथा धर्मश्वेता वर्धयिष्यते तथा संतानवर्धनाद्वंशश्चौलुक्यान्वयश्चायिता । अनेनास्य भाव्यर्थधर्मकामसंपदतिशय उक्तः । अत एव कीर्तिश्चायिष्यते । तस्माद्धेतोः क्षमा पृथ्वीप्यायिष्ट स्फीतोच्छसितेत्यर्थः । महापुरुषोत्पत्तौ हि श्रीवृद्ध्यादिशुभसूचकाः मोच्छासादयः सदुत्पाताः स्युः । यद्वा। श्मा पृथ्वीस्थो जनोप्यायिष्ट मुदोच्छ्वसिता । तथा राजा दुर्लभो मुदा कळभाज्याश्रितः । अत एवाप्यायि स्फीतीभूतः । तथा मङ्गलैश्च माङ्गलिक्यहेतुभिर्नान्दीतूर्यगीतादिभिश्चाजलधेजलधिमभिव्याप्य व्यज़म्भ्युल्लसितम् ॥ चेषीष्टायं नो गिरा चायिषीष्ट श्रेयोभिर्नश्चेति वाग्भिर्मुनीनाम् । रोदस्यावाचायिषातां तदानीमाचेषातां मननादैश्च मन्द्रः ॥ ४ ॥ ४. अयं भीमो नोस्माकं गिरा चेषीष्ट वर्ध्यतां तथा नोस्माकं श्रेयोभिश्च पुण्यैरपि कर्तृभिश्चायिषीष्टेत्येवंविधाभिर्मुनीनां वाग्भिस्तदानी पुत्रोत्पत्तिकाले रोदस्यावाचायिषातां व्याप्ते तथा मन्त्रैर्गम्भीरैर्मअनादेमाघेषाताम् ॥ बी पं प्रसा. २६ ॥ मा. ३ ए श्रेक्ष्यो . ४ ते । त'. ५सी 'शयोक्तिः । अ'. सी डी ट स्पीतो. ७ई सिता । तथा रा • ८ सी नोरा. ९ई बरता. Page #629 -------------------------------------------------------------------------- ________________ ५८५ है० ३.४.६६ ] अष्टमः सर्गः। ग्राहिष्यन्ते विग्रहीष्यन्त उच्चै;निष्यन्ते निर्हणिष्यन्त ईशाः। तेनेनासौ द्रक्ष्यते न भक्त्या यर्दोःशक्त्याध्याजि दर्शिप्यते वा ॥५॥ एतेन क्ष्मा ग्राहिताधिग्रहीता द्रष्टा तत्त्वं दर्शिता न्यायमार्गः । हन्तोत्सेको घानितांहापचारः केनाप्येतौ यौ हि नाघानिषाताम् यै रोदस्यावाहसातामवाग्रहीपातां न्यग्राहिषातां च दैत्यैः । पुण्याघे नादर्शिपातां निजान्यौ नादृक्षातां तेमुना घानिपीरन् ॥७॥ लक्ष्मीः साक्षादर्शिपीष्ट प्रसन्ना सा दृक्षीष्ट ब्रह्मकन्यापि तुष्टा । धर्मश्चानुग्राहिपीष्ट ग्रहीपीष्टेन्द्रे मैत्री चेति खे वाक्तदाभूत् ॥ ८॥ ५-८. तदा पुत्रजन्मकाले खे वागभूहैवी वाणी बभूवेत्यर्थः । कथमित्याह । असौ भीमो यैर्भत्त्या न द्रक्ष्यते वा यद्वा यैर्दोःशक्त्या वाहुवलेन हेतुनाध्याजि रणे दर्शिष्यते त ईशाः समर्था अनेन भीमेनोविग्रहीप्यन्ते योधयिष्यन्ते । तत: केचिद्वाहिष्यन्ते बद्धा लास्यन्ते । केचिच्च घानिष्यन्ते प्रहरिष्यन्ते । केचिञ्च निर्हणिष्यन्ते व्यापादयिध्यन्ते । अत एव क्ष्मा ग्राहिता वशी करिष्यते । तथाब्धिम्रहीता । तथा तत्त्वं परमब्रह्मै द्रष्टा ज्ञास्यते । अत एव न्यायमार्गो दर्शिता । अत एव चोसेको गर्वो हन्तोच्छेत्स्यते । तथाहःप्रचारः पापविस्तारो घानिता । यावेतावुत्सेकाहःप्रचारौ हि स्फुटं केनापि नाघानिषातां दुर्जेयत्वानोच्छे. दितौ । एतेन सर्वेपि भीमेन वाह्या आन्तराश्च द्विषो जेष्यन्त इत्युक्तम् । तथामुना भीमेन ते दैत्या धानिषीरन् हन्यन्तां यैदैत्यै रो१ डी ण्यार्थे ना. १एई 'शा स०. २ सी डी रत्र. ३ बी म दृष्टा. ४ बी ई वेणापित ५ सी डी मेनैते. ६बी न्यस्या ये. तकोगों हन्तोच्छेत्स्थत फट केनापि नाघाना द्विषो जेष्य बेतायुत्सेकाहप भीमेन बाह्या भान हन्यन्तां दैले Page #630 -------------------------------------------------------------------------- ________________ ५८६ व्याश्रयमहाकाव्ये [भीमराजः] दस्यावाहसातां लगुडादिप्रहारैराहते । अवाग्रहीपातां च कारागृहादौ निक्षेपेण प्रतिवद्धे च। न्यग्राहिषातां च सर्वस्वाद्यपहारेण दण्डिते च । तथा नास्तिकत्वेन यैः पुण्याघे धर्माधौं नादर्शिपातां न ज्ञाते । तथा यैर्निजान्यावात्मपरौ नादृक्षातां वलाधवलेपान्धतया स्वमात्रां परमात्रां च ये नाजानन्नित्यर्थः । अत एवानेन लक्ष्मीः प्रसन्नानुग्रहपरा साक्षाद्दर्शिषीष्ट दृश्यताम् । तथा सा प्रसिद्धा ब्रह्मकन्यापि सरस्वती च तुष्टा साक्षादृक्षीष्ट । तथा धर्मश्चानुमाहिषीष्टानुकूलाचरणेनानुगृह्यताम् । तथेन्द्र शक्रविपये मैत्री च ग्रहीपीप्टाङ्गीक्रियतामिति ।। उदपादि । इत्यत्र "जिच्ते" [६६] इत्यादिना निघतलुक्क । अत्यदीपि अदीपिष्ट । अजनि अजनिष्ट । अबोधि व्यबुद्ध । अपूरि अपूरिष्ट । अतायि अतायिष्ट । अप्यायि अप्यायिष्ट । इत्यत्र "दीपजन" [६७] इत्यादिनाँ वा मिच्तलुक ॥ व्यजृम्भि । अभाजि । इत्यत्र "भाव" [६८] इत्यादिना जिच्तलुक ॥ चायिष्यते चेष्यते।आचायिपाताम् आचेपाताम् । चायिपीट चेषीष्ट । चायिता चेता । ग्राहिष्यन्ते विग्रहीप्यन्ते । न्यग्राहिपाताम् अवाग्रहीषाताम् । अनुग्राहिषीष्टं ग्रहीषीष्ट । ग्राहिता ग्रहीता। दर्शिप्यते द्रक्ष्यते। भदर्शिपाताम् अदृक्षाताम्। दर्शिषीष्ट दृक्षीष्ट । दर्शिता द्रष्टा । घानिष्यन्ते निहणिज्यन्ते । आधानिषाताम् आहसाताम् । घानिषीरन् । घानिता हन्ता । इत्यत्र "स्वरग्रह" [६९] इत्यादिना पा लिट् ॥ हन्तेस्वाशिषि विकल्पोदाहरणं स्वयं ज्ञेयम् ॥ १बी चप्रहा. २ डी °ण्याथें ध. ३ डी स्वमन्य च. ४ डी सादृक्षी ५ सी डी च गृही. ६ बी 'त्र निन्ते'. ७ बी ना मि. ८ ई "लुक् वा ॥ व्य. ९ सी डी ते । अचा. १० एष्ट ग्राही. ११ सी डी निर्मिणि. १२ बी ई न्ते । मघा'. Page #631 -------------------------------------------------------------------------- ________________ [ है०६ ४.७०.] अष्टमः सर्गः। ५८७ राज्ञोनेनाशयत क्रीडताङ्के दत्त्वा सार्ध दीव्यतां स्मात्ति चैषः। प्रासादाग्रेप्वभ्रमद्भासमानः स्पष्टुं सोग्रे भ्राम्यतो भ्रास्यमानान् ॥९॥ ९ अनेन भीमेन क्रीडता गज्ञो दुर्लभस्याङ्क उत्सङ्गेशय्यतातिवल्लभत्वात्सुप्तम् । तथैप भीम उदारप्रकृतित्वात्सार्धं दीव्यतां राज. वालकानां दत्त्वाम्रफलादि भक्षयति स्म च। तथा स भीमो भ्रासमानो रूपवेषादिना शोभमानो भ्रास्यमानानग्रे भीमाने भ्राम्यत: केल्या गच्छतो राजकुमारकान्स्प्रष्टुं छोप्तुं प्रासादाग्रेप्वभ्रमत् । जातिरलंकारः॥ कण्ठे निष्कः काम्यतो भ्लास्यमानस्यास्य क्रामन्भ्लासते स्मात्रुटच्छ्रीः। धन्वात्रुट्यत्कान्ति संक्षिप्य दत्तं मन्ये सख्यं लण्यताखण्डलेन ॥ १० ॥ १०. लास्यमानस्य रूपादिना शोभमानस्यास्य भीमस्य कण्ठेत्रुटच्छ्रीरनेकवर्णमणिखचितत्वेन संपूर्णशोभो निष्कः कण्ठालंकारो भ्लासते स्म । कीहक्सन् । कामंश्चलन् । यतः किभूतस्यास्य काम्यतो वालत्वेन चपलस्वभावत्वादितस्ततश्चलतः । सश्रीकत्वाहितीयेन्दुवक्रत्वाञ्चोत्प्रेक्षते कविः । मन्ये सख्यमनेन सह मैत्री लैंप्यतेच्छताखण्डलेनेन्द्रेणात्रुट्य. कान्ति अखण्डत्वेन सश्रीकं धन्व धनुः संक्षिप्य लघुकृत्य दत्तमर्थादस्मै॥ द्राक्संयस्यत्यश्वशालाप्लवङ्गे त्रस्यद्यस्यत्वाम्यदन्या केषु । नेपोक्लामन्नात्रसन्नायसच्च द्रष्टुं केल्यासंयसंचालपत्तम् ॥ ११ ॥ ११. अश्वशालाप्लवङ्गेश्वशालायां यः प्लवङ्गोश्वानां चक्षुर्दोषाभावाय १ सी डी मझ्लाम'. २ ए लक्ष्यता. १ बी सी भ्लासमा . २ ए वी कामतो. ३ ए लक्ष्यते. ४ ई यांत Page #632 -------------------------------------------------------------------------- ________________ ૧૮૮ व्याश्रयमहाकाव्ये [भीमराजः] वानरस्तस्मिन्संयस्यति वालकाभिमुखधावनार्थमुद्यच्छति सति द्राक् त्रस्यन्तो विभ्यतोत एव यस्यन्त आत्मरक्षायै प्रयतमानास्तथा क्लाम्यन्तो दीनीभवन्तोन्ये भीमाद्व्यतिरिक्ता येर्भकास्तेपु तथा सत्स्वेप भीमो नात्रसत् । अत एव नाक्लामन्नायसच्च किं त्वसंयसन्नप्रयत्नवान्सन्केल्या कौतुकेन तं प्लवङ्गं द्रष्टुमलपदैच्छन् । भशय्यत । इत्यत्र "क्यः शिति" [७०] इति क्यः ॥ फ्रीडता । इत्यत्र "कर्तरि" [१] इत्यादिना व् ि ॥ अनन्य इति किम् । भसि ॥ दीव्यताम् । अत्र "दिवादेः ३यः" [७२] इति श्यः ॥ भ्रास्यमानान् · भासमानः । भ्लास्यमानस्य भ्लासते । भ्राम्यतः अभ्रमत् । क्राम्यतः कामन् । क्लाम्यन् अक्लामत् । त्रस्यत् अत्रसत् । अत्रुट्यत् अत्रुटन् । लप्यता अलपत् । यस्यत् । अयसत् । संयस्यति असयसन् । इत्यत्र "भ्रासम्लास" [७३] इत्यादिना वा इयः ॥ कुष्यत्कूर्चः कुष्यमाणावतंसोरज्यद्राजारज्यतामात्यवर्गः । संसिन्वानेङ्केन तस्मिन्प्रमुन्वन्हर्ष कान्वा नानुरागो निराक्ष्णोत् ॥१२॥ १२. तस्मिन्भीमेकेनोत्सङ्गेन सह संसिन्वाने संबद्धी भवति राजा दुर्लभोरज्यदरजद्रागयुक्त राजानमकरोद्भीमः । प्रेमवशादनायासेन राज्ञो रञ्जितत्वात्प्रयोका विवक्ष्यते नामुं भीमोरजकि तु स्वयमेवारज्यत्तथामात्यवर्गश्चारज्यत स्वयमेव रागयुक्तोभूत् ।कीहक्सन् । कुष्यत्कचः कुष्णात्याकर्षति बालस्वभावेन कूर्च भीमः । प्रयोका विवक्ष्यते नामु १एसी नेकेन. १डी माधति. . ए बी सी डी म्यन्ना'. ३ बी यस्यन्न. ४ई सकेल्या ५ सी ना सिव् ६ ए बी शच् ॥. ७ बी सी वादे श्य.. ८ बी ष्यत् क. १ ए ने सह स. १० सी युक्तरा. Page #633 -------------------------------------------------------------------------- ________________ [है० ३.४.७४ ] अष्टमः सर्गः। ५८९ भीमः कुष्णाति किं तु स्वयमेव कुष्यति शनरि कुष्यन्स्वयमेवाकृष्यमाण. कूर्चा दाढिका यस्य स । तथा कुष्यमाणावतंसः स्वयमाकृष्यमाणमूर्धमाल्यः । कूर्चवतंसे चाङ्कस्थन भीमेनाकृष्यमाणे राजामात्याश्च हर्पण रञ्जिता इत्यर्थः । वा यद्वा तस्मिन्नथेन ससिन्वाने हर्ष प्रसुन्वन्संदधानो वर्धयन्नित्यर्थः । अनुरागस्तद्विपय आन्तरस्नेहः कान्न निराक्ष्णोन्न व्याप्नोत्कि तु सर्वानपीत्यर्थः ।। अक्षन्मौढिं सोथ शृङ्गाण्यतक्ष्णोक्रीडेणानामभ्यतक्षन्नखांश्च । चापेस्तनाच्चैप पूर्वा दृशं चौस्तभ्नोत्स्तुभ्नोति स्म नोचगुरौ स्वम् ॥१३॥ १३. अथ प्रौढि शरीगेपचयमक्षन्व्याप्नुवन्स भीमश्चलेलक्ष्यव्यधनाभ्यासाद्यर्थ मृगयाचिकीर्पया क्रीडैणानां हस्तलेयमृगाणां शृङ्गाण्यतक्ष्णोच्चिच्छेद नखांश्च खुराप्रभागांश्वाभ्यक्षिन् । शृङ्गच्छेदे ह्येपां शरीरे काष्ण्यं न स्यात् । मृगीसादृश्यं च स्यात्ततो मृग्य एता इति ता नारण्यमृगा अभिसरन्ति । वर्धितनखच्छेदे त्वेषामस्खलिता गतिः स्यादिति मृगयार्थिनो हस्तलेयकृष्णसारमृगाणां शृङ्गाणि नखांश्च छिन्दन्तीति स्थितिः । तथैप भीमश्चललक्ष्यमृगादिवधार्थ चाप उपचाराद्धनुर्ग्रहविषये पूर्वा च कलाचिकां चास्तन्नान्निश्चल्यकरोदृशं चास्तनोन्निश्चलां स्थापितवान् । एतदपि कुत इत्याह । यतो गुरौ विद्याचार्य उच्चैरत्यन्तं स्वमात्मानं न स्तुभ्नोति स्म न स्तब्धं चक्रे विनीतोभूदित्यर्थः । यद्वा प्रौढिमक्षन्स भीमः क्रीडैणानां शृङ्गाणि नखांश्च ---- -- ---- १ ए सी डी चास्तुभ्नो १ ई मे कु. २ ए कूचो दा ३ ए दाढिका ४ सी डी निपी° ५६ 'ललक्ष्य ६ घी लक्षव्य ७ सी डी तक्ष्यत । २ ८ ए सी ति ना. ९ए लक्षमृ. १० सी डी ई दिव्यधा'. ११ सी धार्थे चा. १२ वी सी डी वा क. १३ सी न ते स्तु. १४ री क्रीडेणा. १३ Page #634 -------------------------------------------------------------------------- ________________ ५९० व्याश्रयमहाकाव्ये [भीमराजः] वाणैश्चिच्छेद यत एप चापे पूर्वी दृशं च निश्चली चक्रे । एतदपि कुत इत्याह । यतो गुरौ स्वं न स्तब्धं चक्रे गुरौ विनयेन धनुर्वेदोक्तकलाचिकाढस्थापनादौ सदभ्यस्तत्वादयालुत्वाच्च क्रीडामृगंशृङ्गादि सूक्ष्मं क्रीडामृगनखादि सूक्ष्मतरं च निर्जीवमेव चलमपि लक्ष्यमसौ शरैर्विव्याधेत्यर्थः ॥ इष्वास्तुभ्नाद्वेध्यमुळ सहासावस्कनोच स्कन्नतो मल्लयुद्धे । अस्कुभ्नात्तं स्कुनुवानं च नान्यः स्कुन्वानेनानेन नैवास्कुनाच ॥१४॥ १४. असौ भीम इप्वा वाणेन कृत्वोा सह वेध्यं लक्ष्यमस्तुभ्नानिश्चल्यकरोत् । महाबलत्वाद्वेध्यं भूमि च युगपद्भिन्नवानित्यर्थः । तथा मल्लयुद्धे स्कन्नतः पाशवन्धादिना बनतो मल्लानस्कन्नोच्च । ने च न पुनस्तं भीमं स्क़ुनुवानं वनन्तमन्यो मल्लोस्कुन्नात् । तथा स्कुन्वानेन पादादिना लवणगोण्यादिमहाभारमुद्धरमाणेनानेन भीमेन सहान्यो नैवास्कुनाच नैवोद्धृतवांस्तस्मादन्यस्य सर्वस्याप्यवलत्वात् ।। कुष्यत् कुष्यमाण । भरज्यत् अरज्यत । इत्यत्र "कुपिरजेः [७४ ] इत्यादिना वा परस्मैपदं तत्सन्नियोगे श्यश्च ॥ प्रसुन्वन् । संसिन्वाने । भन्न "स्वादेः भुः" [ ७५ ] इति भुः ॥ निराक्ष्णोत् अक्षन् । इत्यन्न "वाक्षः" [ ७६ ] इति वा नुः ॥ अतक्ष्णोत् अभ्यतक्षत् । इत्यत्र "तक्षः स्वार्थे वा" [ ७७ ] इति वा भुः ॥ अस्तनात् अस्तन्नोत् । अस्तुन्नात् . स्तुभ्नोति । स्कन्नतः अस्कन्नोत् । १ सी डी स्कुश्नाने'. २ ई नेमाने. १ सी डी स्व स्तब्ध न च. २ डी गन. ३ बी लक्षम'. ४ ए सक्षम'. ५ सी डी नपु. ६ बी स्कुभवा. ७ ए त् । अथा. ८ सीडी स्कुञ्नाने. ९ए 'श्च ॥ असु १० ए मस्तुभ्नोत् । अस्तुन्ना । - Page #635 -------------------------------------------------------------------------- ________________ [ है० ३.४.८०.] अष्टमः सर्गः। ५९१ अस्कुन्नात् स्कुनुवानम् । अस्कुनात् स्कुन्वानेन । इत्यत्र "स्तम्भू” [७८ ] इत्यादिना ना नुश्च ॥ क्रीणन्प्रीणन्स्वैर्गुणैः क्ष्मां गृहाणारीस्तेजोभि जमानस्तुदंस्त्वम् । तीर्थ रुन्धे कर्मपाशान्भनज्मीत्यूचे राज्ञा सोथ कुर्वन्सदाज्ञाम् ॥१५॥ १५. अथ सदाज्ञां कुर्वन्स भीमो राज्ञा दुर्लभेनोचे । कथमित्याह । हे भीम आमां गृहाणाङ्गीकुरु । कीढक्सन् । स्वैर्निर्गुणैः शौर्यन्यायादिभिः कृत्वा मां प्रीणन्नत एव क्रीणन्वशीकुवंस्तथारीस्तेजोभिः प्रतापै जमानः सन्तापयन्नत एव तुदन्पीडयन् । अहं तु तीर्थ रुन्ध आँवृणोमि सेव इत्यर्थः । तथा तीव्रतपोनुष्ठानात्कर्मपाशान्मोहनीयादिकर्मबन्धनानि भेनज्मि त्रोटयामीति ॥ व्यातन्वानोश्रूण्यमन्वान एतन्नम्रो भक्त्येत्यब्रवीद्राजपुत्रः । तातासर्जि स्रक्ष्यते सृज्यतेन्यां सर्वां भक्तिं न विदं ते जनोयम् ॥१६॥ १६. राजपुत्रो भीम इत्यब्रवीत् । कीहक्सन् । अश्रूणि नेत्रजलानि व्यातन्वानो समाधिना विस्तारयंस्तथैतद्राजोक्तममन्वानोप्रतीच्छंस्तथा भक्त्या नम्रः । यदब्रवीत्तदाह । हे तातायं मल्लक्षणो जनस्ते तान्यां सर्वा भक्तिमसर्यकात्त्रिक्ष्यते करिष्यति सृज्यते करोति च । न तु न पुनरिदं क्ष्माग्रहणमसर्जि स्रक्ष्यते सृज्यते च ॥ क्रीणन् । प्रीणन् । इत्यत्र "श्यादेः" [७९ ] इति श्ना ॥ गृहाण । इत्यत्र “व्यञ्जनाद्" [८० ] इत्यादिना भायुक्तस्य हे स्थान आनः॥ १ ए क्रीडन्प्री. २ ए भक्तेत्य'. ३ ए बी ते सन्य. १ ए °त्र "मम्भू. २ ए क्रीडन्व'. ३ ए आरणो' ४ ए शामोह. ५ वी भजन्मित्रो. ६ई वाशा स. ७ए क्रीडन् । Page #636 -------------------------------------------------------------------------- ________________ ५९२ व्याश्रयमहाकाव्ये [ भीमराजः] तुदन् । भृजमानः । अन "सुदादेः शः" [८१] इति शः ॥ रुन्धे । भनज्मि । इत्यत्र "रुधाम्" [ ८२ ] इत्यादिना स्वरात्परः भः । प्रकृतिनस्य च लुगन्वाचीयते ॥ कुर्वन् । व्यातन्वानः । अमन्वानः । अन्न "कृ" [ ८३] इत्यादिना-उः ॥ असर्जि । सृज्यते । स्रक्ष्यतेयं भक्तिम् । अत्र "सृजः” [ ८४ ] इत्यादिना कर्तरि जिक्यात्मनेपदानि ॥ एतेन मां गृहाणेति राज्ञा यदुक्तं तन्निपिध्ये तीर्थ रुन्धे कर्मपाशान्भनज्मीत्यनेन तपोङ्गीकरणं यत्सूचितं तत्फलं राज्येप्युपपत्त्या दर्शयस्तपोङ्गीकरणं वृत्तद्वयेन निषेधुन्नाह । ये तप्यन्ते तत्तपस्तेपिरे वा तान्पातस्तेकारि तीनं तपो हि । कारिप्यन्ते सिद्धयोथ क्रियन्तेपाचिश्रेयः पच्यते पक्ष्यते वा॥१७॥ १७. हे राजंस्तत्तीर्थसेवातीव्रत्वादिना प्रसिद्धं तपो व्रतं ये तपखिनस्तप्यन्ते कुर्वन्ति तेपिरे वा चक्रुर्वा । उपलक्षणत्वात्तप्स्यन्ते वा तापातो रक्षतस्ते तव । हि यस्मात्तीनं तपोकारि अकार्षीस्तीनं तपस्त्वम् । अनायाससाध्यत्वात्प्रयोक्तैवं विवक्षितवान्नायमकार्षीरिक त्वकारि तपः स्वयमेव । तपस्विरक्षकत्वेन तत्तपोविभागित्वात्ते स्वयमेव तपो निष्पन्नमित्यर्थः । तस्मात्सिद्धयो मनोरथपरिपूर्तयस्तव कारिष्यन्ते करिष्यसि त्वं सिद्धीः । कारिष्यन्ते सिद्धयः स्वयमेव । निष्पत्स्यन्ते स्वयमेवेत्यर्थः । अथ तथा सिद्धयः क्रियन्ते स्वयमेव निष्पद्यमानाः सन्तीत्यर्थः । उपलक्षणत्वात्स्वयमेव निष्पन्नाश्च । वाथ वा युक्तमेवैवद्यत्सिद्धयः कारिष्यन्ते क्रियन्तेकॉरिषत चेति । यतस्तव श्रेयस्तपोजनितं पुण्यमपाचि अपाक्षीः श्रेयस्त्वम् । अपाचि श्रेयः स्वयमेव स्वयं परि १५ न्वादीय'. २ ५ °ध्य तर्थ. ३६ गीकार वृ. ४ बी सी डी धयन्ना । ५ सी डी रक्ष्यत'. ६ई मेवेत. ७ सी रिष्यत, डी रिष्यन्त चे. Page #637 -------------------------------------------------------------------------- ________________ [है. ३.४.८५.] अष्टमः सर्गः। ५९३ पक्कम । एंव पच्यते पक्ष्यते च । कृतं क्रियमाणं करिष्यमाणं च श्रेयम्नवाभीष्टफलदानोन्मुखमभूद्भवति भविष्यति चेत्यर्थः । एतेन सर्वेण राजस्तपोङ्गीकारो निषिद्धः । तदुग्धे गौस्तवासो वमृनि स्वामिन्यद्वद्वेनमूनोरदुग्ध । हविडोकोपक्त ते क्षत्रवृत्त्या नो वारुद्धामुत्र लोकः किमेतत् ॥१८॥ १८. यहृद्यथा वेनमूनो' पृथुगजस्य गौः पृथ्वी वसूनि रत्नानि द्रव्याणि वादुग्धाधुक्ष₹दुग्ध वा गां वसूनि वेनसूनुः । स एवं विवक्षितवान्नाहं गामधुक्षि कित्वदुग्ध गौः स्वयमेव न्यायपालनेन महर्द्धिकत्वात्स्वयमेव क्षरितवती तद्वत्तथा हे स्वामिस्तवासौ गौर्वसूनि दुग्धे स्वयमेव क्षरति । तथा ते तव क्षत्रवृत्त्याभगशौर्यादिना क्षत्रियाचारेण कृत्वा द्विडोको हृद्भुदयमपक्त । पचिरत्र द्विकर्मकोन्तर्भूतण्यर्थो वा। अपाक्षीत्क्षत्रवृत्तिष्टिोकं हृन । प्रयोऊवं विवक्ष्यते नेयमपाक्षीकि तु द्विडोको हृत्स्वयमेवापक्त स्वयं संतापितवानित्यर्थः । नो वा न च क्षत्रवृत्त्या कृत्वा तेमुत्र लोकः परलोकोरुद्ध नारौत्सीन्नारधी । निवर्तमानं न न्यवीवृतत्क्षत्रवृत्तिरमुत्र लोकं नो वारुद्ध स्वयमेव । तस्मात्कि किमर्थमेतद्राज्यत्यागेन तपोग्रहणम् । तपोग्रहणं हि नि:सपत्नमहर्द्धिकभूमिस्वामित्वरूपेहलोकफलार्थ स्वर्गापवर्गादिपरलोकफलार्थं च क्रियते । तच तव सर्व राज्यस्थस्याप्यप्रतिहतमस्ति तस्माकिमनेन तपोग्रहणेनेत्यर्थः ।। ये तपस्तप्यन्ते । तेपिरे । अन्न "तपेः" [ ८५] इत्यादिना कर्तरि जिक्यात्मनेपदानि ॥ १ सी डोक्योप. १ सी डी एव प०.२ सी डी °नि द्रव्याणि रत्नानि वा.३ सी डी दधुग्ध, ४ सी सूनु म एव वि किं त्वदु. ए सनुरदु. ५ई दुध्व गौः. ६ वी यं हृदय स. ७ सीद्ध नोरौ . ८ ई°द्वाऽनि.९ बी °न मन्य. १० सी क नाना. Page #638 -------------------------------------------------------------------------- ________________ व्याभयमहाकाव्ये [ भीमराजः] मकारि तपः। क्रियन्ते कारिष्यन्ते सिद्धयः । अन 'एकधातौ" [६] इत्यादिना लिक्यात्मनेपदानि ॥ श्रेयोपाधि । पश्यते । पक्ष्यते । अपक्त द्विड्लोको हृत् । दुग्धे । अदुग्ध गौर्वसूनि । इत्यत्र “पचिदुहेः" [ ८७ ] इति जिक्यात्मनेपदानि ॥ अपक्त द्विवोको हृत् । अदुग्ध गौर्वसूनि । इत्यत्र "न कर्मणा मिच्" [८] इति न भिम् ॥ नो वारुद्धामुत्र लोकः । अत्र "रुधः" [८९] इति न त्रिम् ॥ अथ भीमो राज्ये स्वमनधिकारिणमेवाह । को वाकारि व्याकृतेति स्मृतिः का पुत्र राज्यं यत्सति भ्रातरीशे । मैवं कार्षीगौरदुग्ध स्वयं चेडुग्धान सा हि नादोहि तात ॥१९॥ १९. हे तात भ्रातरीशे राज्यधुराधरणक्षमे सति . विद्यमाने यत्पुत्रे राज्यं भवतीत्येवंविधा स्मृतिः का व्याकृत । व्याकार्षीदपप्रकटदेवंविधां स्मृति स्मृतिकारः । प्रयोकैवं विवक्ष्यते नायं व्याकार्षीकिं विति स्मृतिः स्वयं व्याकृत । न काप्येवंविधा स्मृतिः प्रकाशते स्मेत्यर्थः । वा यद्वा भ्रातरीशे सति कः पूर्वो नृपः । इतिरत्रापि योज्यः । इतीदृशस्त्वत्सहशः पुत्रे राज्यस्य स्थापयितेत्यर्थः । अकारि अकार्षीदित्येवंविधं पुत्राय राज्यस्य दातारं कश्चिदमात्यादिरुपदेशदानादिना । स एवं विवक्षितवान्नाहमकार्ष किं त्विति स्वयमेवायमकारि भ्रातरि समर्थे सति पुत्राय राज्यस्य दाता त्वमिव न कोपि पूर्वनृपोभूदित्यर्थः । एतेनात्मनो राज्यानहत्वमुक्तम् । तस्मादेवमिदं मह्यं राज्यसमर्पणं मा कार्षीः । नन्वेवं कृते को दोष इत्याशङ्कय दृष्टान्तोपदर्शनद्वारेण दोषमुद्भावयति । १बी थे । मेव. १५ . २६ विकरण'. । सीडीगमा ४६ पादेवं. Page #639 -------------------------------------------------------------------------- ________________ 2 [है० ३.४.९१.] अष्टमः सर्गः। गौरित्यादि । हि यस्माद्धेतोर्दुग्धानह उदग्गेगादिदोषेण दुग्धपानायोग्यवत्सादिनिमित्तं निमित्तसप्तमीयम् । चेद्यद्यपि गौर्धेनुः स्वयंमदुग्धाधुक्षदक्षारयद्गा वत्स एव न । किं तु स्वयमदुग्ध वत्सस्नेहादिना स्वयं क्षरितवतीत्यर्थस्तथापि सा गौ दोहि पूर्ववत्कर्मकर्तृत्वविवक्षायां तत्त्वतो न स्वयं क्षरितवती यदर्थमदुग्ध तस्यायोग्यत्वात् । एवं भ्रातरि समर्थे सति राज्यानस्य मह्यं राज्यं दत्तमप्यदत्तमित्यर्थः ।। व्याकृत अकारि । अदुग्ध अदोहि । इत्यत्र “स्वरदुहो वा' [ ९०] इति वा निन्न । राज्ञाथोक्तो नागराजोप्यतप्तोचे च ज्येष्ठो यत्तपोतप्त पार्थः । नो राज्यायातप्त केनापि पश्चाद्धात्रायं तत्कि जनोद्यान्वतप्त ॥२०॥ २०. अथ भीमोक्त्यनन्तरं राज्ञा दुर्लभेनोक्तो राज्याङ्गीकाराय भणितो नागराजोप्यास्तां भीम इत्यप्यर्थोतप्त राजा नागराजमताप्सीदेवं न । किं तु स्वयमेवातप्तासमाधिना संतप्तस्तथोचे च । किमित्याह । यदिति यदार्थे । यदा ज्येष्ठः पार्थो युधिष्ठिरस्तपो व्रतमतप्ताकात्तिदा पश्चात्केनापि भ्रात्रा भीमादिना राज्याय नो अतप्त नात्यन्तमुत्कण्ठितं किं तु सर्वैरपि तपश्चरितमित्यर्थः । तत्तस्माद्धेतोरयं जनो मल्लक्षणोद्य साप्रतं भ्रात्रा दुर्लभेन किमन्वतप्तै किमिति राज्यभारारोपेणानुताप्यते स्म । एतेनाहं राज्य नाङ्गीकरिष्ये कि तु भ्रात्रा सह तपोनुचरिज्यामीत्युक्तम् ।। कर्मकर्तरि । नागराजोप्यतप्त ॥ कर्तरि । अतप्त तपः पार्थः ॥ भावे । केनापि नो मतप्त ॥ कर्मणि । अन्वतप्तायं भ्रात्रों । अत्र "तपः कर्तृ" [ ९१] इत्यादिना न मिच् ॥ १ डी यमेवादु. २ बी सी जिच् ॥. ३ सी डी तमि'. ४ई रोपणादन. ५ ए बी त्रा। त. Page #640 -------------------------------------------------------------------------- ________________ ५९६ व्याश्रयमहाकाव्ये [ भीमराजः] नेत्यचीकरत न व्यकृताय नोदशिश्रियत किं तु तदाभ्याम् । अभ्यषेचि स विनीय मुतः प्रास्नोष्ट खं कुसुमवर्षणतश्च ॥ २१॥ २१. अयं नागराज इति पूर्वोक्तप्रकारेण नाचीकरत नाकार्षीदिति प्रकार इमं राजानं प्रयोझैवं विवक्ष्यते नायं नाकार्षीकि तु नाकार्ययं खयमेव तं स्वयम क्रियमाणमिति प्रकारः । प्रायुत णिगि नाचीकरदिति प्रकार इमं राजानं पुनः प्रयोक्तवं विवक्षते एवं न किं विति नाचीकरतायं स्वयमेव । यद्वा नाकार्षीदिति प्रकार इमं राजानं तमकृतवन्तं दुर्लभः प्रायुत णिगि नाचीकरदिति प्रकारेणेमं राजानं दुर्लभः स एवं विवक्षितवान्नाहं नाचीकरं न चेति प्रकारो नाकार्षीत्किं त्विति नाचीकरतायं स्वयमेवोक्तरीत्यायं स्वयमेव राजा नाभूदित्यर्थः । राज्यंदानप्रस्तावादत्र राजेति गम्यते । तथेत्युक्तप्रकारेणायं न व्यकृत विकरोतिर्षलगनेन्तर्भूतण्यर्थः कर्मस्थक्रियः न व्यका(न्न विकृत्य(त्या?)कार्षीदिति प्रकार इममेवं न किं तु न व्यकृतायं स्वयमेवोक्तरीत्या राज्यादिवाञ्छोत्थविकारवान्नाभूदित्यर्थः । तथेति नोदशिश्रियत नोदशिश्रियन्नौद्धत्य (त्या)कार्षीदिति प्रकार इममेवं न किं तु नोदशिश्रियतायं खयमेव । उक्तरीत्या बृहद्धातुरुचितप्रतिपत्तिकरणान्नोद्धतोभूदित्यर्थः । किं तु तदाभ्यां दुर्लभनागराजाभ्यां स सुतो भीमो विनीय मधुरालापशिक्षया संबोध्याभ्यषेचि राज्येभिषिक्तः । तथा खं व्योम कुसुमवर्षणतः पुष्पवर्षात्प्रास्त्रोष्ट च । अन्तर्भूतण्यर्थस्वास्सकर्मकत्वे प्रास्तावीकुसुमवर्षणं कर्तृ खं कर्म । एवं न किंतु प्रास्त्रोष्ट च खं स्वयमेव । देवताप्रभावात्पुष्पवर्षेण क्षरितं चेत्यर्थः । चस्तुल्ययोगितार्थः । यदैव सोभ्यषेचि १बी ई युक्त णि° २ बी योवं. ३ बी सी डी वक्ष्यते. ४ बीई "युक्त णि'. ५ वी वान्नई. ६ सी डी ज्यादा. ७ए सी डी ई यनोद ८एगपायशि. ९ बी सी प्राश्नोष्ट. १०डी व स ताभ्यामभ्य. Page #641 -------------------------------------------------------------------------- ________________ [ है० ३.४.९२.] अष्टमः सर्गः। ५९७ तदैव कुसुमवर्षणतः खं प्रास्नोष्टेत्यर्थः । एतेनास्य राज्याभिषेकेतिशुभनिमित्तोक्तिः ॥ णि । नाचीकरतायम् ॥ हैं। प्रास्रोष्ट खम् ॥ श्रि । नोदशिश्रियतायम् ॥आत्मनेपदाकर्मक । न व्यकृतायम् । अत्र “णिस्नु' [ ९२ ] इत्यादिना न जिच् ॥ राष्ट्थालमकृताभिनवः सोलंकरिप्यत इतो न यथान्यः । खःपुरे पुनरबूभुषतायोथानुजः सममलंकुरुते स्म ॥ २२ ॥ २२. सोभिनवो रोडाजा भीमस्तथालमकृतालमकान्।ि तथा प्र. कारः । तमेवं नालमकृत स स्वयमेव राज्यश्रिया तथा रेज इत्यर्थः । यथेतो भीमादन्योपरोभिनवोराडालंकरिष्यते नालंकरिष्यत्यन्यं यथा प्रकार एवं न नालंकरिष्यतेन्यः स्वयमेव न शोभिष्यत इत्यर्थः । उपलक्षणत्वाद्यथान्यो न शुशुभे न शोभते च । सर्वराजोत्कृष्टो राजाभूदित्यर्थ. । तथाद्यः पूर्वो राट् पुन?र्लम: स्व:पुरे स्वर्गनगरेवूभुत । आद्यराजं स्वःपुरं कर्बवूमुषत्स्वमहालमकादेवं न स्वयमेवाबूभुर्षतं रेज इत्यर्थः । अथ तथानुजो नागराज: स्व:पुरे समं सहालंकुरुते स्म । कर्मकर्तृविवक्षा पूर्ववत् । दुर्लभनागराजौ स्वर्गे महर्द्धिको देवौ सहचरावभूतामित्यर्थः ॥ मात्र भूमिभुजि भूषयते भूर्भूपयिष्यत इवाधिवलि द्यौः । कीर्तिरत्र चजयिन्यचिकीर्षिष्ट स्म चाम्बुधि चिकीर्षत ऋद्धिः ॥२३॥ २३. अधिवलि बलिदैत्ये रक्षकत्वेनाधारे रक्ष्यत्वेनाधेया घौः १ ए सी जयन्य. १ सी डी केशु. २ डी स्नु । प्रलो. ३ वी राजमी'. ४बी सीडी व ना. ५ ए न्योन्यशु ६ सी डी तदाय.. ७ बी म. स्वपु. ८ सी डी पत् । आ. ९ सी ज स्वपु. १० डीपत रे'. ११ सी जः स्वपु. १२ ए रक्षा. Page #642 -------------------------------------------------------------------------- ________________ ५९८ व्याश्रयमहाकाव्ये [भीमराजः] स्खों यथा भूषयिष्यते । बलिरिन्द्रो भविष्यतीति प्रसिद्धर्भूषयिष्यति धां बलिरेवं न । स्वयमेव भूषयिष्यते द्यौर्बलेः सुप्रभुत्वाच्छोभिष्यत इत्यर्थः । तथात्र भूमिभुजि भीमे न्यायरक्षकत्वेनाधारे वर्तमाना भूर्भूषयते स्म । कर्मकर्तृविवक्षा प्राग्वत् । अत एवात्र भूमिभुजि सति जयिनी सर्वकीयुत्कृष्टत्वेन विजयमाना कीर्तिश्चैतद्दानपुण्यकृता ख्यातिश्वाम्बुधि समुद्रमभिव्याप्याचिकीर्षिष्ट । अचिकीर्षीदयं कीर्तिमेवं न । किं त्वचिकीर्षिष्ट कीर्तिः स्वयं भवितुमैषीद्विस्तृतेत्यर्थः । तथा ऋद्धिश्चैतदीया भूसैन्यादिसंपञ्चाम्बुधि चिकीर्षते स्म । पूर्ववत्कर्मकर्तृविवक्षा । यकीष्ट सुयशोस्य चिकीर्षिष्यन्त आधचरितानि तदुच्चैः । अञ्जसा रिपुगणश्च चिकीर्षीष्टेति तत्र किरते स्म नृणां वाक् ॥२४॥ २४. तत्र भीमविषये नृणां वाकिरते स्म । किरन्ति स्म वाचं नर एवं न । किं तु स्वयमेव किरते, स्म प्रससारेत्यर्थः । किंभूता । यद्यस्माद्धेतोरस्य भीमस्य सुयश: पराक्रमकृता ख्यातिय॑कीटं । व्यकारीत्सुयशोयमेवं न । किं तु स्वयं व्यकीष्ट सुयशः सर्वत्रेतस्ततो गतमित्यर्थः । तत्तस्मादुच्चैरतिशयितान्याद्यानां पूर्वेषांरामचन्द्रादीनां चरितानि दैत्योच्छेदसर्वदिग्जयादीनि चरित्राण्यस्य चिकीर्षिष्यन्ते । चिकीर्षिष्यत्याधचरितान्ययमेवं न । किं तु स्वयमेवाद्यचरितान्यस्य चिकीर्षिज्यन्ते भवितुं वाञ्छिष्यन्ति । यशोविस्तारादयं रामचन्द्रादिपूर्वनृपतुल्यो भविष्यतीत्यर्थः । इत्येवंविधा । अग्रेतन इतिरत्रापि योज्यः । तथास्य रिपुगणोजसा सामस्त्येन चिकीर्षीष्ट । चिकीर्याद्विक्षिप्योद्धिस्याद्रिपु १ए टिकीति: २एमा रुदि. ३ एम्बुदि चि बी मनुषि चि.. ४ वी वाकिर. ५५ ' वाकी'. ६ ए त्यो सर्वच्छे'. ७ ए दिग्गया. ८सी बन्ते भवितु वान्छिभ्यन्ति ।। ९डी प्याद्रि'. Page #643 -------------------------------------------------------------------------- ________________ [है० ३.४.९३.] अष्टमः सर्गः। ५९९ गणमयमेवं न । किं तु स्वयमेव चिकीर्षीष्ट स्वयमेव विक्षेपविषयो भूयादित्येवंविधौ च । एतेनात्यन्तं जनानुरागोक्तिः ॥ यद्यगीष्टं गिरते परिगी प्रोत्यकारयत सिन्धुषु नीतिः । न प्रजासु पुनरुच्छ्रयते स्मास्मिन्कलिर्विकुरुते स्म न चापि ॥२५॥ २५. अस्मिन्भीमे राज्ञि सत्यगीट । अगारीन्महामत्स्यो मत्स्यान्तरमेवं न । किं त्वगीष्ट स्वयमेव प्रकरणान्मत्स्यः स्वयमेव गलवि. वरेणाधो गतः । तथा गिरते तथा परिगीर्षीष्ट । उभयत्रापि पूर्ववत्कमकर्तृविवक्षायां मत्स्य. स्वयमेव गलविवरेण संचरति सचर्याम्चेत्यर्थः । इत्येवंविधा भूतवर्तमानभाविकालत्रयविषया नीतिः स्वजातेरप्यवलिनो बलिना पराभवरूपो मात्स्यो न्यायो यदि परं सिन्धुष्वन्धिष्वकारयत । अकुर्वन्निति नीतिं मत्स्यास्तान्कुर्वतोनुकूलाचरणेन सिन्धवः प्रायुञ्जत । णिम् । इति नीतिमकारयन्मत्स्यैः सिन्धवः । प्रयोक्कैवं विवक्षितवान्न सिन्धवो मत्स्यैरिति नीतिमकारयन् । न चेति नीति मत्स्या अकुर्वन् । किं विति नीतिः स्वयमकारयत । समुद्रेष्वेव मात्स्यो न्यायः प्रावर्ततेत्यर्थः । न पुनः प्रजासु लोकमध्य इति नीतिरुच्छ्यते स्म । प्रजा इति नीतिं नोच्छ्रयन्ति स्मैवं न । किं तु नोच्छ्रयते स्मति नीतिः स्वयमेव । भीमस्यान्यायिनां शासकत्वात्प्रजासे मात्स्यो न्यायो नोजम्भते स्मेत्यर्थः । अत एवास्मिन्सति कलिरपि कलिकालोपि कलहोपि वा न च नैव विकुरुते स्म व्यकृतेतिवत्कर्मकर्तृविवक्षायां नोजजृम्भ इत्यर्थः ॥ १ डी मेव न ।. २ ए भूमादि'. ३ डी °धा वाघ । ४ पिरावे. ५ वी पो मत्स्यो. ६ई मात्स्यन्या. ७ ए दिपरि ५०. ८ सी वो मात्स्यै. १ टी मत्सरि'. १० सी नीति स्व. ११ ए च्छते. ११ सी नीति स. १३वी म मात्स्यो. १४ ए 'लिका. १५ टी तिपूर्वर, Page #644 -------------------------------------------------------------------------- ________________ व्याश्र व्याश्रयमहाकाव्ये भीमराजः] प्रस्नुने म किल गौः स्वयमसिन्पर्यवारयत चास्य चमूस्ताम् । सच्छिनत्ति युधि साध्वसिरस्येयाज चारिरुधिरेण कृतान्तम् ॥२६॥ २६. किलेति सत्ये । अस्मिन्नृपे सति गौः पृथ्वी प्रेस्नुते स्म । प्रैनौति स्माक्षारयद्गां रत्नान्ययमेवं न । कि तु स्वयमेव प्रस्नुते स्म । सुप्रभोरस्यानुरागेण स्वयमेव रत्नादिदानोन्मुखी बभूव । तथास्य भीमस्य चमूश्च तां गां पर्यवारयत । पर्यवारयत्तां चम्वा कृत्वायमेवं न । किं तु चमूः स्वयं तां पर्यवारयत रक्षार्थमेतच्चमूः पृथ्वी परिवेष्टितवतीत्यर्थः । एतेन पृथ्वीभीमयोमिथ उपकार उक्तः । परिवृत्तिरलंकारः । तथाम्यासिः खगो युधि साधु क्षत्रियोचितं यथा स्यादेवं छिनत्ति म । असिना साधुच्छिनत्त्ययमरीनेवं न । कि तु साध्वसिश्छिनत्ति स्म स्वयमेव । अत एव चास्यासिररिरुधिरेण कृत्वा कृतान्तमियाजापूजयत् ॥ कोपि नाचकमतापनिनायाप्याचकाणदिह राज्ञि परस्त्रीम् । नीतिवम॑नि यदेष जजागारातितिक्षत च न कचिदागः ॥२७॥ __ २७. इहास्मिन राज्ञि सति कोपि परस्त्री नाचकमत नेयेष तथा नापनिनाय नापजहे नाचकाणदपि । अपि: समुच्चये । कामवशादातखरपूर्व नाशब्दाययंत् । एतेन परस्त्रीविषया मनःकायवचसां निवृत्तिरुक्ता । यद्यस्माद्धेतोरेष भीमो नीतिवमनि न्यायमार्गे जजागारोद्यतोभूत् । तथा कचिन्मित्रादावप्यागोपराधं नातितिक्षत नासहते ॥ __ १५ प्रश्नुते. १ डी पृथ्वीः पृस्नु. २ बी प्रलुते. ३ बी प्रश्नौति. ४ बी वृत्तिर ५ ए स्यासिख ६ए त तथा. ७ बीई धु मच्छि. ८ ए सी अपि स. ९ डी. म्दायत्. १० सी डी यत । ए. ११ बी. 'हत् ।।. Page #645 -------------------------------------------------------------------------- ________________ ६०१ [है० ३.४.९३.] अष्टमः सर्गः। लोलवीत्यपथगान्म स तेनाटाट्यनाटिटिपति स्म न चौरः। कोपिनाड्डिडिपदाहिटिपायां सर्व उब्जिजिपति स्म यथावत् ॥२८॥ २८. स भीमोपथगान्स्तेयाद्यन्यायमार्गगाँलोलवीति स्म भृशमभीक्ष्णं वा चिच्छेद । तेन हेतुना चौगे नाटाट्यत चौरिकार्थं न बम्भ्रम्यते स्म । नाटिटिपति स्म न चाटितुमैच्छन् । तथा कोप्यट्टिटिपाया हिसेच्छायोमतिक्रमेच्छायां वा नाडिडिपन्नाभियोक्तुमैच्छत् । किं तु सर्वोपि यथावद्यथोचितमुन्जिजिपति स्म ऋजूभवितुमिच्छति स्म ।। बाढमिन्दिदिषदर्चिचिपचारर्यदत्र नृपचक्रमशेषम् । साजिजीयिषति नापि वृकोन्यः को पीयियिषति स बुभुक्षुः ॥२९॥ २९. अशेष नपचक्रमत्र भीमदर्य स्वामिनमाख्यत । कीहक्सत् । वार्डमत्यर्थमिन्दिदिपदीश्वरीभवितुमिच्छदत एवार्चिचिषद्र्थाद्रीमं पूजयितुमिच्छच्च । तथात्र नृपे सति दयालुत्वेन सर्वयत्नानिरपराधजन्तुमाग्व्यिसनवारकत्वाद्वकोप्यरण्यश्वापि बुभुक्षुः क्षुधात. सन्नाजिजीयिति स्माजेच्छां नेच्छति स्म । मोदकार्थी बुभुक्षां वाञ्छ. तीतिवदिच्छाया अपीछौं । हि स्फुटमन्यः को बुभुक्षुरजीयियिषति स्म न कोपीत्यर्थः । अनेनास्यातिधार्मिकत्वोक्तिः ॥ कम चारार्य. १ सी. नाष्टिटिप. २ ए बी ई दर्जिचि'. ३ ए सी ४ ए जीजियिष. १ए यामिति'. २ ए सी मेरार्य डी मेमार'. ३ थी दार्थ. ४ ए दर्थ स्वा. ५ बी क्सन् । वा. ६ वी मिस्य. ७सी पत स्मा. ८ ए°च्छाया । हि. ९ए मुध्यनीजियिष. Page #646 -------------------------------------------------------------------------- ________________ ६०२ ब्याश्रयमहाकाव्ये [भीमराजः] जात्वजीयिपिषति स न कश्चिद्यच्छ्रियः क्षितिभुजीह यथेष्टम् । द्राक्स्वराद्यपरनामजधात्वेकखरावयववद्विरभूवन् ॥ ३० ॥ ३०. यद्यस्माद्धेतोरिह क्षितिभुजि राज्ञि सति श्रियो लक्ष्म्यो या या श्रीरिष्टा यथेष्टं यथेप्सितं द्विरभूवन द्विगुणीबभूवुराल्लोकस्य । किंवत्स्वरादरपरेन्ये व्यञ्जनादयो ये नामजधातवो नामधातवस्तेषां य एकवरी अवयवास्ते यथा । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयिषिषति । इत्यादौ यथेष्टं प्रथमाधवयवानामन्यतमा द्विर्भवन्ति द्विरुच्यन्ते तस्माद्बहुधनत्वाद्धेतोर्जातु कदाचिदपि न कश्चित्कोप्यजीयिषिषति स्म । यदि ममाजा स्यात्तदा शोभनमिति छागेच्छां नेच्छति स्म । एतेन प्रजोपरि राज्ञः शुभचेतस्कत्वोक्तिः । शुभचित्ते हि राशि प्रेजाः श्रिया वर्धन्ते ॥ भूषार्थ । अलमकृत सः। नालंकरिष्यतेन्यः। सम[म]लंकुरुते । अबूभुषतायः । भूषयिष्यते द्यौः । भूपयते भूः ॥ सन्नन्त । अचिकीर्षिष्ट । चिकीर्षिष्यन्ते । चिकीर्षते ॥ किरादि । व्यकोर्ट । चिकीर्षीष्टं । किरते । अगीट । परिगीर्षीट । गिरते ॥ ण्यन्त । अकारयते ॥ सु। प्रसुते गौः ॥ श्रि । नोच्छ्रयते ॥ आरमनेपदाकर्मक । विकुरुते । एषु "भूषार्थ" [ ९३ ] इत्यादिनी मिक्यौ न ॥ पर्यवारयत चमूस्ताम् । इत्यत्र “करण" [ ९४ ] इत्यादिनात्मनेपदं वचि. स्थात् ॥ कषित । साध्वसिश्छिनत्ति ॥ द्वितीयः (द्वादशः ) पादः समर्थितः ॥ १ टीई तवस्ते'. २६ राव. ३ बी यिषष. ४ सीडी च्छन्ति स्म. ५सी प्रजा मि. ६ बी अबुभु. ७ सी षयते. ८ सी ध्यते । चि° ९ए 'गि'. १.५ तास । प्रसते. ११ सीना निक्यौ. १२ ई दः लक्षगतः स. Page #647 -------------------------------------------------------------------------- ________________ है० ४.१.८.] अष्टमः सर्गः। ६०३ इयाज । अचकमत । इत्यत्र "द्विर्धातु.'' [१] इत्यादिना द्विरुक्तिः ॥ प्रागिति किम् । अपनिनाय । अत्र वृद्ध्यादेः स्वरविधेः पूर्वमेव द्वित्वं सिद्धम् ॥ जजागार। अ(आ)चकाणत् । इत्यत्र "आद्योश" [२] इत्यादिना द्विरुक्तिः॥ अतितिक्षत । लोलवीति । अत्र "सन्यडश्च" [३] इति द्वित्वम् ॥ अटिटिपति । आटाट्यत । इत्यत्र "स्वरादेर्द्वितीयः " [४] इति द्वित्वम् ॥ उब्जिजिपति । अहिटिपायाम् । आइिडिपत्। इन्दिदिपत् । इत्यत्र "नं बद०" [५] इत्यादिना सयोगस्यादयो वदना न द्विः स्यु ॥ अर्चिचिपत् । इत्यत्र "अयि रः" [६] इति रस्य न द्वित्वम् ॥ अयोति किम् । आरर्यत् ॥ अजिजीयिषति । अजीयियिषति । अजीयिपिषति । इत्यत्र "नाम्नः [७] इत्यादिना द्वितीयादारभ्यैकस्वरोवयवो द्विः स्यात् ॥ स्वरायपरनामजधात्वेकस्वरावयववविरभूवन्नित्युपमया "अन्यस्य" [८] इति सूत्रोदाहरणानि पुपुत्रीयिषतीत्यादीनि सूचितानि ॥ नाभ्यसूयियिषति स ने चाकण्डूयियत्परधनेष्विह कश्चित् । नासुसोषुपिषतैष दिवा यन्नापि सोषुपिषते स निशायाम् ॥३१॥ ३१. इह राज्ञि सति कश्चित्कोपि नरः परधनेषु विषये नाभ्यसूथियिषति स्म राजावग्रहपाताद्यर्थं चौर्यद्रोहोपार्जितत्वाद्यसदोषानु १ ए बी सी डी न वाक'. २ ए बी ई सोपपि'. १ ए आधोश. २ सी लवति. ३ सी डी ई ति । इत्यत्र. ४ बी सी डी ति । अटा. ५ सी डी नवदनेत्या. ई नवेल्या. ६ ए सी डीई यो वद. ७ई अचिचि. ८ ए अईति. ९ सी म् । अरार्यत. १०६ रभ्येक'. ११ ए. वो द्वित्या. १२ वी यवहि. १३ ए "नि सुपुत्री. १४ सी राशाव. Page #648 -------------------------------------------------------------------------- ________________ ६०४ ध्याश्रयमहाकाव्ये [ भीमराजः] दावयितुं नैच्छन्नाकण्डूयियच्च । कण्डूयन्तं न प्रायुत । लक्षणयाह । यद्येतानि प्राप्नोमीति वाञ्छातिरेकं कुर्वन्तमन्यं न प्रयुक्तवान् । यद्यस्माद्धेतोरेप भीमो दिवा नासुसोपुपिपतात्यर्थ स्वप्तुं नैच्छन्नापि निशायां सोपुपिषते स्म प्रजापालनायां सदोद्यतोभूदित्यर्थः ।। अकण्डूयियत् । अभ्यसूथियिपति । इत्यत्र "कण्ड्वादेस्तृतीय ” [९] इति द्वित्वम् ॥ असुसोपुपिषत । इत्यत्र “पुनरेकेषाम्" [१०] इति द्वित्वे कृते पुनर्द्वित्वम् ॥ एकेपामिति किम् । सोषुपिपते ॥ श्रीरिहेयियिषति स न वाचा वागपीप्यिषिषति स तया न । तां जुहोति विदुषां स च जिरेत्युच्चकैश्च सचराचरकीर्तिः॥३२॥ ३२. इह भीमे श्रीर्वाचा सह नेष्यियिषति स्म नेयितुमैच्छद्वागपि तया श्रिया सह नेष्यषिषति स्म । अन्योन्यविरुद्ध अपि श्रीवाची विरोधं विहायात्रावतस्थतरित्यर्थः । अत एव विदुषां तां लक्ष्मी जुहोति स्म च ददौ च । तथा चराचरे सकले जगति चराचरा परिभ्राम्यन्ती वा या कीर्तिर्दानपुण्योत्था विद्वत्कृता ख्यातिः सह तया यः स तथा सन्नुश्चकैरतिशयेन जिह्वेति स्म च । एतेनास्य महापुरुषत्वोक्तिः ॥ क्रीडयापि चलितेत्र महीपाटूपटार्वतपतापतधूल्या। द्राकलाचलघनाघनबुद्ध्याभूद्वदावदमुखो गुहबी ॥ ३३ ॥ ३३. अत्र भीमे क्रीडयापि राजपाट्यापि चलिते प्रस्थिते मह्या १बी यिष. १बी ई युक्त । ल. २ ए नि पाप्नो. ३ बी तम'. ४ए बी सी सोपपि . ५बी यत । म. ६सी यिष्यति. ७ए "सोपि । ८ बीपि . ९ई यात्र त. १० बी या रा. Page #649 -------------------------------------------------------------------------- ________________ [हैं. ४.१.१५.] अएमः सर्गः। ६०५ भुवः पाटूपटानि खुग्ग्रहारैर्विदारकांणि यान्यार्वतान्यश्वौघास्तैः पतापतोच्छलन्ती या धूली तया कृत्वा चलाचलघनाघनबुद्ध्या स्थिराम्बुदाशङ्कया गुहबहीं स्कन्दमयूगे दाग्वदावदमुख. केकाशब्दकोरिवकोभूत् । अनेनाश्वसंपदुत्कोस्योक्तः ।। ऐभमस्य मदचिक्लिदहस्तैश्चनसाचलपटूपटदन्तम् । मीदङ्गणमसाहदिहाव्दान्विसयं जगति कस्य न दोश्वत् ।। ३४॥ ३४. अस्य भीमस्यभं हस्तिवृन्दमिह पृथ्व्यां कस्य विस्मयमाश्चर्य न दश्विन्न ददौ । यतो मदेन चिक्लिदा आर्द्रा ये हस्ताः शुण्डास्तैः कृङ्गिणं भूमि मीढुत्सितवन्मदोन्मत्तमित्यर्थः । तथा चनसा निर्मला: कुटिला वाचलपटूपटा दानाद्रीणामपि विदारका दन्ता यस्य तत्तथाव्दान्मेघानसावत्प्रति द्विपाशङ्कयासोढवत् ॥ ईयियिषति । ईप्यिपिषति । इत्यत्र "यिः सन्वेर्व्यः" [29] इति द्वित्वम् ॥ जुहोति । जिहेति । अत्र "हव. शिति" [१२] इति द्वित्वम् ॥ चराचर । चलाचल । पतापत । वदावद । घनाधन । पाटूपट । इत्येते "चरा. चर०" [३] इत्यादिनाचि कृतद्वित्वा निपात्या वा । पक्षे । अचल इत्यादि। केचित्तु पटूपटेति निपातयन्ति । चिलिदचनसा । "चिक्लिद०" [१४] इत्यादिना निपात्यो । दाश्चत् । असाह्नत् । मीत् । इत्येते "दाश्वत्०" [१५] इत्यादिना निपात्याः ॥ २ई दास्वत्. - - र सीडी कानि या . २ सी कारव. ३ ए स्यैव ह'. ४ई दास्वन्त्र, ५ए दी। ततो. ६ए वागण. ७ए इन्सित. ८ सी ला राई. ९ए चिद. १० वी दविसौ. डी दचिन्न'. Page #650 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराजः] श्रीप्सतीप्सति सतः स्म स इत्मुः स्माभिधीप्सति च धिप्सति शत्रौ । मोक्षति स विमुमुक्षति चोच्चैर्नामुमुक्षदनिमित्सति शस्त्रम् ॥ ३५॥ ३५. सभीमः सतः साधूनीर्मुरन्तर्भूतणिगर्थतया वर्धयितुमिच्छुः सन्नीप्सति स्म प्राप्तुमिच्छति स्म । तथा जीप्सति स्म ज्ञपयितुं तोषयितुमियेष । तथा धिप्सति दम्भितुमिच्छति शत्रौ विषयोभधीप्सति स्म च । तथा क्षत्रियोत्तमत्वेन शस्त्रं विमुमुक्षति मोक्तुमिच्छति शस्त्रमोक्षमिच्छतीत्यर्थः । शत्रौ विषये शस्त्रमुच्चैरतिशयेन मोक्षति स्म च । तथा शस्त्रमनिमित्सति कातरत्वेन निमातुं प्रक्षेप्नुमनिच्छति शत्रौ शस्त्रं नामुमुक्षन्न प्रक्षेप्नुमैच्छत् ॥ न हामित्सदपशस्त्रममित्सत्क्ष्मां बलैर्जलधिमप्यमिमासत् । दित्सया स च स पित्सति लक्ष्मी दित्सति सँ खलु नार्थिन आशाम् ॥३६॥ ३६. स भीमोपशस्त्रं शत्ररहितं न हि नैवामित्सद्धन्तुमैच्छत् । तथा बलैः सैन्यैः कृत्वा क्ष्माममित्सज्जलधिमप्यमिमासद् मातुमैच्छत् । एतेन सार्वभौमत्वोक्तिः । तथा दित्सया दानेच्छया लक्ष्मी धित्सति स्म वर्धयितुमियेष । अत एव खलु निश्चयेनार्थिन आशा मनोरथं न दित्सति स्म न खण्डयितुमैच्छत् ॥ १ सी डी ईत्सः स्मा. २ ए नाममुक्ष. ३ बी मिच्छति. ४ ए मिच्छद. ५ ए दिच्छया. ६डी स्म स. ७ए लक्ष्मी दिच्छति. ८ डी स्म नस. - १रीस्तया. २ बी मित्सुः स. ३ ए पमि. ४ई न वि०. ५ एई 'वे . ६ ए बी सी मिच्छति. ७ ए सतुमा . ८ सी डी 'बिनामाशा. Page #651 -------------------------------------------------------------------------- ________________ है. ४.१.१६.] अष्टमः सर्गः। ६०७ धित्सति स न पयोप्यवितीर्ण तजनः कथमलिप्सत वित्तम् । नात्र कोपि समरिप्सत कोपात्सोन्तकेप्यविनये यदशिक्षत् ॥३७॥ ३७. यद्यस्माद्धेतोः स भीमोविनयेपन्याये सत्यन्तकेपि यमेपि विषयेशिक्षच्छक्तुमैच्छन् । अनुशासितुं समर्थोभूदित्यर्थः । तत्तस्माद्धतोरत्र जगति जनोवितीर्णमदत्तं पयोपि जलमपि न धित्सति स्म न पातुमियेष । कथं पुनरवितीर्ण वित्तं द्रव्यमलिप्सत प्राप्नुमैच्छन्न कथमपीत्यर्थः । तथा न कोपि कोपात्समरिप्सत संरम्भं चक्रे । चौर्य कलहं च न कोपि चक्र इति भावार्थः ॥ पित्सते स्म शरणार्थमपित्सन्नारिरात्सुरथ वा य इमं हि । तं स रित्सति न कोपि न कौचिद्रेधतुर्न खलु केपि च रेधुः॥३०॥ ३८. यो नरोपित्सन्पतितुमनिच्छन्नभ्रंशितुकामः सब् शरणार्थ स्वरक्षायायथ वा य आरिरात्सुः सेवितुकामः सन् हि स्फुटमिमं भीमं पित्सते स्म जिगमिपति स्मैं तं नरं कोपि न रित्सति स्म न हिंसितुमैच्छन्न कौचित्कावपि तं रेधतुर्जन्नतुर्न केपि च तं खलु निश्चयेन रेधुः। त्वं हि रेधिथ रराध तु नायं त्वं विरेणिय विरेणुरमी तत् । नो यदा बभणिथावभणुः के सोन्वशादिति विवोध्य सवादान ॥३९॥ ३९. स भीमः सहवादेन ये तान्सवादान्मिथो विवदमानामरा - १ए तधनः, २ सीत्र केपि. ३ बी पिच्छना ४ वी रेणय. १ईसित स. २ सी डी च्छन् । क. ३ई के। क्रोयें. ४ बीन च को. ५ डी र्थः ॥ वित्स ६५ पते रम. एस न तर. ८सी डीर न को. ९ डीपि न रे. १० वी तुजपतु. ११६ च स. Page #652 -------------------------------------------------------------------------- ________________ ६०८ घ्याश्रयमहाकाव्ये - [भीमराजः] 02 १४ न्विबोध्य संबोध्यान्वशात्पुनरेवं न कार्यमित्यशिक्षयत् । कथं संवोध्येत्याह । अहो पुरुप हि स्फुटं त्वं रेधिथ घातं कृतवान्न तु न पुनरयं नरो रराध । तथाहो यस्मात्त्वं, विरणिय विरुद्धमवोचस्तत्तस्मादमी नग विरेणुर्यदा त्वं नो बभणिथ नावोचस्तदा क आवभणुः । न केपीषदप्यूचुरित्यर्थः । तस्मात्तवैव दोपोयमित्युक्तं स्यादिति ॥ ज्ञीप्सति । ईप्सति । इत्यन्न "ज्ञप्याप०" [१६] इत्यादिना ज्ञीपीपादेशी न च द्विः ॥ ईर्मुः । अत्र "ऋध ई" [१७ ] इति-ई न च द्विः ॥ धिप्सति । अभिधीप्सति । इत्यत्र "दम्भ०" [१८] इत्यादिना धिणधीपी न च द्विः॥ मोक्षति विमुमुक्षति । इत्यत्र “अव्याप्यस्य मुचर्मोग्वा" [१९] इति वा मोक् न च द्विः ॥ अव्याप्यस्येति किम् । शखं नामुमुक्षत् । सुमिंग । अनिमित्सति ॥ मीति मांडूमींशोHहणम् । नामित्सदपशस्त्रम् ॥ मेति माक्माङ्कमेडा ग्रहणम्। अमित्समाम् ॥ दासंज्ञ । दित्सया । दित्सति । धिरसति लक्ष्मीम् । न धित्सति । इत्यत्र “मिमी." [२० ] इत्यादिना स्वरस्येने च द्विः ॥ मांङ्कमंडोरुदाहरणे स्वयं ज्ञेये । मातेनेच्छन्त्येके । अमिमासस् ॥ समरिप्सत । अलिप्सत । शिक्षत् । अपित्सत् । पित्सते । अन्न "रमलभ." [२१] इत्यादिना स्वरस्येन च द्विः॥ १५ बोधेत्या'. २ ए तु पु. ३ सी नर'. ४ डी ईत् न ५ बी धिपधीपौ. ६ सी विमुक्ष. ७ बी अवाप्य'. ८ ए नानामु. ९ डी डुमेन्ट्र । म. १० ए बी मिन्ट । अ०. ११बी मिच्छति. १२ बी ति मीड मीरशो सीति मी मी . १३ डी मींड मी. १४ ए ड मीग्शो'. १५ सी माक मा० १६ डी मात्र मे.बी माङ्कहा.१७ सीन दिः. १८ बीदिः ॥ माकर्मेडो'. १९ टीप्सत् । मो. २०ी अपि. २१ वी सन् । मि. Page #653 -------------------------------------------------------------------------- ________________ [ है०४ १.२४.] अष्टमः सर्गः। ६०९ रित्सति । इत्यत्र "राधेर्वधे" [२२] इति स्वरस्येन च द्विः ॥ वध इति किम् । आरिरात्सुः ॥ रेधतुः । रेधुः । रेधिथ । इत्यत्र "अवित्" [ २३ ] इत्यादिना स्वरस्यैन च द्विः ॥ अविदिति किम् । रराध ॥ विरेणुः । विरेणिथ । इत्यत्र “अनादेशादेः" [२४] इत्यादिनैन च द्विः॥ अनादेशादेरिति किम् । आबभणुः । बभणिय ।। तं चरौ रहसि भेजतुरन्येयुः प्रफेलतुरिदं च वर्चस्तो । स्वेन फेलिथ विभेजिथे चाज्ञां यानिमित्तमवधारय तन्नौ ॥४०॥ ४०. अन्येचू रहस्येकान्ते चरौ हेरिको तं भीमं भेजतुस्तथा तौ चराविदं वचः प्रफेलतुश्च । फलिरत्रान्तर्भूतणिगर्थः सकर्मकः । निष्पादितवन्तावूचतुरित्यर्थः । तदेवाह । हे राजन्यनिमित्त यस्य कार्यस्य हेतोस्त्व नावावयोः स्वेन धनेन कृत्वा फेलिथ फलितवानाज्ञामादेशं विभेजिथ च विभागेन दत्तवांश्च तदवधारय शृणु ॥ आवयोस्त्वमवतेरिथ यस्मात्तेन तेरिव महीं किल पुण्डाः । पिरे न वचसाज्ञपयन्यत्स्वेनिथाईमथ सस्वनिथान्यत् ॥४१॥ ४१. हे राजन्यस्मात्त्वमावयोरवतेरिथ धनादि दत्तवांस्तेन हेतुनावां महीं तेरिव तीर्थों परिभ्रान्तावित्यर्थः । किलेति सत्ये । यदहमुचितं संदेशाद्याज्ञपयंस्त्वं स्वेनिथावोचोथाथ वान्यदनहँ दण्डादिकमांश१ सी च सौ । स्वे. २ सी मेमिथ. ३ सीडी वाशां. १ बी रिच्छति. २ बी अविव ई. ३ निष्कादि. ४ बी रिभ्रातावि. ५ ए सी डी चाज्ञाप. ६ डी निथ वाचोचिथा. ७ बी योचाथा'. ८डी कर्म शाप. ९ए सी माशप'. Page #654 -------------------------------------------------------------------------- ________________ ६१० व्याश्रयमहाकाव्ये भीमराजः पयन्सखनिथ यत्तदोनित्याभिसंबन्धात्तेन वचसाज्ञावचनेन पुण्ड्राः पुण्डदेशराँजा न पिरेन हीणा हृष्टतुष्टास्त्वदाज्ञामङ्गीचक्रुरित्यर्थः । तेरिवेत्यत्र स्मरणं सदपि न विवक्षितं किं तु तत्पूर्वकोनुभव इति कृतास्मरणाः । निलवे "परोक्षा" [३.३.१२] इति परोक्षा ॥ यत्र बभ्रमिथ केशिनमुच्चेर्जेरियोजजरिथापि च कंसम् । भ्रमिथाभिबलि वेमिथ वेदांस्तैत्तिरी ववमिथापि च शाखाम्॥४२॥ फेणियापफणियार्भककेल्या त्रेसिथेषदभितत्रसिथोचैः । गोषु रेजिथ रराजिथ गोपैः स्येमिथापि न च सस्यमिथापि ॥४३॥ केपि नैषु विषयेषु तवाज्ञां जेरुरीश न भयं जजरुश्च । भ्रेमरभ्यटवि बभ्रमुरद्रौ वेमुरम्बु रुधिरं ववमुश्च ॥ ४४ ॥ ४२-४४. हे ईश स्वामिन्नेषु विषयेषु देशेषु तवाज्ञामादेश केपि नृपा न जेरुरन्तर्भूतणिगर्थवाजरितवन्तोवज्ञया न विनाशितवन्त इ. त्यर्थः । तथा भयं न जजरुश्च न व्यनाशयंश्च भीता इत्यर्थः । अत एवाभ्यटव्यटवीं लेक्ष्यीकृत्याभिमुखं भ्रमुस्तथाद्रौ बभ्रमुस्तथाम्बु स्वेदजलं वेमुरक्षरन्नित्यर्थः । तथा रुधिरं ववमुश्च । भयातिरेकेण हि खेस्रवणं रक्तवमनं च स्यात् । के ते विषया इत्येष्वित्यनेन ये विषया विवक्षितास्तानाविष्णुः पृथिवीपतिरिति स्मृतिवचनागीमनृपे तत्तदेशसंजातानामच्युतावदातानां वर्णनाद्वारेण ज्ञापयन्तावाहतुर्यो. त्यादि । यत्रेति प्रतिवाक्यं ज्ञेयम् । यत्र वृन्दावनाख्ये देशे बभ्रमिथ १ एत्र विभ्र वीर विन'. १ ए त्यापिस. २ वी पुण्ड'. ३ ए बी जानः वेडीई जानो न. ४ ए भरम. ५ ए लक्ष्मीक. सी लक्षीक. ६ ए बी सी डी 'दभव' . ए सी डी 'बाह वि. ८ सीटी पम्मीप. ९ बी बाहुतु. १० ए विध Page #655 -------------------------------------------------------------------------- ________________ [ है० ४.१.२५ ] अष्टमः सर्गः। ६११ कृष्णावतारेण केश्यादिदैत्यवधार्थं भ्रान्तः । यथोच्चैः केशिनं केशिसंज्ञमश्वरूपं दैत्यं जेरिथ मुखमध्ये स्ववाहुप्रवेशेन विनाशितवान् । तथा यत्र देशे मथुरायां कसं दैत्यमुज्जजरिथापि च । तथा यत्र देशे शोणितपुरेभिवलि वलिदैत्यं लक्ष्न्यीकृत्याभिमुखं भ्रमिथ वामनरूपेण ब. लिवन्धनीय भ्रान्तः । तथा यत्र देशे क्षीरसमुद्रोपकण्ठे वेदानृग्यजु:सामाख्यान्वेमिथ मत्स्यरूपेणोद्गीर्णवान् । पुरा हि किल चतुर्दशभुवनप्रलये हरिर्नाभिपद्मे ब्रह्माणं निर्ममौ । स च वेदानस्मार्षीन्मानसानृषींश्च निर्ममौ । तस्य च वेदान्स्मरतो जृम्भायामागतायां मुखे विवृतेकस्माच्छङ्घाख्यो दैत्यः प्रविश्य वेदानाहृत्य क्षीराब्धौ प्रविष्टस्ततच ज्ञानवैकल्येन ब्रह्मा शून्योभून्मानसर्षिभिश्चामुं शून्यतावृत्तान्तं विज्ञपितो हरिर्दिव्यचक्षुषा ज्ञातपरमार्थो मत्स्यरूपेण क्षीगब्धौ प्रविश्य शङ्ख हत्वा वेदानाहृत्य ब्रह्मणो मुखे वान्तवानित्यैतिह्यम् । तथा यत्र देशे मिथिलोपवने तैत्तिरी तित्तिरेरिमा शाखां यजुर्वेदांशं ववमिथापि च याज्ञवल्क्यरूपेणोद्गीर्णवांश्च । अत्र किल कस्यापि नृपतेः प्रणयिन्या निरपत्यतादुःखमपनेतुमाशिषं दातुं शाकल्यगुरोरादेशेन शान्तवेषाकारा विनेया: सदा ययुः । कदाचिदन्येषामसंनिहितसया गुरुर्याज्ञवल्क्यमेव प्राहिणोत्तं च नववयस्तया रचितचारुवेषाकारं सविकारमिवाशिषं दातुमुद्यतं दृष्ट्वाहो अस्य महर्षेराशिषः प्रभावः स्थाणुमपि पल्लवयतीति राज्ञी सविस्मयमुपजहास । स च क्रुद्धस्तत्पुरः स्थाणुमेव सप्रभावतया तैरेव स्वैरक्षतैः पल्लवयित्वा गुरोः समीपमाययौ । सा च संभ्रान्ता तमानेतुं नृपेण गुरुमर्थयामास । नृपानुगेधाद्गुरुणा निर्बध्यमानोपि स यदा न ययौ तदा गुरुणा क्रुद्धेन स्वयमध्यापि १सी शिस. २ ए लक्षीकृ. ३ सी नादय. ४ ए नवान. ५ ५ "मासङ्गा'. ६ वी श्च सान. ७ वी विज्ञापि. ८ ए ययुर्वे'. ९ सी क्यस्तपे. १० ए र्याश्यव. ११ बी 'त्पुरुस्था सी 'त्युरस्था'. १० ए म . Page #656 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [भीमराजः] वानि तैत्तिरीयाणि यजूंषि प्रतीपं याचितः संस्तानि मूर्तानि तित्तिरिरूपाणि योगप्रभावाद्वमति स्म । वमनानन्तरं महर्षिणा तित्तिरीभूय प्रसिवा तेषां च यजुषां शिष्येभ्यः प्रतिपादनाद्यजुर्वेदप्रसिद्धा तैत्तिरी शाखा जज्ञे । तस्याश्च याज्ञवल्क्येन वान्तानि तित्तिरिरूपाणि यजूंषि कारणमिति कार्यकारणयोरभेदोपचाराद्ववमिथापि च शाखामित्युपपन्नं स्यात् । याज्ञवल्क्यस्य विष्णुत्वेनोपवर्णनं महाप्रभावत्वात् । यदुक्तम् । यद्यद्विभूतिमत्सत्त्वं प्रभावोत्कटमेवे वा। तत्तदेवावगच्छेस्त्वं मम तेजोंशसंभवम् ॥ इति ॥ तथा यत्र देशेषु यमुनातटेष्वर्भककेल्या गेन्दुकशङ्कलाक्रीडादिकया बालक्रीडया हेतुना फेणिथ गोपबालकैः सह गतः । तथापफणिथागतश्च । तथेषन्मनाक त्रेसिथ गेन्दुकादिप्रहाराशङ्कया भीतः । तथो. बैरभितत्रसिथ चाभिमुख्येन भीतश्च । विष्णुर्हि कृष्णावतारे कंसभयेन बालकाले यमुनातटस्थेषु नन्दगोकुलेषु गोपरूपेणोषित इत्यागमिकाः । तथा यत्र देशे यमुनातटे वृन्दावने वा गोषु धेनुषु मध्ये रेजिथ गोरक्षाद्यर्थ गोवर्धनायुद्धरणाद्यवदातैः शोभितः । तथा गोपैः परिवारभूतैर्गोपालैः कृत्वा रराजिथ । तथा स्येमिथापि सिण्टाशब्दांश्चकर्थ च न च सस्यमिथाप्यन्यकार्यव्यग्रतायां सिण्टाशब्दान्न चकर्थ च । गोपा हि जातिस्वभावनान्यकार्याव्यप्रतायां सिण्टाशब्दान्कुर्वन्ति । केशिकंसवधादीनि वृत्तानि लोकप्रसिद्धान्येवेत्यत्र नोक्तानि । १बी री प्र. २५ पयुर्वे'. ३ ए बी सी याश्यव. ४ बी सी बल्केन. ५ सी डी च । व.६ सी डी शेय. ७ सी सीन्दकु. ८ एटे बन्दा १ सी सी नाभ्युद्ध. १.डी याकार्येप्यन्यव्य' सी याकार्यप्यन्वम्म ११ बी या शण्टा . १२ ए सिण्डाश. Page #657 -------------------------------------------------------------------------- ________________ [ है०४.१.२५] अष्टमः सर्गः। ६१३ खेनुरेषु पफणुस्तव मृताः सस्खनुस्तव गुणांश्च विफेणुः। तत्रमुः स्वविषये न हि यत्रेसुरत्र न चरा अपि तद्वत् ॥ ४५ ॥ १५. हे राजंस्तव सूता भट्टा एपु पूर्वोक्तेपु वृन्दावनादिविषयेषु पफणुर्जग्मुः । तथा विफेणुर्भयाभावेन खेच्छाचारित्वाद्विशिष्टं जग्मु । तथा स्वेनुस्त्वदाशीर्वादायूचु । तथा तव गुणान्सस्वनुश्चाकीर्तयंश्च । तथा तव चरा अपि हेरिका अपि । किं पुनः सूतादय इत्यप्यर्थः । यद्वद्यथा स्वविषये निजदेशे गूर्जरत्रायां न हि नैव तत्रसुविभ्युस्तद्वत्तथात्रैषु देशेषु वृन्दावनादिपु न त्रेसु.॥ सस्यमुर्यदलयो यदु हंसाः स्येमुराः कुरुषु तन्न रराजे । रेज ईश तव कीर्तनमावभ्राज इन्द्रमृतवर्णनकं वा ॥ ४६॥ ४६. उ हे ईश स्वामिन्नलयो भृङ्गा यत्सस्यमुः शब्दायिता यच्च हंसा: स्येमुस्तत्स्यमनम् । आ इति खेदे । कुरुपु देशेषु न रराजे सुखदं नाभूदित्यर्थः । खेदश्च तच्छब्दानां मधुरत्वेन सुखदानामप्यसुखकत्वात् । तर्हि किं रराज इत्याह । तव कीर्तन वर्णनकं कुरुषु रेजे । वा यद्वा । इन्द्रसुतवर्णनकमर्जुनवर्णनावभ्राजे कर्णाह्लादकमभूदित्यर्थः ।। भ्रेज ऐल इति राघव आवभ्रास ईश्वरगणः परिभ्रेसे । भ्लेस आर्किरजभूपतिरावभ्लास इत्यनुदिशं त्वयि वादाः ॥४७॥ ४७. इत्येवंविधा वादास्त्वयि विषयेनुदिशं प्रतिदिशमभूवन् । के १बी कीर्तिन. १ सी डी नुस्खदा, २ सी नुश्चकी'. ३ बी मन् मा t. ४ ए न . Page #658 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये { भीमराजः] त इत्याह । यी न्यायित्वादिना प्रकारेण त्वं भ्राजसे तथेत्यर्थः । ऐलः पुरूग्वा ब्रेज । तथेति राघवो रामचन्द्र आबभ्रासे शुशुभे । तथेतीश्वरगण ईश्वरस्य हरस्यान्तरङ्गभक्त्याराधकत्वाद्गणः श्वेताख्यो रौजा बाणो वा परिभ्रेसे । तथेत्यार्किरस्यापत्यं कर्णो मनुर्वा भ्लेसे शुशुभे तथेत्यजभूपती रघुपुत्र आवभ्लासे। इत्यैलाद्या आद्यनृपाः स्वगुणैस्त्वया नृणां स्मार्यन्त इत्यर्थः । परिभ्रेस इत्यत्र रसंयोगे इस्वस्य गुरुत्वाभावानच्छन्दोभङ्गः । यदुक्तम् । “पविसर्गानुस्खारव्यञ्जनाहादिसंयोगे"। जिह्वामूलीय उपध्मानीये विसर्जनीयेनुखारे व्यञ्जने हादिवर्जिते संयोगे च परे हस्खोपि गुरुः स्यात् । अहादीति समस्तव्यस्तसंग्रहात् हसंयोगे हसंयोगे रसंयोगे च न गुरुः । आदिशब्दाद्यथादर्शनं क्लादिसंयोगे च । एष्वतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हे. तुस्तीव्रप्रयत्ने तु स्यादेव गुरुः ।। तेरिव । भवतेरिथ । नेपिरे । प्रफेलतुः। फेलिथ । भेजतुः । विभेजिथ। इत्यत्र "अप" [२५] इत्यादिनैश्च ध द्विः ॥ जेरुः जजरुः । जेरिथ सज्जजरिथ । भेमुः बभ्रमुः । भ्रमिथ बभ्रमिथ। वेः ववमुः। वेमिथ ववमिथ । त्रेसुः तत्रसुः । प्रेसिथ अभितत्रसिथ। विफेणुः पफणुः । फेणिय आपफैणिय । स्येमुः सस्यमुः। स्पेमिथै सस्यमिथ । स्वेनुः सस्वनुः । स्वेनिथ सस्वनिय । रेजे रराजे । [रेजिथ रराजिय। ] भेजे आवभ्राजे । परिभ्रसे भावभासे । भ्लेसे भावभ्लासे । अत्र "जभ्रम" [२६] इत्यादिना वैत्वं न - १सी या मायि २ सी रास्य. ३ डी राजना. ४ ए त्य वर्णो. ५ बी भाषा न. ६ सीनृगा स्मा.७बीन्दो भागः । य.८ईन कादि. ९बी भावरे १० ए रिय: । मरी "रिथ । म०. ११ए °मः . १२ सी मियः . १३५ फलिय, १४ सी "णियः स्में. १५५ खे. १६ सीनियः स. १. एसीरीई दिः ॥रेषि Page #659 -------------------------------------------------------------------------- ________________ [है० ४.१.२७.] अष्टमः सर्गः। ६१५ श्रेथिथ श्लथमिमं किमु हारं श्रेयुरेवमपरेप्यथ न त्वम् । ग्रेथिथैति परिभय॑ वधूः शैश्रन्धुरन्ध्रनरपा भवदर्थम् ॥ ४८ ॥ ४८. अन्ध्रनरपा अन्ध्रदेशराजा भवदर्थं हारं शंश्रन्थुः स्वयं गुम्फितवन्तः । किं कृत्वा । वधू. स्वभार्या. परिभर्त्य प्रत्येक संतZ । कथमित्याह । इमं हारं किमु किमिति श्लथं शिथिलं त्वं श्रेथिथ गुम्फितवती । अथाथ वा न त्वमेव हारमेवं लथं प्रेथिथ । गुम्फितवती कि तपरेप्यन्ये मत्यादयोपि हारं श्लथं श्रेथुरिति । अनेनैषां भीम आदरातिशय उक्तः ॥ ग्रेथुरय्यमितिहासमथो जग्रन्थुरद्भुतकथाश्चरितैस्ते । मागधा न खलु देभुरतः शश्रन्धिय स्वकगुणैः कतमं नो ॥४९॥ ४९. मगधस्य राज्ञ इमे मागधा मगधराजलोकास्ते तव चरितैः कृत्वाम्यं प्रधानमितिहासम् । इतिहासो यथावृत्तम् । तत्प्रधानः प्रवन्धोप्युपचारादितिहासः । तं वर्णनाविरहेण पुरावृत्तप्रतिवद्धं प्रवन्धभेदं ग्रेथुररचयन् । तथा तकथा अद्भुता रसालंकारैराश्चर्यकारिण्यो याः कथा धीरशान्तनायका गद्यवन्धाः पद्यबन्धा वा सर्वभाषावर्णनारूपाः प्रवन्धभेदास्तांश्च जग्रन्थुः । खलु निश्चयेन न देभुर्न दैम्भं चक्रुरान्तरभक्त्या चरित्यर्थः । अतो हेतो. स्वकगुणैः स्वका गुणाः शौर्याय एव गुणा रेजवस्तैः कृत्वा कतमं नरं नो शश्रन्थिथ न वद्धवान् किं तु सर्वमपि वशीचकर्थेत्यर्थः ॥ १ डी र हेयु° २ ए येथि प. ३ ई शमन्यु'. १ डी नानो भ. २ ई शत्रन्यु:.' ३ सी रिश्यं प्र. ४ सी डी 'तर्य । क.५ सी किमि. ६ डी त्व हेपि. ७ सी डी मब. ८ वी सीसी 'य मु. ९ सी डी भानप्र. १० वी सी दास्वाम. ११ ए दम्म च. १२ ए सी डी रपय. Page #660 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [भीमराजः] नो न देभिथ ददम्भिथ नो जग्रन्थिथार्जवमिवाच्युतगोपः। सोसि देम्भिथ पुनः किमिति त्वां संदिशन्ति यमुनातटघोषाः॥५०॥ ५०. यमुनातटघोषाः कालिन्दीतटगोकुलस्थलोकास्त्वां संदिशन्ति । कथमित्याह । हे राजन् । इवो भिन्नक्रमे । अच्युतगोप इवा. च्युतो विष्णुर्यो गोपो गोधुक्स यथा गोपगोप्यादिषु दम्भं चक्रे न चार्जवं चकारैवं त्वं नो न देभिथ न नच्छद्माकार्षीः कि तु ददभिथ । प्रथममयोगव्यवच्छेदे वाक्यम् । दम्भेन सहायोगो व्यवच्छिद्यते । द्वितीयं त्वन्ययोगव्यवच्छेदे । अन्यस्यापि दम्भो घटते । परं त्वमेव ददम्भिथेयैन्यस्य दम्भेन योगो व्यवच्छिद्यते । त्वमेव शत्रुष्वनेकधा छलं चकथैवेत्यर्थः । दम्भवानप्ययं कदाचिदार्जवमपि कृतवान्भविष्यति नेत्याह । न जग्रन्थिथार्जवं मायाविष्णुः कदाचिदपि सरलस्वभावं नो चकर्थेत्यर्थः । यद्येवं ततः किमित्याह । असि त्वं सो. च्युतगोपः । किमिति पुनः किमर्थं पुर्नर्देम्भिथान्याशरूपप्रकाशनेनाच्युतगोपो नास्मीति मायां चकर्थेत्यर्थ इति । एतेन यमुनातटघोषाणामच्युत इव भीमे भक्त्यीतशय उक्तः ॥ श्रेन्थियोच्चिचयिथापि न पुष्पं ग्रेन्थिथ सज इहाखिलदिक्षु । कीर्तिभिः शशसिथाशु तमिस्रं दूरगान्ववणिथेव पुरस्तात् ॥ ५१ ॥ ५१. हे राजंस्त्वं पुष्पं कुसुमजाति नोच्चिचयिथ नोञ्चितवान्न श्रेन्थिथापि न प्रथितवांश्च । परमिह जगत्यखिलदिक्षु कीर्तिभिः कृत्वा १ बीसीडी "सि देभि'. २ ए श्रेथियो'. ३ ए°थाश्रु त°. ४ ए बी सी डी मिश्र दू. १सी गोपादि. २ बी रैव त्व. ३ डी कार्षी किं. ४ डी त्यस्य. ५ बीई द वन्नव्यः. ६ सी ममि कृ. ७बी डीई विषु क. ८ बी हे 4 न च. ९ सी डी 'नर्देमि १० सी थे . ११ बी क्तः ॥ अन्धि. १२ बी पुप्फ कु. १३ ए 'चियथ. १४ वी न अन्थि. १५ सी अथिया । १६ डी प्रन्धित. Page #661 -------------------------------------------------------------------------- ________________ [ है० ४.१.२९.] अष्टमः सर्गः । स्रजः पुष्पमाला ग्रेन्थिथ गुम्फितवान् । श्वेतत्वात्सौरभ्याच्च पुष्पमालातुल्या: कीर्तीदिशि दिशि प्रसारितवानित्यर्थः । तथा कीर्तिभिर्दिक्ष्वाशु तमिस्रमन्धकारं शशसिथ व्यनाशयो दिशो निर्मलीचकर्थेत्यर्थः । तथा कीर्तिभिर्दूरगान्दूरदेशस्थाञ्जनान्पुरस्तादिवाग्रेस्थितानिव ववणिथावोच इव । निकटस्थैरिव दूरस्थैरपि त्वं गीतकीर्तिरित्यर्थः ॥ त्वद्यशः शशसतुर्दददाते चायशः शशरतुश्च गुणांस्ते । ईर्ण्यया ववणतुस्त्वयि दोषान्सिन्धुचेदिनृपती इह दृप्तौ ॥५२॥ ५२. हे राजनिह पृथ्व्यां सिन्धुचेदिनृपती सिन्धुदेशचेदिदेशराजौ हप्तौ दर्पिप्ठौ सन्तावीय॑या त्वत्संपत्तौ चेतसो व्यागेषेण त्वधशः शशंसतुर्जन्नतुः । ते तवायशोवर्णवादं दददाते च । तथा ते गुणाञ् शशरतुश्च । तथा त्वयि विषये दोषान्ववणतुश्चै । चोत्रापि योज्यः ॥ श्रेथुः शश्रन्थुः । श्रेथिथ शश्रन्थिथ । ग्रेथुः जग्रन्थुः । प्रेथिथ जग्रन्थिय । इत्यत्र "वा श्रन्थ" [२७] इत्यादिना वैत् । एतत्संनियोगे नस्य लुन च द्विः॥ देभुः । अत्र "दम्भः" [२८] इत्येनस्य लुग्न च द्विः ॥ देभिथ ददम्मिथ । इत्यत्र “थे वा"[२९] इति वैत्तत्संनियोगे च नस्य लुग्न च द्विः ॥ अन्ये तु अन्थिग्रन्थिदस्भीनां नलोपे सति नित्यमेत्वमिच्छन्ति । नळोपं त्ववित्परोक्षायां नित्यमेव । तेन श्रेथुः । प्रेथुः । देभुः ॥ नलोपाभावे - - १ डी ईष्यया. १बी पुष्फमा . २ सी ला ग्रन्धि'. ३ सी ई शि प्र. ४ ए वी सी डी मिश्रम'. ५ ए र शिशसि. ६ ए°चकार्थे. ७ सी ति भूर्दूरदे. ८ ए °रस्थादि. ९ ए वणि'. १० ए शस.तु. ११ ईश्च च यो' १२ ए थिथः ज°. १३ डी मेवैत्व. १४ डी विति परो. १५सी व श्रे. १६ डी श्रेयतुः । थतुः । देभतुः ॥ न. Page #662 -------------------------------------------------------------------------- ________________ ६१८ ब्याश्रयमहाकाव्ये [भीमराजः ] नु शश्रन्थिय । जग्रन्थिय । ददम्भिय । इत्येव स्यात् ॥ अन्यस्त्ववित्परोक्षासेटुवोनित्यमेवमिच्छति नलोपं स्ववित्परोक्षायामेव । तेन श्रेथुः । ग्रेथुः । देभुः ॥ नलोपाभावेपि । श्रेन्थिय । प्रेन्थिय । देम्भिय । इत्येवेच्छति ॥ शशसतुः। शशसिथ । दददाते । वणतः । ववणिय । शशरतुः। उच्चिचयिथ । इत्यत्र "न शंस" [३०] इत्यादिना नैत् ॥ देहि चाच्छलमथो अवधेहि श्रूयतां व्यधित सिन्धुपतिर्यत् । दिग्य इष्टसुरकोशमपीप्यत्त्वजिघांसुसुभटान्प्रजिघाय ॥ ५३॥ ५३. हे राजन्नच्छलं छलस्याभावं देहि वितर। यपि अत्यर्थं वितर वा । आवयोर्वदतो: स्खलितं न गणनीयमित्यर्थः । चः पूर्ववाक्यार्थापेक्षया समुच्चये । अथो अनन्तरमवधेह्यवधानं कुरु । तथा सिन्धुपतिर्यब्यधिताकृत यत्तदोनित्याभिसंबन्धात्तच्छ्यताम् । तदेवाहतुः । त्वजिघांसुसुभटांस्तव घातुकान्भटान्सिन्धुपतिर्दिग्ये भूरिद्रव्यादिदानेन पालितवान् । तथेष्टः समभावत्वेनाभिमतो यः सुरो मरुचण्डीशादिस्तस्य कोशं दिव्यजलमपीप्यत् । वयं भीमं हनिष्याम एवेति तद्वचसि स्वप्रत्ययोत्पादनायेष्टदेवतां संस्नप्य तान्नानजलं पायितवानित्यर्थः । तथा प्रजिघाय त्वत्पार्वे प्राहिणोत् ॥ १ ए धे भू. २ सी डी प्यत्त्वान्जि. १ वी वो नित्य. २ ए मेवे । ते'. ३ डी । . ४ सीप । अन्थि०. ५ सी ५ । दम्मि'. ६ ए इत्यवे'. ७ ए णतु । व. ८ ए तु । उ'. ९एई शश इ. १० ए स्खललि'. ११ सी डी न्धाच्छु. १२ सीसी देवतुः. १३ ए जिघासुः सुभ. १४ ए दिल्ये भू. १५ सीख को. Page #663 -------------------------------------------------------------------------- ________________ [ है०.४.१.३१.] अष्टमः सर्गः। ६१९ तं जिगाय शिवशाणपतिं प्राजीहयत्वकटके स च दूतैः । यं जिगीषति न कोपि चिकीपुं वाजिभियुधि न चापचिकाय॥५४॥ ५४. तं शिवशाणपति शिवशाणदेशाधिपं स सिन्धुपतिर्जिगायाभिभूतान्दूतैः कर्तृभि. स्वकटके प्राजीयच्चानाययच्च । चो भिन्नक्रमे । जित्वा सदा स्वसंवकं चकारेत्यर्थः । एतेनास्य प्रभुत्वशक्तिरुक्ता । प्रचुराश्वसाधनत्वाद्वाजिभिरश्वैश्विकीपुमुपचेतुमिच्छन्तं यं न कोपि युधि जिगीषति । तथा यं कोपि न चापचिकाय नापचितं क्षीणबलं चक्रे ॥ निश्चिका(चा)य बलमस्य न कश्चिनिश्चिचीपति न चाशयमस्य । दुर्मतिस्त्वयि यदेप इयेषोवोष नः स तदियय॑नलत्वम् ॥ ५५ ॥ ५५. अस्य सिन्धुपतेर्बलं पराक्रमं न कश्चिद्वलिष्ठोपि निश्चिका(चा)यैतावदिति निर्णीतवान् । एतेनोत्साहशक्तिरुक्ता । तथातिगूढहृदयत्वादस्याशयं चित्तं न कश्चिनिश्चिचीषतीशमिदमिति ने निर्णिनीषति । एतेन तु मत्रशक्तिः । अत एवैष दुर्मतिर्दुष्टाशयः संस्त्वयि विषये यद्धिंसादिकमियेषैच्छत्तन्नोस्मानुवोष दाह । अत एव तन्नोस्माकमनलत्वमग्निवामियति स्म जगामामितुल्यमभूदित्यर्थः ॥ १ए जिघाय. २ ए कीपु वा.सी कीर्षु वा. ३ ए चिषाय. १ सी वान्तः क. २ बी चान्नायच्च. ३ ई "क्रमो जि. ४ सी डी कीऍम. ५ ए श्विद्विलि'. ६ ए बी 'लिष्टोपि. ७ डीई ति न नि'. ८ ए वानेनो. ९ए न निर्णि. Page #664 -------------------------------------------------------------------------- ________________ ६२० व्याश्रयमहाकाव्ये [ भीमराजः] यस्तवारिररियर्ति तमेषोर्यति तांस्त्वदुदयं न य ईषुः।। ताजहार विदुधाव चखानादिद्युनन्परिजगुर्य इह त्वाम् ॥५६॥ ५६. यस्तवारिस्तमेप सिन्धुपतिररियर्त्यत्यर्थं गच्छति त्वदरिं मित्रीकगेतीत्यर्थः । तथा येन्यायिनश्चरटाद्यास्त्वदुदयं तवोन्नति स्वविनाशाशङ्कया नेपुस्तानति । तथा तांस्त्वन्मित्रादीनसौ जहार सर्वस्वापहारणालुण्टयद्विदुधावेतस्ततो यक्षिपञ्चखान व्यदारयत् । य इह सिन्धुदेशे त्वां परिजगुर्गुणग्रहणेनाकीर्तयन्नत एवादिद्युतन्प्रकटीचक्रुः ॥ देहि । अवधेहि । इत्यत्र "हौ दः" [३१] इत्येन्न चायं द्विः ॥ न च द्विरिप्युक्तेः कृतमपि द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति स्यात् ॥ दिग्ये । अत्र "देर्दिगिः" [३२] इत्यादिना दिग्यादेशः ॥ अपीप्यत् । इत्यत्रै " पिबः पीप्य्" [३३] इति पीप्य् ॥ प्रजिघाय । निघांसु । इत्यत्र "अडे हि" [३४] इत्यादिना मूलहस्य धः॥ अरु इति किम् । प्राजीहयत् ॥ जिगीषति । जिगाय । इत्यत्र "जैर्गि:" [३५] इत्यादिना गिः ॥ चिकीर्षु निश्चिचीषति । अपचिकाय निश्चिचाय । इत्यत्र "चेः किर्वा" [३६] इति वा किः । इयेष । उवोष । इयर्ति । इत्यत्र "पूर्वस्य" [ ३७] इत्यादिना-इयुवौ ॥ अर्तेर्यङ्लुपि द्वित्वे पूर्वस्याकारे "रिरौ च लुपि" [४.१.५६ ] इति रिरी-आगमे तदिवर्णस्य चेयभावे सति अरियति । एके स्वत्रेयं नेच्छन्ति । अति । तन्मत १ ए रिर्यर्त्य. २ ए द्विगुधा'. ३ई सी व्यक्षेप. ४ सीत्र दे पि. ५ ए पीप्य ॥. ६बी प्रतिजि . ७डी ना पूर्वह. ८बी कीर्षु नि । ९सी वा दिः॥. १० सी त्याका. ११ वी चेयभा. १२ डा 'यति।त. Page #665 -------------------------------------------------------------------------- ________________ [है० ४.१.४३.] अष्टमः सर्गः। ६२१ संग्रहार्थ पूर्वस्येति योः समानाधिकरणं विशेषणं तेनेकारोकारमावस्यैव पूर्वस्खे. युवौ ॥ अस्व इति किम् । ईपु.॥ जहार । इत्यन्न "ऋतोत्" [३८]इति ऋतोत् ॥ परिजगुः । विदुधाव । इत्यत्र "हस्वः" [३९] इति हैस्वः ॥ परिजगुः । जहार । इत्यत्र "गहोर्ज." [४०] इति जः ॥ अदिद्युतन् । इत्यत्र "द्युतेरिः" [ ४१ ] इति-इः ॥ चखान । विदुधाव । इत्यत्र "द्वितीय" [४२] इत्यादिनायतृतीयौ ॥ नो ऋतिच्छिषति सामनि तिष्ठेवाभ्यचिच्छिषति किं तु स दण्डे । छीच्चकार स यदा परिटिष्ठेवाथ जीव बुङवे नृपचक्रम् ॥ ५७॥ ५७. स सिन्धुपतिरुद्धतत्वात्सामनिसान्त्वनोपाये नोऋतिच्छिपति । न जिगमिषति । ऋच्छ गतावप्यन्ये । तथा सामन्येव विषये तिष्ठेवावज्ञया थूञ्चकार । तर्हि व जिगमिषतीत्याह । किं तु दण्डेन्त्योपायेभ्यचिच्छिषत्याभिमुख्येन यियासति । अत एव स सिन्धुपतिर्यदा छीचकार चुक्षावाथाथ वा यदा परिटिष्ठेव थूत्कृतवांस्तदा नृपचक्रं जीव बुडुचे बभाषे । जीवेति कर्मपदमनुकरणम् । अनुकार्यानुकरणयोरभेदविवक्षया द्वितीयाया अभावः। यद्वाति शब्दोगम्यः । जीवेत्युवाचेत्यर्थः । तिष्ठेव टिष्ठेव । इत्यन्न "तिर्वा ठिवः" [४३ ] इति वा तिः ॥ केचित्तु "खरेभ्यः" [१.३.३०] इति द्विरुक्तस्य छस्य द्वित्वे सति पूर्वस्य त्यादेशमिच्छन्ति । तन्मते ऋतिच्छिषति इति स्यात् ॥ - १ बहुषु पुस्तकेषु ष्ठित् इति धातो रूपाणां स्थानेषु न इत्लन द इति दृश्यते । १डी त्रस्ये. २ सी ति रितो'. ३ ए हस्व ॥. ४ सी डी ग. ५ए 'येभ्यचि. छत Page #666 -------------------------------------------------------------------------- ________________ ६२० व्याश्रयमहाकाव्ये [भीमराजः] यस्तवारिररियर्ति तमेषोर्यति तांस्त्वदुदयं न य ईपुः। ताजहार विदुधाव चखानादिद्युनन्परिजगुर्य इह त्वाम् ॥५६॥ ५६. यस्तवारिस्तमेप सिन्धुपतिररियर्त्यत्यर्थं गच्छति त्वदरिं मित्रीकगेतीत्यर्थः । तथा येन्यायिनश्चरटाद्यास्त्वदुदयं तवोन्नति स्वविनाशाशङ्कया नेपुस्तानति । तथा तांस्त्वन्मित्रादीनसौ जहार सर्वस्वापहारेणालुण्टयद्विदुधावेतस्ततो व्यक्षिपञ्चखान व्यदारयत् । य इह सिन्धुदशे त्वां परिजगुर्गुणग्रहणेनाकीर्तयन्नत एवादिद्युतन्प्रकटीचक्रुः ॥ देहि । अवधेहि । इत्यत्र "हौ दः" [३१] इत्येन्न चायं द्विः ॥ न च द्विरिस्युक्तेः कृतमपि द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति स्यात् ॥ दिग्ये । अत्र "देर्दिगिः" [३२] इत्यादिना दिग्यादेशः ॥ अपीप्यत् । इत्यत्रं " पिवः पीप्य्" [३३] इति पीप्यू ॥ प्रजिघाय । निघांसु । इत्यत्र "अछे हि" [३४] इत्यादिना मूलहस्य घः॥ अरु इति किम् । प्राजीहयत् ॥ जिगीषति । जिगाय । इत्यत्र "जेर्गिः" [३५] इत्यादिना गिः ॥ चिकीर्षु निश्चिचीपति । अपचिकाय निश्चिचाय । इत्यत्र "चेः किर्वा" [३६] इति वा किः ॥ इयेष । उवोष । इयर्ति । इत्यत्र “पूर्वस्य” [ ३७] इत्यादिना-इयुवौ । अर्तेर्यङ्लुपि द्वित्वे पूर्वस्याकारे "रिरौ च लुपि” [४.१.५६ ] इति रिरी-आगमे तदिवर्णस्य चेयभावे सति अरियति । एक स्वत्रेयं नेच्छन्ति । अति । तन्मत १ ए रियर्त्य. २ ए "दिगुधा'. ३ईसी व्यक्षेप. ४ सी त्र दे दि. ५ ए पीप्य ॥. ६वी प्रतिजि . ७डी 'ना पूर्वह. ८बी कीर्षु नि । ९ सी वा दिः ॥१. १० सी त्याका. ११ बी चेयभा. १२ डा ति। त. Page #667 -------------------------------------------------------------------------- ________________ [है० ४.१.४३.] अष्टमः सर्गः। ६२१ संग्रहार्य पूर्वस्येति योः समानाधिकरणं विशेषण तेनेकारोकारमात्रस्यैव पूर्वस्ये. युवौ ॥ अस्व इति किम् । ईपुः ॥ जहार । इत्यत्र "ऋतोत्" [३८]इति ऋतोत् ॥ परिजगुः । विदुधाव । इत्यत्र "हूस्व." [३९] इति हैस्वः॥ परिजगुः । जहार । इत्यत्र “गहोर्ज." [४०] इति जः ॥ अदिद्युतन् । इत्यत्र “धुतेरिः" [ ४१ ] इति-इः ॥ चखान । विदुधाव । इत्यत्र "द्वितीय" [१२] इत्यादिनाद्यतृतीयौ ॥ नो ऋतिच्छिषति सामनि तिष्ठेवाभ्यचिच्छिषति किं तु स दण्डे । छीचकार स यदा परिटिष्ठेवाथ जीव बुङवे नृपचक्रम् ॥ ५७॥ ५७. स सिन्धुपतिरुद्धतत्वात्सामनि सान्त्वनोपाये नोऋतिच्छिषति । न जिगमिषति । ऋच्छ गतावप्यन्ये । तथा सामन्येव विषये तिष्ठेवावज्ञया थूञ्चकार । तर्हि क जिगमिषतीत्याह । किं तु दण्डेन्त्योपायेभ्यचिच्छिषत्याभिमुख्येन यियासति । अत एव स सिन्धुपतिर्यदा छीचकार चुक्षावाथाथ वा यदा परिटिष्ठेव थूत्कृतवांस्तदा नृपचक्रं जीव बुडवे बभाषे । जीवेति कर्मपदमनुकरणम् । अनुकार्यानुकरणयोरभेदविवक्षया द्वितीयाया अभावः । यद्वात्रेति शब्दोगम्यः । जीवेत्युवाचेत्यर्थः ।। तिष्ठेव टिष्ठेव । इत्यत्र "तिर्वा छिवः" [४३] इति वा तिः ॥ केचितु "खरेभ्यः" [१.३.३० ] इति द्विरुक्तस्य छस्य द्वित्वे सति पूर्वस्य स्यादेशमिच्छन्ति । तन्मते ऋतिच्छिषति इति स्यात् ।। १ बहुषु पुस्तकेषु छिव् इति धातो रूपाणां सानेषु न इलत्र द इति दृश्यते । १डी त्रस्ये. २ सी ति रितो'. ३ ए हस्व ॥. ४ सी डी च्छन् ग. ५ए येभ्यचि. Page #668 -------------------------------------------------------------------------- ________________ ६२२ व्याश्रयमहाकाव्ये [ भीमराजः] अभ्यचिच्छिषति । इत्यत्र "व्यञ्जनस्य” [ ४४ ] इत्यादिना पूर्वस्य व्यअनस्यानादेर्लुक् ॥ तिष्ठेवै । इत्यत्र "अघोषे शिटः" [४५] इति शिटो लुक् ॥ छीचकार । झुडुवे । अत्र “कङश्चन्" [ ४६ ] इति चौ ॥ चोकवीपि किमु चीनपते कोकूयसे किमिति बर्बरराज । कोकवीषि किमु तेजनृपेत्थं वावदीति नृपतीनुवतोसौ ॥ ५८ ॥ ५८. यदा नृपास्तं प्रसादनाय स्तुवन्ति तदासौ लक्ष्मयादिमदेनावहेलया रे चीनबर्बरवेजदेशाधिपाः किमिति पूकुरुथेति निर्भर्त्सयतीत्यर्थः । वृत्तद्वयेनामुनास्यानेके नृपा दासभूताः सन्तीति दुःसाध्यत्वोक्तिः ॥ बेभिदीति स जहेति वनीवश्चीति भेद्यपरिहेयसमर्थान् । जात्वनाकुलमतिर्न सनीस्रंसीति चोन्नतमनोरथशैलात् ॥ ५९॥ ५९. स सिन्धुपतिर्भद्यपरिहेयसमर्थान् भेद्यानुपजापान्निपा. न्बभिदीत्युभयवेतननरव्यापारणादिनात्यर्थमुपजपति । तथा परिहेयान्महादुर्गाद्याश्रितत्वेन बैह्वायाससाध्यत्वात्साधनेप्यल्पफलत्वात्परित्याज्यानपाखहेत्यत्यर्थं त्यजति । तथा समर्थानधिकबलान्नृपन्विनीववीति कुटिलं याति । अन्यदिगभिमुखं यात्राकरणेन समन्विवाम्य तेष्वज्ञायमानश्छलेन पततीत्यर्थः । अत एव शत्रुभयाभावा१२ वी नीसंत्रीति. १जी मिप्यति. २डी क न ॥.३ ई व । टिष्टेव । ३. ४ सीधे शटः. ५री नुक . ६ ए चमै॥. ७ ए कुथै . ८ बी नहया . ९ वी पत्वा. १. ए पाजा. ११ ए पाम्बनी. १२ वी नच्छले'. सी डी "नस्थले । Page #669 -------------------------------------------------------------------------- ________________ [है० ४ १ ४७] अष्टमः सर्गः। ६२३ दनाकुलमतिनिश्चिन्तः सन्नन्नतमनोग्थशैलाजातु न सनीस्रंसीति च नात्यर्थं पतति च । च पूर्ववाक्यार्थापेक्षया समुच्चये । एतेनास्य नीतिशास्त्रोक्तानुसारित्वाहुर्जेयतोक्ता ॥ द्राकनीकसति दिक्षु दनीध्वस्यन्त आपदि पनीपतति स्म । आपनीपदति मङ्ख चनीस्कन्दत्यमुष्य कटकेम्बुधिभूपाः ॥६०॥ ६०. अमुष्य सिन्धुपते. कटके मन शीघ्रप्रयाणैश्चनीस्कन्दतिच्छलचारित्वेन यियासितदिग्विशेषगोपनाय कुटिलं गच्छति आपनीपदति च कुटिलमायाति चेतस्ततो भ्राम्यति सतीत्यर्थः । अम्बुधिभूपा द्वीपवासिनृपा द्राक् दिक्षु चनीकसति स्म मा स्मेदमस्मासुच्छलेन पप्तदिति भयेन कुटिलं गच्छन्ति स्म । अत एव दनीध्वस्यन्ते स्म सैन्यादिनात्यर्थ क्षीणाः । अत एव चापदि विपत्तौ पनीपतति स्मात्यर्थं पेतुः । एतेनास्य सैन्ये चलिते महादुर्गस्था अपि भयान्न सुखेन शेरत इत्युक्तम् ॥ जङ्गमीति च बलैः स बनीभ्रंश्यन्त उच्चशिखराणि गिरीणाम् । जञ्जभत्यहिपतौ परिवैम्भञ्जीति जीर्णकमठोपि च पृष्ठम् ॥६१ ॥ ६१. स सिन्धुप॑तिर्बलैर्जगमीति दिग्जयायच्छलचारित्वात्कुटिलं गच्छति । ततश्च गिरीणामुच्चशिखराण्युन्नतशृङ्गाणि बनी - श्यन्ते चानन्तबलसंमर्दैन गिरीणां कम्प्यमानत्वादत्यर्थमधः पतन्ति १ ए डी द्राकनी. २ ए सी डी मुख्यक'. ३ सी डी स वनी. ४ थी भ्रस्यन्त. ५ डी 'बम्ध्रजी. ६ ए बी पृष्टम् . १ सीई श्वितः. २ वी नीअसी'. ३ ए बी सीई ति छल. ४ सी कुल. ५ ए बी सी डी पतदि. ६ ए पति वलै०. ७ ए दिग्गया. ८ एडी °णि वनी. ९ सी नीमृश्य'. १० बी भ्रस्यन्ते. ११ ए त्यर्थः म. Page #670 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराजः नरीनृत्यन्ते । अन्न "क्रमतारी(रीः) [ ५५] इति रीः ॥ नरिनर्ति । नतीति । नरीनृतत् । इत्यत्र "रिरौ च लुपि" [ ५६ ] इति रिरी रीश्च ॥ क्ष्मामनेनिजुरवेविषुरिन्दोर्न ह्यवेविजुरिहेश यशांसि । यानि तेन स पिपति विभीयति तान्यहह सीम जिहीते ॥६॥ ६४. हे ईश ते तव यानि यशांसि क्ष्मामनेनिर्निर्मलीचरवेविपुाप्नुवन्नत एवेन्दोश्चन्द्रान्न ह्यवेविजु व पृथगभवन्निन्दुतुल्यानीत्यर्थः । तानि सं चेदिर्न पिपति त्वदरिभिविलुप्यमानानि न रक्षति न विभर्ति गानेन न पोषयति न धारयति वा नेयात न याति नाश्रयतीर्त्यर्थः । अतश्चाहहेति खेदे कष्टं सीम सकलभूमण्डलव्याप्तिलक्षणा वंद्यशोमर्यादा जिहीते याति भ्रश्यतीत्यर्थः ।। अम्बुधिं प्रसूतिभिः स मिमीते यो मिमासति तदश्वरथेभम् । तं जिजावयिपुरत्र न कालोप्यस्य संयियविपुर्युधि कोन्यः ॥६५॥ ६५. यो नरस्तदश्वरथेभं वस्य चेदेरश्वात्रथान् गजांश्च मिमासति संख्यातुमिच्छति सोम्बुधि प्रसृतिभिश्चलुकैमिमीते संख्याति । तथात्र युधि कालोपि यमोपितं चेदि न जिजावयिपुरस्यातिशूरत्वेन स्वमरणाशट्या नात्मानं गमयितुमिच्छस्ततो युधि कोन्योस्य संयियविपु: संबद्धीभवितुमिच्छुः ।। डी बिभर्ती . १ सी नरिनर्ति । नरी'. २ ए ता री || न. ३ ए वी सीडी “नृत्यत्। ४ सी निर्म'. ५ ए करवेविपु. ६ सी त चिदि ७ ए ई न पो. ८ सी 'समातत.९ सी च्यापिल'. १० सी त्वपोशो'.११ सी योन्यर.१२ यी प्रभूति. १३ सी सी भिध. १४ ए नाम ग'. १५ ए संनियि १६ ए विमि. Page #671 -------------------------------------------------------------------------- ________________ है० ४.१.६० ॥ अष्टमः सर्गः। ६२७ मां रिरावयिषता कटकेनारील्लिलावयिषतीह सहेलम् । को विभावयिपति स न सख्यं कः शुशावयिषति स्म न भक्तिम् ६६. कः सख्यं चेदिना सह मैत्री न बिभावयिषति स्म भावयितुमिच्छति स्म। सर्वोपि मृत्युभयात्सख्यं चिकीर्षति स्मेत्यर्थः । तथा को भक्ति न शुशावयिषति स्म नाविवर्धयिषत् । क सति । इह चेदौ । किभूते । क्षमा रिरावयिषता पादाघातैः शब्दायमानां प्रयोक्तुमिच्छता कटकेन क; सहेलं लीलयैवारील्लिलावयिषति छेदयितुमिच्छति । एतेन यात्रारम्भिण्यप्यस्मिन्सपि नृपा वशीभूता इत्युक्तम् ॥ अनेनिजु । अवेविजुः। अचेविषुः । अन्न “निजां शित्येत्'' [५७] इति पूर्वस्यैत् ॥ पिपर्ति । इयर्ति । बिभर्ति । मिमीते । जिहीते । अत्र “पृभृ' [५८ ] इत्यादिना पूर्वस्य-इः॥ मिमासति । इत्यत्र "सैन्यस्य" [५९] इति-इः॥ जिजावयिपुः । संयियविपुः । रिरावयिषता । लिलावयिषति। बिभावयिषति। इत्यत्र "ओर्जान्तस्था" [६०] इत्यादिना-इः ॥ ननु ण्यन्तानां - यावादेशयोः कृतयोदित्वे सति पूर्वस्योकारान्तता न संभवति । तत्र "सन्यस्य" [५९] इत्यनेनैव सिद्ध किं गुरुणा सूत्रेण । एतावत्तु विधेयम् । मोः पयेवर्ण इति । पिपविषते । यियविषतीत्यत्र पूर्वस्योकारान्तस्येस्वं यथा स्यात् । सत्यम् । णौ यत्कृतं कार्य तत्सर्व स्थानिवदिति न्यायज्ञापनार्थम् । तेन शुशावयिषतीत्यादि सिद्धम् ।। १५ शुभाव'. १ सी डी °था मक्ति को न. २ प शुभावायि. ३ ए बी त् । १. ४ सी पादघा. ५ ए हे लील'. ६ ए वारीष्ठि'. ७सी डी 'यितु. ८ ए विपुः । अ. ९ ए. जो सत्ये . बी जा शेत्ये'. १० बी स्यैतद. ११ बी सनस्य, १२ सी यिषु । स. १३ एत्र ऊर्जा. १४ सी ततत्त'. - Page #672 -------------------------------------------------------------------------- ________________ ६२८ व्याश्रयमहाकाव्ये [ भीमराज] अन्यभूमिपतिनाम सदा शिश्रावयिष्यत इहास्य न कैश्चित् । एक एव हि भवानृपनिः शुश्रावयिष्यत इदं स समग्रैः ॥६७ ॥ ६७. इह पृथ्व्यामन्यभूमिपतिनाम सदा न कैश्चिकैरपि नृपादिभिः शिश्रावयिष्यतेहयुत्वेनान्यनृपनानोप्यसहिष्णुत्वादस्य न सं. भालयितुमिष्यते कि तु हे चेदिपते हि स्फुटमेक एव भवान्नृपतिरिदमस्य समप्रैः सर्वैः शुश्रावयिष्यते स्म । इदमिति भिन्नक्रमे । अस्येत्यस्य च्याप्यत्वेपि संवन्धविवक्षया पष्ठी । एतेनायं त्वन्नामापि न सहत इत्युक्तम् ।। तैरनेन वसु दण्डपदे सिस्रावयिप्यत इलापतिवगैः । यैः किलोद्भटभुजैरभितोसुस्रावयिष्यत धनं धनदेन ॥६८॥ ६८. तैरिलापतिवगै रौजौघैः कर्तृभिरनेन चेदिना हेतुकी ___ दण्डपदे दण्डस्थाने वसु द्रव्यं सिस्रावयिष्यते क्षारयितुमिष्यते । कि ति सत्ये । उद्भटभुजैर्बलिष्ठवाहुभियहेतुकर्तृभिरभितः सामत्येन धनदेन प्रयोज्यकी धनमसुखावयिष्यत मुंजावलेन यैर्धनदोपि दण्डं जिघृक्षित इत्यर्थः । एतेनास्य कोशसंपतिशयोक्तिः ॥ अस्य कोपकठिनं हृदयं दिद्रावयिप्वरिकुलं चटु वक्ति। भक्तिवाग्भिरमुना खलु नादुद्रावयिष्यत जनः पुनरन्यः ॥६९॥ ६९. अस्य चेदेः कोपकठिन हृदयं विद्रावयिषु प्रसिसादयिष्वि___ १५ सिमावरी सिआव'. १ए 'युक्तना. २ ए सर्वपुः मा. ३ डी राजोपैः ४ ए हेतुः क. ५ ए बी FER. बी गामि . ७५ भियहेतु. ८६ मस्तेन, बीममार'. १.सीरी मुजर. ११ ए 'सत. १२ईन R'. Page #673 -------------------------------------------------------------------------- ________________ है० ४.१.६१.] अष्टमः सर्गः। ६२९ त्यर्थः । अग्कुिल चटु चाटुकारान्वक्ति । अमुना चेदिना पुनरन्यो जैन शत्रुलक्षणः खलु निश्चयेन भक्तिवाग्भिर्भक्तिप्रधानवचनैर्नाद्रावयिष्यत । एतेनामुनारीणां मानो भग्नो न त्वस्य केनापीत्युक्तम् ।। अस्स चाश्ववलमुटमुत्पिप्रावयिष्विव रयादधिरूढान् । वीक्ष्य सप्ततुरंगी ध्रुवमुत्पुप्रावयिष्यत इनेन न सापि ॥ ७० ॥ ७०. ध्रुवं सापि सकलाश्वोत्कृष्टतया प्रसिद्धापि सप्ततुग्गीनेन रविणा नोत्पुप्रावयिष्यते नोर्ध्व गमयितुमिष्यते । कि कृत्वास्य चेदेरश्ववलं वीन्य । किभूतम् । उटमश्वेपूत्कृष्टमत एव रयाद्वेगादधिरूढानश्ववारानुत्पिप्रावयिप्विवोवं गमयितुमिच्छिव । उटत्वादधिरूढानां रयेणोत्पिप्रावयिपुत्वाचैतदश्ववलं मत्कां सप्ताश्वीमुपरि यान्ती मा भिपिपेणदित्याशङ्कयार्केण नैतदूर्ध्व गमयिप्यत इति संभावयामीत्यर्थः ।। पर्वतप्रनिममस्य महीं पिप्लावयिविभ चिन्तयन्स नियतं न मुदापुप्लावयिष्यत हरिः स्वगजेन।।७१॥ ७१. स ऐरावणवाहनत्वेन सर्वत्र प्रसिद्धो हरिरिन्द्रोपि नियतं निश्चितं मुदा हेतुना स्वगजेनैरावणेन हेतुका नापुप्लावयिष्यत मुदा प्लवमानो हर्षावस्थां प्राप्नुवन्हरिः स्वगजेन प्रयोक्तं नैष्यतत्यर्थ. । कीहक्सन् । अस्य चेदेरिभकुलं चिन्तयन्परिभावयन् । किंभूतं पर्वतप्रतिमं तथा मदपूरैर्महीं पिप्लावयिपु । वृत्तद्वयेनामुनामुत्कृष्टाश्वेभसंपदा दुर्जेय इत्युक्तम् ॥ १सी जन श. २ ए व्यथ । ए° ३ सी डीणां मदो भ. ४ ए नोपुप्रा०. ५ ए प्यति नो . ६ सी त्वा चे. ७ए बी वो ग. ८ एत्वाच्चेत. ९ ई मम स. १० सी ध्यते मु. ११ ए सी मही पि. १२ सी पिप्लव'. १३ सी विष्ट । वृ. १४ ए ययक. 19 १२ १३ Page #674 -------------------------------------------------------------------------- ________________ ६३० व्याश्रयमहाकाव्ये [ भीमराजः ] राजभिर्बहुभिरप्यसको चिच्यावयिष्यत उदग्रतरः कैः। येन सोपि किल दर्पजुपा चुच्यावयिष्यत इनस्त्रिदशानाम् ।।७२।। ७२. येन चेदिना दर्पजुषा सता से शौर्यादिगुणैः प्रसिद्धस्त्रिदशानामिनोपि शक्रोपि चुच्यावयिष्यत इन्द्रपदाद्धंशयितुमिप्यतेसको चैद्य उदग्रतरः पूर्वोक्तबलौदिसंपदोटतरो बहुभिरपि राजभिः कैश्चिझ्यावयिष्यते । एतेन त्वां विना त्वन्नपैर्बहुभिरप्यसौ न साध्य इत्युक्तम् ॥ शिश्रावयिप्यते शुश्रावयिष्यते । सिनावयिष्यते असुस्रावर्यिप्यत । दिदावयिषु अदुद्रावयिष्यत । उत्पिप्रावयिषु उत्पुप्रावयिप्यते । पिप्लावयिपु अपुप्लावयिष्यत । चिच्यावयिप्यते चुच्यावयिष्यते । अत्र "श्रु" [६१] इत्यादिना पूर्वोत इर्वा॥ दीर्घनिद्रमथ सोरिंगणं सुप्वापयिप्वसिकरोचकथत्तत् । मत्रिणां बलमचीकरदने केतुभिर्गगनमौणुनवद्यत् ॥ ७३॥ ७३. अथैवं परोक्तयनन्तरं स भीमस्तच्चरवचनं मत्रिणामचकर्थत्तैः सहामत्रयदित्यर्थः । कीहक्सन् । दीर्घा कदाचिदप्यजागरणेन प्रलम्बा निद्रा मृत्युरूपा यत्र तद्यथास्यादेवमरिगणं सुष्वापयिषुः शाययितुमिच्छरैसिः करे यस्य सः । कोपावेशाच्छच्छेदायात्तखड्ग इत्यर्थः । १ सी रिमण सु. २ बी र्गमन'. १बी सी डी स सौर्या. २ ए तेशको. ३ ए लालिस'. ४ सी सिपाव'. ५ ए अशुश्राव. ६ यी ष्यते । दि. ७ सी प्यते। चि. ८ ए ' स्रुनु . ९५ यत् स. १० डीपुः स्वापयि'. ११ सी रसि क. १२ डी कोप'. १३ सी'ख'. Page #675 -------------------------------------------------------------------------- ________________ [ हे० ४.१.६४.] अष्टमः सर्गः। ६३१ मापेक्षत्वंप्यत्र समासो नियसापेक्षत्वात् । तथा यदलं केतुभिर्वजैः कर्तृभिर्गगनमाणुनवद्वंहीयस्त्वेनाच्छादयत्तद्वलमये स्वस्याग्रतोचीकरत् । शवभिषणनायासंख्यं सैन्यमये कृत्वा चचालेत्यर्थ.॥ सुप्वापयिषु । इत्यत्र "स्वपो णावु." [ ६२] इति पूर्वस्योत् ॥ अचीकरत् । इत्यत्र "असमान" [३] इत्यादिना पूर्वस्य सनीव कार्यम्॥ असमानलोप इति किम् । अचकथत् ॥ अचीकरत् । इत्यत्र "लघोर" [ ६४ ] इत्यादिना दीर्घः ॥ अस्वरादेरिति किम् । औMनवत् ॥ तं स सिन्धुवहमाप महीं योतस्तरत्क्षितिभृतोददरच्च । नोत्तितीर्घमुदतत्वरदब्धि द्रागसम्मरदपारपयोभिः ॥ ७४ ॥ ७४. स भीमस्तं सिन्धुवहं पञ्चनदाख्यं वहनमाप प्राप यो वहो महीमपारपयोभिरपर्यन्तजलैः कृत्वातस्तरत्प्लावितवान्क्षितिभृतोद्रीनदरच जलाघातैर्व्यदारयच्च । अत एव द्रागब्धिमसस्मरस्मरयामासाथांदब्धि दृष्टपूर्विणो लोकान् । अत एव चोतितीर्घमुत्तरीतुमिच्छं नरं नोदतत्वरद्दुस्तरत्वाशङ्कया नोत्सुकमकार्षीत् ॥ धामपस्पशदपप्रथदम्भोमम्रदत्तटतरूंश्च तरङ्गैः । यस्तटानि मकरैरववेष्टदाविवेष्टदथ कं न भयेन ॥ ७५ ॥ ७५. यो वहस्तरङ्गैः कर्तृभि व्योमापस्पशस्पर्शितवान् । तथाम्भोपप्रथब्यस्तारयत् । तथा तटतरूनमम्रदच्चोन्मूलयामास च । तथा १ए 'दाधिवे' १ सी यशापे २ डी ववही . वीई वहीं. ३ सी सख्यसै, ४ सी कार्य ॥ म. ५ सी दाख्यव. ६ सी ददार. ७सीडीई रत्मार'. ८ डी तिरी. Page #676 -------------------------------------------------------------------------- ________________ ६३२ व्याश्रयमहाकाव्ये [ भीमराज.] यः कूलंकपत्वेन मकरैर्मत्स्यैः कर्तृभिस्तटान्यववेष्टव्यापयामास । अथैवं सति यो भीष्मत्वाद्भयेन का कं नरं नाविवेष्टन् ॥ योम्बुधिर्नु जलदानचचेष्टन्स्वर्वधूः सुरसरिन्वचिचेष्टत् । न त्ववाजगणदत्र जनोयं कण्ठभूषणमजीगणदुर्व्याः ॥ ७६ ॥ ७६. यो वहोम्बुधिर्नु जलदानेचचेष्टजलग्रहणाय व्यापारितवान । तथा यो निर्मलजलत्वेन सुरसरिन्नु व्योमगङ्गेव स्वर्वधूवीरचिचष्टजलक्रीडाथ व्यापारयत् । अत एवात्र पृथ्व्यां य वहं जनो न त्ववाजगणदल्पीयानिष्फलश्चायामिति नैवावज्ञातवान् । किं तु यं जन उाः पृथ्वीरमण्याः कण्ठभूषणं अवेयकमेतदाकारत्वादजीगणज्ज्ञातवान् । असस्मरत् । अददरत् । उदतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । भपस्पशत् । अत्र "स्मृदृत्वर” [ ६५ ] इत्यादिना पूर्वस्यात् ॥ अववेष्टत् आविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । इत्यत्र "वा वेष्टचेष्टः" [६६] इति वात् ॥ अजीगणत् । अवाजगणत् । इत्यत्र ईच्च गणः" [६७ ] इति-ईदच्च ॥ आदुरानृधुरथानशिरे चान जुराञ्छुरभितोपि यदापः। वाश्छलेन गिरिराविमिहानाञ्छेति येन च बभूव वितर्कः ॥७७॥ ७७. येन वहेन हेतुना वितऊर्थान्नणां बभूव च । कथमित्याह । यद्यस्माद्धेतोरापोभितः समन्तादूर्व तिर्यग्दिक्षु चानृधुर्ववृधिरे । अथ वृद्ध्यनन्नरमभित आनशिरे व्यापुस्तथाभित आनञ्जुश्च म्रक्षयामासुराद्रीचकुश्चेत्यर्थः । चो भिन्नक्रमे । आम्छुरपि दी/बभूवुश्च । अपिः समु १ वी विचेष्ट'. २ ए नववेष्ट'. ३ ए रविचे. ४ सी डी निफल: ५ एपण. ६ डी त् । उ. ७ई पश्यश. ८ बी अचचेष्ट', ९ डा त अदि. १० ए बी ईच ग. ११ बी सी डी मुश्शार्दी. १२ ए श्चो. द्विष. १५ ए सी अपि स. Page #677 -------------------------------------------------------------------------- ________________ [हे. ४.१.६८ ] अष्टमः सर्गः। बयार्थी भिन्नक्रम । अत एवाभिन आदुग्वि सामस्त्येन मुक्ता इव । ये हि यथाकाम भुक्ता. म्युस्ते ह्यगन वर्वन्ते । तत. स्थौल्यादिशो व्याप्नुवन्ति स्निग्धाङ्गत्वचा म्रक्षिता इव च स्युर्दी(भवन्ति चेति । अतश्च वाश्छलेनैव प्रवृद्धव्यापकदीर्घाभूतजलव्याजेनेह सिन्धुदेशे कि गिरिराडिमालय आनाञ्छ दीपीवभूवेति ॥ किं बभूव इह चन्द्रमसा मुप्पाप किं हरिरिहेह वुभूवे ।। किं श्रिया भृगुसुतः किममुं विव्याध चेनि जनता यमनूचं ॥७८॥ ७८. यं वहमनु लक्ष्यीकृत्य जनतोचे । कथमित्याह । चन्द्रमसा किमिह वहे बभूव उत्पन्नम् । तथा हरिर्विष्णुः किमिह वहे सुष्वाप तथेह वहे कि श्रियो बुभूवे तथा भृगुसुतः परशुरामः किममुं वहं विव्याध च शरेणाताडयच्चेति । समुद्रे हि किल चन्द्रश्रियावुत्पन्ने हरिश्च सुष्वाप रामश्च समुद्रपर्यन्तायां भूमौ विप्रेभ्यो दत्ताया स्वावासभृम्यर्थमब्धि शरेणाताडयदिति प्रसिद्धिः । अयं वहो महाप्रमाणत्वनाधितुल्य इति जनतात्रैवमाशङ्कतेत्यर्थः ।। वम विव्ययिथ जिज्यिथ सीमां किं नु विव्यचिथ वारिधिरेव । को भ्रमादिदमुवाद न यस्मिन्विव्यथे च हृदि को न तितीर्घः ॥ ७९ ॥ ७९. भ्रमात्समुद्रभ्रान्तेर्यस्मिन्वहविषय इदं को नोवाद नावदेत् । किमित्याह । वर्त्म विव्ययिथातिदीर्घत्वेनाच्छादितवान्रुद्धवानित्यर्थः । तथातिविस्तीर्णत्वात्सीमामियत्प्रमाणोयमिति मर्यादां जिज्यिथ तत्य १ सी बुभुवे. २ सी ज्यिवं सी. १ सी डी गन्वाच्चाम्र०. २ ए स्युद्दी ३ वी वाछले . डी वा स्यले'. ४ सी हे क श्रि. ५ ए सी या बभू. ६ सी डी, पशुरा'. ७ए मा किंम° सीमः केम' ८ सी को नावा'. ९ बी दत । कि. ८० Page #678 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये [भीमराजः) क्थाप्रमाण इत्यर्थः । अतोनु इति वितर्के । संभावयेहं त्वं वारिधिरेवं तरिक विव्यचिथ वहोहं न तु वारिधिरिति व्याज किमिति चकर्थ । तथा तितीर्घस्तरीतुमिच्छुः को हृदि न विव्यथे कर्थमयं तरिष्यंत इति चित्ते सर्वोपि तितीर्घः पीडित इत्यर्थः ॥ आदुः । अन "अस्यादेर' [ ६८ ] इत्यादिना पूर्वस्यात् ॥ भान्धुः । आनशिरे । आनझुः । अत्र "अनातः” [ ६९] इत्यादिना-आ नश्वान्तः॥ अनात इति किम् । आन्छुः । कश्चिदत्रापीच्छति । ___वभूव । बभूदे । सुष्वाप । हत्यत्र "भूस्खपोरदुतौ” [ ७० ] इत्यदुतौ ॥ फेषितु कर्तर्येव भुवोकारमिच्छन्ति न भावकर्मणोः । तेनै बुभूवे श्रिया ॥ जिज्यिथ । विव्ययिथ । विव्याध । विव्यचिथ । विव्यथे । अत्र "ज्याव्ये" [७१ ] इत्यादिनी-इः ।। किं न्वियाज किमुवाश तरङ्गैर्यामुवाच नु च यः स्वमगाधम् । ऊयुरभ्रपटली मिहिकास्ता यत्र याः परिववौ पवमानः ॥ ८० ॥ ८०. यो वहो द्यामाकाशं तरङ्गैः कृत्वा किं वियाज । किं न्विति वितर्के । तरङ्गाणामूर्ध्वगामित्वेनोक्षिप्यमाणार्धाजलितुल्यत्वाकिमानर्च । कि किं वा तर मुवाश तरङ्गाणां द्योभिमुखोच्छलितत्वात्साभिलापोरिक्षप्तभ्रूतुल्यत्वाचाभिललाष । नु च कि वा तर - १सी 'टलीमि'. १ए नु वि. २ सी डी °ह वा०. ३ ए बी वारधि . ४ सी डी व च स. ५ सी मि च. ६ सी डी धमिय. ७६ प्यते चि. ८ वी सी सी मान्नश्वा ९ सी डी भवे । शुष्वा'. १० ए न वुभू. ११ वी सी 'ना-६॥. Page #679 -------------------------------------------------------------------------- ________________ [है० ४.१.७६.] अष्टमः सर्गः। ६३५ हैा स्वमात्मानमगाधमतलस्पर्शमुवाच । तरङ्गाणां द्योसमीपगतत्वासशब्दत्वाच्च तैोरने स्वमगाधं किमुवाचेत्यर्थः । तथा यत्र वहे ता मिहिका नीहारा अभ्रपटली धूमरीमूयुः संतेनुर्या मिहिकाः पवमानो वायुः परिववौ मेलितवान् ।। न ह्युवाय ववतुर्न नै चोवुः कोपि कावपि च केपि च यद्धि। वेधसा तदुपवाय परिज्यायाभ्यदर्शि वसनं नु य उाः ॥८१॥ ८१. यद्वसनं हि स्फुटं न हि नैव कोपि तन्तुवायादिरुवार्य व्युतवान् कावपि च न ववतुः केपि च न चोवुरुवा॒ भूरमण्या: संवन्धि तद्वसनं नु वस्त्रमिव यो वहो वेधसाभ्यदर्शि ज्ञापितमर्थान्नृणां यद्वोर्त्या अभ्यदर्शि दर्शितं दत्तमित्यर्थः । किं कृत्वा परिज्याय स्वस्य हानिं कृत्वा कष्टं कृत्वेत्यर्थः । तयोपवार्य व्युत्य ॥ इयाज । उवाय । उवाश । उवाच । इत्यत्र "यजादि" [७२] इत्यादिना पूर्वस्य सस्वरान्तस्था बृत् ॥ ऊयुः । अन "न वयोय" [७३] इति वयेर्यो वृक्ष । परिवैवी । इत्यत्र "वेरयः" [७४ ] इति वृक्ष ॥ अब इति किम् । उवाय ॥ ववतुः अवुः । अत्र "अविति वो" [७५] इति वा वृत , अब इवेव । जयुः ॥ परिज्याय । उपवाय । इत्पन्न "ज्यश्च यपि" [७६] इतिवृध ॥ १ ए न वोवु:. १ डी ची खमा'. २ सी मिहका. ३ ए ई मिहि'. ४ई व्यूत. ५ वी पि न. ६ वी चीनृणां. ७ ए दशि द. ८ई °य व्यत्य ।।. ९ सीडी स्मृत. ॥ ॐ. १० ए क्यों. ११ सी वनौ । १. १२ सी वा म. Page #680 -------------------------------------------------------------------------- ________________ ६३६ ब्याश्रयमहाकाव्ये [ भीमराजः] सर्वतोपि हि सरांसि किमु प्रव्याय किं नु परिवीय नदीन्वा । किंतु सर्वसरितोपि परिन्याय स्थितो य उदकैः प्रतिभाति ||८२॥ ८२. यो वह उदकैः कृत्वा प्रतिभाति मम मनसि प्रतिभासते । कीहक् । स्थितः । किं कृत्वा । हि स्फुटं सर्वतोपि सरांसि किमु प्रव्यायात्मनि प्रक्षेपात्संवृत्याच्छाद्य वा कि नु कि वा नदान्वा । वा समुच्चये । वहांश्च परिवीय संवृत्य कि नु किं वा सर्वसरितोपि सर्वनदीश्व परिव्याय संवृत्य । अतिमात्रजलत्वात्कवेरित्याशङ्का । इज्यते जलनिधिं किल संवीय स्थितः कलशभूः स मुधैव । उह्यते यदमुनैप न संव्यायेति यत्र नृभिरुच्यत उच्चैः॥ ८३॥ . ८३. यत्र वहविषये नृभिरुच्चैरुच्यते । कथमित्याह । किलेत्यागमे । जलनिधि संवीय पानेन संवृत्य स्थित: स प्रसिद्धः- कलशभूरगत्यो मुधैवेज्यते । अब्धिः पीतोनेनेत्यचिन्त्यवैभवतयाँ लोकैर्यदयं पूज्यते तन्निरर्थकमित्यर्थः । यद्यस्माद्धेतोरेष वहः संव्याय पानेन संवृत्यामुना कलशभुवा नोह्यते स्वात्मनि न धार्यते । वहेनापीतेब्धिः पीतोप्यपीत इति भावार्थ इति ॥ प्रव्याँय । इत्यन्न "व्यः" [ ७७ ] इति वृन्न ॥ संव्याय संवीय । परिव्याय परिवीय । इत्यत्र “संपरेर्वा" [७८ ] इति वा वृम॥ इज्यते । उद्यते । उच्यते । अत्र "यजादिवचेः किति" [७९ ] इति वृत् ।। १ वी सी डी किं तु प. २ ए दान्वाः । किं. ३ई किं नु स. १बी भासि म°. २ वी सी डी किं तु किं. ३ सी न्वा स. ४ वी सी डी किं तु किं. ५ ए °निधिस. ६ ई "या कै. ७ वी व्याज । ई. ८ सी वृत ॥ डी वृतः . Page #681 -------------------------------------------------------------------------- ________________ [है० ४.१.८० ] अष्टम: सर्गः । ६३७ सोपुपीत्यहिगणोनुतटं सार्वप्ति नक्रनिचयोपि च यस्य । पर्यमुप्यत यमेन नु नासोपुप्यत क्षणममपुपदन्यः ।। ८४ ॥ ८४. यस्य वह्मयानुनटं तटसमीपेहिगणः सोपुपीति निरुपद्रवत्वादत्यर्थ शेते । तथा नक्रनिचयोपि च सास्वप्ति । एतयोश्च मृत्युहेतुत्वादुत्प्रेक्ष्यते । यमेन न्वनुतट पर्यसुप्यत शयितम् । अत एवान्योहिनकेभ्य इतरो नरादिर्यस्यानुतट क्षणं क्षणमात्रमपि नासोपुप्यत मृत्युभयेन नात्यर्थमशेत । तथान्यो नासूपुपन्न च कं चन स्वापयामास । सिन्धुराडसुषुपद्भयजीनो दुर्गमं यमजिनन्द्रिडविद्धः । आशु विध्यति च विद्विप उग्रोरुव्यचा नु विचिता विचति स्म।।८५॥ ८५. सिन्धुराडसुपुपत्स्वापमकान् । कीटक्सन् । दुर्गम दुःखेन गम्यं यं वहमजिनन्नत्यजन्नत एव द्विडविद्धो द्विद्भिरविद्धः पगभैवेनापीडितोत एव भयजीनो भयरहितः । तथोग्रोरुव्यचा नु यथा प्रचण्डो वृश्चिको विद्विपः पदादिघटनेन स्वशन्कण्टकेनातर्कितमेव विध्यति तथायं विद्विष आश्वतर्कितं विध्यति च तीत्रप्रहारादिना पीडयति च । तथा विचिता । अत्र तॄन् । श्वस्तन्यास्ता वा। वञ्चयते वञ्चयिष्यते वा। विचति स्मच्छलितवान् । एतदुर्गवलेनायं स्वयं सुखेन तिष्ठति शत्रूश्च पराभवतीत्यर्थः । असोपुप्यत । सोपुपीति । असूपुपत् । पर्यसुप्यत । इत्यत्र "स्वपेर्यो च" [८०] इति वृत् ॥ यलुपि नेच्छन्त्यन्ये । सास्वप्ति ॥ घजन्तादपि केचिदिच्छन्ति । असुपुपत् ॥ १ सी पीxxx ति निरु. २ ए स्वस्ति न. १ ए °मेव न्व. २ ए गम्य य. ३ ए भवोना. ४ वी सी डी पादा'. ५ सी वृनकण्ट'. ६ वी नू । स्वस्त. : Page #682 -------------------------------------------------------------------------- ________________ ६३८ व्याश्रयमहाकाव्ये [ भीमराजः] जीनः । अजिनन् । अविन्द्धः । विध्यति । इत्यत्र "ज्याव्यधैः कृिति" [८१] इति वृत् । विचिता । विचति । इत्यत्र “व्यचोनसि" [८२ ] इति रबृत् ॥ अनसीति किम् । उरुव्यचाः ॥ याशन्ति पवना गरुडो वावश्यतेनुशितमन्यजनेन । लवितुं यमगृहीतपयोन्तं संजिघृक्षुमिव सागरलक्ष्मीम् ॥ ८६ ॥ ८६. यदीति संभावने । यदि परं पवना वाता अतिवेगवाद्यं वहं लचितुमुशन्तीच्छन्ति । गरुडो वा वावश्यतेत्यर्थं वाञ्छति । यतोगृहीतँपयोन्तमपर्यन्तजलमत एव सागरलक्ष्मीमब्धेरनन्ताम्भोरूपां श्रियं संजिघृक्षुमिव संग्रहीतुमिच्छमिवाब्धितुल्यमित्यर्थः । अतएवान्यजनेन लचितुमनुशितमवाञ्छितम् ॥ ठेक्णमेव परिदृश्वति भृष्टं भंजतीह परिपृच्छति पृष्टम् । विश्रुतं जगति गौरवमावाव्यक्ति यस्य समुदाहरमाणः ॥ ८७ ॥ ८७. यस्य गौरवं महत्त्वं समुदाहरमाणः कथयन्नरो वृणमेव च्छिन्नमेव परिवृश्चतिच्छिनत्ति भृष्टमेव पकमेव भृजति पृष्टमेव परिपृच्छति । यत आवाव्यक्ति वाव्यच्यादित्याशास्यमानः तिकि वाव्यक्तिरेवनामा कश्विजनमात्रम् । आङा मर्यादार्थेनाव्ययीभावः। जनमात्रस्यापीत्यर्थः । जगति विश्रुतम् । यथा छिन्नादेश्छेदनादि निरर्थकमेवमेतगौरवस्य जगत्रयेपि प्रसिद्धत्वात्कथनं निरर्थकमेवेत्यर्थः ।। १ सी वृक्रमे . २ ए भृयती'. १ सी डी नत् । म. २ सी डी "दः । व्यध्य'. ३ ए °ध: जिति. ४ ए 'त्र वाचो'. ५ सी व्यचा . ६ ए वाव. ७ ई तजलपर्यन्तम. ८१ सगृती'. ९ वी म् ॥ विण'. १० सी रवम'. ११ सी भरा वृ. १२ ई व. १३ सी र्यामा', १४ ईदस्य कथ. Page #683 -------------------------------------------------------------------------- ________________ [हे. ४.१ ८३] अष्टमः सर्गः। ६३१ विव्यधुस्तटमहीरपवेवित्यंहिपांश्च विविधुर्यत आपः । वेवयीति नु नभः ककुभो वेवीयते नु य उर्मिकराग्रः॥१८॥ ८८. यतो यस्मिन्वह आद्य[द्यादि ?]त्वात्तस् । आपस्तटमहीविव्यधुरभ्रंशयन्नित्यर्थः । तथा व्यचेर्यड्लुपि वेविच्यादित्याशास्यमानः तिकि वेविक्तिर्नाम कश्चिन्नरोपगतोह्रिपाणामद्भिरुन्मूल्यमानत्वान्नष्टो वेविक्ति. र्येभ्यस्ते यह्रिपा वृक्षास्तांश्च विविधुरुन्मूलितवत्यः । अनेनास्य जलातिपूर्णतोक्ता । अत एव यो वह उदुच्छ्रिता ऊर्मय एव कराप्राणि पाण्यप्राणि शुण्डाग्राणि वा यस्य स तथा सन्नभो वेवयीति नु भृशमाच्छादयतीव तथा ककुभो दिशो वेवीयते नु ॥ सेसिमीषि किमहो परितः सेसिम्यते जलमदेन यथाब्दः। संस्यमन्विति दृशा किल वाव्यत्तं नृपः प्रववृतेथ नियन्तुम् ।।८९॥ ८९. अथ नृपो भीमस्तं वह नियन्तुं सेतुना बन्धुं प्रववृते प्रारेभे । कीक्सन् । अहो वह जलमदेन जलबाहुल्यदर्पण यथान्दो मेघः सेसिम्यतेत्यर्थं गर्जति तथा त्वं किमिति जलमदेन सेसिमीषि । अत्यर्थं शब्दायसे । एतेन त्वज्जलमदोपनेष्यत इत्युक्तम् । इत्येवं प्रकारेण दशा संस्यमन्नु । यात्राविघ्नोयमिति कोपा कुट्या साटोपं विलोकनाद्वावद्यमान इव तथा दृशा तं किल वाव्यत् । किलेवार्थे । कोपाललाटारोपितदृष्टित्वेन वहस्याखिलस्याप्याक्रामकत्वादृशा वहमत्यर्थ संवृण्वन्निव लघूकुर्वन्निवेत्यर्थः ।। ___ १ सी ति तु न. २ सी ते तुय १ सीन्यात्या . २ ए °गतोहि'. ३ सी डी क्तिएभ्य'. ४ वी विन्यधु'. ५ ए वी सी डी वन्तोने'. ६ वी उदच्छ्रि. ७ वी पाण्याप्रा. ८ई 'ति भृ सी ति तु भृ. ९ सी ते तु . १० ए सेतुबद्धप्र. ११ई दृक् । '. Page #684 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्य [ भीमगजः । अनुशितम् । उशन्ति । इत्यत्र “वशेरयडि" [ ८३ ] इति वृत् ॥ अयडीति किम् । वावश्यते ॥ गृहीत । संजिघृक्षुम् । वृक्णम् । परिवृश्चति । भृष्टम् । भृजति । पृष्टम् । परिपृच्छति । इत्यत्र "ग्रह" [ ८४ ] इत्यादिना वृत् ॥ व्यचिवशिवस्चिभ्रजिप्रच्छीनां पञ्चानां यङ्लुवन्तानां नेच्छन्त्यन्ये । आवाव्यक्ति ॥ अन्ये तु यड्लुप्यपि मन्यन्ते । अपेवेविक्ति ॥ अपरे तु विचतिवृश्चतिभृजतिपृच्छतीनां नित्य वृत् । ज्यादीनां त्वनित्यमिति मन्यन्ते । तेन विव्यधुः ॥ अन्ये तु विविधुरित्येवाहुः ॥ वैवीयते । वेवयीति । सेसिम्यते । सेसिमीपि । इत्यत्र "व्यस्यमो यडि" [८५ ] इति वृत् ॥ यङ्लुपि नेच्छन्त्येके । वान्यत् । संस्यमत् ॥ आजुहावयिपति स्म च स माचेक्यितोथ चतुरः प्रतिहारः । आजुहाव निरजूहवदार्जिह्वायकीयिपत आशु चमूपान् ॥ ९०॥ ९०. क्ष्माचेक्यितः क्ष्मया पृथ्वीस्थलोकेनात्यर्थं पूजितः स भीमश्वमूपान्नृपानाजुहावयिषति स्म चाकारयितुमियेष च । यत आजिहायकीयिपत आह्वायकेच्छामिच्छतः । प्रागेवाह्वानमिच्छत इत्यर्थ. । अथ चमूपाकारणेच्छानन्तरं चतुरो नृपाभिप्रायज्ञ: प्रतिहार आशु शीघ्रं चमूपानाजुहाव स्वयमाकारितवान् । निरजूहवदन्यैराहायितवान्।। चेक्यितः । अत्र "चायः कीः" [ ८६] इति कीः ॥ १ ए वी डी सायिकी. १ सी । वृ. २ ए भृयति. ३ डी व्रश्चिभ्र. ४ सी तु जड्लु. ५ ए पचेवि . ६ सी वेव. ७ ए व वेस्य. डी व वेत्यमोर्यडि ८ ई मोर्यछि. ९बी चेक्यतः. १०ई पाना . ११ वी हायिकी . १२ सीन् ॥ . Page #685 -------------------------------------------------------------------------- ________________ ६४१ [ है०.४.१.८९.] अष्टमः सर्गः । आजुहाव । इत्यत्र "द्वित्वे ह्वः" [ ८७ ] इति वृत् ॥ अनेनैव सिद्ध उत्तरसूत्रकरण णेरन्यसिन्दुित्वनिमित्तप्रत्ययव्यवधायके वृन्मा भूदित्येवमर्थम् । तेनेह न भवति । आह्वायकमिच्छति आह्वायकीयति ततः सनि आजिह्वायकीयिपतः ।। निरजूहवत् । आजुहावयिपति । इत्यत्र “णौ ङसनि" [८८ ] इति वृत् ॥ तेष्वशूशवदसौ क्षितिपाज्ञां सेतवे भृशमशिश्वयदोजः । ते शुशावयिपवश्च जयं शिवाययिप्वनुचराः स्म यतन्ते ।। ९१॥ ९१. असौ प्रतिहारस्तेपु चमूपेषु विपये क्षितिपाज्ञां वहबन्धविपयं भीमादेशमशूशवदगमयन् । ज्ञापितवानित्यर्थः । तथासौ सेतवे सेतुवन्धार्थे तेपु विपय ओज उत्साहमशिश्वयदवर्धयत् । ते च चमूपाः सेतवे यतन्ते स्म च । चो यौगपद्ये । यदैव प्रतिहारः क्षितिपाज्ञामशूशवत्तदैवोद्येमुरित्यर्थः । यतः किभूताः । जयं राज्ञो विजयं शुशावयिपवो विवर्धयिषवस्तथा जयं शिश्वीययिपवो विवर्धयिषवोचराः सेवका येषां ते। सापेक्षत्वेप्यत्र गमकत्वात्समासः ॥ अशूशवत् अशिश्वयत् । शुशावयिपर्वः शिवाययिपु । इत्यत्र "श्वेर्वा" [८९] इति वा वृत् ॥ कथं कथं यतन्ते तत्राह । शिश्वियुः सपदि केपि दृपयस्तत्र केपि शुशुवुश्च तरुभ्यः । शोशवीति हनुमान्स यथा किं शेश्वयीपि न तथेति वदन्तः।।९२॥ १ ए डी सी श्वावयि. २ डी शेश्वियी . १ए तिप्राशा. २ सी डी श्वावयि०. ३ डी वोनु. ४ ई °नुचाराः. ५ ए वः शिश्वावयिषवः शि. ६ ए सी डी श्वावयि. ७ ई तिव्य. ८ई थ य. ९ ए यत्रन्ते. १० वी नेत्रा. ८१ Page #686 -------------------------------------------------------------------------- ________________ ६४२ व्याश्रयमहाकाव्ये [ भीमराजः] ९२. तत्र तेषु चमूपेषु मध्ये केपि चमूंपाः सपदि दृषद्भ्यः । "गम्यस्याप्ये" [२.२.६२.] इति चतुर्थी । शिला आहर्तु शिश्वियुजग्मुः । केपि च तरुभ्यो वृक्षानाहतुं शुशुवुः । किभूताः सन्तः । यथा हनुमान् शोशवीति स्म रामेणाब्धिसेतुवन्धे दृषदाद्याहरणायेतस्ततो भ्रमणात्कुटिलं गतस्तथा त्वं कि न शेश्वयीपीत्यन्योन्योत्साहनाय वदन्तः ॥ शुशुवु. शिश्वियुः । शोशवीति शैश्वयीपि । इत्यत्र “वा परोक्षायडि" [९० ] इति वा स्वृत् ॥ पिप्यिरे प्रतिरवा गगनान्तः पेप्यिताचलदरीषु च पीनाः । पीनवत्परशुपाणिनिकृत्तोत्प्यानपादपपरापतनोत्थाः॥ ९३ ॥ ९३. प्रतिरवाः प्रतिशब्दा गगनान्तः पिप्यिरे वृद्धि गतास्तथा पेप्यिता अतिवृद्धा या अचलदोद्रिगुहास्तासु च पीना बहूभूताः । किंभूताः । पीनवन्तः स्थूला: परशवः पाणावेषां तैनिकृत्तानां छिन्नानामुत्प्यानानामतिस्थूलानां पादपानां यत्परापतनं परावृत्त्या निपतनं तस्मादुत्तिष्ठन्ति ये ते तथा ॥ पिपियरे । अन "प्यायः पीः" [९१] इति पीः ॥ दीर्घनिर्देशो यङ्लुवर्थः । पयित॥ पीनाः । पीनवत् । इत्यत्र "कयो"[९२] इत्यादिना पीः ॥ अनुपसर्गस्येति किम् । उत्प्यान ॥ १ सी कृत्योत्पान'. - १ वी मूपा सौ. २ डी शेश्चियी'. ३ डी शेश्चियी . ४ ईन्तः पेप्यि ५ डीई बहुभू'. ६ वी प्यितः ॥. ७ सी पीना ।. डी पीन ।। Page #687 -------------------------------------------------------------------------- ________________ [है० ४.१.९४.] अष्टमः सर्गः। ६४३ १४३ स्फीतवत्तुमुलधावदनापीनान्धुसैनिकसमूहमुदीक्ष्य । स्फीतभीतिरदाटविकापीनोनिकागण उदत्रसदारात् ॥ ९४ ॥ ९४. अटन्यो भ्राम्यन्य आटविक्योरण्यचारिण्यो या आपीनोनिका अज्ञाता आपीनोऽभ्यश्चमर्यस्तासां गण आरादन्तिकादुदत्रसदनश्यत् । यतः कीदृक् । स्फीतभीतिः प्रवृद्धभयः । किं कृत्वोदीक्ष्य । कम् । स्फीतवान्संततस्तुमुलो व्याकुलरवो यस्य स तथा धावञ्जवेन गच्छंस्तथानापीनोप्रवृद्धोन्धुव्रणं यस्य स तथा निर्बण इत्यर्थः । य: सैनिकसमूहस्तम् । आटविकेत्यत्र "चरैति" [६.४.११ ] इतीकण् ॥ स्फातटङ्ककुलिशैः प्रसमावस्तीतपङ्कमिव चिच्छिदुरद्रीन् । स्फातवद्भुजभृतः प्रसमावस्तीतवदृषद उद्दधिरे च ॥ ९५ ॥ ९५. स्फातवद्धजभृतः पीवरवाहधारिणो बलिष्ठभटाः स्फाता: स्थूला ये टङ्काः पाषाणदारकास्त एव कुलिशानि तैः कृत्वाद्रींश्चिच्छिदुः । प्रसमाद्यस्तीतपङ्कमिव प्रसमांद्यस्तीतः प्रसंस्तीतः कठिनीभूतो यः पङ्कस्तं यथा केचिच्छिन्दन्ति तथानायासेन चिच्छिदुरित्यर्थः । तथा प्रसमाद्यस्तीतवद्दषदोतिकठोरशिला उद्दधिरे चोत्पाटितवन्तश्च ॥ अनापीनान्धु । आपीनोनिका । इत्यत्र "आडोन्धूधसोः" [१३] इति स्फीत । स्फीतवत् । स्फीत। स्फातवत् । इत्यन्न "स्फायःस्फीवा (स्फीर्वा ?)" [ ९४ ] इति वा स्फीः॥ १ए दीक्ष। स्फी. १ वी प्रामन्य. २ ए म्यन्त आ. ३ सी टकिक्यो . ४ ईरिण्य आ. ५ डी कुलो र.६ वी डी ई रती सी रतीकथा ॥ स्फा'. ७ सी मायुस्तीतप्र. ८ वी 'च्छिदन्ति. ९ सी दोभिकवोर. १०ई पीः ॥ स्पीत । स्फीतवान् । स्फा. ११ सी स्फीतः । स्फी'. १२ सी स्फातः । स्पात. १३ ई स्फाय स्फी'. Page #688 -------------------------------------------------------------------------- ________________ ६४४ व्याश्रयमहाकाव्ये [भीमराजः] प्रसंस्तीत। प्रसंस्तीवत् । इत्यत्र “प्रसमः स्त्यः स्तीः" [९५] इति स्तीः ॥ शीतशीनमकरन्दलवः प्रस्तीमशीनवदुदम्बुतुषारः। श्यानतां नृषु दिशन्पवनः प्रस्तीतधर्मसलिलानि जहार ॥१६॥ ९६. पवनः प्रस्तीतधर्मसलिलानि श्रमोद्भवान्संहतस्वेदविन्दूलहार । कीदृक् । शीतेन शीतलगुणेन शीता द्रवीभूय कठिनतां गता यद्वा शीता: शीतला अत एव शीना मकरन्दलवाः पुष्परसलेशा यत्र सः । तथा प्रस्तीमाः संहताः शीनवन्तो द्रवीभूताः सन्तः कठिनतां गता उदुत्कटा अम्बुतुषारा वहजलसंवन्धि हिमकणा यत्र सः । तथा मृदुत्वान्नृषु श्यानतां गतिमत्तां दिशन्ददत् ।। प्रस्तीम प्रस्तीत । इत्यत्र "प्रात्तश्च मो वा" [ ९६ ] इति वा मः ॥ शीन शीर्नवत् । स्पर्शे शीत । इत्यत्र “श्यः शी" [ ९७ ] इत्यादिना शीः ॥ द्रवमूर्तिस्पर्श इति किम् । श्यानताम् ॥ प्रातिशीन्यमभिशीनमभिश्यानेन जाड्यमवशीनमथापि । सेतुबन्धनपरत्वमवश्यानेभ्य ओज इह नाभ्यवशीनम् ॥ ९७ ॥ ९७. इह वहे सेतुबन्धनपरत्वं सेतुवन्धतात्पर्यमवश्यानेभ्यः प्राप्रेभ्यो भटेभ्यः सकाशादभिश्याननेतस्ततो भ्रमणेन प्रातिशीन्यं रोगित्वमभिशीनमपगतम् । अथानन्तरं जाड्यमपि रोगादिकृतालस्यम १ ए हारः ॥ १. २ए मोह इ. १ वी मस्त्यस्ती• २ सी ति स्ती॥. ३ ए शीता द्र. ४ ए भन्नतु. ५ ई बन्धदि. ६ ए शीना शी'. ७ ई नव'. ८ सी नवाद. ९सी ना शी. १० वी हे शेतु. ११ वी व शेतु. १२ ए "नेनैत', १३ सी डी शीतम'. Page #689 -------------------------------------------------------------------------- ________________ [ है०४.१.१००] अष्टमः सर्गः। ६४५ प्यवशीनं गतम् । इह सेतुबन्धविषय ओज उत्साहस्तु नाभ्यवशीनम् । व्यायामेन हि रोगजाड्ये प्रायोपयात ओजस्तु वर्धते ।। श्यानमभ्यवपर तरुजालं ग्रावजातमभिसंपरशीनम् । तद्वहान्तरपथैरभिसंश्यानं पयोर्धमृतद्गुग्धहविर्वत् ।। ९८ ॥ ९८. तद्वहान्तस्तस्य वहस्य मध्ये तरुजालमभ्यर्वपरं श्यानमभ्यवैश्यानं पतितं तौँ ग्रावजातं शिलौघोभिसंपरशीनमभिसंशीनमत एव पयोम्भोपथैरुन्मागैरभिसंश्यानं वहमध्यस्य तर्वादिभिर्व्याप्तत्वात्तजलमितस्ततो गतमित्यर्थः । अर्धशृतदुग्धहविर्वद्यथार्धते स्वयमर्धपक्के दुग्धहविपी क्षीरघृते अपथैरभिसंश्यायेते उत्फणनेन स्थाल्या बहिर्गच्छतः ॥ प्रातिशीन्यम् । अन्न "प्रतेः" [ ९८ ] इति शीः ॥ अभिशीनम् अभिश्यानेन । अवशीनम् अवश्यानेभ्यः । अत्र “वाभ्यवाभ्याम्" [९९] इति वा शीः ॥ केचित्तु समा व्यवधानेपीच्छन्ति । अभिसंशीनम् अभिसंश्यानम् । तदा वाभ्यवाभ्यामिति तृतीया व्याख्येया॥ समस्ताम्यामपीछन्त्यन्ये । अभ्यवंशीनम् अभ्यवश्यानम् ॥ शृतदुग्धहविर्वत् । इत्यत्र "श्रः शतम्" [१००] इत्यादिना तेति निपात्यम् ॥ १सीह शेतु. २ ए वश्यान प. ३ बी वशान प. ४ ए या जाया. ५ सी डी परिशी'. ६ डी शीतम. ७५ मत. ८ वी 'भिशी. ९ डी वाज. १० वी प्रित. ११ बी भिते. १२ डी स्थाल्या व. १३ ए तिसन्य. १४ डी शीत भ. १५ई अवश्यानेभ्यः. १६ ए नेभ्यः. १७डी वाम्या. १८ सी च्छन्तोन्ये. १९ डी वश्या'. Page #690 -------------------------------------------------------------------------- ________________ ६४६ व्याश्रयमहाकाव्ये [ भीमराजः यज्ञकृद्भिरसृतश्रपिते संवीय दुग्धहविषी इव वह्नौ । संजिहीपुरिपुचक्रजिघांसोतैर्यधायि वह आर्द्रमनाईम् ॥ ९९ ॥ ९९. श्रात: श्रायतो वा दुग्धहविषी स्वयमेव ते यज्ञकृद्भिः प्रायुज्येतां शृते एवं श्रपित नै शृते अशुते ते च ते अपिते चागृतश्रपिते अपक्कपके दुग्धहविषी संवीय संवृत्य संमिश्येत्यर्थः । यथा यज्ञकृद्भिः सर्वस्वारयागादौ वह्नौ निधीयेते ती संजिही' विनाशयितुमिच्छु यद्रिपुचक्रं तस्य जिघांसा हन्तुमिच्छा तयोतैः संबद्धीमभटेराद्रं वृक्षाद्यनाद्रं च काष्ठशिलादि संवीय वहे न्यधायि सेतुबन्धाय निक्षिप्तम् ॥ तत्र कैश्चिदजिगांस्यत पाथः क्रान्त्व ऋक्षपतिफालतितांसः । बन्धकर्म वितितंसदनीकं क्रन्त्व ऋद्धभुजविक्रमकान्तैः॥१००॥ १००. कैश्चिन्महाभटैस्तत्र वहेजिगांस्यत गन्तुमिष्टम्। किं कृत्वा । पाथो वहाम्भः क्रान्त्वा । यतः किंभूतैः । ऋक्षपतेरिव जाम्वर्वस्यैव फालस्योत्प्लुतेस्तितांसा विस्तारयितुमिच्छा येषां तैर्यथा जाम्बवोब्धिमुत्प्लुत्योल्ललो तथा वहेर्मुत्प्लवितुमिच्छभिरित्यर्थः । तथा वन्धकर्म सेतुबन्धकर्म सेतुबन्धक्रियां वितितंसच्चिकीर्षदनीकं सैन्यं क्रन्त्वो१ ए रस्त. २ ए जिघास्य'. ३ वी तिस्फाल'. ४ डी तिसस'. १.ए सी पातधा. २ ए ते जश. ३ ई दिः प्रयु. ४ सी ते अते ते. ५ई न स्ते मस्तेच. ६ ए अस्. ते. ७ ए सी 'मिप्रेत्य. ८ सी यश. ९ ए बी पीय से. १० सी या सजि०. ११ सी °वद्ध भीम. १२ वी 'ते. । इ. १३.डी जान्युवतस्ये. १४ सी वतस्ये. १५ वी स्तिस्तासा. सी स्तितासा. १६ सी जाम्बूवतोन्धि डी जाम्वुवतोन्धि. १७ वी सी डी 'मुत्नुदि. १८ घी सी डी धक्रि. १९ वी कीर्पद'. Page #691 -------------------------------------------------------------------------- ________________ [है० ४.१.१०१.] अष्टमः सर्गः। सवय यत ऋद्धः स्फीतो यो भुजविक्रमस्तेन कान्तै रम्यैः । अतिशूरत्वेन सैन्यात्पूर्वमेव योद्धं कैश्चिद्वह उत्प्लवितुमिष्ट इत्यर्थः ।। किं प्रशानसि भुजौ तव शंशान्तो वदत्यवनिवृत्रहणीत्थम् । सेतुकष्टमपि शामति सामप्रश्नपृष्टजनतासु किल म ॥ १०१॥ १०१. सामप्रश्नपृष्टजनतासु साम्ना मधुरालापेन यः प्रश्नः पृच्छा तेन पृष्टा या जनता लोकौघास्तासु विषये किलेति सत्ये सेतुकष्टमपि सेतोर्वन्धजनितं दु:खमपि शामति स्म शमिन सुखमिवाचरति स्म । क सत्यवनिवृत्रहणि पृथ्वीन्द्रे भीमे । किंभूते । वदति । कथमित्याह ।अहो भट किं प्रशानसि सेतुबन्धादुपशाम्यन्भवसि । तथा तव भुजौ किं शंशान्तो भृशमुपशाम्यत इत्थम् ॥ स्योमभिः स वह आहितसेतुस्यूत उत्पथविडम्बुभरष्ट्यूः । हुँ मुवो मम गिरीनिति सेष्योति स्म मोमकृतमूतिनिमित्तात्॥१०२॥ १०२. स वहो मोमभिर्मवद्भिर्वन्धकैर्नरैः कृता या मूतिर्बन्धैः सा चासौ निमित्तं च तस्माद्रीिन्समीपस्थानद्रीन्सेप्योति स्मात्यर्थ बवन्ध सर्वतोप्लावयदित्यर्थः । कीडक्सन् । सीव्यन्ति स्योमानो बन्धकनरास्तैः स्योमभिराहितः कृतो यः सेतुस्तेन स्यूतो वद्धोत एवोत्यथानुन्मार्गान्विच्छति गच्छति योम्बुभरस्तं प्ठीवति निरस्यति यः सः। उत्प्रेक्षते । न गिरीन्मोमकृतमूतिनिमित्तात्सेष्योति स्म किं तर्हि हुँ मुवो ममेति । इतिर्भिन्नक्रमे । इव उत्प्रेक्षाद्योतको ज्ञेयः । हुमिति कोपे। १ वी सी रीनति. २ सी कृतिमू. १ई ऋद्ध स्फी'. २ एनः प्रच्छा. ३ डी कि शशा. ४ वी न्धः स चा. ५ बी °द्रीनसेष्यो. ६ ए बी न स्फूतो. ७ वीई प्रेक्ष्यते. ८ वी तात्सैष्यो'. ९ बी सी प्रेक्ष्यायो". Page #692 -------------------------------------------------------------------------- ________________ ६४८ व्याश्रयमहाकाव्ये [भीमराजः] मम मुवो वन्धका एत इति हेतोरिव । गिरिपापाणैर्हि वहो वद्धस्ततस्तज्जलमुत्पथैः प्रसरगिरीन्प्लावितवदित्येवमाशङ्का ॥ ओमतूर्मभिरजुर्मभिरासेपेपि किं नृभिरनूः कृतभूते । श्रोमवारिणि सुजूः परितूः शूनचक्र इति नूनमराटीत् ॥१०३॥ ___१०३. नकचक्रो नूनमित्येवंप्रकारेणाराटीन् । तमेवाह । कृता भुवः पृथ्व्या अतिरेवनं येन तस्य संवोधनं हे कृतभूते भीम अजूमभिरज्वरद्भिर्नीरोगैस्तथा । अवन्तीत्योमानस्त्वद्रक्षकास्त्वत्सेवका इत्यर्थः । त्वरन्ते तूर्माणो वहवन्धार्थं त्वरावन्त ओमानो ये तूर्माणस्तैर्नृभिर्भटैः सहितस्त्वमनूर्ममारक्षकः सन्कि किमित्यासेपेष्यत्यर्थं वध्नास्यर्थान्मदाश्रयं वहमिति । कीहक्सन् । श्रोमोत्पथगत्या स्तोकीभूतत्वाच्छुष्यद्यद्वारि तत्राधारे श्रूः स्तोकाम्बुत्वेन शुष्यन्नत एव सुजूः सुष्टु पीडावान् । अत एव च परितः समन्तात्त्वरते संभ्रमेणेतस्ततो गच्छति यः स परितूः । नकचको हि शुष्यन्जले संतप्यमानत्वादारटन्कविनैवमुत्प्रेक्षितः ॥ श्रूतिपूर्तिकृतजूर्तिरमूभिर्मोर्ममूर्तिरिव तोर्मचमूपैः । मागतूः स वह उज्झति फेनं तूर्ण उग्रविधिपाकनियोगात्॥१०४॥ १०४. मोर्मा मूर्छावती मूर्तिरङ्ग यस्य स इव वहः फेनमुज्झति स्म । मूर्जावान् हि मुखेन फेनमुज्झति । कीडक्सन् । प्राक्पूर्वमविधमानास्तुरस्तूर्वन्तः सेतुबन्धेन पीडका यस्य सोन्तरन्धितुल्यत्वेन १वी रनु क. २ प रितस्तूना'. १ सी डी तज्ज'. २ सी रत. ३ ए न्तीतमा. ४ ए वास्त्वर ५५ मेगत. Page #693 -------------------------------------------------------------------------- ________________ [है ० ४.१.१०१ ] अष्टमः सर्गः । ६४९ केनायबद्धपूर्व इत्यर्थः । ताप्युयोननुकूलत्वेन रौद्रो यो विधिपाको दैवपरिणामस्तस्य नियोगादवव्यभावाद्धेतोरमूभिरमूर्च्छद्भिः सोद्यमैग्त्यिर्थः । तोर्मचमूपैनोर्माणस्तूर्वन्तः सेतुबन्धेन पीडका ये चमूपास्तैस्तूर्णः सेतुबन्धन पीडितोत एव भूतौ जलशोपे या तूर्तिः सैन्यपानां त्वरणं तया का कृता जूर्तिर: पीडा यस्य सः ॥ सोद्वक्रमुरुकूजमसंकोचं च मद्गुभिरनाशि तदोघात् । न्यकुवश्चमभिवञ्चति सैन्ये मेघदृष्टिवदटव्यनुयाजैः ॥ १०५॥ १०५. मर्दुभिर्जलवायसैस्तदोघाद्वहप्रवाहादुनाशि भयेन पलायितम् । कथम् । सहोद्वक्राभ्यामार्जवकौटिल्याभ्यां वर्तते यत्तत्सोद्गवक्र तथोरुमहान्कूजोव्यक्तशब्दो यत्र तदुरुकूजं तथासन्सकोचोङ्गावयवानां मीलनं यत्र तच्च यथा स्यादेवम् । क सति । सैन्ये । किंभूते । न्यङ्गुमंगभेदस्तस्यैव वञ्चो गमनं यत्र तद्यथा स्यादेवं द्रुतमित्यर्थः । अभिवञ्चति गच्छति । यथा मेघस्य वृष्टिर्यतः सा मेघवृष्टिः कारीरीष्टिस्तस्यां सत्यामटव्यामनुयाजा आहुतिविशेषा अटव्यनुयाजास्तैनश्यते । वृष्टिकामैर्हि कारीरीष्टिररण्ये क्रियते तस्यां चानुयाजाख्यास्त्रय आहुतिविशेषा न दीयन्त इति श्रुतिः ।। अंशते दुग्धहविपी यज्ञकृद्भिः । अत्र"श्रपे." [१०१] इत्यादिना शुभावो निपात्यः ।। अन्ये तु श्रपिं चुरादौ पठन्ति । तस्यैव अपेनिपातनम् । प्रयोजण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते श्रपिते दुग्धहविपी यज्ञकृद्भिरित्येव स्यात् ॥ १ वी मुरक्. वी नुजार्ज १ डी था तुणांन. २ ई वत्यमा'. ३ सी मूतिर. ४ ए तृति में. ५ डी पानाना. ६ डीमिर्ज. ई दृदि. ७ सीडी तङ्गतम् ।. ८ डी स्तस्यैव. ९ सी डी 'न तत्र. १० ई °प्टि• करी . ११ ई कामे हि का. १२ ए दीन्त. १३ सी अने. १४ सी ना अना. १५ ए वसप'. १६ ए कस्य ज्य'. ८२ Page #694 -------------------------------------------------------------------------- ________________ ६५० व्याश्रयमहाकाव्ये [ भीमराजः ] ६ संवीय । इत्यन" वृत्सकृत्" [ १०२] इति वृदेकवारमेव ॥ "दीर्घम्" [१०३] इत्यादिनों च दीर्घः ॥ अव इति किम् । उतैः ॥ संजिहीर्षु । जिघांसा । अजिगांस्यत । इत्यत्र "स्वरहन्" [१०४ ] इत्यादिना दीर्घः ॥ तितांसः वितितंसत् । इत्यत्र "तनो वा" [१०५] इति वा दीर्घः ॥ कान्वा क्रन्त्वा । इत्यत्र "क्रमः क्वि वा"[१०६ ] इति वा दीर्घः ॥ क्रिपि । प्रशान् ॥ किति । कान्तैः ॥ डिति । शंशान्तः । अत्र "भहन्" [ १०७ ] इत्यादिना दीर्घः ॥ अहनितिकिम् । वृत्रहणि ॥ कश्चित्वाचारकावपि दीर्घरवमिच्छति । शमिवाचरति शामति ॥ प्रभ । कि । उत्पथविट् ॥ धुट् । पृष्ट । स्योममिः ॥ क्वि । अम्बुभरभ्यूः ॥ धुद । स्यूतः । अन"अनुनासिके च" [ १०८ ] इत्यादिना छवोः शूटौ ॥ सिवेर्यलुपि तु सेप्योति ॥ अन्ये त्वासेपेपीत्येवेच्छन्ति । तन्मतसंग्रहार्थ किती. त्यनुवर्तनीय यजादिसूत्रे च च्छग्रहणं कार्यम् ॥ __ म । मोम । मुवः । मूति ॥ अव । ओम । अनूः । ऊते ॥ श्रिव् । श्रोम ॥ श्रूः । श्रूति ॥ ज्वर । अजूमभिः । सैंजूः । जूतिः ॥ त्वर । अतूर्मभिः (तूर्मभिः ?) परितूः । तति । अत्र "मन्यवि' [ १०९ ] इत्यादिना नोट् ॥ मुर्छा। मोर्म । अमूर्मिः। मूर्तिः ॥ तु । तोर्म । अतूः । तूर्णः । अत्र "रागुरु" [...] इति वोल ॥ १बी ना दी. २ सी तिता सेः. ३ एईः ॥ प्र. ४ ए सी 'शात । म. डी शान्तः । अ° ५ सी • ॥xxव. ६ ए °श्चिचाचा. ७ सी 'सेपपी. ८ सी डी मन् । मु. ९ डी मूति. ॥. १० वी डी ओम् । म. ११ सीडी नुजू । जू. १२ वी डी जूति ॥. १३ ई तूति. ॥ म. :४ ए सी दिनो. १५ वी मूर्ति ॥ तु. १६. ती तोमम् । अतु. 1 तू.. १० ए एल. १८ डी क् ॥ नि. Page #695 -------------------------------------------------------------------------- ________________ [ है० ४.१.११४.] अष्टमः सर्गः। ६५१ पाकनियोगात् । इत्यत्र "कैनिटें" [११] इत्यादिना घजोः कगौ ॥ केनिट इति किम् । असंकोचम् । कूजम् ॥ न्यङ्घ । वक्र । उद्ग । मद्गुभिः । मेघ । ओघात् । इत्येते "न्यत" [ ११२] इत्यादिना निपात्योः ॥ वञ्चमभिवञ्चति । इत्यत्र “न वचैर्गतौ" [११३ ] इति न कत्वम् ॥ अनुयाजै. । अत्र “यजेर्यज्ञाझे" [११४ ] इति न गत्वम् ॥ राडहर्पयदवश्यविरेच्यावश्यभञ्ज्यवहकर्मनियोज्यान् । सत्प्रयोज्यनवभोज्यगणेनात्याज्ययाज्यसुभटानुपरिस्थः ॥१०६॥ १०६. राड्नीम उपरिस्थ उपरि वर्तमानः सन्नत्याज्याः सर्वभृत्यगुणोपेतत्वेनौहेया. संगाही इत्यर्थः । याज्याश्च सत्कार्या ये सुभटास्तानहर्षयत् । केन कृत्वा । संञ् शोभनोत एव प्रयोज्यो व्यापारयितुं शक्यो नैवो यो भोज्यगण: खण्डखाद्यादिभक्ष्यौघस्तेन । किभूतान् । अ. वश्यविरेच्योवश्योदञ्चनीयोवइयभज्यश्च सेतुबन्धेनावश्यं द्विधा कार्यों यो वहस्तस्य कर्म बन्धनक्रिया तत्र नियोज्यान्व्यापारयितुं शक्यान् ।। न प्रवाच्यगतवाक्यवदापद्वाच्यतां भुजवलेन वहं सः । न्युनजिनियमयनिति से न्यग्रोधवीरुदवरोधचमूकः ॥१०७॥ १०७. स भीम इत्युक्तप्रकारेण भुजवलेन वहं नियमयन्नियषय १ ए स. । न्यज. २ सी स नियो'. १बी निट्र इ. २ सी °ति कि. अ. ३ सी मेघः । ओ. ४ बी 'त्याः ॥ पञ्च ५ ए गतौ ६ सी न त्व. ७सी नादेयाः. ८ई ताही १. ९ सी टाकान. १० सी डी सत् शो'. ११ सी नको भो'. १२ डीवो मो. १३ ई गण ख. १४ ए ई मोष. १५ई वश्य म. Page #696 -------------------------------------------------------------------------- ________________ ६५२ घ्याश्रयमहाकाव्ये [भीमराजः] न्सन वाच्यतां भीमेन परिपूर्णो वहो वन्धुं न शकित इति लोकापवादं नापत्परिपूर्ण बवन्धेत्यर्थः । यतः कीदृक् । ववन्धे स्वयमुद्यतत्वेन न्युजं रोगविशेष जितवान् न्युजजित्तयाँ न्यग्रोधा वटा वीरुधो लता द्वन्द्वे सह ताभिर्या सा तथावरोधा सेतुबन्धाय वहमध्येवरोहन्ती चमूर्यस्य सः प्रवाच्यगतवाक्यवत्प्रवाच्यः पाठविशेपस्त. द्योगाइन्थोपि प्रवाच्यस्तद्गतं वाक्यं विशिष्टपदसमुदायो यथा वाच्यतामजेदं पदं लक्षणादिदोपदुष्टमिति लोकापवादमार्पत्वान्न प्राप्नोति ॥ अवश्यविरेच्य । अवश्यर्भय । इत्यत्र "ध्यण्यावश्यके" [११५] इति न कगी। नियोज्यान् । प्रयोज्य । इत्यत्र "निप्राद" [११६] इत्यादिना न गः ॥ भोज्य । इत्यत्र " जो भक्ष्ये" [११७] इति न गः ॥ त्याज्य । याज्य । प्रवाच्य । इत्यत्र "त्यज्यज" [११८] इत्यादिना न कगौ ॥ वाच्यताम् । इत्यत्र “वचोशब्दनान्नि" [११९] इति न कः ॥ अशब्दनाम्नीति किम् । वाक्य ॥ भुज । न्युज । इत्येतो "भुज" [१२० ] इत्यादिना निपात्यौ ॥ वीरीत् । न्यग्रोध । इत्येतो "वीरुत्" [१२] इत्यादिना निपात्यौ ॥ भवरोध । इत्यप्यन्ये॥ त्रयोदशः पादः समाप्तः॥ १ डी गो विहो. २ सी पूणि व.३ सी या निग्रो. ४ सी डी स्य सम. ५ डी 'मापन. ६ ए भज । । ७ सी भुज्यो भ. ८ ए मक्ष . .सी त्याग्य ।.सी त्याज्यः । या. १० ए ज्य. ११बी अवैचो. १२ सी । निमो'. १३ ए बी रस्या. १४ सी दशपादस. Page #697 -------------------------------------------------------------------------- ________________ [है. ४.२.४] अष्टमः सर्गः। ६५३ म्लाय मा किमपि सुम्ल वहं यत्त्वं न विय॑यिथ विव्यय नाहम् । स्फारवानिह हि भूपतितेजःस्फाल इत्यजनि वन्धकृतां वाक् ॥१०८॥ १०८. वन्धकृतां सेतुवन्धकारिणां वागजनि । कथमित्याह । हे सुम्लायं वहं बद्धवानहं तु मन्दत्वान्नेति मन.संतापेन विच्छायमुख किमपि स्तोकमपि मा म्लाय मा विच्छायमुखो भूः । यद्यस्माद्धतोर्वहं न त्वं विव्ययिथ नाच्छादितवान्न बद्धवानित्यर्थः । अहमपि न विव्यय त्वयेव मयापि वहो न बद्ध इत्यर्थः । तर्हि केन बद्ध इत्याह । इह सेतुबन्धविषये हि स्फुटं भूपतितेजःस्फालो भीमनृपप्रतापसंचयः स्फारवान्स्फुरतीति ।। सुम्ल । इत्यत्र "आत्संध्यक्षरस्य" [१] इत्यात् ॥ अनैमित्तिकत्वादात्वस्य प्रा. गेव कृतत्वादाकारान्तलक्षणो डः स्यात् [५१.७६.] ॥ म्लाय । इत्यत्र "न शिति" [२] इति नात् ॥ विव्ययिथ । विव्यय । इत्यत्र "व्यस्थवणवि" [३] इति नात् ॥ स्फीर । स्फालः । अत्रे"स्फुर" [ ४ ] इत्यादिनात् ॥ क्ष्मापैगारमिव गिर्यपगोरं सोदिदासुरपि दत्तदिदीषः । तैर्बलैरनुपदाय ववन्धे दीनमीनकुलवायुपदायः ॥ १०९॥ १०९. तैर्भीमसंबन्धिभिर्वलैरनुपदाय क्षयमगत्वा सुखेनेत्यर्थः । स वहो ववन्धे बद्धः । कीहक्सन् । अदिदासुरपि क्षेतु१ सी ई व्यय. २ वी पमार'. १ सी डी यस्मा २ ए देहोर्व'. ३ सी डी वावर. ४ सी न्ययि त्वयेव स म. ५ ए ति ॥ मुम्ल. ६ ई मित्तक. ७ए न शीति इति वात्. ८ वी सी स्पवण'. ९ ई त् ॥ स्पार. १० ए स्फार. । स्फा. ११बी 'त्र स्फर, १२ एयगमत्वा. Page #698 -------------------------------------------------------------------------- ________________ ६५४ व्याश्रयमहाकाव्ये [ भीमराजः] मैनिच्छन्नपि दत्ता दिदीपा क्षेतुमिच्छा यस्य स तथा। किं कृत्वा मापगारमिव क्ष्मां मृदमपगूर्येवोद्यम्येव गिर्यपगोरं गिरीनुद्यम्य । उभयत्र "द्वितीयया" [५.४.७८] इति णम् । यथा केनापि मृत्खण्डमुत्पाट्यत एवं वहे प्रक्षेपार्थ गिरीनुत्पाट्येत्यर्थः । अत एव दीनं भयेन कातरं मीनकुलं मत्स्यौघो यत्र स तथा वायुपदायो जलक्षयो यत्रं सः ॥ तैरदीयत वहः परिवद्धोद्राक्प्रमाय च निमाय च वृक्षान् । तं प्रमातुमरिमाशु निमातुं दिक्षु कीर्तिमचलच्च चुलुक्यः ॥११०॥ ११०. वहोदीयताक्षीयत । कीहक्सन् । वृक्षान्प्रमाय च हिंसित्वा छित्त्वेत्यर्थः । निमाय च वहे क्षिप्त्वा च द्राक् तैलैः परिवद्धः । तथा चुलुक्यो भीमोचलच्च । किं कर्तुं तमरिं सिन्धुराज 4मातुं हिंसितुं दिक्षु कीति निमातुं च निक्षेप्तुं विस्तारयितुम् ।। सैन्धवस्य निमयः प्रमयो वास्त्वद्य दुर्निमयदुप्पमयस्य । इत्यनामयमयाश्चचम्पा मेतुकाममभिमातुमिहोचुः ॥ १११ ॥ १११. आमीनातीत्यामयो रोगो मिन्वन्तीति अचि मया उष्ट्रा अनामयं नीरोगं मयाँश्वं मया अश्वाश्च येषां ते ये चमूपा नृपास्त इह भीमसमीप ऊचुः । किं कर्तुम् । मेतुकामं जिघांसुं सिन्धुराजमभिमातुं हिंसितुम् । किमूचुरित्याह । दुर्निमयंदुष्प्रमयस्य दुःखेन क्षेप्यस्य हिंस्यस्य च सैन्धवस्य सिन्धुराभिजनो निवासोस्य "सिन्ध्वादेरन्" [६.३.२१६ ] इत्यञ् । तस्य सिन्धुराजस्याद्य निमायो निरास: प्रेमैयो वा हिसा वास्त्विति । सिन्धुराजोद्यास्माभिर्निरस्यो हिंस्यो वेति प्रतिज्ञा चक्रुरित्यर्थः ।। १ए 'मनच्छ. २ डी म्येच गि. ३ ए तिणम । य. ४ ए सी डीई "झुपादायोपस'. ५ सी डी " सः ॥. ६ सी तु मतरि. ७ ए प्रमातु. डी ।। मी. ९ घी नामीत्या. १० ए या भ. ११ ए 'भिहातुं. १२ 'प:मम १३६ प्रमेयो. Page #699 -------------------------------------------------------------------------- ________________ (है० ४.२.९.] अष्टमः सर्गः। ६५५ मापगारं गिर्यपगोरम् । अत्र "वाप" [५] इत्यादिना वा-आव ॥ अदिदासुः दिदीपः । अत्र "दीड. सनि वा" [६] इत्याद्वा॥ अनुपदाय । उपदायः। अत्र "यबक्किति" [७] इत्यात् ॥ ययक्ति तीति किम् । दीन । अदीयत ॥ निमाय । निमातुम् । प्रमाय । प्रमातुम् । अत्र "मिग्मीगोखलचलि" [.] इत्यात् ॥ अखलचलीति किम् । दुर्निमयदुष्प्रमयस्य ॥ अचि । मय । अनामये ॥ अलि। निमयः । प्रर्मयः । मिग्मीग इति किम्। मीत हिंसायामित्यस्य मा भूत् । मेतुकामम् । अस्याप्यात्वमिच्छन्त्यन्ये । अभिमातुम् ॥ नो विलात ऋजुरद्य विलेता नो युगेष्वपि स सेतुरतर्किं । बन्धसन्धिरगमन विलायात्राविलीय चलिते यदनीके ॥ ११२॥ __ ११२. ऋजुः सरंलः स भीमबद्धः सेतुलॊकैरतर्कि । कथमित्याह । अद्य वर्तमानकालेयं नो विलाता विश्लेक्ष्यति । युगेष्वपि कृतयुगादिध्वपि नो विलेतेति । यद्यस्माद्धेतोरविलीय मिलित्वा चलितेप्यनीके भीमसैन्ये विलाय विश्लिष्य बन्धसंधिबन्धनसंधानमत्र सेती नागमन्नात्रुट्यत् । अयेत्यनेन निकटवर्तिनो माससंवत्सरादय उपचारादुच्यन्त इति शास्त्रोक्तोद्यतनोत्र नास्तीति विलातेत्यंत्र श्वस्तनी न दुष्यति ।। विलाय अविलीय । विलाता विलेता । इत्यत्र "लोलिनोर्वा" [९] इति वा-आत् ॥ १ई तकि । व. १ ए ई दाय । उ', २ ई ती किम् । अ. ३ ली 'मातु. ४ डीई यदु प्रम. ५ ई °य ॥ नि. ६ ए ई मय ॥ मि. ७ डी म् । मीड. ८ बी मीह हि . ई मीच हिं . ९एरलस. १०.सीडी मानेका .११ प नो वेले' १२ बी सीत्र स्वस्त'. १३ डी विला. १४ बी लीलनो. Page #700 -------------------------------------------------------------------------- ________________ ६५६ ब्याश्रयमहाकाव्ये [ भीमराजः] क्रापयविपदमून्विशिखैरध्यापयच्च रुदितान्यरिनारीः । जापयत्स्वमभिसाधयदर्थ व्याप सेधयदरीशमनीकम् ॥ ११३ ॥ ११३. अनीकं भीमसैन्यं व्याप सर्वत्र प्रससार । कीटक्सत् । विशिखैः कर्तृभिद्विपदसून् कापयवाहयदत एवारिनारी रुदितान्यध्यापयच्च रोदयदित्यर्थः । तथा स्वमात्मानं ज्ञातिमात्मीयं वा जापयद्विजयमानं प्रयुञ्जानम् । तथार्थ स्वकीय देशस्वीकारादिकमभिसाधयन्निप्पादयत् । तथारीशं सिन्धुराजं सेधयदहं तवोपर्यागच्छामीति ज्ञापयत् ॥ कापयत् । जापयत् । अध्यापयत् । इत्यत्र "णौ क्रीजीड:"[१०] इत्यात् । अर्थमभिसाधयत् । इत्यत्र "सिध्यतेरज्ञाने" [११] इत्यात् । अज्ञान इति किम् । अरीशं सेधयत् ॥ स्फारयद्धनुरचापयदुचैः स्फोरयद्धनिमचाययदेतत् । गाः प्रवापयति यश्च वलाका यः प्रवाययति वा स इवर्तुः ॥११४॥ ११४. एतनीमानीकं कर्तृ धनुश्चापं स्फारयदाकर्पत्सद्धतुरेवोच्चैरचापयट्यस्तारयत्तथोञ्चरुदात्तं ध्वनि सिंहनादं स्फोरयर्दुच्छालयत्सद्धानिमचाययब्यस्तारयत्। उपमामाह । य ऋतुर्गा धेनू: प्रवापयति गर्भ ग्राहयति य ऋतुर्वलाकाश्च पक्षिणीभेदांश्च प्रवाययति स ऋतुरिव वर्षाकाल इवेत्यर्थः । वसु हि पुरोवाते वाति गावो बलाकाश्च गर्भ गृहन्ति । यथा वर्पर्धनुरिन्द्रचापं ध्वनि गर्जितं च विस्तारयति तथेत्यर्थः ॥ १५ः । स्वमात्मी. २ सी कार्यदे'. ३ सी ६ स्फार. ४ई दुमाल. ५५ वा तो या. ६ वी तुधनुः Page #701 -------------------------------------------------------------------------- ________________ [है०४.२.१३] अष्टमः सर्गः। ६५७ अचापयत् अचाययत् । स्फारयत् स्फोरयत् । इरान "चिस्फुरोर्न वा" [१२] इत्याहा ॥ गाः प्रवापयति बलाकाः प्रवाययति । इत्यत्र "वियः प्रजने" [ १३ ] इत्याद्वा ॥ धन्व रोपयत रोहयते' मा विलीनयत सर्पिरिदानीम् । मा विलालयत वा नवनीतानीति सैन्धवजनैर्निरघोषि॥११५॥ ११५. सैन्धवजनैः सिन्धुनिवासिलोकैरितीदं निरघोषि घोषितम्। तदेवाह । हे जना धन्व धनू रोपयत सज्यं कुरुत तथेषु वाणं रोहयत संधत्तेदानी सर्पितं मा विलीनयताग्निसंपर्केण मा द्रवीकुरुत नवनीतानि वा मा विलालयतेति ।। भो विलापयत सर्पिरशङ्का एष सिन्धुमभिपालयितास्मि । पीणयञ्जनपदानिति धन्वोनयन्समिति हम्मुक आगात्॥११६॥ ११६. हम्मुको हम्मुकाख्य: सिन्धुपतिः समिति रण आगात् । कीहक्सन् । जनपदान्प्रीणयन् । कथमित्याह । भो जना अशङ्का निर्भयाः सन्तः सर्पिविलापयत द्रवीकुरुत यत एप प्रत्यक्षोस्म्यहं सिन्धुदेशमभिपालयिता स्वयमेव पायमानं सिन्धुं प्रयुञ्जानः सिन्धुरक्षाशीलोहं वर्त इत्यर्थ इति । तथा धन्वोद्भूनयन् गुणाकर्षणेन कम्पयन् । प्राययत्स्वमभिधावयदद्रीन्वाजयद्धवमपाययदोजः । छाययैनमभिशायर्य वेत्थं जल्पदस्य च बलं प्रससार ॥ ११७ ॥ ११७. अस्य हम्मुकस्य बलं प्रससार । कीक्सत् । ओजो बल १ई य चेत्थ. २ वी य चेत्थ, १ ई कैः रि. २ एपिघृत, ३ सी डी पालय. Page #702 -------------------------------------------------------------------------- ________________ ६५८ घ्याश्रयमहाकाव्ये [ भीमराजः] मपाययच्छत्रुभिरखादयदशोपयद्वा प्रकाशयदित्यर्थः । अत एव भुवं वाजयद्गाटपादप्रहारैः कम्पयत एव वाद्रीनभिधावयत्कम्पयत्तथाहो एनं भटं छाययारीश्छिन्दन्तं प्रयुद्धाभिशपर्य वास्त्रैरस्तिक्ष्णुवन्तं प्रयुवेति जल्पच्छत्रुवधार्थ स्वभटान्प्रयुञानमित्यर्थः । अत एव स्वमात्मीयं ज्ञाति वा लोकं प्राययत्प्रीणयन् ।। हाययत्समवसाययदाशु व्याययत्समभिवाययदक्षैः । ब्लेपयद्भयमनर्पयदन्योन्यं चमूद्वयमरेपयदुच्चैः ॥ ११८ ॥ ११८. भयमनर्पयदात्मानं भयमप्रापयन्निर्भीक मित्यर्थः । चमूद्वयमचैरतिशयेनान्योन्यं कारेपयद्गमयामास मिलितमित्यर्थः । कीदृक् । अन्योन्यं हाययत्सस्पर्धमाकारयत्तथान्योन्यं ब्लेपयद्वरयत्तथास्त्रैरन्योन्यमाशु व्याययदाच्छादयत्तथान्योन्यमस्वैः कर्तृभिः समभिवाययदत्राणि सीव्यन्ति प्रयुञ्जानं किं बहुनान्योन्यं समवसाययदन्तं प्रापयत् ॥ माप्यते किमु चमूरिति भीमः क्नोपयन्स्वयमहेपितवंशः । प्रापयन्समिति सिन्धुपतिश्च स्फावयन्निपुगणं प्रडुढौके ॥ ११९ ॥ ११९. भीमः स्वयं समिति रणे प्रबुढौके । कीदृक्सन् । अहेपितवंशोनेकावदातैरलज्जापितान्वयोत एव नोपयन् भट्टमुखेन हम्मुखं जल्पयन् । किमिया॑हि । अहो हम्मुक चमूः किमु किमिति क्षमाप्यते १ वी सी डी ई वः । प्लेप. १ सी डी प्र. २ ची तदाहो. ३ ची यारीच्छिन्द. ४ डी रीम्धिन्द'. ५ ए पिछद.त. ६ वी ई य चास. ७ सी वान्वररीस्त'. ८ ए सररास्त. ९ डी लक्ष्मव. १० डी ‘यनभीक. ११ वी सी डीई य ले. १२ ए समवि र. १३ ए बी सी पे दु. १४ सी मुखेन एम्मुवं. १५ सी डी पन्. १६ सी न् । कथमि १७ डीई हो. यी है १८ जी मिमि. Page #703 -------------------------------------------------------------------------- ________________ [हे०.४.२.२२. ] अष्टमः सर्गः। ६५९ क्षयं नीयत इत्यर्थः । अहं च त्व च स्वयं युध्यांवहे इत्यभिप्राय इति । तथा सिन्धुपतिश्च हम्मुकोपि स्वयं प्रडुढौके । कीडक्सन् । इपुगणं प्रापयन् प्रियं कुर्वन्नत एव स्फावयन्वर्धयन् ।। रोपयत रोहयत । इत्यत्र "रुहः पः" [१४] इति वा प. ॥ विलीनयत । इत्यत्र “लियो नोन्तः" [१५] इत्यादिना वा नः। विलाययत । इति पक्षोदाहरणं ज्ञेयम् ॥ विलालयत विलापयत । इत्यत्र "लो ल" [१६] इति वा ल ॥ अभिपालयिता । इत्यत्र "पाते." [१७] इति ल' ॥ धूर धूग्श धूग्ण वा । उद्धृनयन् ॥ प्रीशि प्रीग्ण वा । प्रीणयन् । इत्यत्र "धूग्नीगोनः'' [१८] इति नः ॥ यौजाढिकयो च्छन्त्येके । अभिधावयत् । प्राययत् ॥ वाजयत् । इत्यत्र "वो वि" [१९] इत्यादिना जः ॥ पां पाने पैं वा । अपाययत् । अभिशायय । छायय । समवसाययत् । समभिवाययत् । व्याययत् । ह्वाययत् । इत्यत्र "पाशा" [२०] इत्यादिना यः ॥ अनर्पयत् । अरेपर्यत् । ब्लेपयत् । अहेपित । कोपयन् । क्षमाप्यते । प्रापयन् । इत्यत्र “भर्तिी" [२१] इत्यादिना पुः ॥ स्फावयन् । इत्यत्र "स्फीयः स्फाव" [२२] इति स्फाव् ॥ १ई ध्यामहे. २ ए बी सी ई य दु. ३ सी रोह'. ४ वी 'लालययत. डीई लापयत सी ला xxxxx णयन् । इत्यत्र धूरप्री° ५ डी यत् वि. ६ एप । ६. ७ वी - प्रीपण . ८ई यन् । प्रा, ९ई ज | प पा. १०. वी नपय'. ११ सी त । ब्ले'. १२ वी डी ई त् । ब्लेप १३ ए स्फाय स्फा. Page #704 -------------------------------------------------------------------------- ________________ ६६० व्याश्रयमहाकाव्ये [भीमराजः) शातयन्विघटयन्व्यथयन्वारोदसी ध्वनिरघाटि धनुर्ध्याम् । खेतयोरिपुगणोघटि घाटघाटमाशु विघटविघटं च ॥ १२०॥ १२०. ध्वनिः क्रेङ्कारस्तयो महम्मुकयोधनामघाटि कृतः । कीम् । रोदसी शातयन्पातयन्निव विघटयन्वा द्विधा कुर्वन्निव वा । विपूर्वो घटिरिनन्तो विदारणेपि वर्तते । यथा काष्ठं विघटयति । व्यथयन्वा पीडयन्निव वा । एविवा अवसीयन्ते । अतितीव्रध्वानो घुच्चशैलशृङ्गादीनि भ्रंशयति पृथिव्यादीनि विदारयति नरादींश्च व्यथयतत्यितितीव्रत्वादेवमाशङ्कितः । तथा धनुभ्यां कर्तृभ्यामिपुगण: खेघटि निक्षेपेण योजितः । कि कृत्वा । आशु घाटघाटमात्मभ्यां सह संयोज्य संयोज्याशु विघटविघटं च निक्षेपकाल आत्मसकाशाद्वियोज्य वियोज्य च ॥ इपुभिरनयोार्थव्याथं व्यर्थव्यथमव्यथि प्रतिकगयिता कागंकागं कगंकगमाकगि । प्रतिजयिता जारंजारं जरंजरमाजरि कसयितजनः कासंतासं नसक्नसैमनसि ॥ १२१ ॥ १२१. अनयो(महम्मुकयोरिपुभिः कर्तृभिः प्रतिकगयिता प्रतीपं हन्ता प्रत्यर्थी व्याधंव्याधं व्यर्थव्यथमभीक्ष्णं दुःखयित्वा दुःखयित्वाव्यधि दुःखितः । तथेपुभिरेव प्रतिकगयिता कागंकागं कगंकगमभीदणं प्रहत्य प्रहत्याकगि प्रहृतः । तथेपुभिरेव प्रतिजरयिता प्रतीपं क्षयं - १ ए शान्त'. २ सी व प. ३ वी रयता. ४ बी ससा. १ ५ सी पापा. २ पी डी टिरन'. ३ ए ति प्रधि'. ४ई योज्या . च. ६ एपण दुस. ७ डी वाय'. ८६ हत्या, Page #705 -------------------------------------------------------------------------- ________________ [ है० ४.२.२३.] अष्टमः सर्गः। नेता शत्रुर्जारंजारं जरंजरमभीक्ष्णं निर्जरय्य निर्जरय्य विनाश्याजरिविनाशितः । तथेपुभिः कसयितृजनः कसयिता वञ्चयिता सन्तापयिता वा जन: शत्रुः कासंकासं क्सक्नसमभीक्ष्णं वञ्चयित्वा वञ्चयित्वा संताप्य संताप्य वानसि वञ्चितः संतापितो वा। व्याव्याथमित्यादिभिरेवाभीक्ष्ण्येवगतेपि जिणम्परे णौ वा ह्रस्वोदाहरणानां लाघवेनोपन्यासार्थ यंथंव्यथमित्यादीनामाभीक्ष्ण्य एव वर्तमानानां पुनः प्रयोगोतिशयेनाभीक्ष्ण्यं वक्ति । एवमन्यत्रापि ॥ हरिणी छन्दः ॥ प्रतिजनयता जानजानं जनजनमाग आवनयितुरमुन्वानवानं वनंवनमोजसा । रजयसि मृगान् राजराजं रजरजमाः किमित्यतिहसकृता भीमस्याव्याथ्यतीव मनो द्विषा ॥ १२२ ॥ १२२. ओजसा वलेन प्रयोज्यक सून्हम्मुकप्राणान्वानवानं वनंवनमभीक्ष्णं याचयित्वा याचयित्वावनयितुर्याचयितुर्ग्राहयितुबलेन हम्मुकं मिमारयिषोरित्यर्थः । भीमस्य मनो द्विषा हम्मुकेनातीवात्यर्थमव्याथि पीडितम् । यतः कीदृशा । अतिहसकृतात्यर्थ हसता। कथमित्याह । आ इति खेदे । कष्टमहो भीम किमिति मृगान् राजराजं रजरजमभीक्ष्णं रमयित्वा रमयित्वा रजयसि रमयसि व्याध इव मृगतुल्यानेतान्भटान्किमिति खेलयसि ममैव पार्श्वे ढौकस्वेत्यर्थ इति । १ ए सी ई प्य वि. २ ए शित । त. ३ सी डी 'ताज'. ४३ व्याथ व्या. ५ वी भीक्ष्योव. सी भीक्ष्णेव. ६ सी व्यथ'. ७ सी भीक्ष्ण ए'. ८ सी हरणी. ९ए; तेन हम्मु १० x The ms becms to lave omitted one line The omission is hointidoret but not filled in. ११ ए त्वाव. १२ ए तुयाच'. सी तुर्मा. १३ ए नोह द्वि. Page #706 -------------------------------------------------------------------------- ________________ ६६२ घ्याश्रयमहाकाव्ये [भीमराजः] तथागो दुर्वाक्यजनितमपगधं जानजानं जनंजनमभीक्ष्णमुत्पाद्योत्पाद्य प्रतिजनयना कुर्वता ॥ किमरजि मयान्वेणोराजि त्वया न्विति जल्पता तंदजनि बलं तेजोजानि व्यकागि च तत्तथा । अवनि स यशोवानि प्राणानजारि च मार्गणैः शशिकुल भुवा बवानासि द्विपन्नसयन्यथा ॥ १२३ ॥ १२३. नुशब्दो विकल्पार्थः । किं मया वैणो मृगतुल्यो भटजनोरजिं युद्धेन रमयांचक्रे कि त्वया नु भवता वैणोराजीत्येवं जल्पता शशिकुलभुवा सोमवंशोद्भवेन भीमेन तत्तत्रत्यलोकप्रसिद्धं वलं तथाजनि कृतं तत्तेजः प्रतापस्ताजानि । तथा तद्वलं तेजश्च तथा व्य. कागि च व्याणरितं यथा स द्विपन्हम्मुको मार्गणैः शरैः प्रयोज्यकर्तृभिर्भीमेन का यशोवनि याचितः प्राणांश्वावानि तत्संमुखप्रेरितवाणपाद्धिीमेन मह्यं स्वकीयं यशः प्राणांश्च देहीति याचित इवेत्यर्थः । अजारि च बलहीनः कारितोत एव वद्धानासि कुटिलीकृतः । कीहक्सन् । मार्गणैः स्नसयन्भीमं निराकारयन्प्रहारयन्नित्यर्थः ।। शातयन् । इत्यंत्र "शदिः" [२३] इत्यादिना शात् ॥ विघटयन् । अघाटि अघटि । घाटघाटम् विघटविघटम् । व्यथयन् । अव्याधि अव्यघि । प्याधंच्याथम् व्यर्थव्यथम् । अत्र "घटादे:” [२४] इत्यादिना णा हस्सो मिणम्परे नु णो दीर्घा वा ॥ १ . - - ---- -- .. ....... १ सी डी त'. २ए पाजोनि. ३ ए था वका". ४ ए वत्र ५ एमि। या. Page #707 -------------------------------------------------------------------------- ________________ [है० ४.२.१५.] अष्टमः सर्गः। प्रतिकगयिता। व्यकागि आकगि । कागंकागम् कगंकगम् । आवनयितुः।। अवानि अवनि । वानवानम् वनंबनम् । प्रतिजनयता । अजानि अजनि । जानंजानम् जनंजनम् । प्रतिजरयिता । अजारि आजरि । जारंजारम् जरजरम् । कसयित । अनासि अनसि । कासनासम् नसक्नसम् । रजयसि मृगान् । एणोराजि अरजि । राजराजम् रजरजम् । अत्र "कगेवनू" [२५] इत्यादिना ह्रस्वो जिणम्परे तु णौ वा दीर्घश्च । केचित्तु ष्णसूचोपीच्छन्ति । स्नसयन् ।। अदमि न सुरैर्नो वा दैत्यैरदामि य आहवे स्म दमयति तं दामंदामं दमंदममोजसा । चुलुककुलभूः कामकामं ह्यकामयदामयत्तमथ निगडं प्रामंप्रामं य आमि न केनचित् ॥ १२४ ॥ १२४. यो हम्मुक आहवे रणे सुरैर्नादमि न दमितो नो वा दैत्यैरदामि तं हम्मुकं चुलुककुलभूर्भीम ओजसा बलेन प्रयोज्यका दामंदामं दमंदममभीक्ष्णं दमयित्वा दमयित्वा दमयति स्म । अथानन्तरं हम्मुकं निगडं शृङ्खलां हि स्फुटं कामकाममभीक्ष्णं वाञ्छयित्वाकामयदवाञ्छयत्तथा निगडं प्रामंप्रामं प्रापय्य प्रापय्यामयत्प्रापयद्यो हम्मुकः केनचित्केनापि निगडं नामि न प्रापितः ॥ नाचामि नाकामि च केनचिद्या तां सोथ चौलुक्यकुलावतंसः। आचाममाचाममिभाश्वसैन्यान्याचामयत्सेक्षुयवां तदुर्वीम्॥१२५।। १२५. अथ योर्वी केनचित्केनापि स्वसैन्यपान्नाचामि न १ ई चुलक. २ ए म ह्य'. ३ ए तस । आ. सी गयता २ ए वी नयिना. ३ ई रि अज° ४ सी डी तृ । आका'. ५ ए न् । र.६ ई चुलक° ७ ए भृमी ओ. ८ डी निगट. Page #708 -------------------------------------------------------------------------- ________________ ६६४ व्याश्रयमहाकाव्ये [ भीमराजः] खादयांचवे नाकानि च । आस्तां तावदाचामनं नैवाभिलापयांच. केपि । एतेनातिनिरूपद्रवत्वेन त मेरर्तिशालतोक्ता । तां सेक्षुयवामिनुवाटक्षेत्रयवोपेतां तदुर्वी हम्मुकपृथ्वीं स चौलुक्यकुलावतंसो भीम इभाश्वसैन्यानि प्रयोज्यकर्तृण्याचाममाचाम खादयित्वा खादयित्वाचामयत् । इभैरिक्षनश्वैश्च यवानखादयन् ।। दमयति । अदामि अदमि । दामंदामम् दमंदमम् । इत्यत्र “अमोकमि" [२६] इत्यादिना हूस्वो जिणम्परे तु णौ वा दीर्घः ॥ अकम्यमिचम इति किम् । अकामयत् । अकामि । कामकामम् । आमयत् । आमि । प्रामग्रामम् । आचाँमयत्। आचामि । आचाममाचामम् ॥ इन्द्रवज्रा छन्दः ॥ यति । अदामि अदमि वा दीर्घः ॥ अकम्यामा मग्रामम् । जनयत् । आचाम, कामकामा ॥ इति श्रीजिनेश्वरसूरिशिप्यलेशाभयतिलकगणिविरचिताया श्रीसिद्ध हेमचन्द्राभिधानशब्दानुशासनध्याश्रयवृत्तावष्टमः सर्गः ॥ १ए 'नापिनि. २ ए लिवोत्पाता का ता से'. ३ सी सस्तारका ला'. ४ ए 'चास सा. ५डी कामि. ६ एम् । अचा. ७ टीममा'. ८ : समा Page #709 -------------------------------------------------------------------------- ________________ द्याश्रयमहाकाव्ये नवमः सर्गः। परिस्खादंपरिस्खादं परिस्खदंपरिस्खदम् । स परिस्खदयन्दृप्तान्भीमोथ प्रतिचेद्यगान् ॥ १ ॥ १. अथ हम्मुकवशीकरणानन्तरं स प्रसिद्धो भीमः प्रतिचेदि चेदिदेशाभिमुखमगान् । कीडक्सन् । इमान्दर्पिष्टान्नृपान्परिस्खादंपरिस्वादं स्खदि हिंसास्थैर्ययो. । रणे स्थिरैर्भाव्यमिति स्थिरीकृत्य स्थिरीकृत्य परिस्खदंपरिर्वेद स्वसैन्यैर्घातयित्वा घातयित्वा परिस्खदयन स्थिरीकुर्वन्यातयंश्च ॥ अपस्वादमपस्खादमपस्खदमपस्खदम् । यैरपास्खादि तै पास्खद्यस्य वहतो बले ॥२॥ २. तैश्चरटेश्वरैरस्य भीमस्य वहतो गच्छतो वले नापास्वदि मृत्यु. भयान्न किमपि विनाशितम् । यैरपस्खादमपस्वादमपस्खदमपस्खदमभीक्ष्णं स्वभटैर्घातयित्वा घातयित्वापास्त्रादि वातः कारितो यैर्नृपादयोपि गच्छन्तः प्रच्छन्नधाटीपातादिनोपद्रुता इत्यर्थ. ॥ १ वी सी वी अर्हन् । प. २ ए रिरकादं. ३ ई वलेः ॥.. ४ सी स्खद'. १ सी दिदै'. २ ए सातय. ३ ए रणे स्थि° ५ वी पास्खादि. ६ वी सी डी क्ष्ण सुम. ८४ Page #710 -------------------------------------------------------------------------- ________________ ६६६ घ्याश्रयमहाकाव्ये भीमराजः] पर्यस्खादि च नो तेनाप्यनपस्खदयन्पथि । किं तु प्रस्खादयन्नेव पर्यस्खदि मेहौजसा ॥३॥ ३. तेनापि न केवलं तैरस्य वहतो बले नापास्खदि किं तु न्यायनिष्ठत्वाद्भीमेनापि पथ्यनपस्खदयन्नहिंसयनो च नैव पर्यस्खादि। शिष्टं स्पष्टम् ॥ परिस्खदयन् । पर्यस्खादि पर्यस्खदि । परिस्खादंपरिस्खादं परिस्वदंपरिस्खदम् । अनपस्खदयन् । अपास्खादि अपास्खदि । अपस्खादमपस्खादम् अपस्खदमपस्खदम् । अन्न “पर्यपात्स्खदः" [२७] इति णौ ह्रस्वो मिणम्परे तु णौ वा दीर्घः ॥ स्वदेर्घटादिपाठेन सिद्धे नियमार्थ वचनमन्मोपसर्गपूर्वस्य मा सूत् । प्रस्खादयन् ॥ न्यशामि शमयन्भिल्लाल् शामंशामं शमंशमम् । भीमश्च चेदिना दोश्च न्यशाम्यशमि नो पुनः॥४॥ ४. चेदिना चेदीशेन भीमश्च न्यशाम्यागच्छन् श्रुतः । कीम् । भिल्लान् म्लेच्छभेदान् शामंशामं शमंशममभीक्ष्णमुपशमय्योपशमय्ये शर्मयन्निराकुर्वन्नित्यर्थः । ततो दोश्च भुजा च न्यशामि बलावलेपास्वभुजसंमुखं विलोकितमित्यर्थः । नो पुनश्चेदिना दोरशम्युपशमितं सावष्टम्भं कृतमित्यर्थः ॥ शमयन् । न्यशामि अशमि । शामंशामम् शमशमम् । इत्यत्र "शमो. दर्शने" [२८] इति इलो भिणम्परे तु णौ वा दीर्घश्च ॥ अदर्शन इति किम् । दोर्यशामि। १ डी नापन'. २ ए महेज'.. १ सी डी नापस्ख. २ एसयेनो. सी सन्नोव. ३ डी नो नै'. ४३ दि । शेष स्प. ५ ए "स्वदि पारि . ६ ए अपस्व. ७ ए त् पस्खा ए मप्य श.९ई प्य निरा. १० एमयमि. ११ई पाश्चमु. १२ सी यः । सम. १३ सी सीन् । निशा'. १४ ए दोन्यशा'. Page #711 -------------------------------------------------------------------------- ________________ [ है. ४.२.२९.] नवमः सर्गः। ६६७ रिपून्यमयितु मैद्य यामंयामं यमयमम् । मैत्र्यै किमुदयम्येपोमत्र्य किमुदयामि वा ॥ ५ ॥ न विधिर्यामयत्यक मां चाप्रज्ञपयन्नितः । भीमोरीञ् ज्ञपयन्नेति ज्ञापंज्ञापं ज्ञपंज्ञपम् ॥ ६ ॥ अज्ञापि ज्ञपयित्वास्त्रं चहयित्वा तु नाजपि । । यत्पूर्वैः किं जयेत्सोयं चाहंचाहं चहचहम् ॥ ७ ॥ न चाहिता चहिता नाज्वाल्यज्वल्यमुनेति वा । नाज्ञात्वा ज्वलयाम्येनं ज्वालंज्वालं ज्वलंज्वलम् ॥ ८॥ ज्वालयन्मज्वलयन्वा विग्रहं हलयन्परम् । संधि वा ह्रालयन्दूतं मलयेद् ह्मालयन्त्रयम् ॥ ९ ॥ इति यावदभूचिन्तानमितग्लपिताननः । चैयस्तावद्रजोपश्यन्नामयद् ग्लापयद्दिशः ॥ १० ॥ ५-१०. चैद्यश्चेदिदेशाधिपश्चिन्तयानमितं नम्रीकृतं ग्लपितं च क्षीणहर्ष कृतमान मुखं येन स तथा यावदभूत्तावद्दिशो ग्लापयन्मलिनीकुर्वदत एंव नामयन्नीचैः कुर्वद्रजः सैन्यखुरोत्खातरेणुमपश्यन् । का चिन्तेत्याह । अद्य सांप्रेतं मे मम रिपून् यामंयामं यमंयमर्मभी १ ए मेध या . २ ( यस्येपो ३ ए 'त्यय मा. ४ ए त्वा ना. ५ ए नेभि वा. ६ डी °ति चा 1. ७ ए सी मधि वा. ८ सी डी ये मा. ९ए श्यनाम. १९ एवाना. २ए नोचै कुर्वरजा सैन्यखरों'. ३ ए प्रत मे. ४ ई त म. ५ एमपीक्ष्ण. Page #712 -------------------------------------------------------------------------- ________________ ६६८ ब्याश्रयमहाकाव्ये भीमराजः] क्ष्णमुपरमय्योपरमय्य यमयितुरुपरमयितुस्तिरस्कुर्वत: सत इत्यर्थः । मैत्र्यै बलिष्ठतयायं संप्रति शत्रून्पराभवन्मा भीममपि पराभूदिति सख्याय किमेप भीम उदयमि मन्त्रिभिरुद्यमं कारितः । किं वा मैन्यै संप्रत्ययं शत्रुजयन्मा भीमस्यै दुःसाध्यो भूदित्याशयेन विग्रहायोदयामि । तथा विधिदैवमर्क न यामयति न परिवेवेष्टि परचक्रकृतराष्ट्रभङ्गादिसूचकं दुर्दैवकृतमर्कपरिवेषाद्यरिष्टं न किं चिदस्तीत्यर्थः । चः परमर्थे । परं भीम इतोस्मिन्देश एति । कीहक्सन् । अरी ज्ञापंज्ञापं ज्ञपंज्ञपमभीक्ष्णं हिंसित्वा हिंसित्वा ज्ञपयन्हिसन्नत एव मामप्रज्ञपयनपरितोपयन् । तथा यत्पूर्वैर्यस्य भीमस्य पूर्वजैर्मूलराजाद्यैरखं ज्ञपयित्वा तीक्ष्णीकृत्याज्ञाप्यमारि शत्रुहिंसा चक्रे । भावेत्र निन् । तुः परमर्थे । परं चहयित्वा शाठ्यं कृत्वा यत्पूर्व ज्ञपि न हिसितं सोयं भीमोतर्कितमभिपेणकत्वात्किं चाहंचाहं चहंचहमभीक्ष्णं छलयित्वा छलयित्वा जयेच्छत्रु वशीकुर्यात् । “विधिनिमन्त्रण" [५-४-२८] इत्यादिना संप्रश्ने सप्तमी । तथैनं भीमं ज्वालंज्वालं ज्वलंज्वलं प्रत्यवस्कन्दनौदिनाभीक्ष्णं कोपयित्वा कोपयित्वा न ज्वलयामि न कोपयामि । किं कृत्वाज्ञात्वा । किमित्याह । अमुना भीमेन न चाहिता न शाठ्यं करिष्यते चहिता वा । वा शब्दोत्रापि योज्यः । शाठ्यं करिष्यते वा । तथामुनी नावालि कोपेनात्मा न ज्वालितोज्वलि वेति । तथा पर शत्रु ज्वालयन्प्रतापैः संतापयन्ज्व लयन्प्रकर्षेण संतापयंश्च भीमो दूतं झलयेत्प्रेषयेत् । कीडक्सन् । विग्रहं वा ह्वलयंञ्चालयन्प्रवर्तयन्नि १ए तोः स . २ सी डी भूयादि'. ३ डी मैत्र्ये सं. ४ ए ‘स्य दुसा. ५ ए मकै न. ६ ए सी डी रमार्थे'. ७ए र चहयित्वा शाठ्य कृत्वा यत्पूर्वनाशपि न हिंसित सोयं भीमोतकितन्हि' ८ए पूर्वैर्मू. ९ ई वे नि. १०सी तुप'. ११ ए पूर्वर्ना. १२ सी नाभी'.१३ सीडीते चाहि°. १४ सी तरी नावा. १५ यी तो ज्वालिचेति. १६ ए repeats from यन् to लयन्. १७ ए ईप्रज्वाल. १८ ए पयश्च भीमौ दू. १९ डीये की. २० ए वा हुल'. Page #713 -------------------------------------------------------------------------- ________________ [है० ४ २.२९ ] नवमः सर्गः । त्यर्थः । संधि वा ह्वालयन्प्रवर्तयन । यतः कीदृक् । नयं न्यायं मालयन्प्रवर्तयन । यद्ययं मया सह विग्रहं सधि वा चिकी' स्यात्तदा न्यायनिष्टत्वातं मत्पाउ प्रेपयेन तु प्रेपितवांस्तस्मान्मैत्र्यमैत्री च न कारणं कि त्वन्यत्किमपीत्यर्थ इति ॥ स्वर्णवर्माशुभिर्योम स्नपयत्स्नापर्यंदिशः । कर्मेण वमयत्फेनं गरं शेषेण वामयत् ॥ ११ ॥ अवन्या वानयत्कम्पं निश्छद्म वनयत्तथा । शिखिच्छदच्छचयैर्धामच्छद्भिश्छदिःश्रियम् ।। १२ ॥ दिव्यप्रच्छदसाद्याश्वमालुलोकच चेदिपः। कालोचितं च वेत्रीशेनाशांसदचीकरत् ॥ १३ ॥ ११-१३. चेदिप आश्वमश्वौघमालुलोकच न केवलं रजोपश्यदिति चार्थः । कीदृशम् । स्वर्णवाशुभिव्योम स्लपयदुज्वलीकारकत्वे. नाभिषिञ्चदिवैव दिशः स्नापयत् । तथा कूर्मेण कातिभागक्रान्या फेनं वमयदुद्गारयन् । तथा शेषेण का गरं विषं वामयत् । तथावन्या कम्पं वानयदवनी कम्पं याचमानां प्रयुञ्जानं पृथ्वी कम्पयदित्यर्थः । तथा निश्छद्म निर्मायं यथा स्यादेवं धामातपं छादयन्ति विप् । तैर्धामच्छद्भिः शिखिना मयूगणां ये छदाः पक्षास्तेपां छत्रचयैः १ ए यन्दिश २ ए फेर्न ग'. ३ वी निच्च्म. ४ ए त्रत्रय. ५ सी डी प्रच्छाद. ६ ए शाशद. १ ए 'व्यमित्री २ ए सी वल र. ३ वी मनप. ४ थी पिञ्चदि'. ५ ई शेषक. ६ ए गर वि. ७ ए वनीय क. ८ ए °चनाना. ९ वी निच्छा. Page #714 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराज] श्रीकरीनिकरैः कर्तृभिश्छदिःश्रियं गृहाच्छादकतृणपतिशोभा वनयद्याचयदगीकारयदित्यर्थः । तथा दिव्याः प्रधानाः प्रच्छदा वस्त्राणि येषां ते तथा सादिनोश्ववारा यत्र तन् । ततश्च चेदिपो वेत्रीशेन का कालोचितमाशशासद्भाणितवानचीकरच कारितवांश्च ॥ असस्वामत्ततो द्वास्थ आशशासच पर्षदम् । खाधिकारमवभ्राजद्वाचं चैवमसिस्वदत् ॥ १४ ॥ १४. ततश्चेदिपेन कालोचितस्य भणनकरणविषये व्यापारणानन्तरं द्वास्थोसस्वामत्खामिनमाख्याध्मदादिष्टमधुनैव कैरोमीति चेदिपमुवाचेत्यर्थः । तथा पर्षदमाशशासत्ववचःश्रवणसाभिलाषां चक्रे यतः खाधिकारं विज्ञप्य विज्ञपनरूपमवभ्राजदप्रकटयत् । एतदपि कुत इत्याह । यत एवं वक्ष्यमाणप्रकारेण वाचमसिस्वदच चारुरचनयों स्वाद्वीमकार्षीच ॥ यथासौ वाचमसिवदत्तथा । छत्रैरविभ्रजयोमाबीभसत्कुन्तकान्तिभिः । अबभासँकिरीटोhषारावैरबीभषत् ॥ १५ ॥ खुरात्रैरबभाषक्ष्मामदिदीपदपीपिडत् । भारेण क्रोडदंष्ट्रामप्यपिपीहददीदिपत् ।। १६ ॥ १ एम् । स्याधि . २ सी डी त्रैरावि. ३ ए भ्रमध्यो . ४ ए सत्क्षिरीटोलः हषा. १बी दिमि. २ ए पो वित्री'. ३ ए रत्व का. ४ ए दिन. ५९°षयै भ्या'. ६ एई करिष्ये चे. ७ ए वचत्र. ८ सीडी बणे सा'. ९बी सीडी रूप स्वन्यापारम. १० ए मवाज११ डी या साध्वीम. १२ वी साधीनम.सी साध्वीम. Page #715 -------------------------------------------------------------------------- ________________ [है० १ २.२९ 1 नवमः सर्गः । दु अजिजीवचमस्तेन रजो यदुदमीमिलत् । अखाण्युदमिमीलत्तान्युयोतं यैरजीजिवत् ॥ १७ ॥ दुन्दुभीनचकाणत्तान्यनिकुञ्जान्यचीकणत् । अरराणच्च ढक्कास्ता यकाभिर्यामरीरगत् ॥ १८॥ काहला अववाणञ्च निजोत्कर्ष न्वबीभणत् । शङ्खानवीवणचोचैरभाणन्नु मङ्गलम् ॥ १९ ॥ कापि क्षोभमशश्राणद्विसर्य काप्यशिश्रणत् । अजुहावद्धेषयाश्वमार्क चैन्द्र बजूहस्त् ॥ २० ॥ अजिहेठदगांस्तान्भुव्यलुलोटदलूलुपत् । नयानजीहिठत्कश्चिदलुलोपदलूलँटत् ॥ २१ ॥ नाललापन्मिथो नालीलपदन्यं तथापि हि । अचिकीर्तत्प्रभोः शक्तिं निजां भक्तिमचीकृतत् ॥ २२ ॥ भीमस्य दूतेन सहैषोववर्तदिहागतिम् । अश्वायुतं चमूलेशो नोपद्रवमवीवृतत् ।। २३ ॥ १५-२३. एष युष्माभिरत्यासन्न दृश्यमानो भीमस्य चमूलेशो १ ए करत. २ श्री भिस्ताम'. ३ सी बी त्वबी. ४ ए क्वाण'. ५ ए क्षोत्तम. ६ वी °य काप्य. ७ ए बी सी न्वैन्द्र. ८ डी °न्द्र स्व. ९ ए हिउत्क. १० एलपत्. ११ सी डी सहाषो. १जी भिरित्या'. Page #716 -------------------------------------------------------------------------- ________________ ६७२ व्याश्रयमहाकाव्ये [ भीमराजः] श्वायुतमश्वानां दशसहस्राणि दूतेन सहेह प्रत्यक्षे देश आगतिमागमनमववर्तचक्रे । कीदृगित्याह । एपच्छत्रैर्महासामन्तादिमू|परिस्थि तैरातपत्रैः कृत्वा व्योमाविभ्रजदशोभयन् । तथैप कुन्तकान्तिभिः कृत्वा व्योमावीभसदुदीपयन्। तथैप किरीटोमहासामन्तशिरःस्थमुकुटांशुभिः कृत्वा व्योमावभासन् । तथैष हेपारवैः कृत्वा व्योमाबीभषत्प्रतिशब्दितैरशब्दाययत् । तथैप खुरानैः कृत्वा क्ष्मामवभापच्छन्दायमानां प्रायुशादिदीपत्समतापयदपीपिडत्पीडितवांश्च । तथैष भारेण का क्रोडदंष्ट्रामपि न केवलं मामादिवराहदाढामप्यपिपीडददीदिपञ्च । तथा यद्यस्माद्धेतोरेष रजो धूलिमुदमीमिलदुच्छालितवांस्तेन हेतुना तमोजिजीवदुल्लासितवानित्यर्थः । तथैप तान्यस्त्राण्युदमिमीलदप्रकटयद्यैः कृत्वैष उद्योतमजीजिवत् । तथैप तान्दुन्दुभीन्पटहानचकाणवादयद्यैः कृत्वैष निकुञ्जानि गिरिगह्वराण्यचीकणत्प्रतिशब्दैः शब्दायितवान् । तथैष ता ढका विजयभम्मा अरराणचावादयश्च यकाभिः कृत्वा द्यामरीरणत् । तथैप काहला अववाणच्चावादयत् । एतत्स्वरस्यात्युदात्तत्वादुत्प्रेक्ष्यते । एष निजोत्कर्ष न्वात्मीयोत्कृष्टतामिवाबीभणदभाणयत्प्रस्तावात्काहला एव । “गतिबोध" [२२.५] इत्यादिना णिकर्तुः कर्मता । काहलापाादित्यर्थः । तथैष उच्चैः शङ्खानवीवणच । एतत्स्वरस्य च मङ्गल्यत्वादुत्प्रेक्ष्यते । मङ्गलं न्ववाणगाणितवान् । प्रस्तावाच्छवानेव । तथैप क्वापि शत्रुपु क्षोभं भयेनाकुलतामशश्राणदात् । तथैष क्वापि नागरिकेपु ऋद्धिविशेषेण विस्मयमाश्च १ सी डी हश्राणि. २ ए पस्थत्रम'. ३ ए दिमहामू. ४ बी सी डी 'रिधृते. ५ ए स्थितेरा . ६ ए वीसस. ७ बी शिरस्थ. ८ ए पारावः कृ. ९ ए मानव. १० वी ई युक्तादि. ११ ए ल म्यानादि. १२ ए यी डी उद्योत. १३ ए जिपस्तथै'. १४ ई ढकावि०. १५ ए विषय. १६ ए गच्च का१७ बी सी डी कृत्वैप घा': १८ ए णत्वाचा. १९ई णिकर्तुः. २० ए पार्धदि° २१ यी थैव उ २२ डी 'ल त्वन. २३ ए °णप्राणि'. Page #717 -------------------------------------------------------------------------- ________________ [ है० ४.२.३० ] नवमः सर्गः। ६७३ यमंशिश्रणन् । तथैष हेषयाश्वशब्दितेन कयाक रविसंबन्ध्याश्चमश्वौघमजुहावन्नु स्वाश्वशौर्यावलेपेन सस्पर्धमाकारितवानिव । सथैष हेपया कन्यन्नं क्रमंबन्धिनमश्वमुच्चैःश्रवसमजूहबन्न । तथैष तानगान्वृश्नानजिहेठन्मत्तगजादिभिर्वाधितवान्भुवि 'पृथिव्यामलुलोटत्पातितवानल्लुपच्छेदितवांश्च याकश्चिन्नाजीहिठन्नाटुलुटन्नालुलोपञ्च । तथैप यद्यपि मिथो नाललापदहो अस्मत्प्रभोः सामर्थ्य येनेत्थमित्थं हेलयैव हम्मुको बद्ध इति । तथा वयं स्वप्रभुकायें जीवितं तृणायापि न मन्यामह इत्यादिप्रकारेणान्योन्यं न संभौपितवान्नचान्यं स्वस्माब्यतिरिक्त कं चनालीलपदापितवांस्तथापि हि स्फुटं प्रभोर्भीमस्य शक्ति तेजस्विताश्रीविशेषाद्याडम्बरप्रकाशनेन वलादिसामर्थ्यमचिकीर्तज्ज्ञापितवान् । तथा निजा भक्तिं तथाविधदुष्करपरगष्ट्रप्रवेशरूपभादेशकरणेन स्वभर्तृविषयं वहुमानं चाचीकृतत् । तथैष इह देश उपद्रवं नावीवृतन चक्रे ॥ यमयितुः । उदयामि उदयमि । यामयामम् यमयमम् । अत्र “यमोपरि" [२९] इत्यादिना इस्त्रादि ॥ अपरिवेपण इति किम् । यामयत्यर्कम् ॥ मारणे । अरीज् ज्ञपयन् ॥ तोपणे। मामप्रज्ञपयन् ॥ निशाने।ज्ञपयित्वास्त्रम् । अज्ञापि अज्ञपि । ज्ञापज्ञापम् ज्ञपज्ञपम् । अत्र “मारण' [३०] इत्यादिना स्वादि ॥ १० १ए मशश्राण वी मश २ ए कत्र्यार्कर'. ३ सी यार्कर'. ४ सी डी ध्याश्च तुरगौघ. ५ ए शत्रम. ६ सी डी नमाव' ७ एई समाजू. ८ वी जूहाव'. ९ ए ‘हेवन्म. १० वी सी पृथ्व्याम'. ११ ए जीहवन्ना. १२ ए लुठन्ना. १३ वी सतोपि. १४ सी डी भावित. १५ ए सी डी °न वाची. १६ वी कृत्तथै'. १७ ए सी 'त्यकम्. १८ डी पिछा. १९ ए प । श. २० ए पर मा. Page #718 -------------------------------------------------------------------------- ________________ ६७४ व्याश्रयमहाकाव्ये [ भीमराजः] चहयिन्यो । चहिना चाहिता । चाहंचाहम् चहचहम् । अत्र "चहणः पाध्ये" [ ३१ ] इति हस्वादि ॥ ज्वलयामि ज्वालयन् । हलयन् ह्वालयन् । मलयेत् ह्मालयन । ग्लपित ग्लापयत् । स्नपयत् स्नापयत् । वनयत् वानयत् । वमयत घामयन । नमित नामयत् । अत्र "ज्वलह्वल"[३२] इत्यादिना वा हस्वः ।। अग्वालि अज्वलि । ज्वालज्वालम् ज्वलंज्वलम् । इत्यादिपु दीर्घविकल्पः सिर्द्ध एष ॥ अनुपसर्गस्येति किम् । प्रज्वलयन् ॥ इसि । छदिः ॥ मनि । छद्मं ॥ त्रटि । छन ॥ विपि । धामच्छद्भिः । अत्र "छ:" [ ३३ ] इत्यादिना हस्वः ॥ प्रन्छद । शिखिच्छंद । इत्यत्र "एकोप" [३४] इत्यादिना हस्वः ॥ अचीकरत् । इत्यत्र 'उपान्त्यस्या" [३५] इत्यादिना हस्वः ॥ असमान. लोपिशास्वृदित इति किम् । असस्वामत् । यत्रान्त्यस्वरादिलोपस्तन्त्र स्थानिवसावेन न सिध्यतीति वचनम् । यत्र तु स्वरस्यैव लोपस्तत्र स्वरादेशस्वास्स्थानिवद्भावेनैव सिध्यति । मालामाख्यदममालत् । ननु यत्रापि स्वरव्यञ्जनलोपस्तत्रावयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति किमसमानलोपिवचनेनेति । सत्यम् । स्थानिवद्भावस्यानित्यत्वप्यापनाथं वचनम् । तेनासिस्वदत् । अत्रोकारस्य "नामिनोकलिहलेः" [४.३.५१ ] इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् ॥ शासू । १ई त्वा । चाहिता । चहिता । चाह. २ ए चाह. ३ ए ई इत्यादिना ह. ४ सी डी लयत्. ५ ए त् हाल'. ६ ली त् न. ७ वी सी डी ल्प सि. ८ डी द्ध येव. ९ डी म ॥ श्रटि. १० वी सी डी ई छत्र ॥. ११ ए कपि. १२ एच्छन्द । इ. सी डी च्छद् . १३ ए 'रदित्यादिस्य. १४ वी सीडीई दितीति. १५ डीन सि. १६ सी भेदेन.' १७ सी वस्या'. १८ ई सू । आश'. Page #719 -------------------------------------------------------------------------- ________________ [है०४.२.३७.] नवमः सर्गः । ६७५ अशशासत् ॥ आशामोपीच्छत्यन्यः । आशशासत् ॥ ऋदित् । लोके । आलुलोकत् ॥ अविभजत् अवभ्राजत् । अवीभमत् अवभासत् । अवीभपत् अबभापत् । अदीदिपत् अदिदीपत् । अपीपिडत् अपिपीडन् । अजीजिवत् अजिजीवत् । अमीमिलत् अमिमीलत । अचीकणत् अचकाणत् । अरीरणत् अरराणत् । अवीवणत् अवधाणत् । अवीभणत् अरमाणन् । अशिश्रणत् अशश्राणत् । अजूहवत् अजुहावन् । अजीहिठत् अजिहेठन । अल्लुटन् अलुलोटन् । अल्लुपत् अलुलोपत् । अलीलपन् अललापत । अत्र "भ्राजभास'' [३६] इत्यादिना वा हस्व. ॥ अवीवृतत् अववर्तत् । अचीकृतत् अचिकीर्तत् । अत्र "ऋवर्णस्य" [३७ ] इति वा-ऋत् ॥ दृतः सोजिघ्रपद्वाहान्दारं रत्नांशुशाड्डलम् । तं तत्रातिष्ठिपं देवाज्ञासौरभमजिघ्रिपम् ॥ २४ ॥ २४. स भीमसत्को दूतो वाहानश्वान्द्वार सिह द्वाग्मजिवपन । द्वारं वाहानुगतहरितणाशङ्कया जिघ्रप्त प्रयुक्तवान् । यतः कीदृग्द्वार रत्नांशुशाडल रत्नाशुभि. शावलशब्दसानिध्यान्नीलमणिकान्तिभि शाडलमिव हरिततृणान्वितमिव द्वारदेशे दूत आयातोस्तीत्यर्थ । तं दूतं तत्र द्वारेहं प्रतीहारोतिष्ठिपं स्थापयामास । यतो देवाज्ञासौरभं १ सी डी शादल. १ सी॥ रुदि. २ ए सी क । अनु. ३ वी विभ्राज. ४ ए अदीदिप ५ सी शश्रण ६ ए सी 'हिवत् ७ए जत्भाम° घी सी डी जनास. ८ सी अची'. ९ सी डी तृणश. १० डी लमि. Page #720 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ भीमराना] देवस्य राज्ञो याज्ञा तस्याः सौरभं गुणगौरवं प्रधानादेशमित्यर्थः । अहमजिधिपं घ्रापयामास । तवाज्ञां प्रतीच्छन्तं दूतमहं प्रयुक्तवानित्यर्थः ।। अजिधिपम् अजिघ्रपत् । इत्यन्न "जिघ्रतेरिः" [३८] इति वा-हः । अतिष्ठिपम् । अत्र “तिष्ठतेः" [३९] इति नित्यमिः ॥ अदूषयद्भिः प्रतिभामदृष्यैः सोप्यदोषयन् । धीगृहितेङ्गितैः पुम्भिराहतोत्रैतुमिच्छति ॥ २५ ॥ २५. सोप्यदोषयन्न केवलं पुम्भिः प्रतिभामदूषयद्भिः किं तु दूतोपि प्रतिभा प्रज्ञां स्वामिद्रोहाद्यभिप्रायेणाकलुषयन्सन्नत्र देवपादान्तिक एतुमिच्छति । कीदृक् । पुम्भिर्नरैरावृतः । किभूतैः। अदूष्य: (ध्यैः) कुलीनलादिसद्गुणोपेतत्वेन श्लाघ्यैरत एव प्रतिभामदूषयद्भिः । तथा धिया प्रयोज्यकर्त्या गृहितं संगोपितमिङ्गितं चेष्टितं दुर्वचोव्यापारादि यस्तैगम्भीराशयरित्यर्थः ॥ भदूप्यैः । अत्र "ऊंडुपो गौ" [५० ] इत्यूत् ॥ प्रतिभामदूषयनिः प्रतिभामदोपयन् । इत्यन्न "चित्ते वा" [४] इति वोत् ॥ चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् ॥ गृहित । इत्यत्र “गोहः स्वरे" [ ४२ ] इत्यूस् ॥ तेन्वभूवञ्जनास्तं नु पार्थदूतो बभूव यः। येमुं दामोदरं द्रष्टुं जग्मुर्जघ्नुर्न संशयम् ॥ २६ ॥ २६. येमुं दूंत दामोदरं दामोदराख्यं द्रष्टुं जग्मुस्ते जना यः १५ प्यदूप. , १ बी जिमिप'. २ सी डी जिनिते'. ३ ए सी डी प्यदूष. ४ ए 'स्तौर्ग. सी डी यैर्ग'. ५५ उदोषो. ६ ए मदो'. ७ए गोहे: स्व. ८सी दूदा. Page #721 -------------------------------------------------------------------------- ________________ ६७७ [है०.४.२.४४.] नवमः सर्गः । पार्थदूतो युधिष्ठिरसंदेशहारको बभूव तं नु दामोदरं विष्णुमिवान्धभूवज्ञातवन्तः । युधिष्ठिरेण हि युद्धात्पूर्व पञ्चप्रामीप्राप्त्या संधानाय कौरवाणां पार्श्वे विष्णुर्दूतः प्रेषित आसीदिति भारतम् । तथा संशयमयं विष्णुः स्यान्न वेति संदेहं न जघ्नुर्नापजह्नुर्विष्णुविषयः संशयोतिनैकट्येप्येषां न व्यपगत इत्यर्थः ॥ न यच्चख्नुर्न यजक्षुर्न यद् नन्ति स किं चन । नारितामगमन्नेते तेन जज्ञे ममेति धीः ॥ २७ ॥ २७. यद्यस्माद्धेतोरेते सैनिकाः किं चन लताद्यपि न चलनोंत्पाटितवन्तस्तथा यद्यस्मादेते किं चन तृणाद्यपि न जक्षु भक्षयंस्तथा यद्यस्मादेते किं चन मृगाद्यपि न नन्ति स्म तेन हेतुनैतेरितां शत्रुतां नागमन्नित्येवंविधा धीर्मम जज्ञे बभूव ॥ अन्वभूवन् । इत्यत्र "भुवो वः" [ ४३ ] इत्यादिनोपान्त्यस्य-अत् ॥ किति । जग्मुः । जनुः । जज्ञे । चख्नुः । जक्षुः ॥ सिति । प्रन्ति । इत्यत्र "गमहन" [ ४४ ] इत्यादिनोपान्त्यस्य लुक् ॥ अनडीति किम् । अगमन् ॥ अनिन्दिताध्वस्तबलोग्लुंचत्कलचुरिमदम् । नेत्रोदक्तध्रुवा भूपाश्चितः मावेशयञ्च तम् ॥२८॥ २८. कलचुरिश्वेदीशः । कलचुरिर्हि चेदिदेशः । इति द्वास्थोक्त्यों मदं हर्षमग्लुचपाप । कीदृशोनिन्दितमकुत्सितमध्वस्तं चानिराक १ए ग्लुञ्चकल'. २ सी डी रिर्मुद. १ए वास्वभू. २ ए विष्णुदूतः. ३ ए °ति पुराणम्. ४ ए त नमुनाप'. ५ बी ष्णुर्विष. ६ सी त्यर्थ ॥. ७ ए चखुनोत्पादित . ८ ९ 'तुनेते. डीतुनारि . ९ बी धीवुद्धिर्म. १० ए सी डी मद ॥ ११ ती देशेश:. १२ सी डी क्त्या मुदं. १३ ए पापः । Page #722 -------------------------------------------------------------------------- ________________ ६७८ व्याश्रयमहाकाव्ये [भीमराजः] बलं भीमसैन्यं येन । यद्वा भीमचमूलेशेनानिन्दितमविध्वस्तं च वलं यस्य सः । तथा कलचुरि पाञ्चितो नृपः पूजितः स्वसेवकैर्नृपैरापूरितसभः सन्नित्यर्थः । नेत्राभ्यामुदक्तो/कृता या भ्रूस्तया भ्रूसंज्ञया कृत्वा द्वास्थेन का तं दूतं प्रावेशयच्च ॥ ध्वस्त । अग्लुचत् । इत्यत्र “नो व्यञ्जनस्य" [५५ ] इत्यादिना नस्य लुक् ॥ अनुदित इति किम् । अनिन्दित ॥ नेम्रोदक । अत्र "अञ्चोन याम्" [ ४६] इति नस्य लुक् ॥ अनायामिति किम् । नृ(भू)पाञ्चितः ॥ तेनाविकैपितेनाविलगितैः स्पेनिषीदता । नाभाजि विनयो नाभञ्ज्यवष्टम्भः सजन्यशः ॥ २९ ॥ २९. तेन दूतेन विनयः प्रणामाधुचितप्रतिपत्तिर्नाभाजि न भन्नः । कीही तेन । अविक पितेन संक्षोभोत्थस्तम्भादिविकाररहितेन । तथाविलगिते रोगादिनानुपतप्तैः स्वैरात्मीय टैः सह निषीदता चेदिसभायामुपविशता । तथा तेन यशः सजन्बध्नन्नवष्टम्भ ओर्जित्यं नाभजि । तावानेव विनयः कृतो यावता स्वावष्टम्भो न भ्रष्ट इत्यर्थः ।। दर्शन्क्रमुककर्पूरं सोथ रागी रजन्सदः । रजकक्षालितक्षोमचोक्षदन्तांशुरब्रवीत् ।। ३० ॥ ३०. अथ स दूतोब्रवीत् । कीक्सन् । रागी शृङ्गार्यत एव १ सीडी कम्पिते . २ ए°शनकमु. ३ सी डी दन्ताशु. १ए स्वसैव. २ सी क्तोद्वीकृ. डी क्तोद्वीकृ'. ३ वी 'तप्र वे'. ४ वी सी डी 'शा सतावि'. ५ सी कम्पत. दी कम्पिते. ६ ए गितो रो". •ए भव्यैः स. ८ ए°व भौ'. Page #723 -------------------------------------------------------------------------- ________________ [है० ४.२.५०.] नवमः सर्गः। ६७९ क्रमुककपरं पृगीफलानि कर्पूरं च दशन्भक्षयन्नत एव च सदश्चेदिसभां रजस्वऋद्धिविशेपे सस्पृहां कुर्वन् । तथा रजकेन क्षालितं धौतं यत्झौमं दुकल तद्वञ्चोक्षा निर्मला देन्तांशवो यस्य सः ।। बिलगिते. । विकगिनेन । इन्यत्र “लङ्गि" [४७] इत्यादिना नस्य लुक् ॥ अभाजि अभत्रि । इत्यत्र "भलेजो वा” [ ४८ ] इति वा नस्य लुक् ॥ दगन । मजन । इत्यत्र “दशमन शवि" [ ४९ ] इति नस्य लुक् ॥ रजक । रागी । रजन् । इत्यत्र "अकट' [ ५० ] इत्यादिना नस्य लुक् ॥ स्यदिनो जयन्त्येव मृगांस्तेपि त्वदाज्ञया । यंपां रागोनवोदौद्मक्रव्यस्य दशने परः ॥ ३१ ॥ ३१. तेपि व्याधा अपि महेशे केनापि मृगा न घात्या इति त्वदाज्ञया कृत्वा स्यदिनस्त्वरावतो मृगान् रजयन्त्यैव रमयन्त्येव न तु मारयन्तीत्यर्थः । नास्त्यवोदः पाको यस्य तदनवोदमपक्कम् । उद्यत इति औणादिके मनि ओद्म पक्कम् । विशेषणकर्मधारये तद्यक्रव्यं मांसं __ तस्य दशने भन्नणे येषां पर प्रकृष्टो रागः स्पृहा । एतेन चेदेराझैश्वर्यातिधार्मिकत्वे उक्ते ॥ दग्धधाभोयतैर्विन्ध्यस्त्वद्यशः प्रश्रेथैस्ततैः । गतो हिमश्रथाद्रित्वमव्याहतमतेरपि ॥ ३२ ॥ ३२. दग्धा य एधा: काष्ठानि तदाभस्तत्सदृशः काल इत्यर्थः । १ए यन्त्यैव २ ए श्रधैस्त. १ ए शेषो म. सी शेषा स्पृ. डी शेषात्मस्पृ. २ ए वस्तथा. ३ यी दन्ताश° ४ °शवी य° ५ ए गिन्तै । ६ सी डी कम्पिते° ७ ए जेसी वा. ८ एकम् इ. ९ सी मम दे के. डी मम देशे. १० एन स्वरा' ११ ए सी डी वन्तो मृ. १२ ए °व न. १३ ए के ननि. १४ ए, चैदरा १५ ए भत्तत्स. Page #724 -------------------------------------------------------------------------- ________________ ६८० व्याश्रयमहाकाव्ये [भीमराजः विन्ध्योव्याहतमतेरपि ज्ञानकारणेन्द्रियपाटवादप्रतिहतज्ञानस्यापि पुंसो हिमश्रथाद्रित्वं हिमेन अथ्यते व्याप्यते हिमश्रथो हिमवान्योद्रिस्तद्भावं गतः। पटिन्द्रियोप्येवं जानाति यदयं विन्ध्यो न कि तु हिमाद्रिरित्यर्थः । कैर्हेतुभिः । अयनैरनुपरतैस्ततैर्विस्तीणस्त्वद्यशःप्रश्रथैर्भवदीयकीर्तिसन्दर्भः ॥ अक्षतेनौजसा काशिमवमत्य निहत्य च । साध्वनैषीर्दशार्णेशमनारतवतिं नतिम् ॥३३॥ ३३. दशाणेशं दर्णिदेशाधिपमनारता निरन्तरा वति: सेवा यस्यां तां नतिं साधु यथा स्यादेवं त्वमनैपीः । किं कृत्वा । अक्षतेन केनाप्यविश्वस्तेनौजसा वलेन कृत्वा काशि वाणारसीराजमवमत्य रणे तिरस्कृत्य निहत्यै च ॥ परितत्य प्रसत्येभान्भवत्यागत्य दूरतः। त्वां प्रणत्याधिगम्याभूत्सुखी भद्रभटो नृपः ॥ ३४॥ ३४. भद्राः सुजात्येभा एव भटा यस्य स भद्रभट एवंनामा नृपो गजबन्धदेशस्य राजी सुख्यकुतोभयत्वात्सुखितोभून् । किं कृत्वा । दूरतो दूरदेशादागत्य त्वामधिगम्य प्राप्य त्वां प्रणय नत्वा त्वां प्रवत्य सेवित्वेभान्हस्तिनः परितत्य विस्तार्य प्रसत्य दत्त्वा च ॥ सेवित्वेभान्हतियामधिगम्य प्राप्य । किं कृत्वा । १बी तेनोज . २ ए शार्णैश. १ए अध्याप्य'. २ ए वानयोद्रि. ३ ए विध्यो न. ४ ए किं हि. ५ ए म. ६ ए शार्णेशं दशाणेशा. ७ ए सेव य. ८सी त्वमानेपी:. डी त्वमान. ९ सी वस्तनौ . १० डी स्तनोज . ११ बी "शि वाणा. १२ ए °स रेणे. १३ ए "त्यवः ॥. १४ ए जा मुखीश्चकु. १५ सी रद. १६बी णम्प न. १७ ए वन से'. Page #725 -------------------------------------------------------------------------- ________________ [है. ४.२.५३.] नवमः सर्गः। ६८१ नियत्येभान्नियम्याश्वानावासे तान्प्रणम्य च । विरम्यास्त्राद्विरत्य वत्संयतो यन्तिरांड्ययौ ॥ ३५ ॥ ३५. यन्तिराड्यम्यादित्याशास्यमानो यन्ति. "तिकृतौ नाम्नि" [५-१-७१ इति तिक् । एवमन्येष्वपि रन्यादिषु । यन्तेर्यन्त्याख्यदेशस्य यन्तिनामा वा राड राजा ययौ नष्टः । कि कृत्वेभानावासे हस्तिशालायां नियत्य वद्धाश्वांश्चाश्वशालायां नियम्य वैद्धा गजानश्वांश्च मुक्त्वेत्यर्थः । तथा तान् गजानश्वांश्च प्रणम्य च नमोस्तु भवझ्य इति नमस्कृत्य चाखाद्विरम्य शखं मुक्त्वेत्यर्थः । त्वत्संयतो भवद्रणाद्विरत्य निवृत्य च ॥ रन्तिदेवाभ कीर्तेस्ते सत्परीतत्कलिङ्गगत् । नन्तिर्गन्तिस्तथा हन्तिर्वन्तिमन्तिः सतन्तिकः ॥ ३६॥ ३६. हे रन्तिदेवाभ महायागकरणादिभी रन्तिदेवाख्यपूर्वराजतुल्यकलिङ्गं गच्छति कलिङ्गगत्कलिङ्गदेशाधिपः सतन्तिकस्तन्याख्यनृपसहितो नन्तिर्गन्तिस्तथा हन्तिर्वन्तिमन्तिरेवनामा नृपौधश्च ते कीर्तेः सदाता स्वत्कीर्तेरुत्कीर्तक इत्यर्थः । तथा परीतद्विस्तारयिता ॥ रजयन्ति मृगान् । इत्यत्र “णौ मृग" [५१ ] इत्यादिना नस्य लुक् ॥ राग । इत्यत्र "घमि" [५२ ] इत्यादिना नस्य लुक् ॥ स्यदिनः । अत्र "स्यदो जवे"[५३ ] इति स्वदो निपात्यः ।। १ ए राघयौ. २ ए नतिर्ग'. ३ ए वी °न्ति स. १ए तिक्. २ एषु । यतेय. ३ ए निगम्य. ४ वी वदान्गजा'. ५ ए निच्छत्य. ६ ए लिङ्गगत्क. ७बी नामम. ८ डी स्वकोते. ९ए तेसत्की. १० ए 'त्य वघ. Page #726 -------------------------------------------------------------------------- ________________ ६८२ घ्याश्रयमहाकाव्ये [भीमराजः] दशने । अवोद । एंध । ओद्म । प्रश्रयः । हिमश्रथ । इत्येते "दशन" [५४ ] इत्यादिना निपात्याः ॥ अयतैः । अनारत । नतिम् । गतः । अव्याहतमतेः । बतिम् । ततः । अक्षत । इत्यत्र “यमिरमि" [ ५५] इत्यादिनान्तस्य लुक् ॥ निहत्य । अवमत्य । प्रवत्य । परितत्य । प्रसत्य । इत्यत्र “यपि" [५६] इत्यन्तस्य लुक् ॥ नियत्य नियम्य । विरत्य विरम्य । प्रणत्य प्रणम्य । आगत्य अधिगम्य । अत्र "वा मः" [ ५७ ] इत्यन्तस्य लुग्वा ॥ कलिङ्गगत् । संयतः । परीतत् । सत् । इत्यत्र “गमां को" [ ५८ ] इत्यन्तस्य लुक् ॥ यन्ति । रन्ति । नन्तिः । गन्तिः । हन्तिः। मन्तिः । वन्तिः । तन्ति । इत्यत्र “न तिकि दीर्घश्च ” [५९ ] इति लुक् दीर्घश्च न ॥ अजातसातिरुत्खातोयोध्येशस्ते सिपासति । जञ्जन्यमानभक्तीनां धुरि जाजायते च सः ॥ ३७ ॥ ३७. अजातासंपन्ना सातिनं यस्य स पूर्व केनाप्यगृहीतकर इत्यर्थः । अयोध्येश उत्खातस्त्वया राज्यादुत्पाटितः संस्ते तव सिषासति दण्डं दातुमिच्छति । तथा जञ्जन्यमानमतिशयेनोत्पद्यमानं यथा स्यादेवं भक्तिर्येषां तेषां भक्तिमतां धुर्यादौ सोयोध्येशो जाजायते च वोभवीति च ॥ १ सी जादिसा . डी जातिसा. २ ए च स . १ ए एधः । ओप्रः । प्र. २ ए पात्यौ ॥. ३ ए हत्यः । अवमन्त्यः । प्र. ४ बी त्यन्त्यस्य. ५ सी डी यत् । प. ६ बी सी डी त्यन्त्यस्य. ७ ए यन्तिः । रन्तिः । न. ८ ए सी डी नन्ति । ग. ९ सी गन्ति । इ. १० सी डी हन्ति । मन्ति । वन्ति। त°. ११ ए तिकि दी. १२ ए °तः सन्तिस्तव. १३ ए दातुमिच्छन्ति । त°. १४ ए 'नोत्पाप . १५५ सोपयो . १६ एते नों. Page #727 -------------------------------------------------------------------------- ________________ [ह० ४.२ ६२.] नवमः सर्गः। निखन्यासन्यमानः प्राक्कोश उन्खाय सायते । प्राणान्सन्याः स्थिति साया गौडेनं त्वेति जल्पता ॥३८॥ ३८. गौडेन गौडदेशाधिपेन प्राक्पूर्व निखन्य निधानीकृत्यासन्यमानोदीयमानः कोगो भाण्डागारमुत्खाय निखातादुद्धत्य सायते तुभ्यं दीयते । किभूतेन सता । त्वा त्वां जल्पता । कथमित्याह । हे चेदे प्राणाञ्जीवितं सन्या देयाः स्थितिमवस्थानं देशं च साया इति । उत्खात. । सातिः । अजात । इत्यत्र "आ. खनि” [६० ] इत्यादिनान्तस्यात् ॥ सिपासति । इत्यत्र "सैनि" [६१ ] इत्यन्तस्यात् ।। उत्खाय निखन्य । सायते सन्यमानः । जाजायते जञ्जन्यमान । इत्यत्र "ये न वा" [ ६२ ] इति वान्तस्यात् ॥ य इत्यकारान्तनिर्देशादिह न स्यात् । सन्याः । अन्यथा यीति क्रियेत ॥ केचिदत्रापीच्छन्ति । साया. ॥ तन्यतेर्जुनवंशश्रीयशोधिघ्याव तायते । सातेः सन्तेः सतेश्वाग्रेगाना खाना द्विषां त्वया ॥ ३९ ॥ ३९. सहस्रार्जुनवंशोत्पन्नत्वात्त्वयार्जुनवंशश्रीः सहस्रार्जुनान्वयलक्ष्मीस्तन्यते विस्तार्यते । यतो द्विषां खानोन्मूलकेन तथा सातेः सन्तेः सतेश्चैवंनामराजविशेपेभ्योरेगाना स्वामित्वादप्रेसरेण । अत एवाधिषु घोणते भ्राम्यत्यधिध्वाव यशस्तायते विस्तार्यते ॥ १ ए सी पाकोश. २ वी न विति. ३ ए ब्धिष्वाव. ४ अत्र "कवर्गकस्वरवति" [२-३-७६ ] इति णत्वेन भाव्यमिति भाति । १ए हे वेत प्रा. २ ए °णाच्छीवि'. ३ ए सी डी ति । अ. ४ ए समि . ५ ए खाया निखन्य । स्पेयतो । मन्य. ६ सी न । सन्यः । अ. ७ ए सी साया ॥. ८ ए प्रार्जु'. ९ सी डी ई हश्रार्जु. १० ए "न्धिश्चावयवश. ११ सीते ॥ ता. Page #728 -------------------------------------------------------------------------- ________________ ६८४ व्याश्रयमहाकाव्ये [ भीमराजः] तायते तन्यते । अत्र "तनः क्ये" [ ६३ ] इत्यन्तस्याहा ॥ सतेः । सातेः । सन्तेः । इत्यत्र "तो सनस्तिकि" [६४ ] इति लुगातौवा ॥ खाना । अग्रेगाना । वाव । इत्यत्र “वन्याङ् पञ्चमस्य" [ ६५ ] इत्यात् ॥ तन्नृपापंचितिनं श्रीभीमो हनवानिति । त्वामाह किमरिर्मित्रं वासि मे हत्तिकृविधा ॥४०॥ ४०. तद्यस्मात्त्वं पूर्वोक्तनीत्या राजाधिराजस्तस्माद्धेतोनृपाणामपचितिः पूजा तया हृन्नं प्रमुदितं त्वां श्रीभीमो हनवान्प्रमुदितः सन्नित्येवमाह । यथासि त्वं मे किमरिमित्रं वा द्विधा शत्रुत्वमित्रत्वरूपाभ्यां द्वाभ्यामपि प्रकाराभ्यां त्वं मे हत्तिकृदाह्लादक इति ॥ अपचिति । इत्यत्र “अपाद्'' [ ६६ ] इत्यादिना चिः॥ हमम् । हनवान् । हत्ति । इत्यत्र "हाद' [ ६७ ] इत्यादिना हद् ॥ वितीर्णवानथ नयानुत्तीर्ण लूनसंशयम् । कर्णः कर्णावतीणि यशोलीन इदं वचः ॥ ४१ ॥ ४१. अथैवं दूतोयनन्तरं कर्णः कर्णाख्यश्चेदीशो नयानुत्तीर्ण न्यायादनपेतं लनसंशयं छिन्नसंदेहमिदं वक्ष्यमाणं वचो वितीर्णवान्ददौ । कीदृक् । यशोलीनो दानविक्रमोत्थकीर्त्याश्लिष्टोत एव कर्णावतीणिर्नु राधेयावतार इव ॥ अलूनिः सोमवंशः श्रीकृतलीनिर्जयत्यसौ । अधोलीनवतां तापं लूनान्पूर्तिपावनः ॥ ४२ ॥ ४२. असौ सोमवंशश्चन्द्रान्वयो जयति । कीदृक् । असती लूनि १ सी तस्व.२ डी पचति'. ३ ई यशो'. ४ डी'कृताली'.५ए वात्पूर्ति . १ एदा ॥ सेते:. २ सी भ्यां त्व. ३ ए ई हनः । ४.४ ए त नून. Page #729 -------------------------------------------------------------------------- ________________ है० ४.२.६८ ] नवमः सर्गः। ६८५ विच्छेदो यस्य सोलूनिः सदा संततस्तथा श्रिया राज्यादिलक्ष्म्या कृता लीनिगश्रयणं यस्य सः । तथा पूर्त्या लोकरक्षया पार्वनः पवित्रोत एवाधोलीनवतां शरणार्थमध आश्रितानां तापं खेदं लूनवान् । योपि वंशोलूनिरच्छिन्न. स्यात्सोपि श्रिया पत्रलब्धौन्नत्यादिलक्ष्म्या कृतली. निरत एवाधोलीनवतां तापं लूनवान्ता नभोव्याप्त्या पावनश्च त्यान् ॥ पूर्णिक्षमवलैः पूर्तः पूर्तवान्क्ष्मां पुरूरवाः । यशोभिः पूर्णवानाशास्तत्र पूर्णेन्दुनिर्मलैः ॥ ४३ ॥ ४३. तत्र सोमवंशे पुरूरवाः क्ष्मां पूर्तानपालयन् । कीदृक्सन् । पूर्णौ पूरणे व्याप्तौ पालने वा क्षमाणि समर्थानि यानि बलानि सैन्यानि तैः पूर्तः परिपूर्णः । शिष्टं स्पष्टम् ।। । भयं छिन्नेन्द्रशक्तेोर्नघुषश्छिन्नवानिह । मूर्तो नु तेजसा राशिः क्षात्रो धर्मो नु मूर्तवान् ॥४४॥ ४४. इह सोमवंशे नघुषो नाम नृपो द्योः स्वर्गस्य भयं निर्नाथत्वजां भीतिं छिन्नवानिन्द्रीभूयाप हे । कीदृश्याः । छिन्ना वृत्रदैत्यस्य मित्रीकृतस्य विश्वस्तस्य पृष्ठलग्नया हत्ययोच्छेदितेन्द्रस्य शक्तिः प्रभुत्वं यस्यां तस्याः। यतः कीदृक् । मूर्तस्तेजसां राशिर्नु तथा मूर्तवान्क्षात्रो १एशकोंनषुष १ सी था मां. २ बी वन प. ३ सी डी राष'. ४ ए स्याशोपि. ५ डी लम्बौन्न. ६ ए वान् पा. ७ सी पूणव्या. डी पूर्णव्या. ८ ए तैप्पतः. सी डी तैः प. ९ All Mss. write this name as 794 here whilethey write it as 754 in the sixth canto. १०ई घोः सर्ग. ११ ए भीति छि. १२ ए निद्रीभू. १३ सी डी 'जहें। की. १४ ए "प्रवाह. १५ सी डी त्यया छेदि. १६ ए योच्छादि'. Page #730 -------------------------------------------------------------------------- ________________ ६८६ व्याश्रयमहाकाव्ये [ भीमराजः] धर्मो नु । अत्यन्तं प्रतापी विक्रान्तश्चेत्यर्थः । अयं च नघुषवृत्तान्तः पप्ठे सर्गे पञ्चत्रिंशे वृत्ते प्रागेवोक्त एव ।। रणाप्रमत्तान्दुर्मत्तवतः मूनानयानिह । अदूनो दूनवान्दैत्यान्भरतः मूनवान्यशः ॥ ४५ ॥ ४५. इह सोमवंशे भरतो नाम नृपोदूनोनुपतप्तः सन्दैत्यान्दूनवाअघानेत्यर्थः । किंभूतान् । रणाप्रमत्तान्संग्रामे सोधमान्दुर्मत्तवतो दुष्टमदानत एव सूनानयाञ्जनितान्यायानत एव यशः सूनवानुत्पादितवान् ॥ अनिद्राणवतः शत्रूननिद्राणोत्र वृक्णवान् । वृक्णपापो ध्यातधर्मः ख्यातः पूतो युधिष्ठिरः॥ ४६॥ ४६. स्पष्टः॥ चूनावाचूनयज्ञोंनेः समनाविन्द्रतक्षको । पात्रोदक्ताहुतेर्यस्मादभूत्पारीक्षितोत्र सः ॥४७॥ ४७. अत्र सोमवंशे परीक्षित: परीक्षितेर्वापत्यं पारीक्षितोर्जुनप्रपौत्रो जनमेजयो नाम राजाभून् । यस्मात्पारीक्षितात्सकाशान्मृत्युभयेनेन्द्रतक्षको समक्तौ मिलितौ सन्तौ पूनौ नष्टौ । यत आद्यूनः सर्पकुलकोटिभक्षकत्वेनौदरिको यज्ञाग्निर्यागवह्निर्यस्य तस्मात्तथा पात्रादाहुतिभाजनात्मुच उदक्कोद्धृतास्तीकर्षिप्रार्थनयोत्तारितेत्यर्थः । आहु १डी चान्दुर्म'. २ ए मतव ई मर्चव. ३ ए क्णमापो ध्यायत. ४ ए सी पूतावा'. ५ ए शायः स'. - १सी पमनान्दु. २ बी सी डी यो रा'. ३ ए 'मको मि. सी सी "मको मि'. ४सी पाद'. Page #731 -------------------------------------------------------------------------- ________________ [है० ४.२.६८ ] नवमः सर्गः। ६८७ तिरिन्द्रतक्षकरूपं हव्यं येन तस्मात् ॥ किल जनमेजयस्तक्षकाहिदशेन पितरि मृते सपु क्रुद्धः सर्पहोतव्य याग प्रकृतवास्तत्रं च यागे याचकस्येच्छाया पूरितायामेवाहुतिरग्नौ क्षिप्यत इति विधिः । इतश्चैविग्भि. केपुचित्सपैयुं हुतेषु तझको भीत इन्द्र शरणीचक्रे तज्ज्ञात्वातिकुपितेन जनमेजयेन सेन्द्रस्यापि तक्षकस्याहबनायादिष्टा यायजूका यावन्मत्रैगकृष्य तक्षकेन्द्राबाहुतिस्रुचि न्यवेशयस्तावदास्तीकर्पियज्ञवाटकाढहिरर्थी सन्वेदं जगौ तं श्रुत्वा जनमेजयः प्राह । यदसौ मुनिर्याचते तहत्त्वाहुतिरग्नौ क्षिप्यता ततस्त्व कि याचस इत्युक्तोसौ मुनिराह । या काचिदधुनाहुतिरन्नौ होतुमारब्धास्ति सैव मह्यं दीयतामिति निर्वन्धात्तेनोक्ते यदा यज्ञाग्मित. साहुतिरुत्तारिता तदा तदाजातमिवात्मान मन्यमानौ तौ झगिति पलायिताविति पुराणविदः ॥ क्षीणद्यूतास्तथेहान्येप्यसिनग्रासतेजसः । अद्याप्यक्षीणवन्तो नु यशोभिः क्षितवर्जितैः ॥ ४८ ॥ ४८. तथेह सोमवंशेन्येपि नृपा. क्षितवजितैरक्षयैर्यशोभिः कृत्वा. द्यापि संप्रत्ययक्षीणवन्तो न्वक्षया इव जीवन्तीवेत्यर्थः । यतः कीहगा । क्षीणता अपगतदुगेदरव्यसनास्तथा सीयते स्म सिनो बद्धो ग्रासोन्यनृपतेजोभिर्घसनं यस्य तत्सिनग्रासं न तथासिनग्रासमग्रतं तेजः प्रतापो येषा ते ॥ १ए °न्तोत्धय. १ ए हिदशे. • वी मृत स. ३ सी डी त्र या . ४ ए कस्मेच्छा. ५ ए श्चत्रिभिः के. ६ सीडी पु हते ७ एक्षिका भी ८डी स्त्व किया ९ई नौ झ. १० सी डी वन्त एवे. ११ ए रस्यस. १२ ए तथाः सि. Page #732 -------------------------------------------------------------------------- ________________ વ૮ व्याभयमहाकाव्ये [भीमराजः] अवतीर्णः । अनुत्तीर्णम् । वितीर्णवान् । अलूनिः । लैन । लुनवान् । लीनिः । लीनः । लीनवताम् । अत्र "ऋल्वादेः' [६८ ] इत्यादिना तस्य नः ॥ मप्र इति किम् । पूर्ति । पूर्णीत्यपि कश्चित् । पूर्तः । पूर्तवान् ॥ पूरै। पूर्ण । पूर्णवान् । छिन् । छिमवान् । इत्यत्र “रदाद" [ ६९] इत्यादिना नः ॥ अमूर्छमदं इति किम् । मूर्तः । मूर्तवान् । अप्रमत्तान् । दुर्मत्तवतः॥ सूनः(न) । सूनवान् । अदून (नः)। दूनवान् । वृषण । वृक्णवान् । इत्यत्र "सूपति" [७० ] इत्यादिना नः ।। भनिद्राणः । अनिद्राणवतः । अत्र "व्यजन" [७१ ] इत्यादिना नः ॥ अल्पाय इति किम् । स्यातः । ध्यात ॥ पूनौ । मापून । समनौ । इत्यत्र "पूदिवि' [७२ ] इत्यादिना नः ॥ नाशापूतानपादान इति किम् । पूतः । द्यूताः । पात्रोक्ता ॥ असिनप्रास । इत्यत्र “ससे' [७३ ] इत्यादिना नः॥ क्षीण । भक्षीणवन्तः । अत्र "क्षेः क्षी" [७४] इत्यादिना नः क्षी-आदेशाम । मण्यार्य इति किम् । क्षित । भावेत्र कः । म्यणर्थश्च भावकर्मणी ॥ १ सीतीणि । अ. २ ई लूनि । लू'. ३ बीसीडी लून. । लू. ४ ए लीनिः । ली . ५५ त्र कल्वा. ६ सी पूर्ति पूर्त. डी पूर्तिः । पू. ७ ए पूरी । पू. ८ ए सी डी पूर्णः । पू. ९ ए छिन्ना । छि°. सी डी छिन्नः । छि'. १० ए 'दरिति'. ११ वी मूर्त । मू. १२ बी दूनः । अटू सी डी दून । अदू. १३ सी सी यूवणः । वृ. १४ एई द्राण । अ. १५ सी डी बत् । .. १६ ए ख्यातन् । ध्या'. १७ सी डी ध्यातः ॥ पू. २८ए पून् । स. बी पनः । स. १९ ए सी मक्तौ । १. २० डी 'बनान'. २१ बीरीप्ता । पा. २२ वी सी सी दक्त ॥ १. २३ बी सेपसे. २४बी धीया. Page #733 -------------------------------------------------------------------------- ________________ है० ४.२ ७५ ] नवमः सर्गः । ६८९ अन्यून एभ्यः पूर्वेभ्यो भीमो जयति संप्रति । यत्र न क्षितकः कोपि क्षीणकः केवलं कलिः ॥ ४९ ॥ ४९. संप्रत्येभ्यः पूर्वेभ्य पूर्वजेभ्य. पुरूरवआदिभ्योन्यूनोहीनो भीमो जयति । यत्र भीमे सति सर्वस्य सुखितत्वान्न कोपि क्षितकः परपराभवादिना दीनः केवलं परं कलि: कलिकालः क्षीणको धर्मोदयाद्दीनः ।। मैत्री हि सहजा सद्भिः सतामित्यावयोरिमाम् । अन्यथा ख्यापयन्कोस्तु क्षितायुः क्षीणसंततिः ॥ ५० ॥ ५०. हि स्फुटं सतां साधूनां सद्धि सह सहजा स्वाभाविकी मैत्रीति हेतोरावयोः सतोरिमां मैत्रीमन्यथामैत्रीप्रकारेण ख्यापर्यंन्कः क्षीणायुः क्षीणतसंततिः क्षीणसन्तानश्चास्तु । अकृत्रिममैत्रीपवित्रयोरावयोरमैत्री मुमपुरेव वक्तीत्यर्थः ॥ क्षीणं यद्वा स्वयं तेन किं हि तस्य क्षितेन नः । त्वं श्लाघाहीण नः पुण्यैर्ऋतं स्वाम्यनृणागतः ॥ ५१ ॥ ५१. यद्वा तेनावयोमैत्रीमन्यथा ख्यापयता नरेण स्वयं क्षीणं महालीकोक्तिरूपतीत्रपापपातादात्मनैव क्षयं गतम् । ततश्च हि स्फुटं तस्य स्वय क्षीणस्य हितेन क्षयेण नोस्माकं कि न किंचित्तायस्य मृतमारणतुल्यत्वात्तस्मीत्तद्वार्तामपि वयं न कुर्म इत्यर्थः । अथात्मानुगतमेव तात्पर्यमाह । हे श्लाघाह्रीण महापुरुपत्वात्प्रशंसया लजित तथा १ बी सहजामि . ए सत्यमि' ० ए वी ई ये ऋत. _१ बी सी डी भ्य. पु. २ एतकोप. ३ ए दीनो के. ४ ए 'लि का. सी लिकालक्षी'. ५ वी हि स्फट. ६ सी डी हजा. ७ ई त्रीहि हे. ८ए यक्षः क्षी. ९ ए बी ई यु क्षितस. १० सी मूर्खरै . डी मूर्खर. ११ ए यं तेन हितस्य. १२ सीडी सादा. Page #734 -------------------------------------------------------------------------- ________________ ६९० व्याश्रयमहाकाव्ये [ भीमराजः] ऋतं सत्यं यथा स्यादेवं स्वाम्यनृण स्वामिनो भीमस्य सर्वकार्यसंपादकत्वादनृण जीविकोपयोगरूपऋणवर्जित दामोदर त्वं नोस्माकं पुण्यैरागतः । अर्थादन ॥ इति प्रश्नान किं ह्रीतो भीमस्त्वं हीतवान्न वा । हीणवानस्मि सौहार्दाघ्रात आघ्राणसत्पथ ।। ५२ ॥ ५२. हे आघ्राणसत्पथाङ्गीकृतसाधुमार्गेति प्रभाकिमरिमित्रं वेति पृच्छया किं भीमो न ह्रीतो न लज्जितो वाथ वा त्वं न हीतवानस्म्यहं पुनः सौहार्दाघ्रातो मैत्र्या सामस्येन वशीकृतः सन्निति प्रश्नाद् ह्रीणवान् ॥ ध्रातमध्राणमप्यद्य भीमोत्रैतीति मे मनः। अत्राणोत्कण्ठया नुन्नं नुत्तमत्रातया मुदा ॥ ५३ ॥ ५३. मे मनोध्राणमपि को मामभिषेणयतीति चिन्तयातृप्तमप्यनिवृतमपीत्यर्थः । अत्र देशे भीम एतीति हेतोरधे त्वदागमकाले ध्रातं निवृतमत एवात्राणारक्षिता निरर्गला योत्कण्ठा भीमाभिगमेच्छा तया नूनं प्रेरितं तथानातया मुदौ नुत्तम् ॥ अवित्तमभियाम्यद्योनगण्डोत्तकररिभैः । राज्ञा रेवान लव येति लोकविन्नं तु विनकृत् ।। ५४ ॥ ५४. इभैः कृत्वाद्यावित्तमविचारितं निःशवमित्यर्थः । अभियामि १बी मोती . २ बी वित्त नु वि'. १बी गर. २ ए परण'. ३ ए पुस्तके 'दूतस्य नाम' इति टिप्पणी समासे वर्तते. ४ ए सी रिमित्र. ५ई त्व किं न. ६ ए सौहार्दा. ७ बी सी डी ५३ म. ८ वी वृत्तम. ९ वी चत्वादा. १० वी रक्षतानिनिर. ११ बी सी री 'गमनेच्छा. १२ ईन. १३ ए दा वुत्त. १४ ए कृतापा. Page #735 -------------------------------------------------------------------------- ________________ . [ है० ४ २.७६ ] नवमः सर्गः । ६९१ भीमाभिमुखं गच्छामि । किभूतैरुन्नौ मद क्लिन्नौ गण्डौ येषां ते य उत्तकरा मदाक्लिन्नशुण्डादण्डा जायगजानां हि कग अपि मदं अरन्ति तैः । तु पर गज्ञा कर्णेन ग्वा रेवाव्या नदी न लक्ष्या विनहेतुत्वान्नातिक्रम्येत्येवविधं लोकविन नैमित्तिकादिलोकविचारितं विनकृद्धीमाभिगमनान्तरायकारि || ओक्रोशे । क्षीणसंततिः क्षिनायु. ॥ देन्ये । क्षीणक क्षितकः । अत्र "वाक्रोशदैन्ये" [ ७५ ] इति वा न ॥ अध्यार्थ इत्येव । किं तस्य क्षितेन ॥ कश्रित्त भावेपि विकल्पमिच्छति । क्षीण तेन कि तस्य क्षितेन ॥ अनृण । ऋतम्। ह्रीण हीणवान् । होत हीतवान् । आणि आघ्रातः । अघ्राणं धातम् । अत्राण अत्रातया । उन्न 'उत्तं । नुन नुत्तम् । विन्नम् अवित्तम् । अत्र "ऋही" [७६ ] इत्यादिना वा न' ॥ गृहाणेभांस्तढदूनोन्येभगृनेपि कोपनान् । अशुष्कपकपूगाभानिर्वाणाक्षामतेजसः ॥ ५५ ॥ ५५. तत्तस्माद्धेतोरदूनो यद्ययं भीमे भक्तस्तत्कि भीमं नाभियातीत्येवं मन:खेदरहितः संस्त्वमिभान्भीमस्य प्राभृतार्थ गृहाण । किंभूतान । अशुष्कमाई पक्कं निष्पन्नं यत्पूग पूगीफलं तदाभमतिक्तम। १ ए डी नात् । १ डी उक्तक. २ ए किन्न शु. ३ ए दहा जा ४ ए त्यराजा. ५ डी हि म ६ सी डी वाख्या ७ ए रेवख्या ८ ई तिक्राम्य'. ९ ए क्रोशे । क्षी° १० ए ति पक्षि. ११ ए क्षिक १० ए ई °च्छन्ति । क्षी . १३ सी डी नृण ऋ. १४ डी त । ही १५ सी डी हीण हो'. २६ डी घाण आघात । अ. १७ डी त्राण अ. १८ डी उत्त । नु. १९ ए 'त्त । सुम्न वुत्तं. २० डी नुत्त । नुत्तं । वि. २१ ए रनूनो २२ ए निम्फन्न. सी निष्फन्न. २३ ए 'रस्कम'. Page #736 -------------------------------------------------------------------------- ________________ ६९२ व्याश्रयमहाकाव्ये [भीमराजः] निर्वाणमक्षीणमक्षाममकृशं तेजः प्रतापो येपा तानत एवान्येभगू नेपी. तग्गजपुरीपैपि कोपनानसहर्नोन ॥ वातनिर्वातगमनान्वातनिर्वाणजिद्रयान् । उल्लाघानकृशान्धीवान्नयाश्वान्फुल्लपद्मभान् ॥ ५६ ॥ ५६. अश्वान्नय भीमपाचे प्रापय । कीदृशान् । वा तस्य कर्तुर्यनिर्वातं निरुपहत गमनं तद्वद्गमनं येषां तान् । तथा वातस्य यनिर्वाणं गमनं तज्जिद्रयो वेगो येपां तान्कांश्चिद्वातवच्छीघ्रगान्कांश्चिञ्च वातादप्यतिशीघ्रगानित्यर्थः । तथोल्लाघान्नीरोगांस्तथाकृशीन्पीनांस्तथा क्षीवान्मत्तांस्तथा फुल्लपद्मभान्विकसितपद्मवत्सश्रीकान् ।। संफुल्लकीर्ति भोजस्य स्वर्णमण्डपिकामिमाम् । श्रीवासोत्फुल्लपद्माभां हरापरिकृशश्रियम् ॥ ५७ ॥ ५७. ईमां प्रत्यक्षां स्वर्णमण्डपिकां हर नय । कीदृशीम् । श्रियो लक्ष्म्या वासोवस्थानं यत्र तच्छीवासमुत्फुल्लं स्मेरं यत्पद्मं तदाआमत एवापरिकृशश्रियं स्फीतशोभाम् । तथा भोजस्य मालवाधि. पभोजगजस्य संफुल्लकीर्ति विस्मेरां कीर्तिमिव तत्कारितत्वात् । कर्णेन हि भोजराज जित्वा तन्मण्डपिकेयमानीतासीदिति ॥ १ए सी कीतिभो'. २ बी कार्मिमा'. ३ ए मिनाम्. १५4 तानवमवा. २ ई तानेवा'. ३ सी डी पति को.४ ए ना ॥५॥ नये. ६ ए तद्. ७ए तपोहा". ८ ए शाबीना. ९ एन् ॥ स १. ए म प्र. ११ ए नर । की. १२ ए सी कीतिवि. कीजिए १३ बी रिला. १४. एत् । को. Page #737 -------------------------------------------------------------------------- ________________ [हे. ४.२.८२.] नवमः सर्गः। ६९३ उष्ट्रैश्च नाययोल्लाघवद्भिः प्रक्षीवितेतरैः । मेरुभित्तनया वित्तं स्वर्णवित्तमुपायनम् ॥ ५८ ॥ ५८. जात्यत्वावंहीयस्त्वाच्च संरुभित्ततया मेरो. खण्डमिदमिति मेरुशकलत्वेन वित्तं ख्यातं स्वर्ण वित्तं स्वर्णम्पं धनमुपायनं च भीमार्थं ढौकनिका चौष्ट्रैः कर्तृभि यय । किभूतै. । उल्लाघवद्भिर्नीरोगैस्तथा प्रक्षीवितेतरैः प्रक्षीविता इव मत्ता इवोत्कूर्दकत्वात् प्रक्षीवितो अदान्तास्तेभ्य इतरैर्दान्तः ।। अदूनः। गृन । इत्यत्र “दुगोरू च” [७७] इति न ऊश्च ॥ अक्षाम । अशुष्क । पछ । इत्यत्र "शुपि" [ ७८ ] इत्यादिना मकवाः ॥ निर्वाण । इति “निर्वाणमवाते" [ ७९] इति निपात्यम् ॥ अवात इति किम् । वात निर्वात ॥ केचिद् वातनिर्वाण इतीच्छन्ति ॥ क्षीवान् । उल्लाघान् । कृशान् । परिकृश । फुल्ल । उत्फुल्ल । संफुल्ल । इत्येते "अनुपसर्गा" [ ८० ] इत्यादिना तान्ता निपात्याः ॥ क्तवत्यपि केचित् । उल्लाघवद्भिः ॥ अनुपसर्गा इति किम् । प्रक्षीबित ॥ भित्त । इत्यतेत् "भित्तं शकलम्"[८१]इति निपात्यम् । स्वर्णवित्तम् । वित्तम् । इत्येतो "वित्तम्' [ ८२ ] इत्यादिना निपात्यौ ॥ एतज्जुहुधि भीमस्य मित्रं मां विद्धि शाधि च । जेहि शङ्कामेधि सज्जो निश्चिनु व्रज रानुहि ॥५९ ॥ ५९. एतद्गजाद्युपायनं भीमस्य जुहुधि देहि । तथा मित्रं विद्धि १ डी रुवित्त'. २ सी वित्त'. ३ ए यन् ॥. ४ ए जुहोधि. ५ ए हि सका. ६ ए राध्वहि. १ए त्वार्ददीय. डी वादही'. २ ए का चौष्ट्रि.. १सी तास्ते', ४ ए सी गोरुच. ५ सी डी ति तस्य न. ६ ए नक्रश्च. ७ए °शुपीरि', ८ सी डीवा इ. ९ए"कृशान् । फु. १० सी डीम् । एतो. Page #738 -------------------------------------------------------------------------- ________________ [भीमराजः] ६९४ व्याश्रयमहाकाव्ये जानीहि शाधि च मां मित्रं भीमस्य कथयेश्च । तथा शङ्का जहि त्यज । तथा सन: प्रस्थानप्रगुण एधि भव । तथा निश्चिन्वयमस्माकं मित्रमेवेति निर्णय । तथा त्रज गच्छ । तथा रानुहि मत्कृते भीममाराधय॥ जुहुधि । विद्धि । इत्यत्र “हुधुटो हेधिः" [ ८३] इति धिः ॥ . शाधि । एधि । जहि । इत्येते "शासस्" [ ८४ ] इत्यादिना निपात्याः ॥ ब्रज । इत्यत्र "अत" [८५] इत्यादिना हेलुक् ।। निश्चिनु । इत्यत्र “असंयोगादोः" [८६ ] इति हेर्लुक् । असंयोगादित्योविशेपणादिह न स्यात् । रानुहि ॥ यथावां तनुवः प्रीतिं तन्वोर्थान्कुर्व आर्जवम् । तन्मः क्ष्मां तनुमो मां शं कुर्मः कुर्यास्तथाद्य नः॥ ६० ॥ ६०. तथा तं प्रकारं नोस्माकं भीमस्य मम चाद्य कुर्या यथावां प्रीति तनुवः कुर्वार्थान्कार्याणि तन्व आर्जवमकौटिल्यं कुर्वः मां तन्मः शत्रुजयेन विस्तारयामो मां लक्ष्मी तैनुम: शं सुखं कुर्मः ॥ "भविशेषणे द्वौ चासदः" [२.२.१२२] इत्यसदो बहुरवे तन्म इत्यादिषु बहुवचनम् ॥ १ एन्बोन्कुि, २ एमः क्षा त°. ३ सी डी कुर्म कु. ४ ए याद ना. १ डी जानादि. २ वी धि मा. ३ ए ई "श्व । श. ४ सी शङ्कामद्विपयामरित्वाशना. ५ बी का मनिषयामरित्वाशना ज. ६ई त्रमिव. ७ सी प्र. ८ ए सी डी भीत्कार्या'. ९ ए. क्षा त°. १० ए 'नुम श. ११ टी स्मदीय'. Page #739 -------------------------------------------------------------------------- ________________ [६० ४ २६, नवम. सर्गः । ६९५ तत्तनोमि करोमीति व्याकुर्वन्नादृतोपदः । दामोदरोकरोद्यानं रुन्धन्क्ष्मां सत्तुरंगमैः ।। ६१ ।। ६१. दामोदगे यानमकरोत् । कीटक्सन । यदुक्तं त्वया तत्तनोमि विस्तारयामि करोमि विधामीति व्याकुर्वन्कथयस्तथाढतोपदो गृही. तप्राभृतः । तथा सत्तुरंगमैर्जात्याश्वै. मां रुन्धन्नावृण्वन् ।। तन्वः तनुवः । तेन्मः तनुम । अत्र "वम्यविति वा" [ ८७ ] इति-ओर्वा लुक् ॥ अवीति किम् । तनोमि ॥ कुर्याः । कुर्वः । कुर्मः । अत्र "कृगो यि च" [८८] इत्यो क् ॥ अवितीत्यवे । करोमि ॥ व्याकुर्वन् । अत्र "अत. शित्युत्" [८९ ] इत्यस्योत् ॥ उकारनिमित्तत्वेनाकारविज्ञानात्कुर्या इत्यादावुकारलोपेपि स्यात् ॥ अवितीत्येव । अकरोत् ॥ रुन्धन् । सत् । इत्यत्र "नास्त्यो क्" [ ९० ] इत्यत्य लुक् ॥ अद्विपुर्नोपभीमं तं मत्रिणोन्येपि नाद्विषन् । किं त्वभ्ययुरयान्हर्षमकार्पः प्रत्युत स्तुतिम् ॥ ६२ ॥ ६२. उपभीमं भीमसमीपे वर्तमाना मत्रिणस्तं दामोदरं नाद्विपुीममस्मांश्चानापृच्छयैवानेनात्मवुद्ध्येदं कुसंधानं कृतमिति प्रकारेण न द्वेषं चक्रुस्तथान्येपि सामन्तादयोपि नाद्विषन्कि तु तमभ्ययुरभिमुखं गतास्तथा किं तु हर्पमयान्यापुस्ती प्रत्युत स्तुतिमकार्पः ।। १ सी डी मक':. १डी त् । य. २ सी मि वि. ३ ए तन्वः त. ४ एति और्वा. ५ बी सी डी अवितीति. ६ ए कुर्मः । अ. ७ ए "स्योत ॥ उ. ८ ए नात्योर्च'. ९ए लुगू ॥. १० एत्ममुद्धेद. ११ ई कि त्वत. १२ वी था कि प्र. सी था किंपु प्र. डी था कि तु प्र. Page #740 -------------------------------------------------------------------------- ________________ ६९६ व्याश्रयमहाकाव्ये [ भीमराजः] भीममेवाविदुर्भाममविदन्वा विडोजसम् । कृतार्थमागतं पौरा अन्वभूवंश्च मङ्गलम् ॥ ६३ ॥ ६३. कृतार्थ कृत कार्यमागतं पत्तनसमीप आयातं भीमं पौरा भीममेव पाण्डवमेवाविदुर्जानन्ति स्म विडोजसं वेन्द्रं वाविदस्तथा मङ्गलं प्रादेशिकं नगरशोभादिमङ्गलकर्मान्वभूवंश्च समवेदयंश्च चक्रुश्वेत्यर्थः ॥ अद्विपुः अद्विपन् । अभ्ययुः भयान् । इत्यत्र "वा द्विप" [९१] इत्या दिनानो वा पुस् ॥ अकार्पः । अविदुः । अत्र “सिज्विदोभुवः” [ ९२] इति पुस्॥ अविदनित्यपि कश्चित् । अभुव इति किम् । अन्वभूवन् ॥ नृपागममशासुर्ये तथैभ्यो हवुर्जनाः। नादरिदुर्यथाजक्षुरचकामुरजागरुः ॥ ६४॥ ६४. ये नरा नृपागमं भीमार्गमनमशासुरभणन्नेभ्यो जनाः पौरास्तथा जुहवुर्ददुर्यथा नादरिद्रुरीश्वरीबभूवुरित्यर्थः । अत एवाजावुभुजिरे सविलासा जहसुर्वाचकासुर्दिव्यवस्त्रादिना रेजुस्तजागरुरुद्यता बभूवुः ॥ भावुः । अअक्षुः । भदरिद्रुः । अजागरुः । अचकोंसुः। अंशासुः । अत्रै "मुक्त" [९३ ] इत्यादिनानः पुस् ॥ १ए नृपोग. २ एभ्योजह'. ३ सी डी जुहुवु. ४ वी सी जागुरुः. १ई जसमिन्द्र. २ ए °सं विन्द्र. ३ सी वेन्द्रवा . ४ ए वाविंदस्त'. ५ ए 'म प्रा. ६ एमदिन. ७ ए °व समवे. ८ ए अजान ९ए °ति पुस्. १. डी मम'. ११ ए थाजह. १२ सी डी जुहुवु. १३ बी दुयथा. १४ ए रिद्ररी . १५ सी जहसु. १६ ए थाजोन. १७ सी डी जुवुः. १८ "रिद्रः । म . १९ए कामुः । म २० सी अन. २१ ए व धुक्त. Page #741 -------------------------------------------------------------------------- ________________ [हे० ४.२.९'.] नवमः सर्गः। ६९७ शासद्विभ्रडवं भीमो विशन्स्त्रैणान्युदैवत । दृशं ददन्ति जक्षन्ति वाचं ददनि जमति ॥६५॥ ६५. भुवं शासनन्विभ्रत्पोपयन्भीमो विशन्पुरे प्रविशन्सन् स्त्रैणान्युदैक्षत । कीशि । दृशं चक्षुर्ददन्ति भीमदर्शनाय भीमाभिमुख क्षिपन्ति सन्ति जनन्ति रूपातिशयोत्थहद्धसन्ति । तथा वाचं ददानि भीमरूपातिशयवर्णनायान्योन्यं वचनं वितरन्ति सन्ति जक्षति हर्षान्मिथो हसन्ति । विभ्रत् । शासन् । इत्यत्र "अन्तो नो लुक्" [ ९४ ] इति नस्य लुक ॥ ददति ददन्ति । जक्षति जक्षन्ति । अत्र "शो वा" [९५] इति नस्य वा लुक् ॥ तस्यादरिद्रल्लावण्यं प्रीणत्मविशतस्तदा । मिमते स्म न पोर्योंपि मिमीतामितरः कथम् ॥ ६६ ॥ ६६. तस्य भीमस्य तदा प्रविशतो लावण्यं सौन्दर्य पौयोपि वैदग्ध्येन प्रसिद्धा नागरिकों अपि न मिमते स्म । एतावदिदमिति न परिच्छिन्दन्ति स्म । यतोदरिद्रत्प्रचुर ती प्रीणत्सर्वलोकान्हर्पयत्तस्मादितरो ग्राम्यस्त्रीलोकः कथं सिमीताम् ।। स पीणीते स दत्ते स्म धत्ते स्म च तथा श्रियम् । दरिद्रितः स न यथा विभितः स न रोदसी ॥६७॥ ६७. स भीमस्तथौचित्यरूपेण तेन प्रकारेण श्रियं प्रीणीते स्म या १ ए तस्माद. २ सी डी रिटन 3 ए दिन स्म. १सी डी शन्म २ ए णान्यद'. ३ ए कीदृशि. ४ ए मिम्बख क्षिपनि म. ५ सी डी °स विक्षि. ६ वी न्ति यन ७ ई विरमन्ति ८ ए सी 'क्षन्ति ह'. ९ ए ° सी वा. १० ए काश्चपि. ११ ए धात्तीण १२ ए तिमी. ८८ Page #742 -------------------------------------------------------------------------- ________________ ६९८ व्याश्रयमहाकाव्ये [भीमराजः गादिविधौ तर्पयामास । तथा दत्ते स्म द्विजादिभ्यो, ददौ धत्ते स्म आण्डागारेधारयच्च । यथा रोदसी ने दरिद्रित: स्म न दुस्थ्यभूतां न विभितः स्म न भीते च । औचित्येन तेन यागादौ श्रियस्तर्पणे देवानां तृप्तत्वाद् द्यौरदरिद्राभूद्याचकानां च श्रियो दाने भूरदरिद्राभून । श्रियः संग्रहे चायतौ यागभवनाव्युच्छित्तिसंभावनया द्यौर्न भीता । भूश्चायँतो दानसंभावनयानुचितदण्डपातपरचक्रोपद्रवाद्यसंभावनया च न भीतेति भावः ॥ विभीतः सेव वार्यग्नी याहीतः स्म विप्लवम् । जहितः स ने शान्तत्वं तस्मिन् शासति मेदिनीम् ॥६८॥ ६८. तस्मिन्भीमे मेदिनीं शासति रक्षति सति यद्यस्माद्धेतोर्वार्यनी विप्लवमतिवृष्टिपुरदाहाद्युपद्रवं जहीतः स्मात्यजताम् । तथा शान्तत्वं न जहित: स्म निरुपद्रवो सदास्थातामित्यर्थः । तस्माज्ज्ञायते विभीतः स्मेव भीमाद्भीताविव भीतो ह्युक्तप्रकार एव स्यात् ।। मिमैते । अदरिद्रत् ॥ भा । प्रीणत् । अत्र "नश्चातः" [ ९६ ] इत्यातो ति भावः विनयानुचितदण्डपालभावनया यौन बाभूत । मिमीताम् । प्रोणीते । अन "एपामी' [ ९७ ] इत्यादिनात इत् ॥ अद इति किम् । दत्ते । धत्ते॥ दरिद्रितः । भत्रै “इदरिद्रः" [ ९८ ] इति-इः ॥ १ वी न सान्त'. १बी सी डीस्म च स्वभा'. २ ए न रि'. ३ डी रिद्रतः. ४ ई विभत.. ५ ए णा दे. सी डी पाहवा. ६ डी चाययतो या . ७ ए यतो दा. ८ए तो वार्य. ९ वी या सान्त. १० ए ५ः । तस्मा. ११ई तथा शाय १२ ए "विराभी. १३ ए मतो । अ. १४ एनदारिबी र इदरि'. १५ ए बी सी ई "ति-पत् ॥. Page #743 -------------------------------------------------------------------------- ________________ [ है० ४.२.१०२ ] नवमः सर्गः। ६९९ बिभितः विभीतः। अत्र "भियो न वा" [ ९९ ] इति वा-इः ॥ जैहित. जहीतः । अत्र "हाक." [ १०० ] इति वा-इ ॥ जहीहि मा कृपां युद्धं जहाहि जहिहि क्रुधम् । तव जह्यां न सेवामित्यूचे कैस्तं न पार्थिवः ॥ ६९ ॥ ६९. कः पार्थिवस्तं नोचे । कथमित्याह । हे भीम कृपां मौ जहीहि मा त्यज युद्धं जहाहि मुश्च क्रुधं जहिहि तव सेवां न जहां नाहं मुञ्चेयमिति ॥ जहाहि । जहिहि । जहीहि । इत्यत्र “आ च हो" [ ३०१] इनि-आ ___ 'दितौ वा ॥ जह्याम् । अत्र "यि लुक्" [ १०२ ] इत्यन्तस्य लुक् ॥ निश्यञ्जानन्कलाः क्षेमराजोथाजायतास्य तुक् । जञ्जन्ति स्मैप किं धर्मो जाज्ञाति सेति यं जनः ॥ ७० ॥ ७०. अथ क्षेमराजो नामास्य भीमस्य तुक्पुत्रोजायत । कीदृक् । कला धनुःकलाद्यास्तत्तच्छोराववोधेन जानंस्तथा निश्यन् ज्ञात्वापि सतताभ्यासेनोत्तेजयन्सस्फुराः कुर्वन्नित्यर्थः । यं क्षेमराजमतिधार्मिकत्वाजनो जाज्ञाति स्मात्यर्थं जानाति स्म । कथमित्याह । किमेष धर्मो जञ्जन्ति स्मात्यर्थ जात इति ।। १ बी जहहि कु. २ ए कर्त्त न, ३ ए अत स्मै. ४ ए ति स्मोति त ज. ५ सी डी ति त ज. ६ वी अन्त. 'त' समामे 'य'. १ए वा-: ॥ २ ए जहीत. जहितः । म. ३ सी डी मा जिही ४ई न चकु. ५ ई मुचेय. ६ वी जहहि । ज. ७ ए लुकीत्य'. ८ ए जो मामास्म. ९ एत्रो जोयत. की?. १० बी ई कवला. ११ ए स्तच्छन्दाखा. १२ई च्छात्राव. १३ ए जमिति'. Page #744 -------------------------------------------------------------------------- ________________ ७०० व्याश्रयमहाकाव्ये [क्षेमराज । निश्यन् । इत्यत्र "ओतः श्ये" [१०३ ] इति-ओतो लुक् ॥ जानन् । अजायत । इत्यत्र “जा ज्ञा" [१०४] इत्यादिना जादेशः ॥ अत्यादाविति किम् । जाज्ञाति । जञ्जन्ति ॥ पुनन्प्रीणञ्जगदक्षावतारोस्यापरः सुतः। वीणन्भ्रीणश्रियमभूत्कर्णः कीर्ति त्रिणन्भ्रिणन् ॥ ७१।। ७१. स्पष्टः । कि त्वतिधार्मिकत्वादृक्षावतारो दक्षस्यरवतार इवात एव जगत्पुनन्पवित्रयन्तीणंस्तोपयंस्तथा श्रियं राज्यादिलक्ष्मी वीणन्वरयन्भ्रीणन्पोषयन् राज्याह इत्यर्थ. ।।। पुनन् । इत्यत्र “प्वादेर्हस्वः" [ १०५ ] इति हस्वः ॥ वादेरिति किम् । प्रीणन् ।वीणन् । भ्रीणन् । आगणान्तात्प्वादय इत्यन्ये । वृत्करणं ल्वादिसमाप्त्यर्थ तन्मते । विणन् । भिणन् ॥ नाम्ना देवप्रसादो भूत्क्षेमराजस्य चान्मजः । गच्छति साद्भुतां ख्यातिं यच्छन्नर्थ य इच्छताम् ॥७२॥ ७२. योपि देवस्य देवताया राज्ञो वा प्रसादः प्रसन्नता स्यात्सो. पीच्छतां याचकानामयं यच्छन्नद्भुतां ख्याति गच्छतीत्युक्ति: । मोलार्थस्तु स्पष्टः ।। गच्छति । इच्छताम् । यच्छन् । इत्यन्न “गमि" [ १०६] इत्यादिना छः ॥ १५ पुणन्त्री'. २ ए सी कीर्ति नि. १ए जोलु. २ ए किं स्वति'. ३ ए मीणास्तो'. ४ई पयस्त. ५५ "न्तापाद. ६ वी सी डीई मोरो'. Page #745 -------------------------------------------------------------------------- ________________ [१०.४.२.१०७] नवमः सर्गः । ७०१ येनाधावन्दिवे पूर्वाः शृण्वन्भीमोपि वर्त्म तत् । राज्यायोचे क्षेमराज नदाज्ञा नाधिनोच्च तम् ॥ ७३ ॥ ७३. येन वफ्ना कृत्वा पूर्वा पूर्वजा मूलगजादयो दिवे स्वर्गायाधावन्वेगेन जग्मुस्तैदम तपश्चरणरूप मार्ग शृण्वन्भीमोपि न केवल पूर्वा इत्य'यर्थ. । क्षेमगंज गज्यायोचे राज्यं गृहाणेत्यूचे । तदाज्ञा ज्याङ्गीकारविपयो भीमादेशसं क्षेमराज नाविनोपितृवियोगकारित्वान्नाप्रीणात । पितृमार्गमनुमरियन राज्यं नाङ्गीचकारेत्यर्थः।। न्याय तिष्ठन्सदाप्याज्ञामकृण्वन्नामनन्कलाः । कर्णोथ मूनि जिघ्रयां नाभ्यां राज्येभ्यपिच्यत ॥ ७४ ॥ ७४. अथ मूनि जिब्रझ्या प्रेमातिशयाँचुम्बन्यामित्यर्थः। ताभ्यां भीमक्षेमाभ्यां का राज्यभ्यपियत । यत कीहग । न्याये तिष्ठंस्तथा सदाप्याजा भीमादेशमकृण्वन्नहिमंस्तथा कला आमनन्नभ्यस्यन् ।। असीद शीयमानांहाः पश्यन्ब्रह्मामृतं पिबन् । तत्त्वे यच्छन्मनो भीमदेवो द्यामृच्छति स च ।। ७५ ॥ ७५. भीमदेवो द्यां स्वर्गमृच्छति स्म ययौ । कीडक्सन् । तत्त्वे परमार्थे संसारानित्यत्वादौ मनो यच्छन्ददन् । तत्त्व परिभावयन्नित्यर्थः । अत एव शीयमानांहा विशीर्यमाणाजानादिमलोत एव च ब्रह्म परमज्ञानस्वरूपमात्मानं पश्यन्साक्षात्कुर्वन्नत एव चासीदन्नखिद्यमानः केवलसुखे निमजन्नित्यर्थः । अत एव चामृतमिव पिवन् । योपि देवः स्यात्सोप्युक्तविशेषणोपेतो द्यामृच्छतीत्युक्तिः ।। १ डी 'धिनाच २ सी डी "ज्यभिषि ३ ए ञ् श्रीयमामाहा , १ ए °स्तप° ई स्तत्तप. 7 वी सी रूपमा'. ३ ई वल इ° ४ ए राज्यं रा. ५ डी प्रीगपितृ. ६ ए 'तिमयाथुम्व. ७ ई शयचुम्व. ८ वी याचम्बुभ्या. ९ सी डी ज्येभिपि. १० ए वी सी डी भ्यसन्. ११ एपेता था. Page #746 -------------------------------------------------------------------------- ________________ ७०३ व्याश्रयमहाकाव्ये [कर्णराजः टीवनश्रु धमञ्शोकाग्निं क्षेमोधिसरस्वति । अक्लामस्तीर्थमकामदाचामस्तपतां यशः ॥ ७६ ॥ ७६. क्षेमः क्षेमराजोधिसरस्वति सरस्वतीनद्यां तीर्थ दधिस्थलीसमीपस्थं मण्डूकेश्वराख्यं पुण्यक्षेत्रमकामद्ययौ । कीटक्सन् । वियोगाच्छोकाग्निं धमन्नुद्दीपयन्नत एवाश्रु ठीवन्मुञ्चस्तातिवैराग्येणोत्कृष्टतप:करणात्तपतां तपस्विनां यश आचामर्न असमानस्तथाक्लॉमस्तपसाग्लायन् । अधांवन् । इत्यत्र "वेगे सतर्धाव्" [ १०७ ] इति धीव् ॥ शृण्वन् । अकृण्वन् । अधिनोत् । पिबन् । जिघ्रयाम् । धमन् । तिष्टन् । आमनन् । यच्छन् । पश्यन् । ऋच्छति । शीयमान । असीदन् । इत्यत्र "श्रौति अझामन् । इत्य इत्यादिना शमन सीयमान । असो अक्रामत् । इत्यत्र “क्रम" [ १०९] इत्यादिना दीर्घः ।। टीवन् । अक्लामन् । आचामन् । इत्यत्र “ष्टि"[३१०] इत्यादिना दीर्घः॥ अंताम्यतोस्य सेवार्थ ददौ कर्णोप्रमाद्यते । शाम्यते दाम्यते देवप्रसादाय दधिस्थलीम् ॥ ७७ ॥ ७७. अताम्यतस्तपःकरणेनाखिद्यमानस्यास्य दधिस्थलीसमीपती१ए "हामस्ती . २ ए आता . ३ डी स्थलम्. १ सी डी क्षेमरा . २ वी केस्वरा'. ३ डी वाशुष्ठी . ४सी धापि . ५ए पश्चिना. ६ सीडी न् अस. ७ ए सी डी कामस्त'. ८ डी साहामस्तपसाग्ला. ९ ए पायय. १० ए तेंधाय्. ११ ए भाव ॥ . १२ सीडी न् । कृ. १३ सीत् । जि. १४ डीम् । ति. १५ ए मन् । सी मन । . १६ ए श्वौति. १७ ए वी कृन्वित्या. १८ ए 'त्यादिशा: १९ए लिपित्या'. Page #747 -------------------------------------------------------------------------- ________________ [हे०४.२.११२] नवमः सर्गः। र्थस्थस्य क्षेमराजस्य सेवार्थ कर्णो देवप्रसादाय क्षेमराजपुत्राय दधिस्थली ग्रामं ददौ । यतः किभूतायाप्रमाद्यते क्षेमराजसेवादौ सोद्यमाय तथा शाम्यत उपशान्ताय तथा दाम्यते जितेन्द्रियाय गुरुशुश्रूपाक्लशसहाय वा ॥ नांक्षाम्यद्भाम्यदश्राम्यत्सैन्यः कर्णोभिधामपि । द्विषतां फेननिष्ठीवनासग्निष्ठेवने दिशन् ॥ ७८ ॥ ७८. कर्णो द्विपतामभिधामपि नाक्षाम्यहिपः समूलमुन्मूलितवानित्यर्थः । कीहक्सन् । भ्राम्यत्सर्वासु दिक्षु प्रसरदश्राम्यदखिद्यमानं सैन्यं यस्य सोत एव द्विपतां फेननिष्ठीवनामृमिठेवने रणेत्यन्तं खेदनान्मुखेन फेनोद्वमनरक्तोद्वमने दिशन्ददन् ।। असीवनं कीर्तिपटं दिक्सेवन नयामि ते । नयावश्च नयामश्चेत्यूचुस्तं के न भुभूजः ॥ ७९ ॥ ७९ तं कर्ण के भूभुजो नोचुः । कथमित्याह । असीवनं सेवनरहितमस्फुटितमेकखण्डं वेत्यर्थः । ते कीर्तिपटं दिसेवनं दिग्भिः सह वन्धनं नयामि त्वद्यश: सर्वत्राहं विस्तारयामीत्यर्थः । आवां नयावो वयं नयामश्चेति ॥ शाम्यते । दाम्यते । अताम्यतः । अश्राम्यत् । भ्राम्यत् । अक्षाम्यत् । अप्रमाद्यते । अन "शम्" [११] इत्यादिना दीर्घः ॥ निष्टीवन निष्ठेवने । असीवनम् सेवनम् । इत्यत्र "ष्ठि" [११२] इत्यादिना वा दीर्घः ॥ १ ई नाहयाम्य १ सी नाकाम्य° २ ए वी सीडी मस्फटि'. ३ ए त्यर्थकीस्तेकी'. ४ ए पटां दिक्सव. ५ ए वी त्यर्थ । आ. ६ बीते । आना ७ ए निष्टीव. Page #748 -------------------------------------------------------------------------- ________________ ७०४ म्याश्रयमहाकाव्ये [कर्णराजः नयामि । नयावः । नयामः । अत्र "मव्यस्याः" [१३] इत्यस्यात् ॥ भुवि संविद्रते ये च दिवि संविदते च ये । समशेरत तेप्यस्याग्रे नैव निरचिन्वत ॥ ८० ॥ ८०. ये नरा भुवि संविद्रते व्याकरणतर्कधातुवादादिशास्त्राणि सम्यग्जानते ये च देवा दिवि संविदते तेप्यस्य कर्णस्याने समशेरत प्रज्ञातिशयादनेनापूर्वप्रभादौ कृते तदुक्ते वा निलाठिते संशयं चक्रुनैव निरचिन्वत न निणिन्युः । एतेनास्य सर्वेभ्योपि विद्वत्तोक्ता* ॥ निरचिन्वत । इत्यत्र "अनत" [१६४ ] इत्यादिनान्तोत् ॥ समशेरत । इत्यत्र "शीडो रत्" [१५] इत्यन्तो रत् ॥ संविद्वते । संविदते । अन्न “वेत्तेर्न वा" [११६ ] इत्यन्तो रद्वा ॥ न वेद विद्व विद्याथ न वेत्थ विदथुर्विद । नायोग्रे वेद विदतुर्विदुः केत्रेति नानुवन् ॥ ८१ ॥ ८१. अत्र कर्णविपये के नरा नावेन् । किमित्याह । अस्य कर्णस्याहं न वेद न वेषयावां न विद्व वयं न विन। अथ तथा न त्वं वेत्थ न वेत्सि युवां न विदथुयूयं न विद किंबहुनान्योपि कोपि न वेद न वेत्ति कावपि न विदतुः केपि न विदुरिति ॥ . १ए विद्रिते. २ ए विदित. ३ ए वेत्व वि. ४ ए °स्याये वे. ५ए "पिंपुः के. ६ एनाव. सीपुस्तके 'च ये' इत्येतदारन्य विश्त्तोक्ता' इत्येतदन्त ग्रन्थस्याक्षराणि सेसकप्रमादायकमवन्ति जातानीति दृश्यते. १ ए सीरीई इत्या. २ बी ये च न. ३ ए फर्मस्या, ४ सी पूर्व प्र. ५५ मिन्यु । ५. ६ ए तोता स. ७ ए बेनेनं. ८ ए नाव'. ९ डी । 8. १ए पत'. ११ ए पेत्स न. Page #749 -------------------------------------------------------------------------- ________________ [है० ४.२.११७.] नवमः सर्गः। ७०५ इन्दुर्दम्रो हुताशाः स्म वेत्ति वित्तो विदन्त्यमुम् । वेत्सि विन्यो विन्थ वेद्मि विट्ठो विद्म इतीरिणः ॥ ८२ ॥ ८२. अमुं कर्णमिन्दुर्वेत्ति स्म । दम्रो नासत्यौ वित्तः स्म । हुताशा देक्षिणाहवनीयगाईपत्याख्यास्तिस्रोग्निदेवता विदन्ति स्म । कि ताः सन्तः । वेत्सि वित्थो वित्थ वेद्मि विद्वो विद्म इतीरिणः । इन्दो त्वममुं वेत्सि स आह वेद्मि दस्रौ युवा वित्थस्त वाहतुर्विद्वो हुताशा यूयं वित्थ तेप्याहुर्विद्म इत्येवं मिथोवादिनः । एतेनायं स्वर्गेपि प्रसिद्ध इत्युक्तम् ॥ वेद । विदतुः । विदुः । वेस्थ । विदधुः । विद । वेद । विद्व । विन। वेत्ति । वित्तः । विदन्ति । वैत्सि । वित्थ । वित्थ । वेनि । विद्वः । विभः । अत्र "तिवाम्" [११७ ] इत्यादिना निवादीना णवादय आदेशा वा ॥ न तथाग्रे ब्रुवन्ति स्म व्रतः स्मै मैं ब्रवीति वा । नाहुराहतुराहापि यथासौ सत्यमुक्तवान् ।। ८३ ॥ ८३. यथासौ कर्णः सत्यमुक्तवांस्तथाग्रे पूर्व न कोपि प्रवीति स्म कावपि न ब्रूतः स्म केपि ने ब्रुवन्ति स्म । तथा वर्तमानकालेपि न कोप्याह न कावप्याहतुर्न केप्याहुः ॥ . १ ए ताशा म. २ सी डी म म. ३ ई स्म ब्रुवी. १ सी डी दक्षणा'. २ ए °नीर्यगा. ३ ए सी भूता स'. ४ ए विद्रो वि. ५ ए युर्वा वित्थ. वि. ६ ए °स्तादाह. ७ ए दिना । ए'. ८ ए 'त्ति । वेत्तः. ९ ए वित्थ । वित्थः । वे'. सी वित्था । वे. १० वी वामेत्या. ११ ई °पि अवी. १२ ए न धुवान्ते स. १३ सी डी ले न. १४ ए कोप्योह. १५ ए केणादुः. Page #750 -------------------------------------------------------------------------- ________________ ७०६ व्याश्रयमहाकाव्ये [कर्णराजः] याहथुः शिवाविन्द्रो अ॑थः कृष्ण ब्रवीपि च । ब्रह्मन्नात्थ तथासावित्याख्यत्तं दिवि नारदः ॥ ८४ ॥ ८४. तं कर्ण दिवि शिवादीनां पुरो नारद आख्यत् । कथमित्याह । शिवश्च शिवा च हे शिवौ यथा यादृशममुं कर्ण युवामाथुवर्णयथ इत्यर्थः । तथा हे इन्द्रौ शचीन्द्रौ यथा युवां ब्रूथो हे कृष्ण याँमुं त्वं ब्रवीपि च हे ब्रह्मन् यथासुं त्वमात्थ तथा तादृशोसौ कर्ण इति ॥ आह । आहतुः । आहुः । आस्थ । आहथुः । प्रवीति । चूतः । अवन्ति । वीपि । चूधः । भत्र "ग" [११] इत्यादिना पञ्चानी तिवादीनां पत्र णवादयो वा तत्संनियोगे दूग आहश्च ॥ जयताजय जयतु विजयेतां भुजौ च ते । राजेते यावदन्दू जगौ तत्रेत्वृषिव्रजः ॥ ८५ ॥ ८५. प्राषिनजस्तत्र कर्णविषये जंगावाशिषो ददौ । कथमित्याह । यावदन्दू राजेते तावद्भवांस्त्वं वा जयतात्त्वं जय भवाजयतु ते तव भुजौ च विजयेतामिति ॥ । भजेथे स पुरा यत्तद्भजेथां माधुना धनुः । भजेतं कर्णपादावित्यूचुस्तदरयो भुजौ ॥ ८६ ॥ ८६. तदरय: कर्णारयो भुजो स्ववाहू ऊचुः । कथमित्याह । हे १ डी पाहेपु. २ ए विद्री भ्रू० ३ सी डी बूध कृ. ४ डी च तो । रा. ५ ए सी जेया माधुमा थ'. - १सीडीतुर्वर्णयथा . २वीन्द्रो भमुं. ३ ए सी पामु स्व. ४ सी "EOSबी', ५ सी ११ न. ६ए 'नां वेति'. ७ वी सी डी दयस्तत्स'. ८ ए गोवा Page #751 -------------------------------------------------------------------------- ________________ [है० ४.२.१२१. नवमः सर्गः। भुजौ पुरा यद्धनुर्युवां भजेथे स्म रणायाश्रयेथे स्म तद्धनुरधुना कर्ण उदिते मा भजेथां किं त्वधुना कर्णपादौ युवां भजेतमिति ॥ जयतात् । इत्यत्र "आशिपि” [ ११९ ] इत्यादिना तुझोर्वा तातङ् ॥ पक्षे । जयतु । जय ॥ जगौ । अत्र "आतो णव औ" [१२०] इति णव औः ।। विजयेतीम् । राजेते । भजेथाम् । भजेथे । अत्र "आतामाते'' [ १२१] इत्यादिनात इः॥ भजेतम् । अत्र "यः सप्तम्या:" [१२२] इति-इः ॥ यदि श्रियः श्रयेयुस्त्वां श्रयेयं क्षमाश्रितं कथम् । इति कुधेव यत्कीर्तिर्दिशो दिशमशिश्रियन् ॥ ८७॥ ८७. यत्कीर्तिर्यस्य कर्णस्य यशो दिश: सकाऑदिशमशिश्रियत् । एकस्या दिशोपरदिशं ययावित्यर्थः । उत्प्रेक्षते । क्रुधेव । कथं क्रुदित्याह । यदि त्वां क्षमाश्रितं श्रियः श्रयेयुतत्कथं किमहं त्वां श्रयेयं नैवेत्यर्थ इति । अन्यापि मानिनी सपत्न्याश्रितं पतिम् । यद्येता निर. भिमानत्वात्त्वां सपंन्याश्रितमपि श्रयन्ते तत्किमहमपि त्वां श्रयेयमिति कोपेनोक्त्वा दिशो दिशं श्रयति तामनुनेतुं यस्यां दिशि पतिरभिमुखो भवति कोपात्तस्या दिशो विमुखीभवन्त्यन्यां दिशं श्रयति ॥ १ ए क्रुद्धव. २ एशिश्रय'. १ ए सी व भो ॥. २ए ता । रा'. ३ ए त ६॥ म.सी'त इति । भ. ४ ए शादश. ५ वी प्रेक्ष्यते. ६ सी डी पि कामिनी. ७ ए °मानित्वा'. ८डी पत्न्यः अ. ९सी ल्याप्रयते त. १० ए "नोका दि. ११ सी दि......शो. Page #752 -------------------------------------------------------------------------- ________________ ७०८ व्याश्रयमहाकाव्ये [कर्णराजः] अयेयम् । श्रयेयुः । अत्र "याम्युसोर्" [ १२३ ] इत्यादिनेयमियुसौ ॥ चतुर्दशः पादः समर्थितः ॥ भयेयम् । अयेयुः । भन्न “नामिनो गुणोछिति" [2] इति गुणः ॥ अकि. तीति किम् । श्रितम् । अशिश्रियत् ॥ नांधूनोन्नातनोत्खनं तेषु येविभयुर्युधि । हेपयन्मल्लयोइन्नामेयजागरितः श्रमे ॥ ८८॥ ८८. युधि येविभयुर्मीतास्तेपुँ भीरुपु विपये कर्णः खन्नं नातनोद्धाताय न व्यापारयत्कि वेहुना नाधूनोन्नाकम्पयदपि । एतेन क्षत्रियोत्तमत्वोक्तिः । नन्वसौ कदापि शखश्रमाकरणेन यथाकामीनभोजनेन च सर्वाङ्गीणमतिमेदुरत्वादत्रं व्यापारयितुमेव न शक्ष्यतीत्याशङ्कयाह । नामेद्यन्नोपचितमेदोधातुरभूत् । कीक्सन् । अमे खङ्गाद्यभ्यासे जागरितः सदोद्यतोत एव मल्लयोद्धन्मल्ल टान्हेपयन्पराजयेन लजयन् । श्रमे ह्याकिंचित्करत्वहेतुमदोधातूपचयो न स्यात् ॥ धर्मे जजागृवानर्थे जजागर्वान्स वेत्रिणा। इदं व्यज्ञपि यद्ववारि चित्रकृत्कश्चिदासरत् ।। ८९ ॥ ८९. स कर्णों वेत्रिणेदं व्यज्ञपि । कीडक्सन् । धर्मे जजागृवान्सोघमस्तघार्थे द्रव्ये जजागैर्वान्वस्ववेलायां धर्मार्थों साधयमित्यर्थः । किं १ी नाधुनो . २ सी डी पिभियु'. ३ ए अमो॥. ४ ए गृथान'. १सी "येयुः. २ ए सी पाद स. ३ सी डी विभियु. ४ी पु विषयेषु 5. ५ वी पहना. ६ सी डी नत्वसौ. ७एई न स. ८ ए बी सी री 'मेदा. ९ ए भयहेपयत्परा, १०ई तुमेदो . ११ ए बी सी डी 'भेद. १२ ए पांचरस. १३ सी डी 'न्स्यवे. १४ ए माधोतसा. सी माया सा'. Page #753 -------------------------------------------------------------------------- ________________ . [है० ४.३.२.] नवमः सर्गः। ७०९ व्यज्ञपीत्याह । द्वारि सिंहद्वारे कश्चिदज्ञायमानश्चित्रकृचित्रकर आसरकुतोपि स्थानादाययो । स आनच्छ बहून्देशानदर्शञ्चामृतानि सः । यानि संचस्करुः पृथ्वीं वितेयानि विसयम् ॥ ९० ॥ ९०. स चित्रकृद्रहून्देशानानछे भ्रान्तवानत एव सोद्भुतान्याश्चर्यकारिवस्तून्यदर्शञ्च । यान्यद्भुतानि पृथ्वी संचस्कररतिशायित्वेनालं चक्रुरत एव यानि विस्मयमाश्चर्य वितरुर्ददुः । अर्थाल्लोकानाम् । एतेनासौ राज्ञोपि किंचिदद्भुतं दर्शयिष्यति तस्मात्प्रवेश्यतामिति राज्ञो वेत्रिणा ज्ञापितम् ॥ सोथानृच्छापादेशात्प्रणम्योचे कृताञ्जलिः । न के सस्मरुरारुस्त्वां तन्मया सर्यसेर्यसे । ९१ ॥ ९१. अथैवं विज्ञत्यनन्तरं स चित्रकृन्नृपादेशात्कर्णाज्ञयानृच्छान्नृपॉन्तिकमागतः सन्प्रणम्य कृताञ्जलिरूचे । यथा राजन् यस्मात्त्वां के नरा न सस्मरुः के च नारु ययुः । न्यायपालकत्वौदार्यादिगुणोपेतत्वेन सर्वैरपि त्वं स्मोभिगम्यश्चेत्यर्थः । तत्तस्माद्धेतोर्मया स्मयसेर्यसे गम्यसे च ॥ अरार्यमाणाः सास्वर्यमाणास्तीवा नैदीः लमम् ।। विसर्यासं शमर्यासं कीर्तिचेच्येत्युपागमम् ॥ ९२ ॥ - १५ शापण. २ बी साश्वर्य'. ३ ए नदी छ. ४ ए विलाय. ५ ए चन्येत्यु'. ६ डी 'त्युपोग. १ ए सी पृथ्वी स. २ए क्रुरुभ ए'. ३ ए चिदेद्भु. ४ ए पिताम्, ५ बी सी प्यन. ६ ए कन्न'. ७ एपातिक. ८ ए सत्पण'. ९ए रुनार्ययुः . १० एणोपित'. ११ सीडीयोभ्यग'. १२ वी तोमया. Page #754 -------------------------------------------------------------------------- ________________ ब्बाश्रयमहाकाव्ये [कर्णराजः] ९२. हे कीर्तिचेच्य । यशसोत्यर्थमुपचायक । अहमुपागमं त्वत्समीपमागतः । किं कृत्वा । अरार्यमाणा अत्यर्थं प्रसरन्तीरत एव सांस्वर्यमाणा अत्यर्थ शब्दायमाना नदीस्ती|तिविषमं बहुमार्गमुद्दयेअर्थः । कस्मादित्याह । कृमं मार्गश्रमादिकृतां ग्लानिमहं विस्मर्यासं त्वदर्शनेन विस्मरेयं तथा शं सुखमर्यासं प्राप्नुयामिति हेतोः ॥ ध्यां दधवि वाचस्ते दध्ययन्त्यर्थिनश्च ताः। दिष्ट्या मय्यपि दीधिव्यो वेवित्र्यो दधयन्तु ताः ॥९३॥ ९३. हे राजस्ते वाचो दध्यां दधीवाचरन्ति । किए लोप दर्धयन "शंसिप्रत्ययाद्" [५.३. १०५ ] इत्यः । माधुर्येण दध्न इवाचरणं दधति धारयन्ति । तथार्थिनश्च याचकाश्च तास्त्वद्वाचः कर्म दध्ययन्ति दानकाले माधुर्येण दधीवाचरन्तीः प्रयुनते । दधिशन्दीकिपन्तीग्णिग् । तास्त्वद्वाचो दिष्टयानन्देन मय्यपि दधयन्तु दधीवाचरन्तु । यूयं मधुरवान्भिर्मामप्यालपतेत्यर्थः । कीदृश्यः सत्यो दीधियो दीप्तिमत्य ओजोर्गुणान्विता इत्यर्थः । तथा वेवित्र्यः कान्तिगुणोपेताश्च । दीधीरू दीप्तिदेवनोः । घेवीट् वेतिना तुल्ये । वेतिना वीक् धातुना तुल्येथे धर्तते । एतावपरपंठितौ ॥ डीयो वियो. २ ए "वियो द. १बी सायं. २ए तीनो इति. ३ ए कस्यादि. ४ ५ शं मुख. ५ सी ती शिपिहों. ६ईलोपो . ७ डी धन श'. ८ ए बी सी याद है "n t'. १५ रन्ती प्रयुबति। . १० एम्दाकिष्ट. ११ ए सी 'न्तानिग. १२ वी 'दे म. १३ ए यूम म. १४ एभिमांम. १५ ए तेस. १६ ए गुमोचिता. १७ए । दीपार दीक्षि.१८ सी ल्ये य.डी परें। २. १९बी परितो. सी परितो. Page #755 -------------------------------------------------------------------------- ________________ [है० ४.३.३.] नवमः सर्गः। वेव्यते दीध्यते लक्ष्म्या भवानग्रेधुनानया। यदि वेवीत दीधीतेत्यालेख्यपटमार्पयत् ॥ ९४ ॥ ९४. चित्रकृदालेख्यपट चित्रपटमार्पयद्राज्ञे ददौ । कथम् । इत्येवमुक्तिदानप्रकारेण । इत्युक्त्वेत्यर्थस्तमेवाह । हे नृपाप्रे पूर्व भवांस्त्वं लक्ष्म्या राज्यश्रिया का वेव्यते धीरललितनायकत्वात्काम्यते । तथा दीध्यते । अन्तर्भूतणिगर्थत्वाद् रम्यते च । अधुना सांप्रतं पुनरनयालेख्यपटस्थकन्यकया सहितां लक्ष्मी यदि वेवीत दीधीत च । इच्छा मे यदि कामयेत रमयेच्चेत्यर्थः । असंजातपूर्वसपत्नीका लक्ष्मीरधुनानया ससपत्नीका यदि भवेत्तदा ममात्यभिप्रेतं स्यादिति भावः । अन "कामोकावकञ्चिति"[५.४. २६ ] इति कामोको गम्यमा नायां सर्वविभक्त्यपादा सप्तमी। यदि च भवानम इति पाठस्थाने पूर्वमेष इति पाठः स्यात्तदा सर्वापीयमुक्तिः कवेः स्यात्ततश्च पूर्वमेष कर्णों लक्ष्म्या वेव्यते दीध्यते चाधुना त्वेषोनया सहितो लक्ष्मी यदीति यथार्थे । यथा वेवीत दीधीत च । वर्तमानार्थेपि सप्तमी दृश्यते । ततश्च यथाभिलपति क्रीडयति चेति हेतोरालेख्यपटमार्पयदिति सरल एवान्वयः स्यात् । विशिष्टाम्नायविद्भिरन्यथा वैतदर्थः स्वयं व्याख्येयः ॥ भतनोत् । अधूनोत् । इत्यन्न "उश्नोः" [२] इति गुणः ॥ अविभयुः । हेपयन् । इत्यत्र "पुस्पौ" [३] इति गुणः ॥ १एई त देधी. १ सी डी मुक्तदा. २ ए सी भवास्त्व ल'. ३ ए वेध्येते. ४ ए ई देवी. ५ बी येच्च र. सी डी येत् र?. ६ ए येचेत्य'. ७ वी सी डी वकिचि. ए वकिन्विति. ८ वी वादः स. ९ बी सी डी हितो . १० एदी य. ११ ए ई त देषी . १२ एर्तकमा . १३ वी ई पते की.सीडी पयते की. १४ सी डी यवदि. १५ बी ई या चैत'. Page #756 -------------------------------------------------------------------------- ________________ ७१२ व्याश्रयमहाकाव्ये [कर्णराजः ] योवृन् । इत्यत्र "लघोरुपान्त्यस्य" [ ४ ] इति गुणः ॥ अमेद्यत् । इत्यत्र “मिदः श्ये" [५] इति गुणः ॥ जागरितः । अत्र "जागुः किति" [६] इति गुणः ॥ जजागृवान् । इत्यत्र करमान स्यात् । जागर्तेः क्वसुरनभिधानाद्भापायां नास्तीत्येके ॥ गुणमेवेच्छन्त्येके । जजागैर्वान् ॥ अपरे तु क्वसुकानयोर्गुणप्रतिषेधमेवाहुः। जजागृवान् ॥ आसरत् । अदर्शत् । इत्यत्र "ऋवर्णदृशोडि" [७] इनि गुणः ॥ संचस्करुः । आनछ । वितेरुः । अत्र "स्कृच्छृत" [८] इत्यादिना गुणः ॥ भकीति किम् । आनृच्छ्वान् ॥ समरुः । मारुः । इत्यत्र "संयोगादत्र्तेः" [९] इति गुमः ॥ मर्यसे । अर्यसे । सास्वर्यमाणाः । अरार्यमाणाः । विस्मर्यासम् । अर्यासम् । अत्र "क्ययडाशीर्ये" [१०] इति गुणः ॥ चेच्य । इत्यत्र "न वृद्धि" [११] इत्यादिना न गुणः ॥ केचित्त्वप्रत्यये णिगि च दध्यां दध्ययन्ति इत्यत्रापि । गुणवृद्ध्योः प्रतिषेधमिच्छन्ति । तन्मतसंग्रहार्थ किल्लोपे सत्यविति प्रत्यये परे गुणवृद्धी न स्यातामिति व्याख्येयम् । विति तु दधयन्तु ॥ केचित्तु दीधीवेव्योरिवर्णे यकारे वान्तस्य लुकमन्यत्रं तु गुणवृद्धिनिषेधमारभन्ते । दीधियः । वेवित्र्यः । दीधीत । वेवीत । दीप्यते वेग्यते ॥ १ए गवान्. २ ए दीत्. ३ ए अउ कृच्छ्र. ४ ए चेच । इ. ५ ए त्ययो णि'. ६५ जछो. ७ ए ति सु द. ८ वी रे चान्त'. ९ वी त्र गु. सीडी व गुणनि'. १० वी त्र्यः । वीवि . ११ ए वेध्यते. Page #757 -------------------------------------------------------------------------- ________________ [है. ४.३.१३ ] नवमः सर्गः। ७१३ तत्रेक्ष्य लिखितां कन्यामुत्कोभूद्राडुवाच च । ईदृशन्नं मुवै रत्नगर्भाप्येवं न चिन्तयेत् ॥ ९५ ॥ ९५. तत्रालेख्यपट लिखितां कन्यौमीक्ष्यालोक्य गवर्ण उत्कः कन्यां प्रत्युत्कण्ठितोभूत्तथोवाच चें। यथेहक्सर्वोत्कृष्टं रत्नं कन्यारूपमहं सुवै जनयितुं समर्था मतान्तरेणात्र समर्थनाया पञ्चमी । एवं कर्मतापन्नं रत्नगर्भाग्यस्तिामरत्नगर्भा योषिदादीनि रत्नानि गर्भे यस्याः सापि भूरपि न चिन्तयेन् । संभावनेत्र सप्तमी ॥ अभूत् । इत्यत्र "भवतेः सिलुपि" [१२] इति न गुणः ।। सुवै । अत्र "सूतेः पञ्चम्याम्" [१३] इति न गुण ॥ प्रमोमुदीति वंशः को जुबत्या श्रियमेतया। वन्धुतां यन्ति के चास्या नाम तेजुहवुश्च किम् ॥९६ ॥ ९६. अनया कन्यया कृत्वा को वंशः प्रमोमुदीत्यत्यर्थ प्रमोदते । यतो रूपादिगुणातिशयेन वंशस्यैव श्रियं शोभा जुत्या ददत्या । तथास्याः कन्याया: के च वन्धुतां स्वजनतां य॑न्ति प्राप्नुवन्ति तथा ते वन्धवोस्या: किं नाम(मा)जुहवुर्ददुः ।। अधियानस्तदेतस्या अधीयानोन्यदप्यहो । ब्रूह्ययानि यथा तोपं वसु ते जुहवानि च ॥ ९७ ॥ १ई तत्रक्ष्य. २ ए 'त्रेख्य लि'. ३ ए सी डी धुता य. ४ सी डीम् ॥ एतया. ५ ए यया . ६ ए वस्तु ते. १५ न्यामेख्यालो.ई 'न्यामेक्ष्या २ डी च । ईदृ.३ एर्था गता.४ डी प्यास्ताम ५ ए वी सी डी दी र. ६ ए सिजुपि ७ ए सूने प. ८ ए यति प्रा. % ९० Page #758 -------------------------------------------------------------------------- ________________ ७१४ व्याश्रयमहाकाव्ये [कर्णराजः] ९७. अहो चित्रकृदस्याः कन्यायास्तद्वंशादि बेहि । यतोस्यास्तदधियानः स्मर्तु शक्तः स्मरणशीलो वा तथान्यदपि कलाकौशलाद्यधीयानो यथाहं तोपमयानि प्राप्नवानि तथा ते तुभ्यं वसु द्रव्यं यथा जुहवानि च ददानि च ।। प्रमोमुदीति । इत्यत्र "युक्तोपान्त्य'' [ १४ ] इत्यादिना न गुणः । जुहत्या । यन्ति । इत्यत्र "ह्विण(णोः)" [१५] इत्यादिना वयौ ॥ अप्वितीति किम् । पुस् । अजुहवुः ॥ वित् । जुहवानि । अयानि ॥ अधियानः । अधीयोनः । इत्यत्र "इको वा" [१६] इनि वा यकारः ॥ अकुटित्वेति राज्ञोक्तोनुत्कोटो नुवितेति सः। वचोनुत्कोटयन्साहालेखनीयकृतां वरः ॥ ९८ ॥ ९८. आलेखनीयकृतां चित्रकृतां वरः श्रेष्ठ आह स्मोचे । कीहक्सन् । अकुटित्वा कौटिल्यमकृत्वेत्युक्तरीत्या राज्ञा कर्णेनोक्तोत एवानुत्कोटोकुटिलमनस्कोत एवं वचोनुत्कोटयन्नकुटिलयन्सन्निति वक्ष्यमाणरीत्या नुविता कन्यावंशीदेः स्तोता ॥ १ए यन्साहा'. २४ १ई दस्या क°. २ ए °याना स्म'. ३ ए प्राप्तवा . बी सी डी प्राप्नुवा. ४ ए वस्तु द्र. ५ वी जुहुवा. ६ ए नि वदामि च. ७ सी डी च ॥ प्र. ८ एति । अत्र. ९ बी सी डी ई युक्त इ. १० ए हिणोरप्वितिव्यो इति यकारवकारादेशौ ॥ अ. ११ डी अविती . १२ वी सी डी ई म् । म. १३ ए पुरस अहहः. १४ बी सी डी ई वुः । जु. १५ सी "नि । अधीया. १६ ए यानिः । म. १७ बी सी डीई नः । अत्र, १८ बी डी ई वा यः ॥. सी वा य ॥. १९ डी ई ता व. २० ए मोवाच । की. २१ ए °टिलस्वाकौ . २२ एई 'त्या क. २३ बी डी व च व. २४ एनि व. २५ ई °णयारी २६ बी शादे स्तो'. २७ ए स्तो॥. Page #759 -------------------------------------------------------------------------- ________________ [है० ४.३.१८.] नवमः सर्गः। ७१५ अवाच्या स्फरिकाश्यस्ति नाम्ना चन्द्रपुरं पुरम् । कडकॅस्फलकणं धर्मानुद्विजितप्रजम् ।। ९९ ॥ ९९. अवाच्या दक्षिणस्या दिशि नाना चन्द्रपुरं पुरमस्ति । कीहक् । स्फरिका स्फुरन्ती श्रीलक्ष्मीर्यत्र तन् । “तद्विताक' [ ३.२ ५४ ] इत्यादिना न पुवत् । तथा कडकानि माद्यन्ति स्फलकानि मविलासानि स्त्रैणानि यत्र तत् । तथा धर्मानुद्विजित्र्योनुद्विजमानाः प्रजा यत्र तत् । एतेनात्रार्थकामधर्माणां संपदुक्ता ॥ अकुटित्वा । नुविता । इत्यत्र "कुटादेर" [१७] इत्यादिना प्रत्ययो डिद्वत् ॥ अणिदिति किम् । अनुत्कोटः । अनुत्कोटयन् ॥ कुटादेरिति किम् । आलेखनीय ॥ अपरे कंडस्फरस्फुलान्कुटादौ पठित्वा पाठसामर्थ्याद् णिति वृद्धिनिषेधमिच्छन्ति । कडक । स्फरिका । स्फलंक ॥ अनुद्विजित् । इत्यत्र "विजेरिट" [१०] इतीद द्वित् ।। दिशां प्रोणुविता की. द्विषां प्रोणवितौजसा । राजेह जयकेशी यं स्तुतो वित्तश्च रोदसी ॥ १० ॥ १ ए वी अपाच्या. २ सी च्या स्पुरि . ३ वी कट क° ई कटक. ४ वी करफुल'. १ वी अपाच्या. २ ए क् । स्फुरि'. ३ सीडीई मी यत्र. ४ ई कटका. ५ वी "न्ति स्पल ६ ए यव त°. ७ सी डी नायं. ८ ए इत्योदि. ९ डी 'त्यया डि. १० ए अग्निदि. ११ ए कोटय. डी 'त्कोट । अ. १२ एम् । ले'. १३ ई कटस्फ. सी कडस्फुला. १४ ई कटक. १५ °डका । स्फ. १६ बी स्फरक । स्फ. १७ ए "लका । म. १८ ए परिडीतिद. Page #760 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कर्णराजः ] १००. इह चन्द्रपुरे जयकेशी नाम राजास्ति । कीन्छ । ओजसा प्रतापेन बलेन वा द्विपां प्रोणविता छादकोत एव कीया दिशां प्रोणुविता व्यापकोत एव च यं जयकेशिनं रोदसी स्तुत. श्लाघेते वित्तश्च जानीतश्च ॥ कन्या जयति तस्यैषा मयणल्लेति नामतः । समीधेस्या न दध्वंसे कान्तिर्निन्ये जगन्मुदम् ॥ १०१ ॥ १०१. नामतो मयणल्लेति मयणल्लाख्यैपा चित्रपटस्था तस्य जयकशिनः कन्या पुत्री जयति सर्वस्त्रैणादुत्कर्षेणास्ति । यतोस्या: कन्याया: कान्तिः कमनीयता समीये दिदीपे न दध्वंसे न क्षीणा । अत एवास्याः कान्तिर्जगन्मुदं हर्प निन्ये प्रापयत् ॥ प्रोर्णविता । प्रोणविता । इत्यत्र “वोर्णोः" [१९] इतीचा द्वित् ॥ स्तुतः । वित्तः । अत्र “शिदवित्" [२०] इति शिद् हिद्वत् ॥ अविदिति किम् । जयति ।। समीधे । निन्ये । अत्र "इन्ध्यसम्" [२१] इत्यादिना परोक्षा किद्वत् ॥ इन्ध्यसंयोगादिति किम् । दध्वंसे ॥ यौवनेनाथ सस्वञ्ज सा विकारैर्न सस्वने । नष्वा याति स्मराख्यायामास्ते नंष्ट्वालिनमणि ॥ १०२ । १०२. अथ सा मयणल्ला यौवनेन सस्वा आलिङ्गिता परं १ए लिमम. १ एई ह पु. २ ए प्रोर्णवि. ३ ए ययण'. ४ डी दिहीपे. ५एता।. ६ ई शिदिप्ति. ७ए शिडदित् ॥. ८ए अत्रेध्यस. बी मन्धस. ९ ए दध्वसो ॥. Page #761 -------------------------------------------------------------------------- ________________ [हे ० ४ ३ २२] नवमः सर्गः। ७१७ सौभाग्यदात्कापि वरे चित्तस्यानिवशनाद्विकार, सरागप्रेक्षितादिभिः स्मरविकृतिभिन सस्वजे । अत एव स्मराख्यायां कामप्रधानवार्ताया नष्ट्वा याति । तथालिनर्मणि सखीना हास्यकर्मणि नवास्ते ।। भक्त्वापाई ध्रुवं भत्श प्रेक्षते पुरुषं न सा । आस्ते कौमारमर्नित्वा ऋतित्वापि हि यौवनम् ।। १०३॥ १०३. सा मयणल्ला पुरुषमस्वानुरूपत्वान्न प्रेक्षते । कि कृत्वा । अपाङ्गमक्षिप्रान्त भक्त्वा कुटिलीकृत्य ध्रुवं भक्त्वा च । अतश्च सास्त । कि कृत्वा । यौवनमृतित्वापि प्राण्यापि हि स्फुटं कौमारं वाल्यमर्तित्वेव । इबो लुप्रोत्र ज्ञेय. ॥ अकर्शित्वाप्यमर्पित्वापीपून्किरति मन्मथे । तृषित्वास्यां कृशित्वाथ मृपित्वास्थुः स्फुटं न के ॥१०४॥ १०४. के राजपुत्राः स्फुटं नास्थुः । कि कृत्वा । अस्यां तृषित्वा साभिलापीभूयात एव कामातिरेकात्कृशित्वा कृशीभूयाथ मृपित्वा मन्मथेपूनेव क्षान्त्वा च । क सति । मन्मथे शरान्किरति क्षिपति । कि कृत्वा । अकर्शित्वाप्यतनूभूयापि वलिष्ठीभूयापीत्यर्थः । तथामर्पित्वापि । कुपित्वापीत्यर्थः । यद्ययंतितरां स्मरः प्रहरति तथाप्यस्या अनिच्छुत्वादस्या अभिलापुका: सर्वेपि राजपुत्राः स्मरशरान्क्षान्त्वैवस्थुिः । न कोपि प्रतीकारोजनीत्यर्थः ।। १ ए भक्तापा. २ ए व भुक्त्वा . ३ ए न केः ॥ १ ए क्विापि. २ सी स्याविवे'. ३ ए °कारी सौ. ४ ए दिमि स्मरे. ५ ए भुक्ता च. ६ ए ई वा कु. ७ ए प्यत. ८ ए °वास्थ. । न. Page #762 -------------------------------------------------------------------------- ________________ ७१८ व्याश्रयमहाकाव्ये [ कर्णराजः] वञ्चित्वालं वयो जन्मालं वचित्वेतिवादिनीः । तृणोम्यननुरूपं किं तर्षित्वेत्याह सा सखीः ॥ १०५ ॥ १०५. सा मयणल्ला सखीराह । कथमित्याह । हे सख्यस्तर्पित्वा तृष्णां विधायाननुरूपं स्वस्यासदृशं वरं कि वृणोमीति । यतः कीदृशीर्वयो यौवनं वैञ्चित्वा । अन्तर्भूतणिगर्थों गमनार्थोत्रं वचिः । ततो गमयित्वालं वरानङ्गीकरणाद्वयोतिक्रमेण मृतमित्यर्थः । एवं जन्म वचित्वालमित्येवंवादिनी: ॥ रत्नैर्ग्रथित्वा ग्रन्थित्वांजैर्गुफित्वोत्पलैः संजः । पुष्पैः सान्यैश्च गुम्फित्वाचैत्युमां सुवरेच्छया ॥ १०६ ॥ १०६. स्पष्टः । किं त्वन्यैश्च ऍप्पैर्मालत्यादिभिः ॥ लचिवां श्मश्रु लुञ्चित्वा शिरो ये तेपिरे तपः । ते लेखित्वा मुदित्वास्या भाविनं सत्पतिं जगुः ॥ १०७॥ १०७. श्मश्रु दंष्ट्रिकास्थान्केशाल्लुचित्वापनीय शिरैः शिरःस्थान्केशाल्लुचित्वा ये बौद्धादिमुनयस्तपो व्रतं तेपिरे चक्रुस्तस्या मयणल्लाया भाविनं भविष्यन्तं सत्पति शोभनं वरं जगुः । किं कृत्वा । १एल पचि. २ वी जैगुफि'. ३ ए सजा । पुष्फरन्यै. ४ बी. पुष्पैः सा. ५ एर्चतोमा. ६ वी त्वा स्मश्रु, १ ए वचित्वा. २ सी ई वचित्वा ३ ए बी वातर्भू. ४ बी ई त्र वचिः ५ ए बी ल बरा . ६ बी योरति'. ७ वी त्यर्थ । ए. ८ ए वी पुन्फेर्मा . सी डी पुप्फर्मा . ९ए °कास्वान्के. १० ई र.स्था. ११ सी डी कुस्तस्या. १२ ए °ष्यति स. १३ सीत्वा । लिखत्वा. डीवा। लिखि Page #763 -------------------------------------------------------------------------- ________________ [हे० ४.३ २३ ] नवमः सर्गः। ७१९ लेखित्वा लग्नादि गणयित्वा तथा मुदित्वा भाव्युत्कृष्टपतिलाभदर्शनेन हपं गत्वा । शोभनोस्या पतिभविष्यतीति नानवलेनोचुरित्यर्थः ।। मोदिन्या त्वां लिग्विन्वागादन्ययुः कोपि चित्रकृत् । तस्या मुमुदिपोः सख्या मुमोदिप्वा स दर्शिनः ॥१०८॥ १०८ अन्येयुः को यज्ञातश्चित्रकृचन्द्रपुर आगात । कि कृत्वा । मोदित्वा त्वद्रपातिगयेन हर्पित्वात एव त्वा चित्रपटे लिखित्वा ततो मुमुदिपोग्नुरूपवरदर्शनानिर्पिपोहपिप्यन्त्या इत्यर्थ. । तम्या मयणलाया. सख्या स चित्रकृत्तम्या एव दर्शित । तस्यालिलिखिपच्छाध्ये पश्यन्ती त्वां पटे तदा। दिदेवियुं तां कामोनर्देविन्वा व्यलिलेखिपत् ॥ १०९॥ १०९. कामो देवित्वा क्रीडित्वा वलिगत्वेत्यर्थः । अत्रः शरैस्ता कन्यां व्यलिलेखिपद्विदारयितुमैच्छन् । यत आलिलिखिषद्भिरालेखितुमिच्छनिश्चित्रकरैः श्लाध्ये प्रशस्ये तस्य चित्रकृतः पटे त्वां तदा पश्यन्ती ती दिदेविपुं त्वया सह रिम्सुम् ।। सस्वजे सस्वजे । अत्र "स्व न वा" [२२] इति परोक्षा वा किद्वत् ॥ भक्त्वा भड्क्त्वा । नष्ट्वा नष्ट्वा । अत्र "जनशोनि" [२३] इत्यादिना क्त्वा किद्वद्वा॥ १ए क्या मोमुदि. २ ए लिपिप. ३ वी सीडीई श्यती त्वा. ४ ए टेत्तदा, १ए 'तिभवि. २ ई तचित्र'. ३ डी त्वा तद्रू. ४ ए "प्यता इ. ५ ए °स्या मिय'. ६ ए सिखिप. ७ सी डी लेपितु. ८ सी डी था देदिवि. ९ ए क्षाद्वा वा. Page #764 -------------------------------------------------------------------------- ________________ ७२० ब्याश्रयमहाकाव्ये [कर्णराजः] ऋतिस्वा अर्तित्वा। तृपिन्वा तर्पित्वा । मॅपिन्चा अमपिन्वा । कृशित्वा अकर्शित्वा । वचित्वा वञ्चित्वा । लुचित्वा लुचि वा । ग्रथिन्वा ग्रन्थित्वा । गुफित्वा गुम्फित्वा । इत्यत्र “अनृप' [ २४ ] इत्यादिना क्त्वा किहा । मुदित्वा मोदित्वा । मुमुदिपोः मुमोदिप्वा । लिखित्वा लेखित्वा । आलिलिखिपत् व्यलिलेखिपत् । इत्यत्र "चौ" [२५] इत्यादिना क्त्वासनौ वा किद्वत् ॥ अय्व इति किम् । देवित्वा । दिदेविपुम् ॥ त्वयास्या द्युतितं चित्ते द्योतितं च मनोभुवा । सद्यः प्रद्युतिता भावाः प्रयोतितसखीजनाः॥११०॥ ११०. अस्याः कन्यायाश्चित्ते त्वया द्युतितं विलसितं मनोभुवा चास्याश्चित्ते द्योतितम् । सद्यो मनोभूद्योतनानन्तरमेव भावाः स्तम्भस्वेदादयः प्रद्युतिता उल्लसितुमारब्धाः । किंभूताः । प्रद्योतितो होत्कर्षाद्विलसितुमारब्धः सखीजनो येषु ते ।। यया न रुदितं बाल्ये क्रीडयापि न रोदितम् । सा स्मराता प्ररुदिता प्ररोदितसखीजना ॥ १११ ॥ १११. स्पष्टः प्रायः । किंतु क्रीडयो प्रीतिकौतुकेनापि । प्ररुदिता रोदितुमारब्धा । धुतितम् घोतितम् । प्रधुतिताः प्रद्योतित । रुदितम् रोदितम् । प्ररुदिता प्ररोदित । इस्यन्त्र "उति' [ २६ ] इत्यादिनों तौ वा किद्वत् ॥ १सी डी यथा न. १ डी मृर्पित्वा. २ ए मुमोदि. ३ सी डी लेपित्वा. ४ ए 'लिप. ५ ए सनो वा. ६ ए भरव्व ई. ७ ए ततान'. ८डी ग्भखेदा. हे 'मदा. ९ए हर्षात्क. १० ए रब्ध स. ११ वी जना ये. १२ ए सी प्राय । किं. १३ ए यापीति. १४ ए °तितः। रु.१५ बी सी डी तिता । रु. एत । प्र. १६ बी सी डी 'दि त प्र. १७ सी ना तो वा. Page #765 -------------------------------------------------------------------------- ________________ [है. ४.३.२९.] नवमः सर्गः। ७२१ शयिता पविते तल्पे स्मरवाणप्रधर्षिता । सा पृच्छति तवोदन्तमुदण्डयितपक्षिणः ॥ ११२ ॥ ११२. सा कन्योदीच्या उत्तरस्या दिशो डयिता उड्डीना ये पक्षिणस्तान्कर्णपादिमी आगता इति तवोदन्तं कुशलवार्ता पृच्छति । किंभता सती। स्मरत्राणप्रधर्षितो कामालैः परिभतात एव पविते पवित्रे तल्पे शयिता ॥ प्रस्वेदिताप्रमेदिता धैर्याप्रक्ष्वेदितापि सा । न मर्पितवती तापं सेवित्वाप्यम्बुजस्थितिम् ॥ ११३॥ ११३. सा कन्याम्वुजस्थितिं कमलपत्रशय्यायामवस्थानं सेवित्वापि तापं स्मरोद्रेकोत्थं संतापं न मर्षितवती न क्षान्तवती पद्मसेवया तस्यात्यन्तं समुल्लासात् । कीदृशी। प्रस्वेदिता सात्विकविकारोजृम्भणात्स्वेदं क्षरितुमारब्धा । तथा धैर्याप्रक्ष्वेदितापि धैर्येणामुक्ताप्यप्रमेदितामेदुरा कृशेत्यर्थः ।। डयित । शयिता । पविते । प्रधर्पिता । अप्रक्ष्वेदिता । प्रस्वेदिता । अप्रमेदिता । इत्यन्न "न ढी" [२७] इत्यादिनों को न किद्वत् ॥ मर्पितवती । इत्यत्र "मृषः क्षान्तौ" [२८] इति ने किद्वत् ॥ सेविस्वा । इत्यन्न “क्रवा” [ २९ ] इति किन्न । १ डी ताप से. १ई उद्दीना २ ई तात. ३ ए पठिते. ४ सी वित्रे. ५ एई न. ६ बी सी डी पद्मासे'. ७ ए स्वेवि. ८ सी डी "यितः । श. ९ए __ 'ना को न. १० ए न कि मृद. ११ एति विकि'. Page #766 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये { कर्णराजः] स्यन्वा स्वेदमियं स्कन्वा मा गादिति सखीजनैः । अनास्कन्धाभ्युपस्कद्य पयः प्रस्यन्ध धार्यते ॥ ११४ ॥ ११४. इयं कन्या खेदं प्रस्वेदं स्यन्त्वा क्षरित्वात एव स्कन्त्वा परिशुष्य मा गान्मा विने(न ?)शदित्यर्थः । इति हेतोः सखीजनैर्धार्यते जीव्यत इत्यर्थः । किं कृत्वा । अनास्कन्द्यापरिशुष्य । स्नेहातिरेकादाहदयीभूयेत्यर्थः । अत एवाभ्युपस्कद्याभिमुंख्येन समीपे गत्वा तथा पयो जलं प्रस्यन्द्य क्षरित्वा ॥ प्रस्यद्यालं पयः सख्यो गुधित्वालं जलाया । क्षुधित्वालं क्लिशित्वालमुदित्वा सेति मूर्छति ॥ ११५ ॥ ११५. सा कन्या मूर्छति । कि कृत्वा । उदित्वोक्त्वा । किमित्याह ।हे सख्यः पयः प्रस्यद्यालं जलश्रा(सा)वणेन सृतं तथा जलाया छिन्नवाससा करणेन गुधित्वालं परिवेष्टनेन सृतं तथा क्षुधित्वा बुभुक्षयालं तथा क्लिशित्वा युष्मक्लेशेनालमिति ॥ हृद्युषित्वा कुषित्वास्त्रं मृदित्वा क गच्छसि । अमृडित्वा रुदित्वेति सख्योस्याश्चुक्रुशुः स्मरम् ॥११६ ॥ ११६. अंमृडिवासुखं कृत्वा रुदित्वा चास्याः सख्यः स्मरं चुकुंशुः । कथमित्यहिं । रे स्मर क त्वं गच्छसि । किं कृत्वा हृद्यस्या १डी त्वामु क. २ ए वा ऋचित्वेति सख्यास्या. १ डी 'प्य । हा. २ बी 'दाद्रह. ३ ए त्यर्थात. ४ डी मुखेन. ५ वी पेन ग. ६ई दित्ते । कि'. ७ एणे निस. ८ ए असत्वित्वा'. ९डी कुमः । क. १०ई। म. ११ ए र कथं ग. सी डी र कथं ग. Page #767 -------------------------------------------------------------------------- ________________ [है० ४.३.३० ] नवमः सर्गः। ७२३ श्चित्त उपित्वा स्थित्वा तथास्त्रं शरं कुपित्वा पूर्व न्यस्तं निष्कृष्यात एवामूं मृदित्वा पीडयित्वेति ॥ मुपित्वेव मुमुपिपुः पृष्ट्वेव च पिपृच्छिषुः । विदित्वेव विविदिपुंर्गृहीत्वेव जिघृक्षकः ॥ ११७ ॥ मुष्वेव च सुर्युप्मुस्तामहं रुरुदिपुर्मुहुः । आलिख्यास्मिन्निहानीयाभूवं कृतचिकीर्पितः ॥ ११८ ॥ ११७-११८. अहं कृतचिकीर्पितः कृतकृत्योभूवम् । कि कृत्वा मुहुर्वारंवारं रुरुदिपुस्तहुँ खेन रोदितुमिच्छु. संस्ता कन्यामस्मिन्पट आलिख्य तथेह त्वत्समीप आनीय यथा मुमुपिपुश्चोरयितुमिच्छुर्मुपित्वा मोष्यं चोरयित्वा यथा पिपृच्छेिपु. प्रच्छनीय पृष्ट्वा यथा विविदिपुर्जिज्ञासुर्विदित्वा ब्रेय ज्ञात्वा यथा जिघृक्षको ग्राह्यं गृहीत्वा यथा सुपुप्सुः सुस्वा कृतचिकीर्षित: स्यात् ।। असंशिशयिपुस्त्वेशं सा बुभुत्सुरबुद्ध च । तां भुत्सीष्ठाः कृपीटास्तद्वैदा यन्नलोकृत ॥ ११९ ॥ ११९. सा कन्यासंशिशयिपुः संशयितुमनिच्छनि:संशया सती त्वामेवेशं प्रियं चुभुत्सुर्ज्ञातुमिच्छर दवुद्ध च ज्ञातवती च मम भर्ता १ए पुगृही', २ ई पुत्सुस्ता. ३ ए सी पित ॥ अ. ४ एश ता दु'. ५ ए°कृत. ॥ सा. १ए निकृष्या. ई नि.कृष्या. २ ए वायू मृ. डी वामु मृ. ३ ए कृxxxण्य. ४ वी सी 'दुखें. ५ ए °च्छिपु पृच्छन्नीय. सी च्छिपु प्र. ६ ए विवदिपुजिना. ७ए न्याशसिश'. ८ ई ती त्वात्वा . ९ ए भूतबुद्ध. Page #768 -------------------------------------------------------------------------- ________________ ७२४ व्याश्रयमहाकाव्ये [कर्णराजः] कर्ण एवेति मनसा प्रतिज्ञातुमैच्छत्प्रतिज्ञातवती चेत्यर्थः । अतश्च तां कन्यां त्वं भुत्सीष्ठा उक्तस्वरूपामवगम्याः । तथा नलो नैषधियद्वैदा दमयन्त्यां विषयेकृत तत्त्वं तस्यां कृषीष्ठास्तां प्राणेश्वरी क्रिया इत्यर्थः ।। स्कन्वा । स्यनवा । अनास्कन्ध । पँस्यन्य । इत्यत्र "स्कन्दस्यन्दः" [३०] इति क्त्वा किद्वग्न ॥ केचित् उपस्कद्य प्रस्यय इति यपः कित्त्वमिच्छन्ति । तन्मतसंग्रहार्थ क्वेति द्वितकारो निर्देशस्तकारीदिः क्वेत्यर्थः ॥ क्षुधिस्वा । क्लिशित्वा । कुषित्वा । गुधित्वा । अमृडित्वा । मृदित्वा । 3. विश्वा । उपित्वा । इत्यत्र "ध" [३१] इत्यादिनों क्त्वा किद्वत् ॥ रुदित्वा । रुरुदिषुः । विदित्वा । विविदिषः । मुषित्वा । मुमुदिषुः । गृहीत्वा । जिघृक्षकः । सुस्वा । सुपुप्सुः । पृष्ट्वा । पिपृच्छिपुः । अत्र "रुदविद" [३२] इत्यादिना सन् क्त्वा च किद्वत् ॥ चिकीर्षितः । अन्न "नामिनोनिद" [३३] इति सन् किद्वत् ॥ अॅनिडिति किम् । असंशिर्शयिपुः ॥ पुभुस्सुः । अन्न "उपान्त्ये" [३५] इति सन् किद्वत् ॥ अवेढे । भुत्सीष्टाः । अत्र "सिज्' [३५] इत्यादिना किद्वत् ॥ महैत । कृषीष्ठाः । अत्र "ऋवर्णात्" [३६] इति किद्वत् ॥ १ ए कन्या त्वां मु. २ ए सीपुष्फक्त'. ३ ए धिय?". ४ ए पीस्वास्ता. ५ ए सी घरी क्रि, ६ एन्वा । स्यन्त्वा । म. ७ए प्रस्कन्ध. ८ एद्वत्त ॥ के. ९ ए बी सी डी त् अप. १० डी स्कथा प्र. ११ ए रादिक्त्वे. १२ डी उपि. १३ बी सी शुध् .ई क्षुधिधेत्या'. १४ डी नाxxसन्. १५ ए दिषु वि. १६ ए घुः । नुषि. १७ ए°नो अनडिति. १८ ए अनडि. १९ ए भशांश । २. सी शयषु । दु. २१ ए यिषु। पुमु. २२ ए बुद्धः । भु. २३ ए कृतः ।। Page #769 -------------------------------------------------------------------------- ________________ [है० ४.३.३९.] नवमः सर्गः। ७२५ यथा समगतोमेशे श्रीः कृष्णे समगस्त च । संगसीष्ट त्वयि तथा सा शुभैः संगसीष्ट च ॥ १२० ।। १२०. यथेशे शंभावुमा गौरी समगत संबद्धाभूद्यथा कृष्णे श्रीः समगंस्त च तथा सा कन्या त्वयि संगंसीष्ट संबद्धीभूयात्तथा शुभैः पुत्रलाभादिभिः संगसीष्ट च ।। समगत समगस्त । संगसीष्ट संगसीष्ट । इत्यत्र "गमो वा [३७] इति वा किद्वत् ॥ मा ते व्याहत विश्नोत्रेत्युक्त्वा चित्रकृति स्थिते । रागमन्तर्गतं राज्ञो रोमोहम उदायत ॥ १२१ ॥ १२१. राज्ञः कर्णस्य रोमोद्गमो रोमाञ्चोन्तर्गतं रागमुदायतासूचयत् । दोषाविष्करणं चात्र धैर्यगाम्भीर्यगुणान्वितस्य राज्ञो रागदोपस्य प्रकटनात् । क सति । चित्रकृति स्थिते । किंकृत्वा । उक्त्वा । किमित्याह । हे राजन्नत्र मघणल्लाविषये ते तत्र विनोन्तरायो मा व्याहत मा व्याघातं कार्षीदिति ॥ व्याहत । इत्पन्न "हनः सिच्" [३८] इति सिंच किद्वत् ॥ उदायत । इत्यत्र "यमः सूचने" [३९] इति सिच् किद्वत् ॥ उपायत नृपो रत्नान्युपायंस्त च काञ्चनम् । अदितासै गृहीत्वासौ प्रास्थिताधित संमदम् ॥ १२२॥ १ डी म् । आदि. १ वी मो विति. २ ए कृत्वेक्त्वा. सी डी कृत्वेत्युक्त्वा. ३ वी सी डीई ये त.' ४ ई सिच कि. ५ वी सी डी त । अत्र. Page #770 -------------------------------------------------------------------------- ________________ ब्याश्रयमहाकाव्ये [कर्णराजः] १२२. नृपः कर्णो रत्नानि जयकेशिना प्राभृतार्थ प्रेषितांश्चित्रकरेणोपढौकितान्मणीनुपायत स्वीकृतान्काञ्चनमुपायंस्त च । ततो नृपो रत्नानि काञ्चनं च गृहीत्वास्मै चित्रकृतेदित ददौ । ततश्चासौ चित्रकृत्पास्थित प्राचालीत् । तथा संमदं कार्यसिद्धिजं हर्पमधित धार ।। उपायत उपायंस्त । इत्यत्र "वा स्वीकृतौ” [४०] इति सिंच किद्वद्वा ॥ प्रास्थित । अदित । अधित । इत्यत्र "इश्च स्थादः" [४१] इति सिच् किद्वतत्संनियोग इकारश्च ॥ अत्रान्तरे च पुष्पेषुः पुङ्खान्माष्टी मृजन्निघून् । मार्जन्धनुरधिज्यत्वमनेपीन्यधुवीदपि ॥ १२३ ॥ १२३. अत्रान्तरे च पुष्पेपुः स्मरो धनुरधिज्यत्वमनैषीदारोपयदित्यर्थः । न्यधुवीदपि ज्याकर्षणाकम्पयच्च । कीहक्सन्पुङ्खाब् शरपत्राणि मार्टा करस्पर्शेन समारचनशीलस्तथेपून्मृजन्नुत्तेजनेन निर्मलीकुर्वन् । तथा धनुमाजश्विरमव्यापारणादुद्भूतस्य रजोमलादिसङ्गस्यापनयनेन निर्मलयन् ॥ मार्टा । इत्यत्र "मृजोस्य वृद्धिः' [४२] इति वृद्धिः ॥ । मार्जन् मृजन् । इत्यत्र "ऋतः स्वरे वा" [४३] इति ऋतो वा वृद्धिः ॥ १ ए "प्पेपुन्मुखान्मार्टी सृज. सी पेप्पुषान्मा. २ ए पीन्नधु . १५ प्रकर्षिता. २ ए रेणौप'. ३ ए य स्वी'. ४ एवान्काचमुपाय च मु. ५ एते दडी ते आदि. ६ सी पाय'. ७ ई सिच कि. ८ डी 'त । आदि. ९ए पुखा. १० सी डी जनुत्ते'. ११ ए जिश्चि. १२ सीडी दिः । मा. १३ बी इत्यस्य वृ. १४ ए स्वरो वा. Page #771 -------------------------------------------------------------------------- ________________ है ० ४.३.४४] नवमः सर्गः। ७२७ अनेषीत् । इत्यत्र "मिचि" [ ४४ ] इत्यादिना वृद्धि । अडिन्तीति किम् ॥ न्यधुवीत् ॥ न काप्यराजीनादेवीनारौत्सीदिङ्गितं नृपः । प्रोर्णावीन्नांकृति नौत्क्यं पौर्णवीत्सोकणीत्परम् ॥ १२४॥ १२४. कामेन धनुपि कम्पिते स नृपः क्वापि शयनासनभोजनादौ नाराड्डीनारज्यन्नादेवीजलक्रीडादिक्रीडाभि क्रीडन् । तथेशितं मयणलारूपलेखनादिस्मरविकारचेष्टितं नागैत्सीत्स्मगेडेकेण धैर्यभ्रंशान्न संवृतवान् । तथाकृतिं स्तम्भादिविकारान्वितमाकारं न प्रौर्णावीन्न संवृतवांस्तथोत्क्यं मयणल्लाविषयोकण्ठां न प्रौर्णवीत्परं केवलमकणीत्कामोत्यसंतापातिरेकेणार्तस्वरं व्यलपत् ।। सोकाणीद्यावदज्वालीदत्सारीच तदुत्सुकः । आबाजीदित्यवादीच तावन्ना जयकेशिनः ॥ १२५ ॥ १२५. स कर्णस्तर्दुत्सुको मयणलायामुत्कण्ठितः सन्यावदज्वालीसैमताप्सीदत एवाकाणीदौर्तस्वरं व्यलपदत्सारीच शून्यचित्ततयालीकगतिं च चके वावजयकेशिनो ना पुरुष आत्राजीदाययाविति वक्ष्यमाणमवादीच ॥ १५ । १ ए सी दिगित. २ ए कृतं नौम्यं प्रौ. ३ ए त्सुका । आ. सी नुक । आ. १ ए सिपि ई. २ ए वृद्धी ॥ म. ३ ई दिमि. ४ ए मिर्गतये'. ५ ए 'नाविस. ६ ए सी कृतित्त'. ७ एयौत्यं म. वी योक्ष्य म. ८ ए कण्ठा न. ९६ पन् ॥ तो. १० वी दुत्तको. ११ ए "ण्ठितासत्यावदवली. १२ डी समन्तादता . १३ वी सी डी दार्च व्य. १४ ए सीरीश्च शु. १५ सी डी कमनिं. १६ वी सी डी तिं चक्रे च ता. Page #772 -------------------------------------------------------------------------- ________________ ७२८ व्याश्रयमहाकाव्ये [कर्णराजः] अरोस्सीत् । इत्यत्र "यजनानामनिटि" [४५ ] इति वृद्धिः ॥ बहुवचनं जात्ययं तेनानेकव्यञ्जनव्यवधानेपि स्यात् । अरावीत् ॥ अनिटीति किम् । अदेवीत् ॥ प्रौर्णावीत् प्रौर्णवीत् । इत्यत्र “वोर्गुगः सेटि" [४६] इति वृद्धिर्वा ॥ अकाणीत् अकणीत् । इत्यत्र "व्यञ्जनादे" [ ४७] इत्यादिना वा वृद्धिः॥ अवादीत् । आवाजीत् । अज्वालीत् । अत्सारीत् । इत्यत्र “द०" [१८] इत्यादिना वृद्धिः ॥ मा शसीन्मा ग्रहीत्कश्चिन्मा श्वयीदिति तर्जता । भळ नः प्रेषिता रनोपदास्ति श्रीरिव स्वयम् ॥ १२६ ॥ १२६. नोस्माकं भी स्वामिना जयकेशिना रत्नोपदा माणिक्यढौकनं जात्यत्वेनातिसश्रीकत्वात्स्वयं मूर्ता श्रीरिव लक्ष्मीदेवीव प्रेषितास्ति । किंभूतेन । तर्जता । कथमित्याह । युष्मासु मध्ये रत्नोपदां माँ कश्चिच्छसीद्विनीनत्तिथा कश्चिन्मा ग्रहीत्तथा मा श्वयीद्युष्मत्पार्थादेषोपदा मा यासीदिति । अत्यादरेणैषा येत्यादिशतेत्यर्थः ॥ यत्सदाजागरीः शत्रूनाणीः साम चास्यमीः । नाहयीन कैखीस्तन्नः खामीभान्माहिणोच्च ते ॥ १२७॥ १ए ना. २ बी क्षणी सा. ३ई कस्वीस्तन्यः स्वा. १ ए "निदि . २ए त्यथि ते'. ३ ए अर्वाक्षीद, ४ डी निटाविति. ५ ए देरिना. ६ सी वदेरित्या. ७ सीडी 'ना वा वृ. ८ बी सीई॥ म; .. ९ ए भर्चा स्वा.१. डी; जी. ११ ए. पहा मा .१२ ए कन जा. १५ई जाजाल'. १४ ई मा मा क. १५ सी डी ई सीधनी. १६ ए 'शस्तथा. १.ए रखेत्या'. १८ सी दिनाश. डी दिना शपते'. Page #773 -------------------------------------------------------------------------- ________________ [है० ४.३.४९ ) नवमः सर्गः। ७२९ नाम १२७. तत्तस्माद्धेनोर्नोस्माकं स्वामी जयकेशी ते त्वदर्थमिभान्प्राहिणोच्च । च: पूर्ववाक्यापेक्षया समुच्चय । यद्यस्माद्धेतोस्त्वं मदाजागरीरुद्यम्यभूस्तथा गन्ननगीगहिंमीस्तथा साम मधुरवाक्यमस्र्यंमीश्चाबोचश्च । प्रियवाक्य. सर्वमायसुग्वय इत्यर्थः । तथा नाहयीर्विपद्यपि नाक्लमीन व्यपद इत्यर्थः । तथा नाकग्वी. मपद्यपि नाहमी - हृप्य इत्यर्थः । त्वं महागजो महापुरुपश्चेति तात्पर्यार्थ. ।। श्रान्तांस्तानमवीन्नागान्भाजयन्द्रन्परिच्छदः । अभाजि तु मया देवोनायि चान्मा पवित्रताम् ।। १२८॥ १२८. परिच्छदो मम परिवारः श्रान्तान्वहुमार्गातिक्रमेण खिनांस्ताञ्जयकेशिप्रेषितान्नागान् गजानमवीदृक्षेष्ववनात् । कीहक्सैन् । दून्वृक्षान्भाजयन्नागैः सेवयन् । मया तु मया पुनर्देवः कर्णोभाजि सेवितो देवसेवयात्मा पवित्रतामनायि नीतश्च । देवसेवया ह्यात्मा पवित्रः स्यात् ॥ तं न नापीपटद्राजापपटत्किं तु तुष्टिमान् । मा नाग! जहलन्मा चकलन् गच्छेति चादिशत् ॥१२९॥ १२९. राजा कर्णस्तुष्टिमांस्तुष्टः संस्तं जयकेशिनरं न नापीपीन्न १ ए यन्दूप. २ सी जि त म . ३ ए नाय चा. ४ सी डी °गा हजल'. ५ डी गच्छति. १बी सी डी क्यार्थापे०. २ ए तोस्त्व स. ३ ए नक्षीणर. ४ डी स्यमी प्रावो'. ५ ए वोचः प्रि' ६ ईर्थ । स्तथा. ७ ए °कपी. स. ८ई "पि माह° ९ एविष्य. १० ए ०र्थ । त्व म. ११ ए सड़नृक्षा. १२ डी या पु. १३ ए कौँमा १४ ई तुष्टि'. १५ ए स्तुटिमास्तुष्टः म. १६ ए टन्न न. Page #774 -------------------------------------------------------------------------- ________________ ७३० व्याश्रयमहाकाव्ये [कर्णराजः न पटुं दक्षांख्यत्ति त्वपपटत्पटुमाख्यन् । तथा तमादिशश्च । कथमित्याह । नागा गजा मा जहलन् हलिं महेंद्धलं मा ग्रहीपुस्ततो मा चकलन् मा मिथः कलिं ग्रहीपुस्तस्मादच्छ नागान्तिके याहीति ।। मा श्वयीत् । अजागरीः । मा शसीत् । अक्षणीः । मा ग्रहीत् । अस्यमीः । अहयीः । अकखीः । इत्यत्र "न वि" [ ४९] इत्यादिना वृद्धिर्न ॥ वकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । अमवीत् ॥ अभाजि । भाजयन् । इत्यत्र “ल्गिति" [ ५० ] इति वृद्धिः ॥ अनायि । इत्यत्र "नामिनः" [५१ ] इत्यादिना वृद्धिः ॥ कलिहलिवर्जनानाम्नोपि । तेन अपीपटत् इत्यत्र वृद्धावन्त्यस्वरादिलोपे चासमानलोपित्वात्सस्वभावः सिद्धः ॥ कलिहलिवर्जनं किम् । मा चकलेन् । मा जहलन् ॥ अन्ये तु नाम्नो वृद्धिमनिच्छन्तोन्त्यस्वरस्योकारस्यैव णिचि लोपमिच्छन्तः समानलोपित्वात्सन्वद्भावप्रतिषेधेपपटदित्याहुः ॥ अजागारि यथा मार्गे जजागार तथा स ना। शतं दायीव दायार्थे यावन्नादौय्युपायनम् ॥ १३० ।। १३०. यावदुपायनं रत्नादिढौकनं तेन नादायि कर्णाय न दत्तं तावन यथा मार्गेजागायुपायनरक्षार्थमुद्यतं तथा तत्रावासेपि स ना जयकेशिनरो जजागार । यथा शतं द्रम्मादिशतं दायी दास्यन्नधमर्णो दायार्थे दानं दायो योर्थः कार्य तस्मिन् शैतदानविषये जागर्ति ।। १ ए तवा स. २ ए सी डी दाव्युपा . बी दाधुपा. १ए °माक्षत्कि त्वपट° २ ए तमदिशश्च । क'. ३ ई गा राजा. ४ ई हल, ५ई च्च्लागा. ६ ए नागीन्ति ७ ई ति !! नाश्च ८ वी शशीत् . ९ डी अक्षीणः । मा. १० डी xx न किम्. ११ ई नाम्नो १२ ८ वन्त्यिस्व १३ ए 'लत् । मा. १४ ए च्छत्योन्त्य'. १५ ए °य द. १६ ए °पि ना. १७ डी शते दा. Page #775 -------------------------------------------------------------------------- ________________ [है०. ४.३.५- नवमः सर्गः। ७३१ अागारि । जजागार । इत्यत्र 'जागुजिणवि" [५२ ] इति वृद्धिः ॥ दाय । शतं दायी। अदायि । इत्यत्र "आत ऐ. कृना" [ ५३ ] इत्यैन् । किं जातिप्रजना जन्ययोग्या व(व?)ध्या (व')धोद्यतैः । इतीभान्वीक्षितुं राजा छन्नोगान्सह वेत्रिणा ॥ १३१ ।। १३१.इभान्वीक्षितुं वेत्रिणा सह राजा कर्णश्छन्नो वेपपगवर्तादिना गुप्तः सन्नगात् । कम्मादित्याह । किममी इभा जाता भद्रजाती प्रजनो जन्म येपां ते जातिप्रजना. कि जाल्यास्तथा कि जन्ययोग्याः सग्रामाहौस्तथा कि व(व)धोद्यतेवन्धनोद्यतै गजभिव(१)ध्या आलानयितु योग्याः कि सुलक्षणा इत्यर्थः । इति हेतोः ॥ यत्राजनि तदावासो गजव्यूहः स चावधि । तत्रारामविशद्राजा शमदोशमकात्मनाम् ॥ १३२ ॥ १३२. स्पष्ट. । कि तु अवधि वद्धः । अशमकात्मनां वलाचवलेपेनाशाम्यतां द्विपा शमदो दर्पभड्रेनोपशमकः ॥ न जात्वर्शमि यैर्यश्चाजौ क्रीडाकाम्यरॉमि च । जयश्रीकामुकोपश्यत्तान् गजान्सोविरामकः ॥ १३३ ॥ १३३. मदोत्कटत्वाद्यैर्गजैर्जातु कदाचिदपि नाशमि सदा कुपित१ ए वन्धोद्यते । इतीभीन्वी २ ए °गा सह. ३ वी 'चावधि, ४ ए शम य. ५ ए रापि च ६ ए तानाजानवि. ७ ई रामिक.. १ ए जागरि. २ ए दाय । श° ३ सी यीय. ४ ए. कृनावित्येत् ५ एक्षित्री । ६ ए °णच्छन्नो. ७ वी हाथा. ८ वी तेवन्ध' ९ ए भिवृद्धा आ. १० ए तो ॥. ११ सी वलोपे. १२ ए दोदाभिने . ई दो दोभङ्गे. १३ डी भगोप. १४ ए जैजातु Page #776 -------------------------------------------------------------------------- ________________ ७३२ व्याश्रयमहाकाव्ये [कर्णराजः] मेवेत्यर्थः । अत एव यैराजौ रणे क्रीडा रणकलिरकामि च वाञ्छितारामि च युद्धनाजी क्रीडितं च रणे यैनियूंढ मित्यर्थः । तान् गजान्स कर्णोविरामको दर्शनादनिवर्तमानः सन्नपश्यद्यतो जयश्रीकामुकः ॥ व्यायामच्छेदकामेन तेनागामि लतागृहे । दृष्टा चागामुका श्रीर्नु काप्यायामकचक्षुषा ॥ १३४ ॥ १३४. तेन कर्णन लतागृहेगामि गतं यतो व्यायामच्छेदकामेन खेदापनोदेच्छुना । तत्र च कापि नायिका श्रीर्नु रूपाद्यतिशयेन लक्ष्मीरिवागामुकागच्छन्ती तेन दृष्टा च । कीदृशा सता । आयामके तदर्शनाद्विशेषेण दी/भवन्ती चक्षुपी यस्य तेन ॥ नानाम्यायामि हाम्भोवाम्याचामि सुधेव च । उन्नामिकाभ्रवस्तस्य दृशा निर्नामपक्ष्मणा ॥ १३५ ॥ १३५. तस्य कर्णस्य दृशाक्ष्णा नानामि न नीचैर्भूतम् । कीदृशस्य सतः । उन्नामिके अद्भुतरूपदर्शनेन विस्मरत्वादुन्नमन्त्यावूर्वीभवन्त्यौ ध्रुवौ यस्य तस्य । यतः किभूतया । रूपदर्शनभङ्गभयान्निर्नामानि निर्नमनानि निमीलनरहितानीत्यर्थः । पक्ष्माणि यस्यास्तया । कि त्वायामि दीर्घाभूतम् । तथा हर्षाम्भ आनन्दायु । अवामि च क्षरित च यत: सुधेवाचामि सुखैदरूपावलोकनेनामृतमिवास्वादितम् ॥ १ वी च्छेदिका. २ ए लगागृ. ३ ए डी दृष्ट्वा चा. १ए त्यथो ए. २ सी डी रणे के. ३ ई रकका. ४ ए कोवि । ५ बी के उद्भु. ६ ए 'रत्यादुन्नमत्यावू. ७ बी सी डी स्तथा । कि. ८ई किं त्वया . ९ई भयान. १० सी डी 'श्रु । आचामि, ११ पक्षरत. १२ एखसरू. Page #777 -------------------------------------------------------------------------- ________________ [है०४.३.५६.] नवमः सर्गः। ७३३ वामाचामं सुधाचामकानां मेने चमं नृपः । पुलकोद्वामको दृष्ट्या तस्या लावण्यचामतः ॥१३६ ॥ १३६. पुलकोद्वामको रोमाञ्चोदवान्नृपः कर्णः सुधाचामकानाममृतास्वादकानां देवाना चमं चम्यते चमः कर्मणि घम् । भक्ष्यं सुधां वामाचामं प्रतिकूलजेमनं मेने । कस्मात् । तस्या नायिकाया दृष्ट्या दर्शनेन कृत्वा लावण्यचामतः सौन्दर्यास्वादाद्धेतो. । तल्लावण्यमास्वाद्यामृतमवाहीलयदित्यर्थः ।। प्रजनाः । जन्य । अजनि । बध । वध्या. । अवधि । इत्यत्र “न जनवधः" [५४ ] इति न, वृद्धिः ॥ शेम । अशर्मक । अशमि । इत्यत्र "मोकमि" [५५] इत्यादिना न वृद्धिः॥ कम्यादिवर्जनं किम् । कामेन । कार्मुकः। अकामि । व्यायाम । आयामक । आयामि । आरामे । अविरामकः । अरामि । निर्नाम । उन्नामिका । अनामि । आगामुकाँ । अगामि । वाम । उद्वामकः । अवामि । आचामम् । आचामकानाम् । आचामि ॥ आचम इति किम् । चमम् ॥ अन्ये तु सामान्येन निपेधमिच्छन्ति । चामंतः॥ यस्यां विश्रामकं चक्षुर्मनो विश्रमकं च मे । सा श्रीविश्रमभूः केयं कामविश्राममन्दिरम् ॥ १३७ ॥ १ एनपके. सु. २ ए भक्ष्य सु° ३ ई ततस्या. ४ ए °वण्याचा..५ ई तमिवा. ६ ए °लअदि. ७ ए सी जना । ज. ८ ई अवधि. ९ए न द्वि:. १० डी शम । अ. ११ ए मका । म १२ ई त्यत्रामो'. १३ ए "द्धि ॥ काम्या १४ सी मुक । अ. १५ डी म । अया'. १६ डी मि । . १७ बी का । आगा. १८ ए सी डी ईमक । अ. १९ सी डी माचाम. २० सीमत 1. Page #778 -------------------------------------------------------------------------- ________________ ७३४ व्याश्रयमहाकाव्ये [कर्णराजः यया चित्रपटे व्यश्राम्यथ व्यश्रमि मे हृदि । दृक्पथं किल निर्नय तां निनायोद्यमं सरम् ॥ १३८ ॥ संशयोपरमायास्या रौमि रोरोत्वसावपि । अस्याः सखी वा रोरौतु जुहोतु मम निर्णयम् ॥१३९ ॥ वितक्र्येति पॅथोणीति ज्योत्स्ना{ोति चन्दनम् । ऊोनोति मधूर्णोनौत्यमृतं स तथाब्रवीत् ॥ १४० ॥ १३७-१४०. स कर्णस्तथा तेनाहादकत्वसंतापापहारकत्वशैत्यमाधुर्याद्यतिशयरूपेण प्रकारेणाब्रवीद्यथा यः प्रकारो ज्योत्स्नामोत्याच्छादयति । अधः करोतीत्यर्थः । तथा चन्दनमूोति तथा मधूर्णोनोति । अत्यर्थमधः करोतीत्यर्थः । तथामृतमूर्णोनौति । कि कृत्वा । वितळ । किमित्याह । यस्यामित्यादि । तत्राद्यः श्लोकः स्पष्टः । कि तु विश्रामकं सुखेन स्थास्नु । तथा यया नौयिकया चित्रपटे व्यामि स्थितमथ तथा यया मे हृदि व्यश्रम्युपितम् । किलेति संभावने । संभावयामि तां नायिकामहं दृक्पथं दृग्गोचरं निनय प्रापर्य तथा १ एपदे व्यश्राम्यव्यधश्र. २ ए 'नयिता. ३ सी ई अस्या स. ४ ई यथोो । ५ डी योणोति. ६ई 'तिज्योत्स्ना'. ७ डी मूर्णीति. ८ सीडीयानोति. ९ सी डी गोनोत्य. १९ सी डी ई मूणोत्या. २ सी रोति । तथा xxxम. ३ ए सी डा ६ मोति. ४ डी धूणोनौति. ५ ए बी डी 'रोति । त°. ६ डी गोनोति। ७ सी डी नायक. ८ एकस्या चि. Page #779 -------------------------------------------------------------------------- ________________ [है० ४.३.६१.3 नवमः सर्गः। ७३५ किल स्मग्महमुद्यममुत्साहं निनाय कृतासरणे परोक्षात्र । तथास्या नायिकायाः कर्मणो यः संगयो मत्कर्तृकः संदेहस्तस्योपरमाय निवृत्तय उक्तरीत्या सशैय्यमाणा(ना)या अस्या संदेहनिवृत्तय इत्यर्थः । रौम्यहं वदाम्यसावपि नायिकापि रोरोत्वत्यर्थ वदतु । अथ वास्याः सस्वी रोगैतु । ततो मम निर्णयं जुहोतु ददात्विति ॥ विश्राम विश्रम । विश्रामकम् विश्रमकम् । व्यामि । व्यश्रमि । इत्यत्र "विश्रमेवी" [५६] इति वा न वृद्धि ॥ उद्यमम् । उपरमार्य । इत्येतो "उद्यमोपरमौ" [ ५७ ] इति निपात्यो । निनय निनाय । इत्यत्र "णिहान्त्यो णव्" [५८ ] इति णन्वा णित् ॥ रौमि । इत्यत्र "उत्त और" [५९ ] इत्यादिना-औः ॥ अद्वेरिति किम् । जुहोतु । रोरोतु ॥ केचिद्यड्लुबन्तस्यापीच्छन्ति । रोरौतु ॥ जोति ऊोति । इत्यत्र “वीर्णोः" [ ६० ] इति वा-औः ॥ अद्वेरित्येव । ऊोनोति ॥ यइलुबन्तस्यापीच्छन्त्यन्ये । ऊर्णोनौति ॥ सुधैं त्वां मा स्म भीः प्रोर्णोत्स्वं मोर्णोर्मा स वा मयि । खणेढि संशयं मूर्तिः कुलं चोचैब्रवीति ते ॥ १४१ ॥ - १ ए ध्रु मा स्म भी: प्रोणों न मा स्म वा प्रोणोंस्त्व म. २ ए सी मूर्ति कु. १ सी नायका', २ ए काया क. ३ ए ससय्य'. ४ सी डी शयमा . ५ ए 'श्राम विश्रम. । व्यश्रामक व्य. ६ डी य । एनौ. ७ डी निना: ८ ए णदाणि सी डी णवो णि'. ९ए होतुः । रों'. १० डी ऊोंति ऊौति ११ ए ९ . १२ ए ति । अत्र Page #780 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कर्णराजः] १४१. हे सुभ्र भीरदृष्टपूर्वमदर्शनोत्था भीति: की त्वां मा स्म प्रोर्णोद्ध्यापन् । मा स्म वा । वा समुच्चये । मा स्म च मयि विपये स्वमात्मानं त्वं प्रोर्णोराच्छादयेर्यथावस्थितमात्मानं प्रकटयेग्त्यिर्थः । यतस्ते मूर्तिराकृतिरेव संशयमद्भुतगुणत्वादिविपयं संदेहं तृणेव्यपनयति तथोचैरुन्नतं कुलं वंशं ब्रवीति च । आकृतिरेव त्वदीयं स्वरूपं वंशं चोन्नतं वक्तीति तवात्मनोपह्नवो निरर्थक एव यत इत्यर्थः ॥ मा स्म प्रोर्णोत् । मा म प्रोर्णोः । अत्र "न दिस्योः" [६१] इति-और्न ॥ तृणेढि । इत्यत्र "तृह भादीत् " [ ६२ ] इति-ईत् ॥ प्रवीति । इत्यत्र "चूतः परादिः" [६३ ] इति-ईत् ॥ वोभवीष्यप्सराः किं किं बोभोष्युद्यानदेवता । यचे वर्वति लावण्यं दिव्यतां वावदीति तत् ॥ ४२ ॥ १४२. किं त्वमप्सरा देवी बोभवीष्यत्यर्थं भवसि किं वोद्यानदेवता बोभोषि । यस्माद्यत्ते लावण्यं वर्वय॑तिशयेन वर्तते तलावण्यं ते दिव्यतां स्वर्गभवत्वं वावदीति ॥ तौषि क वंशे काम्वेति स्तौषि तातेति रौषि च । किं तवीष्यत्र के वा संस्तवीषि न रवीषि किम् ॥१४३॥ १४३. क क्शे तौषि वर्तसे । क कस्यां खिमिम्बेति मातेति १एन किं वा सस्त. १ए 'रष्ट'. २ बी "मदर्श. सी मदर्श. ३ ए 'दयोर्य. सी डी 'दयपया'. ४ ए दिश्यो. '. ५ ए औन ॥ तृ. ६ ए °यानम्मे . Page #781 -------------------------------------------------------------------------- ________________ है..४.३.६५.] नवमः सर्गः। स्तौषि वर्णयसि । वदसीत्यर्थः । तथा कस्सिस्तातेति जनकेति रौषि च वक्षि च । तथात्रास्मिन्स्थाने किं किमिति तवीषि वर्तसे कं वा पुरुषं संस्तवीपि परिचिनोषि कस्ते वन्धुरित्यर्थः । किं न रवीषि किमिति ने किंचिद्भवीषि ॥ बोभवीपि बोभोपि । तवीषि तौपि । वीपि रौषि । संस्तवीषि स्तौषि । इत्यत्र "यतु" [६४] इत्यादिना वा-ईत् ॥ कचिम्न स्यात् । वर्वति ॥ कचिनित्यम् । वावदीति ॥ कुतो वाव्यथितेवासीरकारिश्रु यत्किल । किमासीदुर्लभः कोपि यस्तेकाीत्पदं हृदि ॥ १४४ ॥ १४४. कुतः कस्माद्धेतोस्त्वं वाव्यथितेवात्यर्थं दुःखितेवासीरभूः । ननु कथं में व्यथा त्वया ज्ञायते ताह । अकार्पोरेश्रु यत्किलेति । किलेति सत्ये । यदिति क्रियाविशेषणम् । यत्त्वमश्रु नेत्रीम्ब्वकार्यित्त्वमरोदीरित्यर्थः । अथ व्यथाहेतुं स्वयमेवाशक्य पृच्छति । यस्ते हृदि चिचे रूपाधतिशयेन पदमवस्थितिमकार्षीत् स किं कोपि युवा दुर्लभ आसीत् ॥ अकार्षीत् । अकार्षीः । आसीत् । आसीः। इत्यत्र "स" [६५] इत्यादिना-ईत् ॥ १ए °सीचकापारस य. १ ए सि । वेद. २ एपि व. ३ डी पि । तौपि तवीपि । र. ४ ए रवोपि. ५ वी यडतु. ६ ए सी ईत ॥ क. ७ ए मे पा. ८ वी 'त्रा का. ९ ए रख य. १० ए ये । वदि. ११ ए श्रावकार्य. १२ ए अच व्य. १३ सीत् || xxxx व पीडि'. Page #782 -------------------------------------------------------------------------- ________________ ७३८ व्याश्रयमहाकाव्ये [कर्णराजः] यच्चोलकमधास्तन्नाद्यापि कन्यात्वमत्यगाः । आर्तेवास्था यदेव त्वं स्मरस्तत्त्वां शरैरदात् ॥ १४५ ॥ १४५. यत्त्वं चोलकं कन्योचितं सर्वाङ्गीणकञ्चुकविशेपमेधाः परिधानेनाधारयस्तैज्ज्ञायते त्वमद्यापि कन्यात्वं नात्येगा नात्यक्रमीः । तथा यत्त्वमत्र शैत्यरम्यत्वादिसुखकारिसर्वगुणोपेतकदलीगृह आतेव पीडितेवास्थास्तज्ज्ञायते त्वां स्मरः शरैरदादखण्डयत् । अत्र हि स्थाने कामाँति मुक्त्वान्या पीडा न स्यादेवेत्यर्थः । एतेन मनोभीष्टः कोपि ते दुर्लभोस्तीति द्रढितम् ।। अथ दुर्लभमेव नामादिना स्पष्टं पृच्छति ॥ सुभगं के दृशापास्त्वं येन तेभूद्दशेदृशी। अङ्गोष्माश्रूण्यधासीयच्छ्वासोधादधरच्छविम् ॥ १४६ ॥ १४६. त्वं कं सुभगं वल्लभं दशापा अपिवः किं नामाद्युपेतं सुभगं त्वं सतर्षमपश्य इत्यर्थः । येन सुभगेन हेतुना ते तवेदशी दशावस्थाभूद्यत्कि यदङ्गोष्माङ्गसंतापोभूणि नेत्राम्बून्यधासीदपाद्गण्डस्थलोपरि पतितान्यशोपयदित्यर्थः । यच्च श्वासो दुःखान्निश्वसनमधरच्छविं सरसत्वरूपामधरशोभामधादशोपयन् ।। अथोद्यानसंभविनावन्यावपि व्यथाहेतू आशय पृच्छति ।। किं वा किंपाकमच्छासीरघासीचेह दारुणम् । अच्छा अघ्रा अयुक्पणं वाथ यत्सुक्षु दूयसे ॥ १४७॥ १ए त्वसत्य. २ ए °दव त्व. ३ ए सीप्वह ४ ए यसुभ्र. १बी डी चितस. २ ए ‘मधा प. ३ ए स्तद्जाय'. ४ थी डी ते वत्तम. ५ ए लरगा. ६ वी डी पते क०. ७ ए मातमु. ८ सी ति ॥ . ९५ यथा. Page #783 -------------------------------------------------------------------------- ________________ [है० ४.३.६६. नवमः सर्गः। ७३९ १४७. वा यद्वेहोद्याने दामणमुग्रगन्धि किंपाकं विषवृक्षफलमेच्छासी रॅम्यत्वेन कौतुकादत्रोटयस्तथावासीश्च । वाथ यद्वायुक्पर्ण सप्तच्छदपुप्पमन्छा अब्राश्च । हे सुभ्र यत्त्व दूयमे कर्मकर्तरि प्रयोगोयम् । यत्त्वमेवमार्तीभवमीत्यर्थ । किपाकफलावांण हि मूर्छाहेतुत्वेन सप्तच्छदपुष्पाघ्राण चातिमदकत्वेन पीडके स्याताम ।। मा नरैः शोत्सरो मा स्म शासीव्याधिश्च मा म सात् । हृत्स्थो माधिश्च सासीत्त्वां बहीति विभज व्यथाम् ।। १४८ ॥ १४८. व्यथां सुभगस्मरणाद्युत्थां पीडां ब्रूहि ततो विभज मय्यपि विभागेन स्थापय । व्यथा झुक्ता निर्मलाशयत्वात्सजने दर्पण इव संक्रामति । स्वव्यथा निवेदकस्य लघूस्योच्च । यदुक्तम् । निवेद्यं दुःखं सुखी भवतीति । कुत इत्याह । हृत्स्थस्त्वद्धृदयवर्ती नरः सुभगस्त्वां मा शाहुःखोत्पादनेन मा तनूकात्तिथा हृत्स्थः स्मगे मा स्म शासीत्तथा व्याधिश्च स्मरोत्थः किंपाकाद्याघ्राणोत्थो वा संतापादिस्त्वां मा स्म सान्मान्तं नैपीत्तयाधिश्च मानसी व्यथा च त्वां मा सासीदिति हेतोः ॥ अपाः । अत्यगाः ॥ दासंज्ञ । अदात् । अधाः । अभूत् । अस्थाः । अत्र "पिबैति" [६६] इत्यादिना सिचो लुप् ॥ भधात् अधासीत् । अवाः अघ्रामीः । मा शात् मा म शासीत् । अच्छा: १४.१५ १ ए : स्यात्मरो. २ सी शास्मरो. ३ ए सीश्वाधि'. ४ डी म मात्. १ एणसुग्र. २ ए मामारमी. ३ डी रस्यत्वे'. ४ ए वाव य. ५ डी घाणे हि. ६ ए ण हि मू हेतुत्वेन मप्तच्छदपुष्पाघ्राण चा. ७ ए सीधुत्था पी. ८ सी डी मयापि. ९ए स्यास्व । य. सी डी स्यात् । य. १० वी च दुरक सु. ११ए कार्य तथावत्स्थ.. १२ ए थाविश्व. १३ सी अत्य. १४ सी पिवेत्या. १५ बी वैत्या. Page #784 -------------------------------------------------------------------------- ________________ ७४० घ्याश्रयमहाकाव्ये [कर्णराजः] अच्छासीः । मा स सात् मा सासीत् । इत्यत्र "देवा" [६७] इत्यादिना वा सिचो लुप् ॥ अथ प्रथममाशङ्कितं के चित्सुभगमेतेनापि स्त्रीरत्नेनाभिलप्यमाणतया धन्यं मन्यमानोसौ श्लोकद्वयेन स्तौति ॥ तीर्थतत स किं दानमतनिष्ट तपः स किम् । अंतनिष्ठा रतिं यस्मिनुत्कण्ठामतथास्तथा ॥ १४९ ॥ १४९. स सुभगस्तीर्थे गयादौ किं दानमतत दावित्यर्थः । तथा स किं तपोतनिष्ट चक्रे यस्मिस्त्वं रतिं मनःप्रीतिमतनिष्ठास्तथा यस्मिमुत्कण्ठामतथाः॥ धरं कस्यासनिष्टोमा हरोसातासत सरः। असनिष्ठा दृशं यत्र मनोसाथा यशोसथाः ॥१५० ॥ १५०. उमा गौरी कस्य वरं प्रसादमसनिष्टादात्तथा कस्य हरो वरमसात तथा कस्य स्मरो वरमसत । यत्र नरे त्वं दृशमसनिष्ठा दर्शनायादास्तथा यत्र मनोसाथा अनुरागेणादा अत एव यत्र यशो रूपगुणाद्यतिशयोत्था कीर्तिमसथाः ॥ अतते अतनिष्ट । अतथाः अतनिष्ठाः । असत असनिष्ट । असथाः असनिष्ठाः। अन "तन्भ्यो वा" [६८ ] इत्यादिना सिचो लुव्वा । तत्संनियोगे नणयोश्र लुए ॥ १६ १बी अतिनि. २ ए सिन्नुत्कण्ठात. १५ च्छासी । मा. २ सी डी मा स सा. ३ वी यमा'. ४ ए माशसित. ५ डी'त किंधि.६ ए मनत. ७ए चको य. ८ ए तथा ॥. ९ ए सामद । १.सीदात् म.११ए योत्था की .१२ एतता अ.१३ एनिष्टः । मं. १४ ए निष्टा । म. १५५ °सता अ०. १६ एनिष्टाः । अ'. १७ ए तन्यो वा. १८ ए मुत्ला । त° १९ ए णवोष. Page #785 -------------------------------------------------------------------------- ________________ [है० ४.३.७० ] नवमः सर्गः। ७४१ अमात असत । अमाधा. अमथा । अत्र "सनस्तत्रा वा" [६९] इति लुपि सत्यां वा-आत् ॥ कृथा मय्यप्रमादं मा विरुद्धा मेति वादिनि । भूपेकृत हियं वक्तुं सोपारुद्ध संखीं भ्रुवा ॥ १५१ ॥ १५१. सा मयणल्ला हियं लज्जामकृते । ततो भ्रुवा भ्रसंज्ञया सखीं सन्निहितवयस्या वक्तुमुपारुद्ध प्रेरितवती । क सति । भूपे कणे । किभूते । मयि विपयेप्रसादं मा कृथा मयि मा विरुद्धा विरोधं मा कृथा इति वादिनि ।। सख्यूचे त्वमभापिष्ठा अभापिष्ट यथा सुहृत् । इमामन्वग्रहीः पृच्छन्यच्च सत्सु चकाधि तत् ॥ १५२ ॥ १५२. सख्यूंचे । हे महापुरुप त्वमिमां तथा भापिष्ठा यथा सुहृन्मित्रमभाषिष्टावादीत् । यच्च यत्पुनः पृच्छन्कुलादिकं प्रनयन्निमां कन्यामन्वग्रहीः । अस्यां यत्त्वं प्रसादं चैकथेत्यर्थः । तत्सत्सु सज्जनेषु त्वमेव चकाधि शोभस्व ॥ चकाङ्यवहितः श्रोतासि चेदेपा हि नः सखी । अनया द्योतयामाहे कदम्बकुलमुज्वलम् ॥ १५३ ।। १५३. चेद्यदि त्वं श्रोतासि भवसि तदावहित: सावधानः संश्चकाद्धि शोभस्व सावधानो भवेत्यर्थः । एषा कन्या हि स्फुटं नोस्माकं १ ए कृत्वा म'. २ डी नि नृपे. ३ ए सखी भ्र. १ सी डी सात् अ. २ डी सतस्त ३ वी तस्ततो. ४ ५ मुद्राहैं. ५ ए कमें । किं. ६ ए पये:प्र. ७ सी पास्तथा म. ८ ए विरुद्ध मा कुदई. ९ एल्यूचो । हे. १० ए न्यायाम. ११ ए चकात्य'. Page #786 -------------------------------------------------------------------------- ________________ ७४२ व्याश्रयमहाकाव्ये [कर्णराजः] सखी । तथानयास्मत्सख्योज्वलं निष्कलङ्कं कदम्बकुलं कदम्बाख्यवंशो द्योतयामाहे स्त्रीरत्नत्वेनाशोभ्यत ॥ दक्षिणा द्योतयामासे येन योब्धिमधुक्षन । अदिग्धादुग्ध गां तस्य पुत्रीयं जयकेशिनः ॥ १५४ ॥ १५४. तस्य जयकेशिनो राज्ञ इयं कन्या पुत्री येन दक्षिणा दिग् द्योतयामासे स्वामित्वेनाशोभ्यत तथा योब्धिमधुक्षत प्रभुत्वाद्रत्नान्यक्षारयत्ताँ यो गां पृथ्वीमदिग्ध दिह उपचय इत्येके । न्यायपालनेनोपचितीचके तथादुग्ध रत्नान्यक्षारयच्च । अदृष्टेष्टवरा नान्नमलीहाघुक्षताशयम् । न्यगूढाकारमेपा को न यथा समधिक्षत ॥ १५५ ॥ १५५. एषा कन्या दृष्टेष्टवरा सती तथान्नं नालीढ नाभुक्त तथैपाशयमिष्टवराप्राप्त्यसमाहितं चित्तं तथा महाकप्टेनाधुक्षत संवृतवती । तथैषाकारमिष्टवराप्राप्तिदुःखोद्भवं मुखविकारादि तथातिकष्टेन न्यगूढ यथा को न समधिक्षत न संदिग्धवान् । किं तु सर्वोप्येवंविधावस्थासौ किं जीविष्यति न वेति संदेहे पपातेत्यर्थः ॥ नेपालिक्षत यत्तन्नालिक्षातां पितरावपि । मुखेदरिद्रीत्वजनोदरिद्रासीत्सखीजनः ॥ १५६ ॥ १५६. यद्यस्मादेषा कन्या नालिझत नामुक्त तत्तस्माद्धेतोः पितरा १५ भदुग्धा . २ धीम् । न्यगू. ३ ए °क्षता ॥. ४ डी जना• ॥. १ए 'मास्यव. २ ए राज ' ३ ए योधिम. ४ वी या पृ.५ डी चिता च'. २५ पपाते'. Page #787 -------------------------------------------------------------------------- ________________ है ०४.३.७७.] नवमः सर्गः। ७४३ वपि नालिक्षातामत एव स्वजन एतद्वन्धुवर्गः सुखेदरिद्रीदरिद्रोभूत्सुखरहितोभूदित्यर्थः । तथा सखीजनः सुखेदरिद्रासीत् ।। उपारुद्ध । मा विरुद्धा । अकृत । मा कृथाः । अत्र "धुड्' [ ७० ] इत्या. दिना सिचो लुक् । अनिट इति किम् । अभापिष्ट । अभापिष्ठाः ॥ अन्वग्रहीः । इत्यत्र "इट ईति" [ ७१ ] इति सिचो लुक् ॥ चकाधि चकादि । इत्यत्र “सो धि वा" [ ७२ ] इति सस्य वा लुक् ॥ असि ॥ हस्त्वेति । द्योतयामाहे । अत्र "अस्तेः सि हस्त्वेति" [ ७३ ] ईति सस्य लुगेकारे तु हः ॥ परोक्षाया एकारे नेच्छन्त्यन्ये । द्योतयामासे ॥ अदुग्ध अधुक्षत । अँदिग्ध समधिक्षत। अलीढं अलिक्षत । न्यगूढ अघुक्षत । इत्यत्र "दुहदिह" [७४ ] इत्यादिना सको लुग्वा ॥ अलिक्षाताम् । अत्र "स्वरेतः" [ ७५ ] इति सकोस्प लुक् ॥ अदरिद्रीत् अदरिद्रासीत् । इत्यत्र "दरिद्रोद्यतन्यां वा" [ ७६ ] इत्यन्तस्य लँग्वा ॥ दरिद्रांचक्रुषामन्तर्दरिद्रामीति कोप्यदात् । कर्णरूपं लिखित्वास्या अदरिद्रायकोन्यदा ।। १५७ ॥ १५७. कोपि चित्रकरोन्यदा कर्णरूपं लिखित्वास्याः कन्याया अदात् । कीहक्सन् । दरिद्रांचषामन्तदरिद्राणां मध्ये दरिद्राम्यहं दरिद्रोस्मीति हेतोरदरिद्रायको दरिद्रिष्यन्नीश्वरीभवितुमित्यर्थः ।। १ ए चक्षुपा. सी चक्षपा. २ डी रिद्रोमी. , १ ए क्षाता त. २ सी "द्रीभू' ३ ए त्यथा. । त. ४ ए पिष्ट । म. ५ ए सी ग्रहीदित्य. ६ एति तस्य. ७ डी तम् । म. ८ ए अली'. ९ सी ढन् म. १० सी डी क्षत् । न्य. ११ ए अधुक्ष. १२ ए दुहिदुइ. १३ बीई 'रे ६०. १४ ए लुग्व ।।. १५ ए चक्षुष्वा. १६ ए ईलिदा. १७ ए °मी हे. Page #788 -------------------------------------------------------------------------- ________________ ५४४ व्याश्रयमहाकाव्ये [कराजः एषादरिद्राणमुद्यददरिद्रायिका ददौ । तस्यातोदिदरिद्रासोन दरिद्रायिकाभवत् ॥ १५८ ॥ १५८. एषा कन्या यगव्यादि ददौ । कीहक्सती । अदरिद्रौयिकोदारा तथाविद्यमानं दरिद्रोणं दारिद्यं यस्याः सा तथा मुत्कर्णरूपदर्शनोत्थो हर्षों यस्याः सा तथा। अतस्तस्माद्दानाद दिदरिद्रींसोरीश्वरीबुभूपोस्तस्य चित्रकृतो दरिद्रायिका दारिद्र्यं नाभवत् ।। कान्तेरददरिद्रावद्रूपमेपाविभश्च तत् ।। न नाचकाः किं त्वचकादमुनेति न कोन्वशात् ॥१५९॥ १५९. तत्कर्णरूपमेषा कन्याविभश्चात्मपार्श्वेधारयञ्च । यतः कान्तेः सौन्दर्यादिशोभायाः सकाशादददरिद्रावददरिद्रितं परिपूर्णकान्तीत्यर्थः । ततश्चैतां को नान्वशान्नावदत् । कथमित्याह । हे कन्येमुना कर्णरूपेण कृत्वा त्वं न नाचका न नाशोभेथाः कि त्वचकादत्यन्तं त्वमेवाशोभथा एवेत्यर्थ इति ॥ मां रुणो विरुणन्मा स्म मां भिनः संमिनत्म मा । वशं जङ्गमिता तेस्मीत्येषावावद्यत स्मरम् ॥ १६० ॥ १६०. कर्णरूपदर्शनेन स्मरपैरवशत्वादेषी कन्या स्मरमवावद्यताभीक्ष्णमवोचत् । कथमित्याह । हे स्मर त्वं मां मा स्म रुणो मा वाधिटास्तथा मा स्म मां विरुणन्मा विद्विक्षस्तथा त्वं मां स्म मा मा स्म भिनो १ ए वीसीई दायका.२ सी डी त् ॥ कर्ण. ३ ए रुणोन्मा. ४ ए °नत्तमा. १ए यद्रय्यदि. २ ए वी सी ई "दायको . ३ सी डी द्राणा दा . ४ ए सी 'बासौरी'. ५ वी रीवभू. ६ ए भूपास्त ७ ए कान्त सौ. ८ सी त्या त्वमे. ९ एभयाः किं. १० एभया ए°. ११ एई 'नि ॥ मा रु. १२ ए रपवरश: १३ ५ °ा कन्या, १४ डी रमेवावाव'. १५ ए त्या हे. १६ ए मा सामि . Page #789 -------------------------------------------------------------------------- ________________ है० ४.३.७८.] नवमः सर्गः । ७४५ वाणैर्विदारयस्तथा स्म मा संभिनत्सम्यग्विदाग्यो यतोस्म्यहं ते तव वशमायत्ततां जगमिता कुटिलं गन्ता नृत्यन्ती नृत्यं ?] करिष्यामीत्यर्थ इति ।। कर्णे शाशयिताहे शाशय्यिताहेथ पावके । समिधिष्यति समिधिप्यमाणेत्याग्रहीदियम् ॥ १६१ ॥ १६१. इयं कन्याग्रहीन्निबन्धं चक्रे । कथमित्याह । कर्णे कर्णसमीपेहं शाशयिताहेत्यर्थ स्वप्स्याम्येथाथ वा यदि कर्णसमीपे शयनं न स्यात्तदाहं सम( मि? )धिष्यति प्रज्वलितत्वात्काष्ठान्यभिलपिण्यमाणे पावकेनौ शार्शय्यिताहे । कीहक्सती। सेमिधिष्यमाणा । काष्ठतुल्यीभविष्यन्तीति ।। समिध्यिप्यति कामानौ द्राक्समिध्यिष्यते ह्यसौ । नान्यो भिपजितात्रार्थे कर्ण एव भिपज्यिता ॥ १६२ ।। १६२. हि स्फुटमसौ कन्या समिध्यिष्यति काष्ठान्यभिलपिष्यमाण इव । अतिप्रज्वलिप्यतीत्यर्थः । कामानौ द्राक्समिध्यिष्यते समिदिवाचरिष्यति । कामाग्निसंतापेनासौ भस्मसादविष्यतीत्यर्थः । अत्रार्थे कामाग्निसंतापरोगविषयेन्यो न भिपजिता न चिकित्सिता । भिजिधातुः कण्ड्वादौ चिकित्सितार्थः । किं तु कर्ण एव भिषज्यिता ॥ दरिद्रांचक्रुपाम् । अत्र "अशिति" [ ७७ ] इत्यादिनान्तस्य लुक् ॥ अशितीति किम् । दरिद्रामि ॥ समादिवर्जनं किम् । सनि । अदिदरिद्रीसोः ॥ १ ए बी समधि'. २ वी समध्यि'. ३ ए क्समिध्येक्ष्यते. १ सी डी गता नित्य क° २ ए म्यथथ वा. ३ ए °धिष्टाति. ४ ए शयिता'. ५ बी सी डी समधि'. ६ ए कित्मता ७ ए पजधा. वी पधा. ८ वी सीडी कित्सार्थ ९ए शिशीत्या. १० ए डी ई मि । स्सनादि'. सी मि । स्मना. ११ सी डी दासो ॥ण'. Page #790 -------------------------------------------------------------------------- ________________ ७४६ व्याश्रयमहाकाव्ये ' [कर्णराजः । णकचि । अदरिद्रीयकः ॥ "पर्यायाह" [५.३. १२० ] इत्यादिना णके । दरिद्रायिका ॥ “गकेतृचौ” [५.१.४८] इति णके । अदरिद्रायिका ॥ अनदि । मदरिद्राण ॥ केचिद्दरिद्रातेनिटि क्वसावालोपं नेच्छन्ति । तन्मत इट् आम् चाभिधानाम्न स्याताम् । अददरिद्रावत् ॥ . भन्दशात् । अविभः । अत्र "व्यञ्जनाद्' [ ७८ ] इत्यादिना देर्लुक् यथा. संभवं धातुसस्य च दः ॥ . . . . . भचकास्वम् अचकात्त्वम् । स मा भिनः स मा संभिनत् । मा स्म रुणः मा म विरुणत् । इत्यत्र “सेः सद्धां च रुर्वा" [ ७९ ] इति सेल सकारदकारधकाराणां च पा रुः ॥ । जङ्गमिता । शाशयिताहे । अत्र “योशिति"[८०] इति यस्य लुक् ॥ शीडो (?) शयादेशे व्यञ्जनान्तता ॥ अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो 'यलोपं नेच्छन्ति । तेन शाशय्यिताहे । तन्मतसंग्रहार्थ व्यञ्जनान्ताद्धातोर्विहितस्येति विहितविशेपणं कार्यम् ॥ अशितीति किम् । अवार्धत ॥ समिधिष्यति समिध्यिप्यति । समिधिष्यमाणा समिाध्यष्यते । अत्र "क्यो पा" [८] इति क्यन्क्यहोर्वा लुक् ॥ केचित्तु यकोपि लुग्विकरूपमिच्छन्ति । भिएजिता भिपन्यिता । तन्मतसंग्रहार्थ केनोपलक्षितो यः क्य इति व्याख्ये. यम् । १री 'द्राक.. २ ए कनृचौ अति. ३ एयिक । अनदि । द. ४ ए सी डीई रे।'५ रनटि. ६ डी आमचा.७ एणः मा स्म रुणः मा. ८ सी सेः । स ... ए शासवि. १० एपिच ॥ स. ११ सी प्यते. १२५ मिषिभ्य. १५५ यो यति. १४ ए क्यनोवालक. १५ ए सी तो य क्य. तो म् स. Page #791 -------------------------------------------------------------------------- ________________ [ है० ४.३ ८५ ] नवमः सर्गः। ७४७ वरयित्रीमिमां कर्णं तद्देशेत्राटिटत्पिता। उपायनं प्रेपितवान् गजैरगणितैस्तथा ॥ १६३ ॥ १६३. तत्तस्माद्धेतो. । कर्ण वरयित्रीमी'सन्तीमिमां कन्यामत्र देशे गूर्जरत्राया पिता जयके श्याटिटत्प्रेषितवान् । तथागणितैरसंख्यातैर्गजैः सहोपायनं रत्नोपदां प्रेषितवान् । वरयित्रीम् । अत्र “अतः" [ ८२ ] इत्यस्य लुक् ॥ आटिटत् । इत्यत्र "णेरनिटि" [ ८३ ] इति गेलृक् ॥ अनिटीति किम् । वरयित्रीम् ॥ अगणिते. । प्रेपितवान् । इत्यत्र “से टूयोः" [ ८४ ] इति णेलृक् ॥ स्पृहयालुः स्पृहयाय्यं वरयामास यं सखी । भूमण्डयन्तो घोषेण गदयित्नुनै सोसि किम् ॥ १६४ ॥ १६४. स्पृहयालुरभिलापुका सती सख्यस्मद्वयस्या स्पृहयाय्यं स्पृहयाँलं यं कर्ण वरयामांसेप्सामास स त्वं कर्णः किं नासि । कर्ण एवं त्वमित्यर्थः । यतः कीदृक् त्वम् । भूमण्डयन्तो रूपादिगुणातिशयेन पृथ्व्या भूषणम् । तथा महापुरुषत्वाद्वोषेण कृत्वा गयिलुमेंघो मेघगम्भीरवर इत्यर्थः ।। वरयामास । मण्डयन्तः । स्पृहयालुः । स्हैयाय्यम् । गदयिनु । अत्र "आमन्त" [८५] इत्यादिना णेरयादेश ॥ १ए "शेवाटि. १ए त्राया पिता के . २ ए वा तथागणिते ३ ए होपय. ४ ए टिवत् ५ ए डी यालु य ६ डी मासप्मा'. ७ सी डी यतो रू. ८ एगुणोनि ९ ए यितुमें. १० सी यन्त । स्पृ ११ ए याय्यतोरू. १२ ए बी सी यित्नु । म. Page #792 -------------------------------------------------------------------------- ________________ ०४८ व्याश्रयमहाकाव्ये [ कर्णराजः] नृपानवगणय्यान्यान्खेदं प्रापय्य नः सखी। . कर्ण प्राप्य मनोत्रागादपमित्य वचोसि किम् ॥ १६५ ॥ १६५. नोस्माकं सख्यत्र गूर्जरत्रायामागात् । कि कृत्वा । अन्यानृपानुद्वोढुमिच्छून् राज्ञोवगणय्यावज्ञाय । अत एव तान्खेदं प्रापय्य ततो मनः स्वचित्त कर्ण प्राप्य नीत्वानुगगेण कर्ण मनसि कृत्वेत्यर्थः । तस्माद्वचोहं कर्ण इति वचनमप्रमित्याप्रतिदाय किमसि किमिति तिष्ठसि । प्रतिवचनं दत्स्वेत्यर्थः ॥ अप्रमाय करं कर्णश्चेत्सराजय्यतां भजेत् । अयशोकय्यमक्षय्यमेपा प्रक्षीय दास्यति ॥ १६६ ॥ १६६. चेत्कर्णः करमप्रमायैतत्करग्रहणपूर्व स्वपाणिमदत्वैतामपरिणीयेत्यर्थः । स्मराजय्यतां स्मरस्य कतुर्जेतुमशक्यतां भजेद्धातिशयात्स्मरेण जेतुमशक्यो यदि स्यादित्यर्थः । तदेषा कन्या प्रक्षीय विनश्यायशो दास्यत्यर्थात्कर्णस्य । किभूतम् । अक्रय्यमकस्मादुपनतमित्यर्थः । अक्षय्यमनेकावदातैरपि क्षेतुमशक्यम् ।। अवगणय्य । इत्यत्र "लघोर्यपि" [ ८६ ] इत्यम् ॥ प्रापय्य प्राप्य । इत्यत्र “वामोः" [ ८७ ] इति वाय् ॥ अप्रमित्य अप्रमाय । इत्यत्र "मेडो वा मित्" [८८ ] इति वा मित् ॥ प्रक्षीय । इत्यत्र “क्षेः क्षी(क्षी:)" [ ८९ ] इति क्षीः ॥ अक्षय्यम् । अजय्यताम् । अत्र "क्षय्यजेय्यौ" [९०] इत्यादिना निपात्यौ ॥ ऋय्यम् । इति "क्रय्यः क्रयार्थे" [ ९१ ] इति निपात्यम् ॥ १ए 'श्वेत्सरा'. तदेषा कन्या तमित्यर्थः । त्वथात्कर्णस्य । कि - १ ए जरावा. २ एबी सिकृत्येत्य'. ३ बी सी किमि . ४ सी डी कर. ५ ए स्वप्राणि'. ६ डी णीयो इ. ७ ए वी डी अनव. ८ ए त्यव ल. ९ वी वामोतिरिति. १० ए वाइय्. सी वाडय. ११ डी क्षः क्षी. १२ सी 'म् । मजय्यम् । म. १३ ए °जयो क्षय्य इ. १४ बी ग्यौ क्षय्य ई. Page #793 -------------------------------------------------------------------------- ________________ [ है० ४.३.९२.] नवमः सर्गः । ७४९ शृण्वत्यवात्सीदिति राज्ञि चिन्तासौ मे दिदीयानधृतिदिदीये । नाल्यः पपुस्त्वामवितासि कर्णः कष्टे हो तस्थिथ चेत्यथात् ॥ १६७॥ १६७. शृण्वति पूर्वोक्तमाकर्णयति राज्ञि कर्ण इत्येवंविधा चिन्तावात्सीदुवास । चिन्तामेवाह । असौ मयणल्ला दिदीयाना मद्वियोगेन क्षीणा धृति स्वास्थ्य यस्याः सा तथा सती मे मदर्थं दिदीये क्षीणा । अथैवं चिन्तानन्तर मयणल्लामाहच्चावदञ्च । कथमित्याह । हे मयणल्ले । हहा खेदे । त्वं कटे दुःखे तस्थिथ स्थितवती । परमाल्यः सख्यस्त्वां न पपुर्न ररक्षुग्धुनाहं कर्णस्त्वामवितास्मि रक्षिष्यामीति । इन्द्रवाछन्दः ।। पाणिं ते व्यतिले नतभ्र गुरवो यत्त्वामदुर्मे ततो ग्लेयापजनस्त्वदिच्छुरखिलो ग्लायाच दिव्यो जनः । धेयास्त्वं महिषीपदं मैम रतिं देया विहेयास्त्रपा निष्पेया मधुपर्कमित्यभिदधत्तां पर्यणैपीनृपः ॥ १६८ ॥ १६८. नृपः कर्णस्तां पर्यणैषीत् । कीहक्सन् । अभिधद्वदन् । किमित्याह । हे नतभ्र यद्यस्मात्ते गुरवः पितरस्त्वां मे मामदुस्ततस्तस्मादहं ते पौणि व्यतिले विनिमयेन गृहामि । ततस्त्वत्पाणिग्रहणानन्तरं त्वदिच्छुरखिलो भूपजनो ग्लेयात्क्षीणहर्षो भूयात्तथा त्वदिच्छुदिव्यो जनो देवोघो ग्लायाच्च । तथा त्वं मधुपर्क दना संयुक्तं मधु निष्पयाः । विवाहकाले हि वधूवरौ मधुपर्क पिबत इत्याचारः । मत्पत्नी भूया इत्यर्थः । तथा महिषीपदं पट्टराज्ञीपदवी धेया धार्या १ ए पुत्वाम. २ ए हा वस्थि. ३ ए मग र. ४ ए देवा वि . ५ ए निष्फेया. बी निप्पेया. १एहत् । अवदस्व क. २ एटे त. ३ ए रक्षताह. ४ ए गुरुवः. ५ए आणि व्य°. ६ सी डी विनम'. ७ ए तस्त्व'. ईपर्क द. Page #794 -------------------------------------------------------------------------- ________________ ७५० व्याश्रयमहाकाव्ये [कर्णराजः] स्तथा त्रपां रतिकाले लजां विहेयास्त्यज्या अत एव ति सुखं देया इति । शार्दूलविक्रीडित छन्दः । गेयासं गीता सुमत्रेण मेयासं स्थेयासं चाग्रेवसेयासमंहः । अभ्यागाचत्राथेति जेगीयमानं बन्धूनां स्त्रैणं कुङ्कुमापीतपाणि ॥१६९ ॥ १६९. अथेत्यारम्भे । अथ विवाहारम्भकाले बन्धूनां धूवरस्वजनानां स्त्रैणं तत्रोद्वाहस्थानेभ्यागात् । कीदृग्जेगीयमानमत्यर्थ गायद्वद्वा। किमित्याह । हे वधूवरौ वां युवामहं गीतैर्विवाहोचितगानैर्गेयासं गायानि । तथाहं सुसूत्रेण सुष्टु कुमारिकांकर्तितत्वात्रुटितत्वादिशास्त्रो गुणोपेतत्वाच्छोभनं यत्सूत्रं तेन कृत्वा मेयासं पुणं क्रियासमित्यर्थः । तथाहम लवणोत्तारणाद्यर्थं युवयोः पुरः स्थेयासं ताहमहश्चक्षुर्दोषाधु-द्भवं पापं कष्टमित्यर्थः । अवसेयासं लवणोंद्युत्तारणेनान्तं नयेयमिति । तथावृत्त्या व्याख्याने जेगीयमानं कुटिलं गच्छत्सलीलगाँमीत्यर्थः । तथा कुङ्कमेनापीता आरक्ताः पाणयो घुटिकाधोभागा अपि यस्य तत्कुकमपिञ्जरितसर्वाङ्गमित्यर्थः । एतेनास्याविधवत्वोक्तिः । वैश्वदेवी छन्दः ॥ १ई मेषास. २ सी समह । अ. ३ई मह । अ. ४ ए अभ्यगात्तथे ए पाणिः ॥. ई पाणि ॥. १ए त्रपा र. २ बी सी डी प्यास्त्याज्या ३ बी रतिसु. ४ ई वरवधूस्व. ५ए 'नमित्यर्थः गा. ६ई दत् । कि. ए दद्य कि. ७ ए वधौव. ८ ए महंगी . ९ एस गीया'. सी °स गेया . १० ई काकीतितत्वात् त्रुटित्वादि ११ ए दिशोस्रो. १२ ए गुणापे. १३ ए पुखण. सी पुस्वण. १४ ए हमाचक्षु. १५ बी सी णादुत्ता. १६ ई गीअमा'. १७६ गामित्य. १८ ए पष्णयो. १९ई विधिवत्वोतिः. २० ई वी छ । Page #795 -------------------------------------------------------------------------- ________________ [ है० ४:३.९२ ] नवमः सर्गः। ७५१ तेष्ठीयेते तो स पेपीयमानौ दृष्ट्यान्योन्यं धाम देधीयमानौ' । -- देदीयन्तेर्थानमेमीय्यमानान्साप्ताश्चाचारॉनसेपीयर्माणाः ॥१७०॥ १७०. धामोद्वाहसंबन्धोत्थं श्रीविशेपं देधीयमानावत्यर्थ विभ्रतौ तौ वधूवरौ तेष्ठीयेते स्मात्यर्थं स्थितौ । कीदृशौ सन्तौ । दृष्ट्या कृत्वान्योन्य पेपीयमानावत्यर्थं पिबन्तौ । तारामेलकं कुर्वाणावित्यर्थः । तथाप्ना वधूवरयोः प्रत्ययिताः स्वजना अमेमीय्यमानानत्यर्थमसंख्यान र्थान्द्रव्याणि ददीयन्ते स्मात्यर्थमन्योन्यं वितेयंत आचारान्दानादीनि विवाहकर्माण्यसेपीयमाणा अत्यर्थमविनाशयन्तः । शालिनी छन्दः॥ जेहीयन्ते ये मदं नैव येद्रीन्मामायन्तेङ्रहीनर्गजांस्तान् । चौलक्यः संवन्धिर्भिर्दीयमानानादायाथामीयमानांश्वचाल ॥१७१ ॥ १७१. अथ विवाहविध्यनन्तरं चौलुक्यः कर्णश्चचाल । किं कृ. त्वामीयमानानप्रतिदीयमानांस्तां संवन्धिभिः श्वशुरचर्यलोकैर्दीयमानांस्तान गजानादाय ये मदं नैव जेहीयन्ते नात्यर्थ परिहरन्ति न कदापि मदरहिता इत्यर्थः । तथा येहीनेश्चत्वारिंशद्वर्पत्वेन परिपूर्णेग्लैः कृत्वाद्रीन्मामायन्तेत्यर्थ मिमते येद्रिप्रमाणाझा इत्यर्थः ।। अमीयमानैरविषीयमाणैनिधीयमानैः पथि पौरलाजैः।। आस्थीयमानः स नवोढवध्वा तया सहोचैनिजहर्नामागार ॥१७२ ॥ १७२. स कर्णस्तया नवोढवध्वा सहोच्चैरुन्नतं निजहर्म्यमागात् । कीहक्सन् । पौरलाजै गेराक्षतैः पथ्यास्थीयमान आश्रीयमाणः । किं १एनी । दिदी'. २ एनिमे. ३ई 'रानसे'. ४ ए वी सी माणा ॥. ५ए 'न्मानाय'. ६ ए नैगजा. ७ ए °लुक्य स ८ ए °मिदीय'. ९ ए °चालः ॥ भ. १ सी धोत्थश्री'. २ बी °यिता स्व. ३ ए यस. ४ ए ख्यामा . ५ डी नान्प्र. ६ ई थाxxयहीनैश्च. ७ ए वगलो'. सी वर्गलो'. ८ सी डी ये गजा म. ९ वी सी डी गरिकाक्ष. Page #796 -------------------------------------------------------------------------- ________________ ७५२ व्याश्रयमहाकाव्ये [कर्णराजः] भूतैः । अमीयमानैग्संख्यैरविपीयमाणैः प्रचण्डवातादिनाविनाश्यमाननिधीयमाननिक्षिप्यमाणैः ।। भवास्सीत् । इत्यत्र “सस्तः सि" [ ९२ ] इति सस्य तः ॥ दिदीये । दिदीयान । इत्यत्र "दीय" [ ९३ ] इत्यादिना दीय् ॥ पपुः । आह्वत् ॥ इद । तस्थैिध ॥ एत् । व्यतिले ॥ (स् । अदुः । इत्यत्र "इटे" [९४ ] इत्यादिनातो लुक् ॥ ग्लेयात् ग्लायात् । अन्न "संयोगा" [९५ ] इत्यादिना वा-एत् ॥ गैयासम् । निष्पेयाः । स्थैयासम् । अवसैयासम् । दासंज्ञ । देयाः । धेयाः॥ मेयासम् । विहयाः । अन "गापा" [ ९६ ] इत्यादिना-ऐत् ॥ गै गौडा । जेगीयमानम् । गीतैः ॥ पा । पेपीयमानौ । आपीत ॥ स्था। भास्थीयमानः । तेष्ठीयेते । सो । अविपीयमाणः । असेपीयमाणाः ॥ दासंज्ञ । दीयमानन् । देदीयन्से । निधीयमानेः । देधीयमानौ ॥ मा इति मामाइमेडां प्रयाणां अहणम् । मा माङ्का । अमीयमानैः । अमेमीय्यमानानं ॥ मेइ । अमी. यमानान् । हाक् । जेहीयन्ते । अहीनः । अत्र "ईय॑ञ्जनेयपि" [९७] इति-ईः॥ मातेनेच्छन्त्यन्ये । मामायन्ते । अयपीति किम् । आदाय ॥ उपजातिश्छन्दः॥ SY ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा भिधानशब्दानुशासनद्याश्रयवृत्तौ नवमः सर्गः ॥ १ई 'माणैनि'. २ सी डी णैः ॥ आवा'. ३ ईत्र देयीत्या. ४ ए दीया । प.५ ए स्थिथा ॥ ए. ६ ए पुरु । अ. ७ ए ई °डेत्या. ८ सी गेयाः । स्थे. ९५ यासाम्, १० ए सशः । दे'. ११ ए "हेया । अ. १२ ए त् । गौगाती । जगी .डी । गैगा. १३ ई गाड । जे. १४ ए °मानाम्. १५ ए पीता ।। स्वा. १६ ए 'ते ॥ सौ । भ. १७ एसशा । दी. १८६न् । दिदी. १९ एई 'मानौ । ३. २० एईमानैः ॥ मा. २१ए हणाम् । मोमोड़ा ।. २२ सी 'म् । माम.२३ सीडी न्। हा. २४ ए बी ईन्यच. २५ बी सी डीईतिच्छन्द Page #797 -------------------------------------------------------------------------- ________________ ध्याश्रयमहाकाव्ये दशम सर्गः। जेघीय्यमाणोरुयशा नृपः सा देध्मीय्यमानैकसतीव्रता च । जेनीत उच्चैः शिवयोः श्रियं स्म जाघ्रीत आभा स च विष्णुलक्ष्म्योः ॥१॥ १. नृपः कर्ण: सा च मयणल्ला च शिवयोहरगौयोरुचैरतिशयितां श्रियं शुभसंवन्धरूपां शोभा जैत्रीतः स्मात्यर्थं जिवतः स्म । जगृहतुरित्यर्थः । तथा विष्णुलक्ष्म्योराभां च जाघ्रीतः स्म । कीदृग्नृपः । जेनीप्यमाणं सुरभित्वादत्यर्थं लोकैरानायमाणम् । संकीर्यमानमित्यर्थः । उरु महद्यशो यस्य सः। सा च कीदृशी । देध्मीय्यमानं निर्मलत्वालोकैरत्यर्थं संकीर्त्यमानमेकमसाधारणं सतीव्रतं यस्याः सा ।। जेघीय्यमणि । देध्मीय्यमान । इत्यत्र "घ्राध्मोर्यहि" [९७ ] इति-ईत् ॥ यडीति कि । जाघ्रीतः । अन्न "एषामीयंजनेदः" [ ४ २.९८ ] इति-ईः ॥ अन्ये यक्लुप्यपीच्छन्ति । जेनीतः ॥ सर्गेस्मिन्नुपजातिच्छन्दः ॥ १ए मीयामा . बी नीयमा'. २ ई देशीय. ३ ए आमा स्म. ४ सी 'भो ति च. डी भी स च. - ई साम'. २ ए योर'. ३ बी शयतां. ४५ यिन निई °यिता मि. ५ ए जेनी:त स्मा. ६ ए कीर्यमा . ७ ए स. । स च, ई देशीय्य'. ९एलोकेर. १० ए बी माणा । दे'. ११ सी डी 'मीयमा'. १२ एम् । जोमी. १३ ए मीन्यत्र. १४ ए म य. Page #798 -------------------------------------------------------------------------- ________________ ७५४ ब्याश्रयमहाकाव्ये [ कर्णराजः] जेनीयते यां न हि नो जघान तां मे प्रजा जवनिता नु कोपि। आसीदमूनोरिति धैर्यघाती नृपस्य चिन्तार्कुलिशाभिघातः ॥२॥ २. धैर्यघाती धैर्य व्यसनेप्यकातयं तद्विनाशी नृपस्य कर्णस्य चि. न्ताकुलिशाभिघातश्चिन्तैवातिदुःखकत्वाद्वैज्राघातोभूत् । कथमित्याह । तां मे ममासूनोनिप्पुत्रस्य सतः प्रजां लोकम् । नु इति संभावने । संभावयेहं कोपि जवनिता मत्तोनन्तरं कुटिलं गमिप्यत्यभिषेणयिव्यतीत्यर्थः । अत्यर्थ हनिष्यति वा । यां न हि नैव कोपि जेन्नीयतेत्यर्थ हिनस्ति न जघान वेति ॥ योनेशदाघानि मया स नाजो नश्यामि नो नाप्यनशं स्वयं च । परस्त्रियो नाश्वमवोचमास्थं कथं न्वपप्तं विमुतत्वदुःखे ॥ ३ ॥ त्वमात्मजेनाभ्युदियाः प्रतीयास्तत्स्पर्शसौख्यं प्रतियाः प्रमोदम् । मयीत्यसंशय्य समुह्यते स्म यद्ध्यानशय्यैस्तदु किं नु शेते ॥ ४॥ मां संततीयन्नंधियासमास्तूयासं शुचीभूय भृशायमानः । चेचीयमानः परिचीयमानं वल्गूयदोजास्तदहं समाधिम् ॥ ५॥ १६ १ सी डी जेघीय. २ ए हि भोज'. ३ ए न ता मे, ४ सीता न को. ५ सी डी नोरति. ६ ई कुलशा. ७ए नि यमा स. ८ ई भ्युदयाः. ९एतिया प्र. १० ए यद्वानशद्योथरिक नु. ११६ शेतम् ॥ मा.१२ एनस. १३ बी समास्तू. १४ ए °मान प. १५ ए स्तमह. १६ ए °धि ॥ मा. १५ कातर्य तदि. २६°कुलशा'. ३ ए द्वजापा. ४ एनोनिष्पु. बी'नोनि-पुत्र'. ५ई नित्पुत्र. ६ एतामुत्तो'. ७ बी णयषती. एन दि नैं. ९ए सी डी जेनीय'. १० बी ईन चेति. Page #799 -------------------------------------------------------------------------- ________________ [ है० ४.३ ९९.] दशमः सर्गः। मात्रीयतामापदि यात्र मात्रीयतेथ मात्रीभवति क्रियाभिः।। क्रियात्कृपामहियमाणभक्तेजेहीय्यमाणा तपसाद्य सा मे ॥ ६ ॥ इत्थं सुतीयन्स वितयं दीपीकृतैर्दिवाभूननिशं प्रदीपैः । श्रीवेश्म मालीकृतकेतु यातोढन्याशनायो विधनाय आपत् ॥७॥ ३-७. स कर्णः श्रीवेश्म लक्ष्मीदेवोभवनमापत्तोप । कीहक्सन् । सुतीयन्पुत्रमिच्छन्नत एव याते विगते उदन्याशनाये भोजनेच्छोदकच्छे यस्य सः । तथा विगा धनाया धनेच्छा यस्य स निर्लोभश्च । कीदृशं श्रीवेश्म । दीप्रीकृतैः प्रज्वालित. प्रदीपैः कृत्वा दिवाभूता दिवसीभूता निशा यत्र तत् । तथा मालीकृतकेतु पतीकृतध्वजम् । किं कृत्वा । वितळ । कथमित्याह । आजी रणे योनेशन्नष्टः स मया नाघानि न हतस्तथाहं स्वयं चाजो नो नश्यामि ना. प्यनशं न नष्टस्तथाहं परस्त्रियो नाश्वं नागमं नावोचं नौलपं न चास्थं सतीत्वेन मद्वचोमन्यमाना नाह तिरश्चक्रे । नष्टप्रहारादीनि क्षात्रधर्मवाधकानि महापापानि मया न कृतानीत्यर्थः । ततो नु इति संशये । संशयितोस्मि कथमह विसुतत्वदुःखेपुत्रत्वकष्टेपप्तं पतितः । तथा ध्यानमेव सदा विश्रामसुखहेतुत्वाच्छय्या येषां तैयोगिभिरसंशय्य सम्यग्ज्ञानेन निश्चित्य मयि विपये यत्समुह्यते स्म चिन्तितम् । ४ ए तर्का दी. १५ तेस मा. २ ई °भिः । कृया'. ३ ए क्तेयेही ५ सी डी त् । पञ्चमि• कुलकम् । स. १ वी ताभुव. २ एमाप् । कीदृन्. ३ सी डी यत्पुत्र. ४ ए 'न्याराना. ५ ए बी °दकोच्छे. ६ ए ता या ध. ७ ई नाय ध. ८ ए दित्वाभू. ९बी मिध्याह. १०ई °य आजी. ११ ए परिस्त्रियो. १२ बी 'भ नोवाच. १३ ए नालप न. १४ सीह वसु. १५ ए भगग्जाने. Page #800 -------------------------------------------------------------------------- ________________ ७५६ ब्याश्रयमहाकाव्ये [कर्णराजः] कथमित्याह । आत्मजेन पुत्रेण कृत्वा त्वमभ्युदिया अभ्युदितपुत्रो भूया इत्यर्थः । तथा तत्स्पर्शसौख्यं पुत्रस्पर्शसुखं प्रतीया अनुभवेजीन्पुत्रसुखं पश्येरित्यर्थः । तथा प्रमोदं पुत्रराज्याभिषेकाद्युद्भवं हर्ष प्रतिया इति । उ इति संबोधने । तत्कि नु शेते यन्नाद्यापि पुत्रो भवतीत्यर्थः ॥ तत्तस्माद्धेतोरहं वल्गूयच्छोभनमोजः सत्त्वं यस्य सोतिसात्त्विकोत एव शुचीभूय वाह्याभ्यन्तरमलप्रक्षालनेन निर्मलीभूय परिचीयमानमभ्यस्यमानं समाधि चित्तैकाग्र्यं चेचीयमानोत्यर्थ पोषयन्सन्मां लक्ष्मीदेवतामधियासं संस्मर्यासमास्तूयासं संकीर्तयेयम्। यतः कीदृशोहं संततीयन्संततिमिच्छंस्तथा भृशायमानः संततिप्राप्तौ त्वरमाणः । तथात्र जगति या लक्ष्मीरापदि मात्रीयतां मातरमिच्छतां नृणां क्रियाभिः पालनपोषणादिभिः कृत्वा मात्रीयते मातेवाचरत्र्यथाथ वा मात्रीभवति जनन्येव स्यात् सा लक्ष्मीरचाहियमाणभक्तनिश्चलभके मम तपसा जेहीय्यमाणात्यर्थमावय॑माना सती कृपां दयां क्रियान्ममैवेत्थम् ॥ जेनीयते । अत्र "हनो नोर्वधे" [ ९९] इति नीः ॥ वध इति किम् । गतौ जवनिता ॥ केचिद्धन्तेर्वधे प्री-आदेश वाहुस्तन्मते वधार्थेपि जैवनितेति स्यात् ॥ अभिघातः । धैर्यघाती । इस्यों "णिति घात् " [...] इति धात् ॥ अघानि । जघान । इत्यत्र "भिणवि |न् " [१०] इति धन् ॥ क्रियामा अत्र हुन भोवध आदर्श बाहुलन्मते १ई या स्तत्स्प. २ सी सौत्यर्थः । तत्त'. ३ ए वेजीर्वन्पु. ४ बी डी वत्पुत्र. ५एई श्रमुख. ६ ए तत्क नु. ७ए चीय. ८ डी "मस्य : ९ सी माधि. १० बी यमनो'. ११ई समां ल°. १२ ए णा मा . १३ बी चरित्य. १४ डी त्यथ. १५ बी निश्चिल'. १६ई यत । म १७ए नोघी वधे. १८ बी नोवधे. १९ एति नी ॥ व.बी सी डी 'सिमी ॥ ब. २० ए °श चाहु. ईश नाहु. २१ बी जपनि. २२ एई धैर्यपा. २३ एत्र हिंगति. २४ ए घन'. Page #801 -------------------------------------------------------------------------- ________________ है. ४.३.११०.] दशमः सर्गः। ७५७ अनेशन् अनशम् । अत्र "नशेर्नेश्वाहि" [ १०२ ] इति वा नेश ॥ अहीति किम् । नश्यामि ॥ अश्वम् । आस्थम् । अवोचम् । अपप्तम् । अत्र "श्वयति" [ १०३ ] इत्यादिना श्व-अस्थ-वोच-पंता. ॥ शेते । अत्र "शीड ए: शिति" [ १०४ ] इत्येत् ॥ असशय्य । ध्यानशय्यै । अन्न "कृिति यि शय्" [ १०५ ] इति शय् ॥ समुह्यते । अत्र "उपमर्गाद्' [ १०६ ] इत्यादिना इस्व. ॥ अभ्युदियाः । अत्र "आशिषीण" [ १०७ ] इति हूस्वः ॥ ननु प्रतीयाः इत्यत्र समानलक्षणे दीर्घ सति कथ न ह्रस्व । न । दीर्घ सत्युपसर्गात्परस्येणोभावात् । केचिदत्रापीच्छन्ति । प्रतिया ॥ इकोपि समानदीर्घत्व इच्छन्त्येके । अधियासम् ॥ चि । शुधीभूय ॥ यङ् । चेचीयमानः ॥ यक् । वल्गूयत् ॥ क्यन् । संततीयन् ॥ क्यड् । भृशायमान. ॥ क्य । परिचीयमानम् ॥ आस्तूयासम् । अत्र "दीर्घश्वि" [१०८] इत्यादिना दीर्घः ॥ बहुवचनात्क्यशब्देन क्यन्क्यड् ग्यङ्य()क्यानामविशेषेण ग्रहणम् ॥ मात्रीभवति । जेहीव्यमाणा । मात्रीयताम् । मात्रीयते । अन्न "ऋतो री' (री.)' [ १०९] इति रीः॥ क्रियाभिः । अह्रियमाण । क्रियात् । इत्येत्र "रि. श” [११० ] इत्यादिना रि ॥ १ई शेनेश्वा. २ ए नेश ॥ म. ३ ए सी पप्ता ॥ शे'. ४ ए 'नशाय्यैः. ५ई शय्यै । अहि. ६ वी यि शिय् ७ ए ई °म् । चि । शु. ८ ए सी डी °म् । अ. ९ ए दीर्घश्चि इ. १० ए क्यच्क्य°. ११ सी डी हीयमा . १२ ए सीता । मा०. १३ डी यन्ते । अ°. १४ ए बी सीई ति री॥ क्रि. १५ ए त्यव रिःशदित्या . Page #802 -------------------------------------------------------------------------- ________________ ७५८ व्याश्रयमहाकाव्ये [कर्णराजः] दीपीकृतैः। मालीकृत । इत्यत्र "ईश्वौ" [१११] इत्यादिना-ईः ॥ अनव्ययस्येति किम् । दिवाभूत ॥ सुतीयन् । इत्यत्र "क्यनि" [ ११२ ] इति-ई: ॥ भशनायोर्दन्याधनायाः । "क्षुत्तृह" [११३ ] इत्यादिना निपात्या ॥ तत्रापस्यन् गुरुणाप्यनश्वस्यता रहोध्यापितलक्ष्मिमत्रः। वारिस्यतां विस्मयमप्यवार्यस्यंस्तापसानां नृपतिस्ततान ॥ ८॥ ८. तत्र श्रीवेश्मनि नृपतिः कर्णोवार्यस्यन्वार्यपि पातुमनिच्छन्सन्वारिस्यतां वारि पातुमिच्छतां तापसानामपि । अपिरत्र योज्यः । आस्ता. मन्येषामित्यप्यर्थः । विस्मयमाश्चर्य ततान चक्रे । कीदृशः । अवृषस्यन् । वृष मैथुनमनिच्छन् । तथा गुरुणापि मन्त्राचार्येणाप्यनश्वस्यताश्वं मैथुनमनिच्छता सता रह एकान्तेध्यापितलदिभमत्रः पाठितलक्ष्मीदेवतामयः॥ अवृषस्यन् । अनश्वस्यता । इत्यत्र "वृष" [११४] इत्यादिना सो(स्सो?)न्तः ॥ वारिस्यताम् । अवार्यस्यन् । इत्यत्र "असे च लौल्ये" [११५] इति सो(स्सो?)स चान्तः ॥ पञ्चदशः पादः संपूर्णः॥ १५ दीघ्रीकृ. २ ए °नाई ॥ अ०. ३ ए व्ययः । स्ये'. ४ ए त ॥ स्तृती. ५५ सी क्यति इ. ६ वी दन्यध०. ७ए बी सी 'नाया । . ८ ए न्यापि. ९बी °च्छन्वा. १० ए सस्वारि . ११ ए मामनि. १२ वी वृप में. १३ ए इष्णादि. १४ पता । अ. १५ एम् चालोल्यति. Page #803 -------------------------------------------------------------------------- ________________ {है. ४.४.१] दशमः सर्गः। ७५९ न पर्यभूत्कं चनं न व्यवोचजपाक्षरं सास्ति रहो ब्रुवाणः । स्त्रीणां समाजे समजे न्वजानां विवाय दृष्टिं स वशी न जातु ॥९॥ ९.स कर्ग उपशमिततमोगुणत्वेन कं चन शत्रुमपि न पर्यभून्न न्यक्तवांस्तथा कं चन न व्यवोचन्न विरुद्धं भाषिवास्तथोपशमितरजोगुणत्वादशी जितेन्द्रियः सन्सोजानां छागीनां समजे नु समूह इव स्त्रीणां समाजे वृन्दे जातु दृष्टिं न विवाय रागण न चिक्षेप किं तु रह एकान्ते जपाक्षरं जापर्वर्ण मन्त्रं ब्रुवाण उच्चारयन्नस्ति स्म तस्थौ ॥ स विट्मज्यां तनुगां प्रवेताहः प्राजिता प्राजनवत्तपोभिः । द्राक्मावयण्य कलयद्भिरंजैर्विघ्नान्भवेतुं श्रियमर्चति स्म ॥ १० ॥ १०. स कर्णोजैः कृत्वा श्रियमर्चति स्म । किंभूतैः । विघ्नानन्तरायान्प्रवेतुं क्षेप्तुं प्रावयण्यं तोत्रदण्डता कलयद्भिर्धारयद्भिः। सौरभीतिशयेन विघ्नविनायकानां वशीकारित्वाद्विघ्नक्षपदक्षरित्यर्थः । कीहक्सन् । प्राजनवत्तोदनतुल्यैरतितीक्ष्णैरित्यर्थः । तपोभिः कृत्वा तनुगामन्तरङ्गां द्विटुमज्या कामाद्यरिषट्कसभा दाक्प्रवेता क्षेप्तात एवाहः पापं प्राजिता ॥ १ए येसूक्त च. २ ए न च व्य. ३ डी जे त्वजा. ४ ए विचायं वृष्टिं स. ५ ए जातुः ॥ स. ६ डी प्रवाता . ७ ए प्राचवण्य. ८ ए 'रवि'. ९ एमर्थति १बी ना छगी. २ ए जे वन्दे. ३ ए विवरनवविमेणचि. ४ सी डी “ण चि. ५ एन्ते पा ६ सी वर्ण म. ७ ए वा. ८ ए यन्वस्ति स तस्थौ. ९ ए गोन्जकृ. १० एमर्थति. ११ ए यदि । सौ. १२ डी भाविजये. १३ ए दिनक्षे. १४ ए रजा दि. १५ ए एवाहः. Page #804 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [कर्णराजः] क्शाता न हि प्राजितुमप्यनिष्टख्यातारमों ब्रह्म स किं नु चक्शे । ब्रह्मा न चख्शे मुरजिन्न चख्ये न चाचक्षे च यथेन्दुमौलिः ॥११॥ ११. स कर्ण उपशान्तत्वादनिष्टख्यातारमप्यप्रियवक्तारमपि नरं प्राजितुं निराकर्तुं न हि नैव क्शाता वक्ता किं तु ब्रह्म परमध्येयमोमोकारं तथा चक्श उच्चारितवान् यथा ब्रह्मा न चख्शे यथाँ मुरजिद्विष्णुर्न चख्ये यथेन्दुमौलिश्च हरश्च नाचचक्षे । पर्यभूत् । व्यवोचत् । इत्यत्र “भस्ति" [] इत्यादिना भूवचौ ॥ अशितीति किम् । अस्ति । बुवाणः ॥ विवाय । इत्यत्र "अर्घ' [२] इत्यादिना वीः ॥ अघक्यबलचीति किम् । समाजे । समज्याम् । समजे । अजानाम् ॥ 'प्रेवेता प्राजिता । प्रवियण्यम् प्राजन । इत्यन्न "अने वा" [३] इति वा वीः॥ अन्ये स्वने प्रत्यये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता प्राजिता । प्रवेतुम् प्राजितुम् ॥ क्शाता । ख्यातारम् । अत्र "चक्षो वाचि" [५] इत्यादिना क्शाङ्गख्यागौ। चक्शे । चख्शे । चख्ये । अत्र "न वा" [५] इत्यादिना वा क्शाङ्ख्याङ्गौ ॥ पक्षे । आचचक्षे ॥ चशे । अत्र "शिव्याधस्य द्वितीयो वा" [१.३.५९] इति कस्य खः॥ १ ए बी ख्शे सुर'. २ बी चध्ये च. ३ ए क्षेथ य. १५°मो मोकार त . सीमो आकार. २ सी शेन चशे मु. डी ख्शे मु. ३ ए यासुर'. ४ बी चल्शे य. ५५ चौ ॥ प्रशि. ६ ए 'स्ति । धुवा. ७ सी डी णः ॥ न्यवा. ८ ए षड् ई. ९एबीई क्यवल'. १० ए ज्या। समनो । म. ११ ए प्रचेता. १२ ए प्रायवण्यम् प्रोज. १३ बी दो मावि. १४ ए ता । ख्योता. १५ बी चक्शौ । च.डी चक्षे । च. १६ ए पसे।म. Page #805 -------------------------------------------------------------------------- ________________ [है० ४.४.६.] दशमः सर्गः। ___ ७६१ भष्टुं बलिं भ्रष्टुमथाज्याज्ञां प्रत्तः प्रदत्तः कुसुमानि राजा। नीत्ताहुतिस्तैर्गुरुवीत्तमौर्देव्यै विदत्तासन आवभासे ॥ १२ ॥ १२. राजा कर्ण आवभासे शुशुभे । कीहक्सन् । गुरुणाचार्येण विशेपेण दीयन्ते स्म गुरुवीत्ता ये मन्त्रास्तैः कृत्वा देव्यै लक्ष्म्यै विदत्तासनो वितीर्णपीठस्तथा बलिमुपहारं भट्ट पक्तमथ तथाज्यं घृत भ्रष्टुं विलीनयितुमाज्ञामुत्तरसाधकानामादेश प्रत्त्तः प्रदातुमारब्धस्तथा देव्यै कुसुमानि प्रदत्तः प्रदातुमारब्धस्तथा तैर्बल्याज्यकुसुमैः कृत्वा देव्यै नीत्ताहुतिर्दत्तहव्यः । पीठमंत्रोच्चारपूर्व देवी पीठे स्थापयित्वा वलिभिः पुष्पैराहुतिभिश्च पूजयन् राजाभादित्यर्थः ॥ जजाप नासाग्रनिदत्तनेत्रोक्षसूत्रमुत्ताङ्गुलिकः क्षितीशः । मुदत्तचित्खे विदवत्तमन्त्रैरनूतपुष्पैरनुदत्तहोमैः ॥ १३ ॥ १३. क्षितीश: कर्णो जजाप । कैः कैः कृत्वा विदवत्तमंत्रविदा गुरुणावत्ता दत्ता ये मन्त्रास्तैस्तथानूत्तपुष्पैर्दत्तकुसुमैस्तथानुदत्ता ये होमा अग्नौ तिलादिहवनौनि तैश्च मन्त्रजापपुष्पजाप होमजाप च चकारेत्यर्थः । कीटक्सन् । नासाग्रनिदत्तनेत्रस्तथाक्षसूत्रसूत्ताद्गुलिको जैपमालिकाया सस्थापिताङ्गुलिकस्तथा ख आकाशे सुदत्तचित्सनिवेशितचित्तोखिलेन्द्रियविषयव्यावृत्त्या निराकारध्यानं कुर्वन्नित्यर्थः ।। २ ए नीत्याहु'. ३ सी डी से । म रा . ४ ए नाशाय. १ ए माज्ञा प्र ५ वी डी पुप्फैर. १ सी डी °ण हीय. २ ए यते स्म. ३ ए सी डी वीत्ता म. ४ ए भष्ट प. ५ ए त स्रष्टु. ६ ए न्यनीत्वाहु. ७ ए मत्रोच्चा. ८ए बहुलि'. ९एमत्रिवि . १० ची °माऽझौ. ११ सी डी नादि ते. १२ ए क्षमूत्रसूत्रागुलि . १३ ए पनालि'. १४ एचित्सनि. १५ वी तोखळे. Page #806 -------------------------------------------------------------------------- ________________ ७६२ व्याश्रयमहाकाव्ये [कर्णराजः] आत्तावदत्तैलिभिः स इत्थं समाहितो धीतसुधारसो नु । स्थितः सितांहा अदितामितौजा दिनान्यमातानि तपःशिताङ्गः ॥१४॥ १४. स कर्णोमातान्यसंख्यानि दिनानि स्थितः । कीहक्सन् । इत्थमुक्तर्गत्यात्तावदत्तरात्ताः पूर्वमुत्तरसाधकेभ्यो गृहीता येवदत्ताः पंश्वालक्ष्म्यै प्रदत्तास्तलिभिः पूँजोपकरणैः कृत्वा सिताहा विनाशितविघ्नस्तथा तपःशिताङ्गस्तपश्चरणकृशदेहोत एवादितामितौजा अप्रतिहतासंख्यतपःप्रभावस्तथा समाहितः समाधिवानत एव धीतसुधारसो नु पीतपीयूष इव ॥ अन्येचुरच्छातनिशातबुद्धौ हित्वान्यकर्माच्छितसंशितेसिन् । अभूजहित्वा समयं स्वसामग्रिकामजाहित्व ऋतुर्घनानाम् ॥ १५॥ १५. अन्येयुर्घनानामृतुर्वर्षाकालोभूत् । किं कृत्वा । समयं स्वकालं जहित्वा त्यक्त्वाकाल इत्यर्थः । तथा स्वसामग्रिकां विद्युदादिसंपदमजाहित्वा गृहीत्वा । क सति । अस्मिन्कएँ । किंभूते । अच्छाताखण्डिता निशाता तीक्ष्णा बुद्धिर्ज्ञानं यस्य तस्मिन् । तथान्यकर्म तपस इतरद्राज्यादि कार्य हित्वांच्छितमखण्डितं संशितमसिधारातीक्ष्णं व्रतं यस्य तस्मिन् । यद्वा । अकर्मकत्वविवक्षायां संश्यति स्म संशितो व्रते यत्नवान् । अच्छितो यः संशितस्तस्मिन् ।। १ए बी सी आत्तावदत्त'. २ एतः सता. ३ ए तासितो. ४ ए. हितान्य. ५ सी डी र्मास्थित. १ए बी सी त्यात्तावदत्तरात्ताः पू. २ डी दत्ताः प. ३ डी दत्तास्त । ४ ए पूजोप. ५ ए देशोत. ६ ए तपप्र. ७ए तमुधा. ८ बी यूज ६. ९ए क्त्वा इका. १० सी डी त्वा क. ११ ए 'त्वा इच्छि. सा सीवा सित. १२ ए क्षाया स. १३ ए ससितो. १४ ए भसिता. .१५ ए 'न् ॥ . Page #807 -------------------------------------------------------------------------- ________________ [है० ४.४.१४.] दशमः सर्गः। ७६३ भष्टुंम् भ्रष्टुम् । अत्र "भृजो भज" [ ६ ] इति वा भै— ॥ प्रत्तः प्रदत्तः । अत्रे "प्रादाग” [ ७ ] इत्यादिना वा तः ॥ नीत्त निदत्त । वीत्त विदत्त । सूत्त सुदत्त । अनूत्त अनुदत्त । भवस्त अवदत्तैः । अत्र "निवि" [८] इत्यादिना वा त ॥ आत्त । इत्यन्न "स्वराद्" [९] इत्यादिना तः ॥ अध इति किम् । समाहितः॥ अवदत्तै । अत्र "दत्" [१०] इति दत् ॥ अध इत्येव । धीत ॥ अदित । सित । अमित । स्थितः । अत्र "दोसोमास्थ इ." [११] इतिइः ॥ गामादाग्रहणेवविशेप इति मा-माड्-मेहां ग्रहणम् । अन्यस्तु माझ्मेडोरेवेच्छति । मातेस्तु । अमातानि ॥ ___अच्छित । अच्छात । शित निशात । इत्यत्र "छाशोर्वा" [१२] इति वा-इः॥ ___सशिते । अन "शो व्रते" [१३] इति-इः ॥ हित्वा । इत्यत्र "हाको हिः क्त्वि" [१४] इति हि ॥ यड्लुपि । जहित्वा । द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । अजाहित्वा । उभयत्रेटि-आतो लुक् ॥ जग्धप्रकाशा विहितान्धकारा दिवं प्रजग्ध्याभिजिघत्सर्वः क्षमाम् । मेघा जलौघैरघसन्सघासैः स्फुटभैवासिप्रघसर्दिगन्तान् ॥ १६ ॥ १६. मेघा जलौघैदिगन्तानघसन्व्यापुः । कीदृशाः सन्तः । जग्ध१ ए वः म्याम् । २ ए जलोघे. ३ ए प्रकामि'. १ए भजे ॥ प्र. २ डी त्त. अ. ३५ °त्र प्रदा ४ डी दत्त. । वी'. ५ ए ई त । सुत्त. ६ डी वद. ७ ए दत्तः । अ. ८ ए माडो. ९ ए डी अस्थितः । अ. १०सी च्छितः । अच्छात. । शि. ११ बी ति-: ॥. १२ बीति । हि. १३ ए वे दीर्घपू. १४ ए डी टि-अतो. Page #808 -------------------------------------------------------------------------- ________________ ७६४ व्याश्रयमहाकाव्ये [ कर्णराजः] प्रकाशा भक्षितोद्योताः । अत एव विहितान्धकारास्तथा दिवमाकाशं प्रजग्ध्य व्याप्येत्यर्थः । क्ष्मामभिघित्सवो व्याप्नुमिच्छवः । कीदृशैजलोधैः । सघासविद्यमानतृणैस्तथा स्फुटं प्रवासिनां पान्थाना प्रघसै: पीडकैः प्रादन्तीत्यच्। यद्वा । प्रादनम् अलि प्रघसः । स्फुटः प्रवासिनां प्रघसः पीडा येषु तैः ॥ विहित । इत्यत्र “धागः" [१५] इति हिः॥ जग्ध । प्रजग्ध्य । इत्यत्र “यपि" [१६] इत्यादिना जग्धः ॥ अभिजिघत्सवः । अघसन् ॥ कर्मणि पनि । घासैः । प्रघसैः । अत्र "घस्ल" [.१७] इत्यादिना घस्लुः ॥ श्रुतीर्जघासाद दृशो यथाब्दस्तथा ववौ नादमुवाय वज्रम् । नदीः पुपूर्वान्पपृवान्सरांसि स्थलीः शिशीर्वाव् शशृवान् गिरीश्च १७. अब्दो मेघस्तथा नादं गर्जा ववौ संबद्धवान् । यथा श्रुतीः कर्णाजघासाभक्षयदिव । तथा वनं विद्यतं तथोवायारचयद्यथा दृशोक्षीण्याद गर्जा विद्युतं चातितीव्रां चकारेत्यर्थः । उत्तरार्ध स्पष्टम् ॥ योद्रीन्दिदीर्वान्दवान्बलं तं वध्याः सरास्त्रैरैथ घानिषीष्ट । त्वया वियोगी मरुतापि कोपि त्वां मा वधीदित्यरसन्नुमेघः ॥१८॥ १८. मेघ इति न्विदमिवारसदवोचत् । किं तदित्याह । हे स्मर योद्रीन्दिदीर्वान्वजेणादारयत् । तथा यो बलं बलाख्यं दैत्यं दहवांस्त १ए बी शर. २ सी डी गिरीश्च. ३ डी रवघा. - १५ जिपित्सिवो न्याघुमि. २ ए सी ति हि ॥ज'. ३ ए बी सी जग्ध । 1. ४ डी जग्ध् ॥ म. ५ ए घडि । पा. ६ ए बी घसः ॥ ६. ७ ए बावा'. ए सी सी तीन च. एसी एलिज:३ Page #809 -------------------------------------------------------------------------- ________________ [ है० ४.४.१९.] दशमः सर्गः । ७६५ मिन्दं त्वमस्त्रैः शरैर्वध्या अर्थ तथा वियोगी कर्मतापन्नस्त्वया का मस्ताप्यासतामत्राणि पुगेवातेनापि कृत्वा घानिपीष्ट हन्यता तथा त्वां कोपि हरादिरपि मा वधीदिति । वर्षासु हि मेघा गर्जन्ति स्मरश्वातिजैत्रः स्यादित्येवमाशङ्का ।। पुष्पैः स्मरो व्याहत नावधिष्ट शस्त्रैर्न मत्रायुधमध्यंगाद्वा । प्रत्याययशक्तिमगाजयं स वशं त्रिलोकीं गमयंस्तथापि ॥१९॥ १९. यद्यपि स्मरः पुष्पैर्व्याहत प्राहरन्नं तु शस्त्रैरयोमयास्त्रैरावधिष्ट न च मत्रायुधं मत्रप्रधानमत्रं वायव्याद्यध्यगादस्मरत्तथापि स स्मरो वर्षामाहात्म्येन जयमगात्प्राप । कीडक्सन् । शक्तिं स्वसामर्थ्य प्रत्याययज्ञापयन्नत एव त्रिलोकीं वशं स्वायत्ततां गमयन्प्रापयन् । केकारवैस्तन्त्र्यधिगम्यते यैर्यसवि पड्डाधिनिगांसया तैः । सद्यश्च हंसैरजिगांस्यतार्थ म मानसस्याधिजिगांस्यते च ॥२०॥ २०. थैर्मयूरैः केकारवैः कृत्वातिमाधुर्यात्तत्री वीणाधिगम्यते स्मायंते तैर्मयूरैः पजाधिजिगांसया पड्डस्वरपिपठिपया व्यरावि पंड्जस्वरः कृत इत्यर्थः । मयूरा हि षड्नस्वरं कुर्वन्ति । तथा सद्यः केकाश्रवणकाल एव हंसैश्चौजिगांस्यत गन्तुमिष्टमथानन्तरं मानसस्य सरसोधिजिगास्यते स्म च सुस्मूर्षितम् ।। जघास आद । इत्यत्र "परोक्षायां न वा" [१८] इति वा धेरलः ॥ उवाय ववौ । अत्र “वेर्वय्" [१९] इति वा वय् ॥ १ डी ध्यगीद्वा. २ वी °थ स्मा मा. १ए थ यथा. २ सीन शास्त्र. ३ सी स्त्रैरव. ४ बी मत्रायु. ५ डी ध्यगीद. ६ सी जमागा. ७ एयमापत्प्रा. डी यमागा. ८ डी पनाधि'. ९ डी पगस्व. १० वी डी पङ्गस्व. ११ वी डी पनम्व. १२ सी डी "श्चाधिजि . १३ ए मन्दान. १४ डी सरोधि'. १५ सी घस्ल ।। 3. Page #810 -------------------------------------------------------------------------- ________________ ७६६ व्याश्रयमहाकाव्ये [कर्णराज शश्वान् शिशीर्वान् । ददृवान् दिदीर्वान् । पटवान् पुपूर्वान् । अत्र "कः सृदृमः" [२०] इति [ वा] ऋः ॥ वध्याः । अत्र "हन" [२१] इत्यादिना वधः । अमाविति किम् । पानिपीष्ट ॥ मा वधीत् । इत्यत्र "अद्यतन्यां वा" [२२] इत्यादिना वधः । वा स्वात्मने । आवधिष्ट । व्याहत ॥ भगात् । अध्यगात् । इत्यत्र "इणिकोईः" [२३] इति गाः ॥ गमयेन् । अधिगम्यते । अत्र "णौ" [२४] इत्यादिना गमुः ॥ भज्ञान इति किम् । प्रत्याययन् ॥ इङ् । अधिजिगांस्यते ॥ हेक् । अधिजिगांसया ॥ इण् । अजिगांस्यैत । इत्यत्र "समीरच" [२५] इति गमुः॥ खनद्धनेनाधिजिगापयिष्यमाणो मयूरोधिजगे सुनृत्तम् । तेनैव चाध्यापिपयिष्यमाणामध्यापिपत्स्वां दयितां च हृष्टः॥२१॥ २१. मयूरो नृत्तमधिजगेधीतवांश्चकारेत्यर्थः । यतः स्वनद्धनेन गर्जता मेघेन क; नृत्तमधिजिगापयिष्यमाणो गर्जया पाठयितुमिष्यमाण इव । तथा तेनैव च वनद्धनेनैव च नृत्तमध्यापिर्पयिष्यमाणां शिक्षयितुमिष्यमाणां स्वां दयितां च मयूरी च हृष्टः सन्मयूरो नृत्तमध्यापिपदपाठयत् । मेघगर्जा श्रुत्वा मयूरदम्पती नृत्ताविति तात्पर्यार्थः।। १ए शुदृप्रः. २ डी यत् । म. ३ सी डी इक । अ. ४ ए सी टी अधिजि. ५ डी "स्यते । . ६एई पाठितु. ७एई व स्व. ८ ईस्वन्द. ९५° xxx दपा. १०बी यिना च. ११ ईच ह। Page #811 -------------------------------------------------------------------------- ________________ [है० ४.४.२६ ] दशमः सर्गः । ७६७ अध्यैष्ट यांस्तान्पुनरध्यगीष्टाध्यजीगपंन्त्रैणमितश्च रासान् । हल्लीसमध्येप्यत चेद्भवत्यध्यगीप्य इत्याशु मिथो त्रुवाणम् ॥२२॥ २२. इतोस्मिन्वर्षाऋतौ बैण यान् गसानध्यैष्ठापाठीत् । तात्रासान् गेयकाव्यविशेपान्पुनर्भूयोप्यध्यगीष्टाध्यजीगपञ्चान्यस्त्रैणमेव कर्मापीपठच्च रासान्स्वयं द्वित्रिर्वोच्चार्यान्यस्त्रैणेनोबारयामासेत्यर्थः । वृष्टी हि स्त्रियः प्रमुदिता रासान्ददति । कीटक् । मिथोन्योन्यं त्रुवाणम् । किमित्याह । चेद्यदि भवती त्व हल्लीस नारीणा मण्डलीनृत्तमध्यप्यताशिक्षयिष्यत तदाहमपि हल्लीसमाश्वध्यगीष्ये शिक्षिष्य इति । केचिद्भूतेपि हेतुफले क्रियातिपत्तिमिच्छन्ति तन्मतेत्र क्रियातिपत्तिः ॥ मूर्छामिया मेत्यवदंश्चिरायाध्यायन्निरायन्पथि कष्टमासन् । पान्थास्तदा व्योम्नि यदा पयोद आटीद्वलाकाततिराटदारात् ॥२३॥ २३. यदा व्योम्नि पयोदो मेघ आटीससार तथारान्निकटे बलाकाततिराटदभ्राम्यत्तदा पान्थाश्विरायाध्यायन्नस्मग्नवदंश्च । किमित्याह । प्रिया जातावेकवचनम् । वल्लभा मा मूर्छादस्मद्वियोगे मा विचेतीभूदिति । अत एव निरायन्यस्मिन्देशे गता आसंस्ततो निर्गता अत एव च पथि जलदुर्गत्वात्कष्टमासन् ॥ न चेद्धनाटिष्य इहाभविष्यं कथं पाहं भविता विहस्तः । चिरंतदास्स्वेति वदन्किलास्ते स्म चातकः पत्रपयोपि लिप्मुः।।२४॥ २४. चातक आस्ते स्म तस्थौ । कीहक्सन् । वदन् किल मेघदर्श१ई पौण. २ ए सी मध्येष्य'. ३ वी यत्पथि. १ ए पात्पुन. २ ए मध्येष्य'. ३ ई "यिक्षत. ४ सी °ध्यति तदा. ५ ए "शिम्यः. ६ ईते क्रि. ७सी प्रशसा. ८ वी तदारा'. ९ सी दवा १० ए 'न्यस्तदा. ११ ए तस्वौ । की. Page #812 -------------------------------------------------------------------------- ________________ ७६८ व्याश्रयमहाकाव्ये [कर्णराजः] नोत्थकूजितैर्भणन्निव । किमित्याह । हे घन चेत्त्वमिहाकाशे नाटिष्यस्तदाहं तृपा कृत्वा विहस्तो भविता व्याकुलो भवन्कथमभविष्यंस्तत्तस्माद्धेतोस्त्वं चिरं बहुकालमास्स्व तिष्ठेति । यतः पत्रपयोपि वृक्षपर्णात्पतज्जलविन्दुमात्रमपि मेघोन्मुक्तजलकणभ्रान्त्या लिप्सुः । एतेनास्य तृष्णाधिक्यमुक्तम् ॥ अधिजगे । अत्र "गा" [२६] इत्यादिना गाः ॥ अधिजिगापयिप्यमाणः अध्यापिपयिष्यमाणाम् । अध्यजीगपत् अध्यापिपत् । इत्यत्र “णी सन्डे वा" [२७] इति वा गाः ॥ अध्यगीष्ट अध्यैष्ट । अध्यगीप्ये अध्यैप्यत । इत्यत्र "वाद्यतनी" [२८] इत्यादिना वा गीङ् ॥ अवदन् । अध्यगीष्ट । अध्यगीप्ये । अन्न "अंड् धातो" [२९] इत्यादिनाअढादिः ॥ अमाउंति किम् । मा मूछीत् ॥ निरायन् । अध्यायन् । आसन् । इत्यत्र "एति" [३०] इत्यादिना वृद्धिः ॥ आटीत् । आटिप्यः । आटत् । इत्यत्र "स्वरादेस्तासु" [३१] इति वृद्धिः॥ अभविष्यम् । मविता । इत्यत्र "स्तादि" [३२] इत्यादिना-इट् ॥ अशित इति किम् । आस्स्व । आस्ते ॥ अत्रोणादेरिति किम् । पत्र । उणादि । विहस्तः ॥ चक्रे धनुष्कम्पितिसंगृहीतीर्जयं ग्रहीतुं शमसंवरीता। शरैर्जगत्मावरिता वरीता प्रीते रतेर्वा वरिता स देवः ॥ २५ ॥ २५. शमसंवरीतेन्द्रियजयस्याच्छादयिता प्रीतेर्वरीता वरो रतेवा १ई धनुःकम्पि. २ सी डी य गृही. १६ त । य. २ सी अत्र. ३ ए बी °माणम्. ४ डी अधैष्य. ५३ भडतो'. ६ सी ध्यास. ७ सी डी पत्र । उ॰, ८ सी डी यस्यच्छा. Page #813 -------------------------------------------------------------------------- ________________ [हे०. ४.४.३३ ] दशमः सर्गः। ७६९ वरिता स प्रसिद्धो देवः कामो धनुष्कम्पितिसंगृहीती अल्पस्वरस्वात्कम्पितेः प्राग्निपाते धनुपः संग्रहणानि कम्पनानि च चक्रे । यतो जयं ग्रहीतुं वर्षावलेन प्राप्त गरैर्जगत्प्रावरिता व्याप्नुवन् ॥ नटान्दरित्रीविटपान्दरीत्री दीः सुखं तेरिथ नाथ कच्चित् । सद्यो रतिस्त्वां वरिपीट विस्तरिषीष्ट चेत्थं पथिकं प्रियोचे ॥२६॥ २६. प्रिया पथिकमूचे । कथमित्याह । कञ्चिदिष्टपरिप्रश्ने । हे नाथ नदीः सुखं सुखेन तेरिथ । कीदृशीरतिजलापूर्णत्वेन तटान्दरित्रीविदारयित्रीस्तथा विटपान्वृक्षान्दरीत्रीः । तथा सद्यो नदीतरणानन्तरमेव त्वां रतिः सुखं निधुवनं वा वरिपीष्ट सेवतां तथा रतिर्विस्तरिषीष्टं च विस्तृणीयाचेति ।। व्यस्तारिषुः षट्टुरणाः कदम्बान्यावारिषुर्वासवकार्मुकं च । समास्तरिष्टाम्बरमावरिष्ट व्यस्तीर्ट गांपास्त शाबूलं च ॥ २७ ।। २७. पटुराँ भृङ्गा व्यस्तारिपुर्वाहुल्याद्विस्तृता अत एव कर्दम्बानि कदम्बतरुपुष्पाणि कर्मावारिपुगच्छादयन । वर्षासु हि धागेकदम्बाः पुष्प(प्य ?)न्ति । तथा वासवकार्मुकं चन्द्रधनुश्च समास्तरिष्ट विस्तृतमत एवम्बरं व्योमावरिष्ट व्याप । तथा शावलं च । जातावेकवचनम् । सस्येन हरितानि स्थानकान्युपचाराद्धरितेतृणानि वा व्यस्तीष्टीत एव गां पृथ्वी प्रावृत ।। १ई कश्चित्. २ ए मासरि'. १ ए °ता सः प्र. २ बी कम्पति'. ३ ए सी डी नि चक्र. ४ सी डी “य गृही. ५ डी प्र. ६एट वि. ७ए याश्चेति. ८ ए °णाभ्या. ९ए दम्बोनि. १० ए बी सी पुष्फाणि. ११ सी डी राभि क. १२ ए वान्तर. १३ ए °तनृणा. २४ सी वृतः ॥. एवृतः ॥ नृपी. Page #814 -------------------------------------------------------------------------- ________________ ७७० व्याश्रयमहाकाव्ये [कर्णराजा वृषीष्ट केका मृदु लास्यमास्तीपोष्टाशु ते चेद्भवतास्मृपाताम् । पुरा हि ये व्यसरिपूर्वपातां शिखण्डिनीतीव ललाप कान्तम् ॥२८॥ २८. शिखण्डिनी मयूरी कान्तं मयूरं ललापेव मेघदर्शनोत्थस्वरेणोवाचेव । कथमित्याह । हे कान्त भवता ये केकालास्ये हि स्फुटं पुरा वर्षाकालात्पूर्व व्यस्मरिपूर्वपातां व्यस्मरिषातां चिरं त्यागाद्विस्मृते ते केकालास्ये चेद्भवतास्मृषातां मेघालोकेन स्मृते तदाशु केका भवान्वृषीष्टाश्रीयात्तथा मृदु लॉस्यं नृत्तमास्तीर्षीष्ट विस्तीर्यादिति ॥ स्मृषीष्ट गोप्त्री भवतेष्टदेवी प्रगोपिना वा स्मरिषीष्ट देवः । यत्ते धेवित्री तरुखण्डधोत्री भोः पान्थ झञ्झेत्यरसन्नु मेघः ॥२९॥ २९. मेघोरसन्नु गर्जयावोचदिव । किमित्याह । भोः पान्थ तरुखण्डधोत्री वृक्षवनस्य कम्पिका झञ्झा संशीकरो वातो यद्यस्मात्ते धंवित्री कामोद्दीपकत्वेन कम्पिका तस्माद्भवता गोप्ती रैक्षिकेष्टदेवी स्मृषीष्ट स्मर्यतां प्रगोपितेष्टदेवो वा भवता स्मरिषीष्टेति ॥ ररन्धिमैनं नं न किं तु रेध्मापिस्फायिषुर्यो मदनं न चाता । पिस्फासुरस्त्वस्य निचायिता तत्केतक्य इत्यूचुरिवालिदैिः ॥३०॥ १ए पोष्टांशु. २ डी ता कान्तललापेव शिषण्डिनीति ॥ शिषण्डिनी म. ३ ए शिपण्डि'. ४ सी 'नो म'. ५ ए धरित्री. ६ डीई रुपण्ड'. ७ई धिमेन. रबी मैत न. ९ ए वी डी ननु किं. सी न तु किं. १० डी रेनापि . ११ ए 'पिस्पायि. १२ ए 'चायता. १३ सी इत्युचूरि’. डी इत्युचु. १४ एनादौ ॥ के ' १ए 'रिपूर्वषात चप त्या . २ सी चिरत्या'. ३ ए द्विस्मरिते. ४ ए सीवानृषी • ५ ए लास न. ६ बी विस्तार्या . ७ ए भो भ्यान्थ. ८ डी पान्था त. ९ वा ससीक'.१० सी डी धरित्री. ११ एई रक्षके. १२ बी वाम'. १३ ए भविता. Page #815 -------------------------------------------------------------------------- ________________ [ह०४.४.३५] दशमः सर्गः। ७७१ ३०. केतक्योलिनादैरुचुरिव । किमित्याह । अपिस्फायिपुर्वधितुमनिच्छुः सन्यो मदनं न चाता न पृजयत्येनं मुन्यादिजनं वयं ने न रन्धिम न न हतवन्त. कि तु रंध्म वयमेव त हतवन्त एवेत्यर्थः । तत्तस्माद्य. पिस्फासुर्जीवितव्यादिना वर्धितुमिन्छति सोस्य मदनस्य निचायिता पूँजकोस्त्विति ।। प्याता धनः प्यायितृकाम एवं मनांसि निप्कोष्ठुमलं जनानाम् । ध्यानक्रियानिष्कुपितं तु राज्ञो मनो न निष्कोपितुमीपदासीत् ॥३१॥ ३१. एवमुक्तरीत्या प्याता वर्धिष्णुर्घनो जनानां मनांसि निष्कोटुमाक्रष्टु कामवासनया व्याकुलीकर्तुमित्यर्थः । अलं समर्थ आसीत् । यत: प्यायिता वर्धिष्णुः कामो यत्र सः । राज्ञस्तु कर्णस्य पुनर्मनो निष्कोपितुमीपन्मनागपि नालमासीत् । यतो ध्यानक्रियानिष्क्रुपितं प्रणिधानेनाकृष्टं वशीकृतमित्यर्थः ॥ सगृहीती. । कम्पिति । इत्यत्र "तेर" [ ३३ ] इत्यादिना-ईदै ॥ ग्रहीतुम् । सगृहीतीः । अत्र "गृह्ण" [३४] इत्यादिना दीर्घः ॥ वृग् । सबरीता प्रावरिता। वृड् । वरीता वरिती । ऋदन्त । 'रीत्रीः १ वी यिनका. २ई कास ए'. ३ ए मनामि. ४ वी नि कोष्ट ५ ए ई कुपिन. ६ एकोपितु. १ वी सी त्येत मु. २ ए ई न र'. ३ ए वयमे° ४ एजावत' ५ ए चिंत्तमि. ६ए पूजितो कोस्तिति. ७ डी धिर्ण ८ए मनासि ९६ "टुका. १० ए सी धिष्णुका ११ ए कोपितु. १२ ए कृष्ण व. १३ बी हीती । क. १४ डी ट् ॥ गृही'. १५ ए रीत्या व. १६ ए "ता । ऋद. १७ ए ई दन्ता। द. १८ ई दरित्रीः दरीत्री । म. Page #816 -------------------------------------------------------------------------- ________________ ७७२ व्याश्रयमहाकाव्ये [कर्णराजः] दरित्रीः । अत्रं "वृतो न वा” [३५] इत्यादिना वा दीर्घः ॥ परोक्षादिवर्जन किम् । तेरिध । वरिपीष्ट । विस्तरिपीप्ट । आवारिपुः । व्यम्नारिपुः ॥ प्रावृत आवरिष्ट । व्यम्नीट समास्तरिष्ट । वृपीष्ट वरिपीष्ट। आम्नीपीष्ट विम्नरिपीट । इत्यत्र “इड्' [ ३६ ] इत्यादिनेड्वा ॥ अस्मृपाताम् व्यस्मरिपाताम् । स्मृपीष्ट स्मारिपीष्ट । इत्यत्र "संयोगादृतः" [३७ ] इंतीवी ॥ धोत्री धवित्री । गोत्री प्रगोपिता । इत्यत्र "धूगोदितः" [३८] इतीहा ॥ स्ताद्यशित इत्येव । रधौच । ररन्धिम ॥ अन्यस्त्वत्रापि विकल्पमिच्छति । रेम ॥ एके तु चायिस्फायिप्यायीनामपि विकल्पमिच्छन्ति । चाता निचायिता । पिस्फासुः अपिस्फायिपुः । प्याता प्यायित ॥ निष्कोष्टुंम् निष्कोपितुम् । अत्र “निष्कुपः” [ ३९ ] इतीड्वा ॥ .१३ १४ निष्कुपितम् । अत्र “क्तयोः” [ ४० ] इतीट् ॥ व्रश्चित्व ऋद्धं तिमिरं जरित्वा देवित्व ऋक्षाध्वनि हार्युषित्वा । द्यूत्वास्तभूभृत्युपितः क्षुधित्वेवात्रान्तरेप्रोपितवान्दिनेशः ।। ३२॥ ३२. अत्रान्तरेस्मिन्प्रस्तावे दिनेशो रविः क्षुधित्वेव बुभुक्षितीभूयेव प्रोपितवान्देशान्तरं ययौ । यतोस्तभूभृत्यस्ताचले बृत्वा विलस्योषितः स्थितः । पूर्व कीदृग्भूत्वापि । ऋद्धं स्फीतं तिमिरं व्रश्चित्वा १ए श्चित्त क. १ए प्रो . २ वी °ना दी. ३ वी । अवा. ४ ए रिपु । न्य ५ ई °स्तीष्ट । स. ६ सी डी °मातरि'. ७ ए इतोड़ा. ८ सी डा डा ॥ धात्री. ९ ई "न्धिन् । भ. १० सी डी म ॥ अपरे तु. ११ सी कोपि. १२ ए ई नि कुपः. १३ ए ई नि कुषि. १४ सी डी पितुम्. १५ ए ई तीर ॥. १५ ए क्षुपित्वेव पुभु०. १६ ए त्वा । क. Page #817 -------------------------------------------------------------------------- ________________ [है० ४.४.४१.] दशमः सर्गः। ७७३ खण्डशः कृत्वा जरित्वा क्षयं नीत्वा च तथाध्वनि व्योम्नि देवित्वा क्रीडित्वा तत्रैव हारि मनोज्ञं यथा स्यादेवमुपित्वा स्थित्वापि । योपीश ईश्वरः पृथ्व्यां हार्युपित्वास्तभूभृति क्षीणनृप आधारे द्यूत्वा व्यवहृत्य स्थितः स्यात्स क्षुधिन्वा सर्वर्द्धिक्षयानुभुक्षितो भूत्वा देशान्तरं यातीत्युक्तिलेशः ॥ गुहासु यद्वावसितं वने वा वावस्तवत्तैक्षुधितं नु रक्षः । दृशो लुभित्वा लुभितालकश्रि शक्राञ्चिताशां तिमिरं निराश॥३३॥ ___३३. यद्गुहासु वावसितमत्यर्थ स्थितं यच्च वने वा वनगहने वावस्तवत्तत्तिमिरं दृशोक्षीणि लुभित्वा व्याकुलीकृत्य शक्राञ्चिताशा पूर्वा निराशाभयड्यापेत्यर्थः । कीहक्सन् । लुभिता आकुलीकृता येलकाः केशास्तद्वच्छ्रीर्यस्य तत्सर्वदिक्षु प्रसृमरं कृष्णं चेत्यर्थः । अत एव क्षुधितं नु रक्षो बुभुक्षितराक्षस इव। तदपि हि गुहाँसु वने वावसति विसंस्थुलवालं च स्यादत एवं रोद्राकारत्वाल्लोकहशो व्याकुलीकरोति स्याद्यप्यत्ति च ॥ दिशो ध्वजैरश्चिनवद्रमौकोश्चित्वाभिपूतं परिपूतवत्क्ष्माम् । वपुः पवित्वा सुकलाश्च पूत्वाप्सरोगणोथो पवितः प्रपेदे ॥ ३४॥ ३४. अथो तिमिरप्रसरणानन्तरं पवितो रूपादिश्रिया पवित्रोप्स१ ए ई वा चाव. २ ए त्तक्षुधि. सी त्तपुधि° ३ डी त तुर° ४ °कोग्जित्वा ५ ए वक्ष्याम्. सी वतक्ष्मा. ६ सी डी वा स्वक. ७.ए पेदेः । अ०. १ सी डी तथा”ि. ई तथावं. २ ए यक्षाव'. ३ ए तमित्य. ४ सी वा वावस्त'. ५ ए बी ने वा वाव. ६ ई क्षद्या. ७ ए °द्याप्येत्य'. ८ ए °भित्वा आ. ९ वी सी लका के'. १० ए हि सुगुहासु भुव. ११ई हाव. १२ ई स्थुल वा. १३ वी सी डी व च रौ. १४ ए "वालोक. १५ई ख्याधिप्य. १६ वी "विता रू. १७ विवोप्स. Page #818 -------------------------------------------------------------------------- ________________ ७७४ घ्याश्रयमहाकाव्ये [ कर्णराज.] रोगणो रमौको लक्ष्मीभवनं प्रपेद आगतः । कि कृत्वा । रमौकोञ्चित्वा पुष्पगन्धादिभिः पूजयित्वा । किभूतम् । ध्वजैः कृत्वा दिशोञ्चितवत्पूजितवत्सर्वदिग्व्यापकध्वजान्वितमित्यर्थः । तथाभिपूतं चन्दनच्छटादिना पवित्रम् । तथा मां पृथ्वीस्थं लोकं परिपूतवद्दारियमलोच्छेदेन पवित्रितर्वन् । तथा वपुः स्वाङ्ग पवित्वा वेषेण संस्कृत्य । तथा कलाश्च गीतनृत्तादिकाः पूत्वा सतताभ्यासेन निर्मलीकृत्य । तत्र्या करावक्लिशितौ क्लिशिन्वा क्लिष्ट्वांसमक्लिष्टमथेह काचित् । भावैवपुः क्लिष्टवती विलोभित्र्यलोब्धरि क्ष्माभुजि दत्तदृष्टिः ॥३५॥ ३५. अथेह रमौकसि काचिदेवी भावैः सात्विकै रत्यादिभिर्वा कृत्वा वपुः क्लिष्टवत्यपीडयत् । राज्ञि भावानां निरर्थकत्वाद्वपुःक्लेशमेव चकारेत्यर्थः । कि कृत्वा । अक्लिशितावपीडितो मृदू इत्यर्थः । करौ तच्या वीणया कृत्वा क्लिशित्वा वादनाय तत्र्याघातेन पीडयित्वा तथाक्लिष्टमंसं स्कन्धं वीणादण्डस्थापनेन क्लिष्टा वीणां वादयित्वेत्यर्थः । कीहक्सती । विलोभित्री साभिलाषात एवालोब्धरि वशित्वान्निःस्पृहेपि क्ष्माभुजि कणे दत्तदृष्टिः ॥ न नैष सोढा सहितैव किं त्वेषित्रीरनेष्टाप्यविरोपिता नः । रोष्टाथ चेन्नौय्यत एप रेष्टेति भीतिरेषित्र्यपरा ननर्त ॥ ३६ ॥ ३६. अपरा काचिद्देवी ननर्त । कीटक्सती । भीतिरेषित्री मर१ डी फिवास. २ ए तीवलो'. ३ सी ता न । रो. ई ता ना । रों. ४ ए टाप्य चे. सी 'टा चे १ए मौकाचि. २ ए दिशोंचित'. ३ ए °भिभूत. ४ ए ई तच्छ । ५ ए च्छेदन. ६ ए वत । त°. ७ ई पूवी स. ८ ए भावे सा. ९ थी करित्या . १० ए वपु कि. ११ ए तो पूदू. ई तो पटू३ । १२ ए 'मिची सा. १३ ए ती रे. Page #819 -------------------------------------------------------------------------- ________________ [है० ४.४.४१ ] दशमः सर्गः। ৩৩৭ णादिभयस्यापनायिका । कथमित्याह । एष कर्णोनेष्टोपि वशित्वान्निःस्पृहोपि नोस्मानेपित्री साभिलापाः सतीने न सोढा कि तु सहितव श्रमिष्यत्येवेत्यर्थः । यतोविरोपिताक्रोधनोथाथ वा चेद्यदिरोष्टा कोत्स्यति तदाप्येप कर्णोनिदयालुत्वादोग्यतो रौद्रेणास्मान्न रेष्टा ने हनिष्यतीति ॥ भर्तासि शच्या भरिता नु भानां व्योमाशिताष्टा च दिशस्त्विपेति । जगावसंस्तोव्यपरा स्तवित्री वस्युत्तरीयं वसनं वसित्री ॥ ३७॥ ३७, असंस्तोत्र्यपरिचितादृष्टपूर्वेत्यर्थः । अपरा देवी कर्ण जगौ गायति स्म । कीदृशी सती । उत्तरीयमुपरितनं वस्त्रं वरुयेकेन करेण परिदधाना । तथा बसनं पारिशेष्यादधोवस्त्रमपरकरेण वसित्री। कर्णस्य मनःक्षोभनाय वस्त्रपरिधानमिपेण स्तनाद्यवयवान्दर्शयन्तीत्यर्थः। तथा स्तवित्री कर्ण स्ववशीकर्तु गीतमध्ये वर्णयन्ती । कथमित्याह । हे राजंस्त्वं विपा कृत्वा व्योमांशिता सिता व्यापक इत्यर्थः । दिशश्चाष्टा व्यापकस्तदसि त्वं शच्या भर्ता नु किमिन्द्रः । भानां नक्षत्राणां भरिता नु भर्ता वा किं वा चन्द्रोसीत्यर्थः । इन्द्रचन्द्रौ हि व्योम दिशश्च विपी व्याप्नत इति ॥ शोक्रीमदोत्री दवितासि किं मां न शोचिता किं रवितान किंवा । रोत्री प्रणोत्रीति च वेणुगीत्योपालब्ध तं श्रीनवितारमन्या॥३८॥ ३८. अन्या देवी श्रीनवितारं लक्ष्मीदेव्याः स्तोतारं तं कर्णमुपा १ ए भासि. २ ए सी तासि किं. ३ ई च वीणु ४ बी लम्ध त. १ई णादलयस्थाप. २ ए टाभि व.ई 'टा व. ३ सी डी ई त्वानिःस्पृ. ४ ए तीना न. ५ ई क्रोस्यति. ६ ई तो रोयेण नोमा'. ७ सी डी रौद्यणा. दए नेणोस्मानारे. ९ ए न हिनि'. १० सी डी हरिष्य. ११ ए परिक. १२ ए मासिता. १३ सी डी प्रशिता. १४ ए भत्ता नु. १५ ए पा वामु. Page #820 -------------------------------------------------------------------------- ________________ ७७६ व्याश्रयमहाकाव्ये [कर्णराजः] लब्ध सैनिन्दमवोचत् । यतः कीदशी । वेणुगीत्या वंशस्य गानेन कृत्वा रोत्री वदन्ती प्रणोत्री च परमार्थतः कर्णरूपसौभाग्यादि स्तुवती च । कथमित्याह । हे राजञ् शोकी त्वद्विरहदुःखेन सशोकां तथादोत्रीमसन्तापिका त्वमेव मे प्रिय इति प्रतिज्ञया ते सुखयित्रीमित्यर्थः । मामसि त्वं किं दवितानङ्गीकारेण किमिति संतापयसि तर्थी त्वं मां ने किं शोचिता हा मद्विरहेणासौ वराकी दुःखितेत्येवं किं न शोचसि किं वा मां न रविता नालपसीति ॥ . सोतेष कोपं सविता क्षमा वा दुपुरस्मानदिदेविषुर्वा । इतीसंदूहार्दिधिपुस्मरान्या ससार नाधीतमपीह गीतम् ॥ ३९ ॥ ४०. अन्या देवीह कर्णविपयेधीतमपि पूर्वपठितमपि गीतं न सस्मार । यतः कीदृशी । ईसन्विवर्धिपुरूहो यस्याः सा वितर्काकुला । कथमित्याह । एष कर्णः कोपं मद्ध्यानस्य विनाधायिका ऐता इति क्रोधं सोता जनयिता सु प्रेसवेश्वर्ययोः । वाथ वा संप्रति प्रशान्तत्वाक्षमां सविता तथैषोस्मान्दुापू रिरंसुरदिदेविषुर्वेति । तथार्दिधिपुः कर्णरूपदर्शनाद्विवर्द्धिपुः स्मरो यस्याः सा कामविह्वला च ॥ १५ १६ १एमा व दु. ई मा च दु. २ ए तीत्सपूहा'. ३ ए °ह गतिम् . १डी ग्ध तमिदम. २ सी समिदम'. ३ ए यत की. ४ ए °तीत । क. ५ डी पीससन्ता. ६ ए या त्व गा न. ७ सी त्व मा किं न शो'. ८ डी मा किं न शो ९ वी न शो. १० एति सौते'. ११ एपि गी'. १२ वी ईच्छवि . १३ ए 'तकांकु. १४ ए एसा इ. १५ ए क्रोध सो. १६ डी सोता ज. १७ यी सीडीई °ता से प्र. १८ सी डी प्रशवै . १९ डी मुरादि. २० वी दिपु स्म'. Page #821 -------------------------------------------------------------------------- ________________ ७७७ [है. ४.४.४१] दशमः सर्गः । अधिप्सुमाशिश्रयिषु युयूर्षु शिश्रीषसे किं नै दिदम्भिषो माम् । बिभ्रक्ष्यमाणां यियविष्वनङ्गानलेन विजिपसि त्वमाः किम् ॥४०॥ धार्थ्य बुर्बिभरिष्वलज्जामितीङ्गित काचिदर्जुनूषुः । भावबलात्मोणुनविष्यमाणा तालं बिभर्षुः सहसा तमूचे ॥४१॥ ४०. ४१. काचिद्देवी सहसा रत्यादिपरवशत्वेनापर्यालोचितमेव तं कर्णमूचे । कीदृक्सती । कर्णदर्शनाद्भावै रत्यादिभिर्बलात्प्रोणुनविष्यमाणा व्याप्नुमिष्यमाणात एवालजां निर्लज्जतां विभरिपुं पोषयितुमिच्छ धारचितुमिच्छ वा धाय प्रागल्भ्यं वु पुरत एव चेङ्गितं स्मरचेष्टितमनूणुनूपुः प्रकटयितुमिच्छरत एवं च तालं चच्चपुटादि विभपुर्धारयितुमिच्छुस्तालं वादयन्तीत्यर्थः । कथमूच इत्याह । हे दिदम्भिषो 'दैम्भितुमिच्छो मां किमिति न शिश्रीषसे न सेवितुमिच्छसि । किंभूतामधिप्तुं दम्भितुमनिच्छं तथाशियिपुं सिसेविपुं तथा युयू(मोलिगितुमिच्छं तों आः खेदे थियविष्वङ्गानलेन संव १ई शिप्रियि'. २ ए यिपु यु. ३ ए न विद. ४ सी ईजिप". ५ ए त्वमा कि. ६ ए °ष्य विभू. ७ डी बुर्भूर्यु ८ ई भूपुर्वि'. ९ए विभ. १० डी मितागि ११ ए नूर्णनू. १ ए कर्ममू. २ ई भिवला. ३ वी णु वि. ४ ए माणो व्याप्नुमि. ५ सी मिच्छुरतxxएव च ता. ६ डी लज्जा नि'. ७ सी ई रिपु पो. ८ ई पु प्रोष. ९ ए तुनिच्छु. १० एमिच्छ वा. ११ ए पाष्टय प्रा. १२ ए भूपुर. १३ ए मचूर्णनूपुः. १४ ई नूर्णन. १५ बी सी डी व ता. ई वथ ता. १६ ए पोर्दम्भि. १७ ई दन्दम्मि. १८ ए निच्छुत'. १९ ए ई शिश्रीपु २० ई पु त°. २१ ए पुना लि. २२ सी डी मालजि. २३ ई तिमि. २४ ए था आ खे'. २५ बी दे ययिवि. २६ ए नानले. Page #822 -------------------------------------------------------------------------- ________________ व्याश्रयमहाकाव्ये [ कर्णराजः] डीभवितुमिच्छना कामाग्निना विभ्रक्ष्यमाणां देग्धुमिध्यमाणां मां किमिति विभ्रजिपस्यनगीकारेण 'दग्धुमिच्छसीति । अलज्जामित्यत्रेतिशब्दो भिन्नक्रमेत्र योज्यः ॥ मानाद्यया जिज्ञपयिष्यसे न य॒से नापिपतिप्यसे न । शीप्सुः प्रपित्सुर्विवरीपुरास्तां ध्यातासि चित्ते सिसनिष्वलजः ॥४२॥ ततः सिषावा तितनिप्यर्माणमुदा मया शुकधुनी तितीर्वा । तितस्यतेनुत्तितरीपु चक्षुर्मुधा त्वयीत्येष कया चिदूचे ॥४३॥ ४२. ४३. कयाचि हेव्या एप कर्ण ऊचे । कथमित्याह । यस्मात्वं यया सुभगया मानात्सौभाग्याहंकारान्न जिज्ञपयिष्यसे न तोषयितुमिष्यसे न वुवूय॑से याचितुं सेवितुं वा नेष्यसे न चापिपतिष्यस आगन्तुमपि नेष्यसे । आः खेदे कोपे वा । तां नायिकां सिसनिपुः सेवितुमिच्छरलज्जा यस्य स निर्लज्जोसि त्वं चित्ते ध्याता स्मरंसि । कीहक्सन् । ता ज्ञीप्सुस्तोषयितुमिच्छुः प्रपित्सुर्गन्तुमिच्छर्विवरीषुः सेवितुमिच्छंश्च । ततस्तस्माद्धेतोस्तितनिष्यमाणा त्वद्रूपातिशयदर्शनाद्विस्तारयितुमिष्यमाणा मुद्यया तया । अत एवं रागोल्लासेन सिषास्वा त्वा १ ए वूपसे. २ डी पुरीस्ता. ३ ए 'निष्टल'. ४ एमाणः मु. ५३ शुष्कधु ६ ए तीर्था । ति". ७ए धुर्मधान्वयी". ८ डी त्वयात्ये . ९ या सीडी चे ॥ एष कर्णः क. १ ए °ना विवक्ष्य. २ई भ्रमि'. ३ ईणा कि. ४६ दगुमि. ५ बी सी डीई हेन्योचे. ६ई भया. ७ ए ध्यते न. ८ए प्यते न. ९ ए °स्य नि. १० ए रप्ति । कीदृक्सशास्ता शी. ११ ईसा जीप्सु. १२ए मित्सु प्रसी मिच्छवि . १३ ई पिच्छुर्ग'. १४ सी डी छुस्तत • १५ वी तत्तस्मा'. १६ ए द्विस्तर. १७ सी डी च रा. Page #823 -------------------------------------------------------------------------- ________________ [है० ४.४.४१ ] दशमः सर्गः। ७७९ सेवितुमिच्छन्त्या मयानुत्तितरीष्वगाधलावण्यामृतनिमग्नत्वेनोत्तरीतुमनिच्छु चक्षुस्त्वयि विषये मुधा निरर्थकं तितस्यते दर्शनाय विस्तारयि. तुमिष्यते । यतः कीदृश्या । शुकधुनी निर्जलनदी तितीर्वानुरागरसरहितत्वाच्छुकनदीतुल्यं त्वा दु.खकारि निरर्थकं चाभिलपंन्येत्यर्थ इति ॥ दिमाग्दरिद्रासुतनुस्तपोभिलक्ष्मी भजेतादिदरिद्रिपुर्ना । विसिस्मयिप्वा पिपविष्यमाणोरिरिप्यसेनेंशिशिपुश्रिया त्वम्॥४४॥ तेजस्तमित्रं चिकरीपदाजिगरीपदास्त्वाजिजिपत्यधीशम् । त्वया तपः किं दिधरिष्यते तद्यद्भिक्षुकैरादिदरिष्यते हि ॥४५॥ पिपृच्छिषु मां निहनिष्यसि त्वं करिष्यसे नोत्तरमुच्चित्सुः । चिचर्तिपुश्छद्म च चेतितृत्स्वा तर्दिप्यसेन्जेन मयामुना तत् ॥४६॥ चिकर्तिपूनप्यचिकृत्सुमुच्चिच्छ्रुत्सावचिच्छिर्दिषुमित्यमुं द्राक् । उक्त्वा निवृत्सुः प्रनिनर्तिपुभ्रूः काचिद्विलक्षाजदलान्यकीद ॥४७॥ --------- - - - ------- . - ---- -- १ एग्ददिद्रा . २ ए क्ष्मी भु. ३ ए ई जेयादि. ४ ए विस्म'. बीई विसस्म. डी वि जिस्म ५ सी डी रिरध्य. ६ ई रिषिस'. ७ ए सी मिश्रा चि.बी मिश्रं चि. ई मिश्रा चि” ८ई दिधिरि'. ९ ए बीई °च्चिभृत्सु १० डी तहिंध्य. ११ ए चिच्छेदि. १२ ए उक्ता नि. १३ ई निनित्सुः. १४ ई चिदल. १५ ए वी ई तान् || का. १ ए त्वेन त्वत्त'. सी त्वेनत्त. ई वेन तूत्त. २ ए कधनी. ३ सी डी तीन. ४ ए ममहि. ५ ए दु.रकका . बी दुरकका . ६ वी 'भिलाप. ७ ए पन्तेत्य.ई पन्तीत्य. Page #824 -------------------------------------------------------------------------- ________________ ७८० व्याश्रयमहाकाव्ये [कर्णराजा ४४-४७. काचिद्देवी कर्णक्षोभलक्षणकार्यासिविलक्षा सत्यञ्ज. दलानि क्रीडाकमलपत्राण्यकर्तीच्चिन्छेद । विलक्षो हि पत्रकर्तनभूविलेखनादि कुरुते । किं कृत्वा । विलक्षामुं कर्णमुक्त्वा । कीदृक्सती। कर्णमनःक्षोभनार्य निनृत्सुनर्तितुमिच्छुस्तथा 'निनतिषू नर्तितुमिच्छू ध्रुवौ यस्या: सा च । कीदृशममुम् । चिकर्तिपूनपिच्छेत्तुमिच्छूनपि रोद्भुमिच्छूनपि वा शत्रूनपीत्यर्थः । अचिकृत्सुं जितद्वेषत्वात्प्रतिकर्तुमनिच्छु तथोच्चिच्छ्रुत्सावपि । अपिरत्रापि योज्यैः । क्रीडितुमिच्छावपि मित्रेपीत्यर्थः । अचिच्छर्दिषु जितरागत्वात्क्रीडितुमनिच्छुम् । कथमुक्त्वेत्याह । हे राजन्नदिदरिद्रिपुर्दरिद्रः सन्नदरिद्रीभवितुमिच्छर्ना नरो लक्ष्मी देवतां दारिद्योच्छेदाय भजेत सेवितुमर्हति । कीहक्सन् । तपोभिः कृत्वा दिप्राग्दरिद्राँसुर्दिदरिद्राँसुः कृशीभवितुमिच्छुस्तै रङ्गं यस्य स त्वं तु विसिस्मयिष्वाश्चर्यभूतैयाशिशिषुश्रिया सर्वाङ्गं व्याप्तमिच्छन्त्या लक्ष्म्या राज्यश्रिया पिपविष्यमाणः पवित्रीकर्तुमिष्यमाणः सन्नङ्गेरिरिष्यसे गन्तुमिष्यसे सेवितुमिष्यस इत्यर्थः । अत एव । आ विस्मये । तमिस्र तिमिरं चिकरीषत्क्षेप्नुमिच्छाजिगरीषेद्वसितुमिच्छ प्रचण्डमित्यर्थः । तेजोगदीप्तिस्त्वा त्वामधीशं राजानमलिजिषति प्रकटयितुमिच्छति तस्माद्धि स्फुटं यत्तपो भिक्षुकभिक्षाचरैरादिदरिष्यतेगीचिकीर्ण्यते तत्तपस्त्वया कि केन हेतुना दिधरिष्यते । १ए दे विल. २ ए तीचिच्छे'. ३ ए सी डी लेपना. ४°क्षासु क. ५ सी क्षोभाय. ६ एबीई य ननृ. ७ ए प्रतिनि. ८ ए पूर्नेतितु ९ई सा। की'. १० ई पि श°, ११ ए त्सु चित'. १२ ई तुमिच्छु १३ १ ज्यः । कीदि. १४ ए जिगत. १५ वी पुदरि. १६६ लक्ष्मीदे. १७ डी द्रासु कृ.१८ ए °द्रातुकृमीभी. १९ए "स्तमुरग य. २०एईविसस्म.२१५ तयाः शि. २२५ यी°माण स.२३ ई रिरध्य'. २४वी से रन्तु .सी से पन्तु.२५ए °से. २६ ६'ये । तिमि. २७ ए मिस्रा ति . सी ई मिश्रा ति°. २८ ए रीपत्क्षेपु. मिच्छाजि . सी रीपुत्क्षे०.२९ ए पसि.३० सी डी तेत'. ३१ वीना दपिरि . Page #825 -------------------------------------------------------------------------- ________________ य [है० ४.४ ४६ ] दशमः सर्गः। ७८१ धङ् अन्तर्भूतणिगध: सकर्मक । धेर्तुमिष्यते चरितुमिष्यत इत्यर्थः । तथा चेत्त्वमुच्चित्सु कोपेन हन्तुमिच्छु सन् पिपृच्छिषुमुक्तरीत्या प्रष्टुमिच्छं मां निहनिप्यसि चपेटादिना ताडयिष्यसि । तथा चत्त्व छद्म ध्यान्यहं मौन्यहमित्येव माया चिचर्तिपुन्थितुमिच्छुश्चिकीर्षुः सन्नुत्तरं पूर्वपृष्टप्रतिवचन न करिष्यसे च तत्तदा तितृत्स्वा जिघास्वा मयामुना प्रत्यक्षेणाब्जेन कृत्वा त्व तर्दिप्यसे हनिष्यस इति ।। जरित्वा । ब्रश्चित्वा । इत्यत्र “जुबैश्च क्त्वः [ ४१ ] इतीद ॥ देवित्वा धृत्वा । इत्यत्र "उदितो वा" [ ४२ ] इति वेद ॥ . क्षुधितम् । क्षुधित्वा । उपित । प्रोपितवान् । उपित्वा । इत्यत्र “शुध्०' [४३ ] इत्यादिना-इट ॥ यइलुपि वावसितम् । यङ्लुपि नेच्छन्त्यन्ये । वावस्तवत् ॥ लुभित । लुभित्वा । अञ्चित । अञ्चितवत् । अञ्चित्वा । इत्यत्र "लुभि०" [४४] इत्यादिना-इद ॥ अभिपूतम् परिपूतवत् पूत्वा पवितः पवित्वा । अफ्लिष्टम् । क्लिष्टवती क्लिष्ट्वा अक्लिशितौ क्लिशित्वा । इत्यत्र "पू" [४५] इत्यादिना वेद ॥ सोढा सहिता । अलोधरि विलोभित्री। अनेष्टा एपित्रीः। रोष्टा अविरोपिता। १ वी धृड़ा अ° २ ए धर्नुमि'. ३ ए °च्चिभृत्सु को'. बी ई चिभृत्सु. ४ ए बी मित्सु स. ५ ए मिच्छु मा. ई मिच्छ मा. ६ ए मौनाह'. ७ ए °त्येव मा. ८सीई °या विवर्ति'. ९ ए पुग्रन्धि १० डी प्रथितु. ११ मित्सुश्चि. १२ ए समुत्त १३ ई न क. १४ सी डी प्यसि च. १५ ए च वत्त. १६ ए त्वा स्व तदिष्य १७ ए सी से इ. १८ वी सी वश्च क्त्वः. १९ ए क्षुपित्वा. २०ई पित । प्रो. २१ ए सी त । प. २२ ए मलिष्ट'. २३ एटा पषि. २४ ए त्रीः । रोष्टा । रोषित्रीश्च वि. डी श्रीः । राष्टा. Page #826 -------------------------------------------------------------------------- ________________ ७८२ ख्याश्रयमहाकाव्ये [कर्णराजः] रेष्टा रेपिग्री । हत्यत्र "सहलुभ" [४६] इत्यादिना वेद ॥ कश्चित्तु पठति । अशिभृग्स्तुशुचिवस्तिभ्यस्तकारादौ वेद । अष्टा अशितो। भर्ता भरिता। असम्नोत्री म्नवित्री । शौकीम् शोचिता । वस्त्रो वसित्री ॥ तथा रु-नु-सु. दुभ्योपरोक्षायां वेट् । रोत्री रविता । प्रणोत्री नवितारम् । सोता सविता । अदोत्रीम् दविता ॥ इंवन्त । दुयुपुः अदिदेविपुः। ईर्सत् अदिधिषु । विभ्रेक्ष्यमाणाम् बिभ्रजिषसि । अधिप्सुम् दिदम्भिषो । शिश्रीपसे आशिश्रयिपुम्। युयूपुम् यियविषु । अनूनेषु प्रोणुनविष्यमाणा । बुभू[ः विभरिपु । जीप्सुः जिज्ञपयिष्यसे । सिपास्वा सिसनिपु । तितस्यते तितनियमीण । प्रपित्सुः आपिपतिप्यसे । बुचूlसे विवरीपुः । ऋदन्त । तितीर्खा अनुत्तितरीधैं । दिदरिद्रौसु। अदिदरिदिपुः । अत्र "इवृध." [४७ ] इत्यादिना वेट् ॥ भरेति शवा निर्देशो यड्लुपो बिभतेश्च निवृत्यर्थः । वुभूपुः । बिभतेरपीच्छन्त्येके । इडभावपक्षे गुणमपि । विभप्ः बिभरिपु । तन्मतसंग्रहार्थ कृतगुणस्य भृगो निर्देशस्तेनेदभावपक्षेपि गुण स्यात् ॥ अरिरिष्यसे । विसिसयिप्वा । पिपविष्यमाणः । अजिजिपति । २३. २०२५ १ थी पिती ।. २६°चिव्यस्ति'. ३ एता । सा. ४ बी श्रीम् । शो'. ५ सी डी फ्री शो. ६ एशोतिता. ७ ए °था ऋतुपुसु. डी था कनु. ८ सी रुतुई. ९ ए इद् च । दु. १० एनक्षमाणा वि. ११ वी युयपुम् । वियिवि. १२ ए 'यू' यि. १३ ए नूपुः प्राणु. १४ ए °माणो । उ. १५ डी निपु. । ति. १६ डी माणा प्र'. १७८°ण | प्रेपित्सु मा. १८ सी "पित्सु भा'. १९ वुष्य . २० ए सी रीपु । ऋ. २१ ए पु । दद. २२ डा द्रामः . २३ ए अदद. २४ सी रिद्रपु । अ. २५ ए दिपु । अब २६ ए भरति. २७ ए पी सी डी तिशिवा. २८ डी रिपुः । त. २९ सी गोनिद'. ३. सी निदेश'. ३१ ए यिपा । पि. Page #827 -------------------------------------------------------------------------- ________________ [ है० ४.४५० ] दशमः सर्गः। ७८३ अशिशिषु । चिकरीपत्। आजिगरीपत् । दृड् । आदिदरिष्यते। पृङ् । दिधरिष्यते। पिपृच्छिपुम् । अत्र "ऋस्सि." [ ४८ ] इत्यादिना-इट् ॥ निहनिष्यसि । करिष्यसे । अत्र “हनृत. स्यस्य" [ ४९] इतीद ॥ कृतत कुतैः वा। चिकृत्सुम् चिकर्तिपून । उच्चिचत्सुः । चिचर्तिपुः । निनृत्सुः प्रनिनतिषु । उच्चिच्छ्रुत्सौ अचिच्छर्दिपुम् । तितृत्स्वा तर्दिष्यसे । अत्र “कृतचूत.” [५० ] इत्यादिना वेट् ॥ असिच इति किम् । अकर्तीत् ॥ स्वस्त्वं गमिप्यस्युत गंस्यतेधिजिगांसुनान्तः किमपीह मोक्षः । यत्तेधिपूर्व जिगमिष्वभिख्यां स्त्रैणं प्रति पँस्नवितासि नान्तः ॥४८ उक्ष्णा या स्नोष्यत आशु शैलैरुत्क्रस्यतेब्धेः क्रमिाथ वौः । भूर्वा ऋमित्री ऋमितासि मां त्वं तदा प्रकल्प्सासि रतौ विवृत्साम् ॥४९॥ पाता न मां त्वं शकिताप्यशत्क्रीमखेदिता यद्यधुनातिखेत्रीम् । क वेदिता मां ननु मृत्युवेत्रीं यत्कृत्ययोद्धापि न बोधिता किम् ॥५०॥ श्वेत्ता त्वमश्वेदितवन्मयासि वृतः श्रितः कीर्णहियेत्युदित्वा । स ऊर्गुतो ध्यानयुतो जिघृक्ष्वा करेण निलूनभिया कया चित् ॥५१॥ १ए गामुना . २ ए भिख्या स्त्र. ३ ए प्रलवि. ४ सी दा स्तोष्य. ५ ए रुत्कस्य. ६ ए तानचौर्वः. ७ ए कस्स्फामि. ८ ए त्व शकि, १ एनभया. १ए शिपुः । वि. ५ वी ते । धुंड्. ३ ए सी पु । अ. ४ ए नृत स्य'. ५ बी तैपु वा. ६ बी चिकिति'. ७ ए चिमृत्सु. ८ ए तिषु । नि° ९ए रसुः नि. १० ए डी सिंषुः। उचिनृत्सौ अविच्छ. ११ ए डीपु । ति . १२ ए तमृत्यत्सा . सी तमृतेत्या. Page #828 -------------------------------------------------------------------------- ________________ ७८४ व्यापमहाकाव्ये [कर्णराजा ४८-५१. कया चिद्देव्या निल्नभिया निर्भययात एव करेण कृत्वा जिघृश्वा तं ग्रहीतुमिच्छन्त्या सत्या ध्यानयुतो योगी स कर्ण ऊर्तृत आच्छादितः स्वाङ्गेन व्याप्त आश्लिष्ट इत्यर्थः । किं कृत्वा । उदित्वा । किमित्याह । हे राजंस्त्वद्गत चित्तत्वात्तेभिख्यां कर्ण इति नामान्तैश्चित्तेधिपूर्व जिगमिवधिजिगमिपु पठितुमिच्छु स्मर्तुमिच्छु वा स्त्रैणं देवागनौघं प्रति लक्ष्यीत्य यदसि त्वं न प्रेसविता नाईहृदयीभवसि न प्रसीदसीत्यर्थः । तत्त्वं किं स्वर्गमिष्यस्युताथ वेह लक्ष्मीगृहेन्तश्चित्ते किमध्येज्ञेयं रहस्यमधिजिगांसुना पिपठिपुणा जपतेत्यर्थः । त्वया मोक्षो गंस्यते । ईदृशैस्तपोजपैः स्वर्गापर्वग! स्वप्नेपि ते दुर्लभा. वित्यर्थः । अथ वा यदोक्ष्णा वलीवन स्तोप्यते पय: क्षारिष्यतेथ वा यदा शैलैराशूत्क्रस्यत उध्वं यास्यतेथ वा यदौर्बो वडवा मिरधेः सकाशालमिता गन्ता निःस रिप्यतीत्यर्थः । वा यही भूः पृथ्वी क्रमित्री स्वपदाभ्यां संचरिष्यतीत्यर्थः। तदा त्व मां क्रमितासि गमिष्यसि सेविप्यस इत्यर्थः । तथा तदा रती निधुवनविपये विवृत्सां प्रवर्तनच्छा प्रकल्सासि विधास्यसि फ्लप् अन्तर्भूतणिगर्थः सकर्मकः । यदोक्षादीनां #श्न(न)वादि भविष्यति तदानया देव्या सहाहं रस्म इति त्वया १ वी तं गृही. २ सीत्वादित्वादिशकि. ३ ए 'दित्या । कि. ४ ए त्वामि । ५ बी सी डी न्तश्चेतस्पधि . ६ ए मिपु प०. ७ ए मित्सु स्म'. ८ ए लक्ष्मीक. ९ ए प्रश्नवि . १० ए दयाभ. ११ वी गंगमि. १२ ए हेतचि. १३ ए प्यजेय. १४ ए गासना. १५ ए क्षो गम्यते. १६ एवों स्व. १७ए यथायवोषणा. १८ ए सी डीन स्तोध्य. १९ एतेय वा. २० ए राक २१ए शाक्रमि. २२ बी सी दा यदा भू.. २३ ए °थ्वी कृमि २४ ए व ना क्र. सी त्व मा क. २५ ए सेथिध्य. २६ ए विमृत्सा. २७ ए नेच्छाम. २८ सी सि कृप्. ए सि कर म. २९ ए 'न्तभूत'. ३० ए यदाक्षादीना प्र. ३१सी प्रस्तवनादि, सी प्रस्तावनादि. ३२ ए 'प्यसि तयान. Page #829 -------------------------------------------------------------------------- ________________ [ है० ४ ४.५१.] दशमः सर्गः। ७८५ तीब्रोभिग्रहः कृतोथ वेत्यहं जानामीत्यर्थः । परमधुना संप्रति मां यदि त्व न पाता स्वागमङ्गामृताम्वादनेन न रक्षसि । कीदृशीम । अशक्री कामगरजर्जरीकृतत्वात्किचिदपि कर्तुमममर्थामत एवातिग्वे त्रीमत्यन्तं दीनीभवन्ती परितमीभवन्ती वा । यत विदत्परिताप इति केचित्पठन्ति । कीहाः संस्त्वं शकितापि समर्थोपि । अत एवाग्वेदिता'यदीनोपि । तदा नन्विति प्रश्ने । पृच्छामि त्वां मां क वेदिता लभमे यतो मृत्युवेत्री त्वदुपेक्षायां कामाग्निदाहातिरकेण मरणे वर्तमाना मृत्योर्लन्धी वाद्य श्वो वा मे मृत्युभावीति मृत्योर्विचारिकां वा । तस्माद्यत्कृत्यबोद्धापि यच तत्कृत्यं च यत्कृत्यं स्वयमग्विन्नगतेन विन्नाशक्तपालनलक्षणं महाधर्मकृत्यं तस्य बोद्धापि सर्वशास्त्रेषु लोके च प्रसिद्धत्वा ज्ञातापि मन्कैिमिति न वोधिता न जानासि नस्याकरणान् । तस्मान्मा रक्षेति तात्पर्यार्थः । यद्वा कि वहूक्तेनं श्वेत्तापि । अपिरध्याहार्यः । जापवशेनाव्यक्तं वदन्नयनङ्गीकागन्मां त्यजन्नपि वाश्वेदितृवढ्यक्ताक्षर मामालपन्निवात्य जन्निव वा त्वं मया वृतो भर्तृत्वेन वरित: श्रितश्चासि यतः कीर्णव्हिया त्यक्तलजयेति ।। कोपं जुघुक्षन्निजुगूहिपुः खं नृपः पुपूषन्नतितिक्षतेतत् । उड्डीनवद्विघ्नभयः स लग्नो ब्रह्मण्यनुड्डीनसमाधिशूनः ॥५२॥ ५२. नृपः कर्ण एतदप्सरःकृतमनुकूलोपसर्गवृन्दमतितिक्षताक्षा. म्यत् । कीक्सन् । कोपं जुघुक्षन्निरुन्धंस्तथा स्वमात्मानं निजुगूहिपु१ए पन्निति. २ सी उदीन डी उडीन'. ३ ए भवः स. ४ ५ °ण्यमुड्डी'. १ सी ग्रह कृ. २ ए 'ह कुतो'. ३ ए मर्थीम. ४ बी सी वन्ती वा. ५ एभते य. ६ ए त्योप्त्री वा. ७ए °पि त्वत°. ८ वी सी 'त्य य.९ ए °न्किगिति. १० ए डी तनावे. ११ ए पव्यसेना. १२ ए प्यनदगीकारान्यात्य. १३ वी ङ्गीकरा. १४ ए डीई पिवे. १५ ए दिशव. १६ ए डी नामाल'. १७ निर्वा त्व. १८ एरिता श्रि. १९ बी सी डी निजगू. Page #830 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [कर्णराजः ] वशीचिकीर्षुरित्यर्थः । अत एव स्वमेव पुपूपन्पवित्रीचिकीर्षुः। यतः स कर्णो ब्रह्मणि परमध्यये लग्न आसक्तोभून् । कीटक्सन । अनुहीनोक्षीणो यः समाधिश्चित्तैकाग्र्यं तेन शूनो वृद्धोतिस्फीतसमाधिरित्यर्थः। अत एवोडीनवन्नष्टं विघ्नभयं यस्य सः ॥ गम्ल । गमिप्यसि । इक् इडा। अधिजिगमिपु । अत्र “गमोनारमैने" [५१ ] इतीट ॥ इडो नेच्छन्त्येके । अधिजिगासुना ॥ अनान्मन इति किम् । गंस्यते ॥ प्रसविता । इत्यत्र "म्रोः" [५२ ] इतीट् ।। क्रमितासि । इत्यत्र "क्रमः" [५३ ] इतीट् ॥ अनारमन इति किम् । उत्क्रस्पते ॥ क्रमिता । ऋमित्री । इत्यत्र "तुः" [५४ ] इतीद ॥ विवृत्साम् । प्रकल्तासि । इत्यत्र “न वृक्ष्यः" [५५ ] इति नेट् ॥ पांक् । पाता ॥ शैक्लुत् शकीद्वा । अशक्रीम् ॥ विदिच् विस्ती विदिप्वा । वेन्त्रीम् ॥ खिदिच् खिदंत् खिदिप्वा । अतिखेधीम् । अत्र "एकस्वरा" [५६] इस्यादिना नेट् ॥ शक्यतिविन्दतिखिन्दतीनामिटमिच्छन्त्येके । शकिता । वेदिता। अखेदिता ॥ अनुस्वारेत इति किम् । लिक्ष्विी शिक्ष्विदोड् शिक्ष्विदौव्वा । १ए पु: । र्यतः, २ वी °ध्ययल'. ३ ए तम शू. ४ सी विप्न म. ५ एत्म ई. ६ ए सी गामुना. ७ वी म इ. ८ डीम् । गम्यते. ९ ए गम्यते. १० ए उक्तस्य. ११ ए डी मिती । इ. १२ वी सी डी शकृट् शकींच्वा । अ०. १३ ए विदिप्वा. १४ वी वेत्रीम्. १५ एदित्. १६ ए खिदिप्त्वा । म. डी 'दित्वा । अ. १७ वी सी डी स्वरादित्या. १८ वी सी खिदती. १९ एम् । निक्ष्वि. २० सी दावा । वे'. २१ डी निदाड निविदाच्वा । वे . २२ ए दाद्वा । श्वे. २३ बी दावा । वे. Page #831 -------------------------------------------------------------------------- ________________ [ है० ४.४.६२ ] दशमः सर्गः । क्ष्वेदितृ ॥ अस्मादपीट नेच्छन्त्येके । वेत्ता ॥ ष्टग् बुध वा । बोधिता । आभ्याम पीट नेच्छन्त्येके । बोद्धा ॥ वृतः । कीर्ण (र्ण) । श्रितः । उर्णुतः । अत्र “वर्ण” [ ५७ ] इत्यादिना नेट् ॥ युतः । लून । इत्यन्त्र “उवर्णात् " [ ५८ ] इति नेट् ॥ I जिघृक्ष्वा । जुघुर्क्षन् । पुपूषन् । इत्यत्र " ग्रह" [ ५९ ] इत्यादिना नेट् ॥ गुहेरिटमिच्छत्यन्य. । निजुगृहिपुः ॥ अतितिक्षत । इत्यत्र “स्वार्थे " [ ६० ] इति नेट् ॥ अनुड्डीन | उड्डीनवत् । शूनः ॥ एदित् । लग्न. । अत्र "डीय" [ ६६ ] इत्यादिना नेट् ॥ मुव्यक्तमित्य॑स्त॒रुचिः स्मरा॑स्त्रासितैः समर्णो द्युवधूजनोथ । नभोदितैरुत्पतितो विमानर्न्यर्णस्त्रपां व्यर्णरुगर्णबुद्धिः ॥ ५३ ॥ ५३. अथ कर्णस्य ध्यानाचलनानन्तरं युवधूजनो नभोदितैत्र्यमप्राप्तैर्विमानैः कृत्वोत्पतितः । कीदृक्सन् । स्मरीखासितैः कर्णरूपदर्शनोत्थकामशरक्षैपै. समर्ण: पीडितस्तथेत्युक्तरीत्या सुव्यक्तमस्तरुचिर्भमनोरथोत एव त्रपा लज्जा न्यर्ण प्राप्तस्तथा व्यर्णरुग्विच्छायस्तथार्णबुद्धिर्गतधीः || १ एयरु एराखासि ३ ए 'नोव | न. "पा त्यर्णरगरुर्णव. ७८७ १ ए वी सी बुधृग् पु. ५ सी गुह. २ वी डी बुधू वा. ३ ए पीटा ने° ४ डी 'क्षत् । ६ डी 'हगुह° ७ ए निजगू. ८ ए 'त्यव वा. १० ए र स्व. ११ ए नम्योदि. १२ ए 'रास्वासि ' . ९ ए शून् ॥ ए. १३ एमपी. १४ सी डी 'यरुचिस्त ४ वी नेन्यर्ण ५ ए Page #832 -------------------------------------------------------------------------- ________________ ७८८ व्याश्रयमहाकाव्ये [कर्णराजः] __ भी। सुव्यक्तम् । असू । अम्न । इत्यत्र "वेटोपतः" [ ६२ ] इति नेट् ॥ केचिदस्यतर्भाव क्त नित्यमिटमिच्छन्ति । असितः ॥ अपत इति किम् । उत्पतितः॥ समर्णः । न्यणः । व्यण । इत्यत्र "संनि" [ ६३ ] इत्यादिना नेट् ॥ संनिवेरिति किम् । अदिनः ॥ कश्चित्केवलादपीच्छति । अणे ॥ अभ्यर्णमागादथ वृत्तमन्त्रे नृपे विशस्तीजसि कोपि धृष्टः । कष्टः पुमान्घुष्टगुणावबद्धातिकप्टकेशो घुपितानि कुर्वन् ॥ ५४ ॥ ५४. अथ देव्युत्पातानन्तरं कोप्यज्ञात: पुमान् पुंरूपधारी सुरोभ्यणे कर्णसमीपमागान् । क सति । विशस्तौजसि प्रौढप्रतापे नृपे कणे वृत्तमन्त्रे जपितलक्ष्मीमन्ने । कीम् । धृष्टः प्रगल्भस्तथा कष्टः कपिष्यति कष्टं कृच्छू तस्य हेतुस्तथा घुटेन संबद्धावयवेन निविडेनेत्यर्थः । गुणेन रंज्वावबद्धाः संयमिता अतिकष्टा अतिगहनाः केशी यस्य सः । तथा घुषितानि नानाशब्दितानि कुर्वन् । अभ्यर्णम् । अन्न "अविदूरेभेः" [६४ ] इति नेट् ॥ वृत्तमन्त्रे । भत्रे "वृत्तः(तेः?)" [६५] इत्यादिना वृत्तेति निपात्यम् ।। पृष्टः । विशस्त । इत्पन्न "पृष" [ ६६ ] इत्यादिना नेट् ॥ कष्टः । अतिकष्ट । इत्यत्र “कपः" [ ६७ ] इत्यादिना नेद ॥ घुष्टगुण । इत्यत्र “धुपेः" [ ६८] इत्यादिना नेद ॥ भविशम्द इति किम् । घुषितानि ॥ - १५ माथावथ, २ए 'पि सृष्टः । - १ए अम् । अ. २ एणः । व्य. ३ सी अर्णम् ॥ म. डी भणः ॥ भ. ४ सी डी स. ५ ए सि नृ. ६ वी निव'. ७ ए रज्व भव । ८ए केनाय'. ९ घी सी डीशा येन सः. १० ए बीई वत्तेः ६. ११५ 'स ॥धू. १२ए अधिष्टष्टेत्यकाटेत्य'. Page #833 -------------------------------------------------------------------------- ________________ [ है० ४.४.६९.] दशमः सर्गः। ७८९ ध्वान्ताकृतिबढिंडढाचलेन्द्रक्षुब्धाम्बुधिम्लिष्टविरिब्धकण्ठः । स पारिवढ्यं नु दधन्नृपं स्म दुःस्वान्त इत्याह समाधिलग्नम् ।।५५।। ५५. स पुमान्समाधिलग्नं ध्यानलीनं नृपमिति वक्ष्यमाणनीत्याह स्मात्रवीन् । कीटक्सन् । ध्वान्ताकृतिः । तथा बाढं भृशं दृढो बली स्थूलो वा योचलेन्द्रो मन्दराद्रिस्तेन क्षुब्धो मथितो योम्बुधिस्तस्येव म्लिष्टमस्पष्टं विरिब्धं स्वरो यस्य स तथा कण्ठो गलो यस्य सः । तथा दुःस्वान्तो दुष्टचेतास्तथा पारिवठ्यं नु प्रभुत्वमिव दधत्स्वामीव निःशङ्क इत्यर्थः ।। फाण्टं ने मिन्नो विदितोसि मिन्नं मम क्रुधा मेदितमीग्रंया च । अमेदितव्याज तव प्रमिन्नं वपुः किमत्तुं शकितं माँ न ॥ ५६ ॥ ५६. प्रमेदितं निग्धीकर्तुमारब्धमाश्रितमित्यर्थः । व्याजं तपोजपरूपं छद्म येन हे प्रमेदितव्याज फाण्टं न्वनायाससाध्यमश्रपितमपिटमुदकसंपर्कमात्राद्विभक्तरसमौषधं कपायादि फाण्टं तदिव मिन्नः स्निग्धोत्युपचित इत्यर्थः । असि त्वं मया विदितो दृष्ट इत्यर्थः । अतश्च मिथो विरुद्धाङ्गोपचयतपोध्यानावलोकेन तव मायित्वावगत्या मम क्रुधा का मिन्नमुपचितमीग्रयों चाक्षमया च मेदितमतश्च प्रमिन्नमुपचेतुमारब्धं तव वपुरत्तुं किं मया न शकितं न शक्ष्यते । अत्र "वा हेतुसिद्धौ पः" [५.३.२] इति भविष्यति क्तः। चेन्मम कोपेन मिन्नं तदा त्वद्वपुरन्तुं शक्ष्यत एवेत्यर्थः ।। १ए ढवृढा. २ए विरप्तक'. बी विरब्ध'. ३ °प स्व दुः. ४ डी दुःखान्त. ५ ए नु सिन्नो. ६ ए या त ॥. १°न् । कन्ता. २ ए थाढ. ३ ए तोयोधि. ४ ए बी विरन्ध. ५ सी डी लोस्य. ६ सी डी दु.खान्तो. ७ ए रत्व मा. ८ ए सज . ९ ए म जेन १० ए °समोप. ११५ °मीर्षया. बी 'मीयया. १२डी या वाक्ष.१३ ए रतु किं. १४ ए शष्यते. डी शक्यते. १५ ए °ते। तत्र. १६ ए रत्व शभ्यतः Page #834 -------------------------------------------------------------------------- ________________ ७९० व्याश्रयमहाकाव्ये [कर्णराजः] न शक्तमास्थातुमशान्तदान्तः श्रीवेश्म मे स्पष्टमदासिताचैः। ततस्त्वमच्छन्नमदस्तपूर्णबलिर्मयाँ स्पाशित एवमन्ये ।। ५७ ।। ५७. श्रीवैश्मास्थातुमाश्रयितुं न शक्तं न शक्यते स्म । कैः कैरित्याह । अशान्तदान्तैरजितेन्द्रियतपःक्केशासहैस्तथा मे मह्यं स्पष्टमदासिताचैरदत्तपूजैश्च । तत्तस्माद्धेतोरच्छन्नं प्रकटमदस्तपूर्णवलिमहमदत्तपर्याप्तपूजोपचारस्त्वं मया स्पाशित एव भक्षणाय गृहीत एवेति मन्ये । यद्यपि राज्ञ: स्पानं भावि तथाप्यनेनातिस्वाधीनत्वेन कृतमिव संभावितमित्यतीते क्तः ॥ रक्षोभिराच्छादितपूरितं प्राक् संज्ञप्तविश्वैर्दमितामरेहि । विश्वस्तया पातुमिदं श्रियोक आज्ञापितोहं शमितान्यशक्तिः॥५॥ ५८. इदं प्रत्यक्षमोको लक्ष्मीगृहं पातुं रक्षितुं विश्वस्तया मयि कृतविश्वासया श्रियाहमाज्ञापितो नियुक्तः । यतः कीदृशम् । प्राक्पूर्व संज्ञप्तविश्वैर्मारितलोकैर्दमितामरैः परिभूतदेव रक्षोभिर्हि स्फुटमाच्छादितपूरितमाकान्तं संभृतं च । यतः कीदृशोहम् । वलिष्ठत्वेन शमितान्येपां राक्षसादिशत्रूणां शक्तिर्येन सः ।। कथमाज्ञापित इत्याह ॥ जप्तापि मन्त्रैर्जपितापि पुष्पैस्तूर्ण भवाम्युच्छसिता न तस्य । न ते बलिं यस्त्वरितो दिशेत्माग्वलिः स भावी रुषितस्य ते च ॥ ५९॥ १ ए कमस्या'. २ ए °वेशने स्प. सी वस्म मे. ३ ए लि '. ४ वी या स्फाशि. ५ ई साभिम'. ६ ए जप्तापि. ७बी पुष्फैस्तू. ८ ए मुच्छसि । ९९ वी ऋषि. १सी वेस्मासा. २ सी शक्य'. ३ बी न्तदीतर. ४ बी ततस्तस्मा. ५ ५ राक्ष स. ६ ए सी डी सह. Page #835 -------------------------------------------------------------------------- ________________ [ है० ४.४.६९ ] दशमः सर्गः । ७९१ अभ्यान्तरक्षोवमिनीस्रष्टा वान्ताश्रुरावान्तवतीति वृत्तिम् । संघुष्टवाग्मेभ्यमिनस्य देवी प्रतिज्ञया संघुपितस्वनस्य ॥ ६० ॥ ५९,६०. देवी लक्ष्मीर्मे वृत्ति जीविकामास्वान्तवत्युवाच । कीहक्सती । अभ्यमन्ति स्माभ्यान्तान्यभिमुखमागतानि यानि रक्षांसि तैर्वमितमरुच्योढ़ीर्ण यदलं पूर्वपीतं मनुप्यादिरक्तं तेन रुष्टात एव वान्ताश्रुः कोपावेशेन नेत्रेभ्योश्रूणि भरन्ती । कीदृशः सतो मेभ्यमितस्य देव्यभिमुखं गतस्य तथा प्रतिज्ञया त्वद्वेउम मया सर्वदुष्टेभ्यो रक्ष्यमेवेभ्युपगमेन संधुपितस्वनस्य नानोच्चारितशब्दस्य । कां वृत्तिमित्याह । यो नरस्त्वरित उत्सुकः संस्ते तुभ्यं प्राग्वलिं न दिशेन्न दद्यात्तस्य प्राक्तुभ्यं बलेरदातु!च्छ्वसिता न प्रसन्ना भामि। कीदृशी। मन्त्रैस्तूणं जैतापि स्मृतापि पुष्पैर्मत्रपूतकुसुमै पितापि मत्रोच्चारपूर्व करवीरादिपुष्पक्षेपेण स्मृतापीत्यर्थः । तथा स प्रोक्तुभ्यं बलेरदातों रुषितस्यापूजया जुद्धस्य ते वलिर्भावी च स त्वया ग्रसनीय इत्यर्थ इति । न च वाच्यमवहेलया प्रतिज्ञात सकृच्चैतां वृत्तिं देवी तेवोचदिति । यतः संघुष्टवागेवंविधा ते वृत्तिरेवेति प्रतिज्ञातवचनैवं. विधा ते वृत्तिरित्यसकृदुच्चारितवचना वा ॥ १ ए क्षोवामिताश्रु. २ई ताश्रुरु. ३ ए सी वान्ताश्रु'. सी वाताश्रु. ४ ए वाग्मभ्य. १ ए न्तिमासमाभ्या. २ ए रका तेन रष्टा . ३ ए वाताः श्रु.. ४ ए देभ्योभि. ई देव्या अभि'. ५ ए रक्षमे'. ६ ए त्यभ्यप. ७ सी डी गमनेन. ८ ए त्सुकस'. ९ ई “कमॅस्ते. १० सीडी वामीनि । की'. ११ ए ई ता स्मृ. १२ ई प्राक् वलर'. १३ ए ता ऋपि'. १४ ई क्रुधस्य. १५ वी नवा . १६ ए च्यमव'. १७ ए बी डी कृञ्चता. सी कृत्वेती वृत्ति ३. १८ वी सी तिरेवं विधा ते वृत्तिरि. Page #836 -------------------------------------------------------------------------- ________________ ७९२ व्याश्रयमहाकाव्ये [ कर्णराजः] तद्भोक्तुमित्याखनितं श्रिया त्वामहष्पदन्ताहपिताग्रदंष्टः । सजोस्सि धाापितारकेशलोमन्महष्टोन्नतकेशलोमा ।। ६१ ॥ ६१. तत्तस्माद्धेतो, धाष्टान्न तु सत्त्वातिरेकाद्धृपिताकेशलोमैनुद्धपितवालगेमाग्रेत्युक्तरीत्या श्रियास्वेनितमादिष्टं दत्तमित्यर्थः । त्वां भोक्तुं ग्रसितुमहं सनोस्मि । कीटक्सन् । प्रहृष्टोन्नतकेशलोमा त्वत्सदृशापूर्वभक्ष्यप्रापणोत्थहर्पातिरकादुच्छ्रमितोचकेशलोमा तथादृष्टा अप्रतिहता दन्ता यस्य स योहृपिताग्रदंष्ट्रोप्रतिहतदंष्ट्राप्रः स तथा । किं चासि हृष्टो हपितो न को वा ससर्जिथाद्यापचितं न यन्मे । सस्रष्ठ देव्या अपचायितं त्वं न मां तु दद्रष्ठ ददर्शिथाः किम् ॥६२॥ ६२. किं चेति विशेपे । अद्य यत्त्वं मे ममापचितं पूजां न ससजिथ न चकर्थ तेनास्म्यहं हृष्टो विस्मितो वाथ वा को न हृषितः किं त्वभिनवः कोप्ययं ध्याता य: प्राक्पूज्यममुं व्यन्तरमपूजयित्वा मत्रध्यानफलं साधयिष्यतीति सर्वोपि साश्वर्याभूदित्यर्थः । ननु मयान्योपि कोपि नार्चितस्ततस्ते कोपमानो येनैवं वक्षीत्याह। त्वं देव्या लक्ष्म्या अपचायितं पूजा सस्रष्ठ चकर्थ मां तु मां पुनर्न दद्रष्ठ पूजायै न स्मृतवानतस्त्वम् । आ: कोपे । किं ददर्शिथ मूलस्मरणीयास्मरगान किमप्यस्मर इत्यर्थः ।। १ई दृष्टान्न. २ए 'यित्व त न. १सी तोहिं धा. ई तोहे धाष्टयान. २ ए प्रशनोम. ३ वी दृषि ४ बी सी डी 'ताल'. ५ ए "स्वमित'. ६ ए आय स. ७९ मप. ८ ए कथ वे. ९ ए विस्मृतो. १० ए किं तु मि. ११ सी डीस्ततः स को. १२५ °यिता पू. १३ ए कपमा तु. १४ र नन द. १५ ए ये स्म'. १६ ई कोपि । किं. १७ एणाना कि, Page #837 -------------------------------------------------------------------------- ________________ [हे. ४.४,६९.] दशमः सर्गः। ७९३ मन्त्रेण संचस्करिथाथ संचस्कथाय्यनत्रैः स्वमु शेकिथाः । शशक्थ दोभ्यामथ चेत्ततोपि क्षयं ययाथाययिथात्र यन्यम् ।। ६३॥ ६३. 3 हे गजश्वेद्यद्यपि त्व मन्त्रणागरक्षामन्त्रेण स्वमात्मान मचस्करिथ । अथ तथाय्यनत्रैः मप्रभोवैरङ्गरक्षाहेतुमुद्राविशेपादितत्रैश्च म्यं यद्यपि सचम्कर्थाथ तथा यद्यपि त्वमन्त्रर्वारुणादिभिः शकिय समर्थो भूस्तथा यद्यपि दोभ्यां शगंक्थ तनोपि तथापि यत्त्वमत्र श्रीगृह आययिथागास्ततस्तस्मात्क्षयं ययाथ प्राप्त एव ।। जहर्थ यच्छिश्रयिथाग्थिाय संस्वर्थ विप्रायग्थिादिथापि । त्वं यच्च संविव्ययिथापसस्त्रन्थिह तद्हय तेस्मि मृत्युः ॥६४॥ ६४. हे गजनिह जन्मनि यदीय देवव्यादि जहर्थापतवान यच्चासेव्यमसत्सङ्गादि गिधयिथार्थ तथा यदगम्य परमयाद्याग्थि गतो यच्चावाच्यं सस्वर्थोक्तवान्यदपीड्यं माध्यादि पीडितवान्वा यच्चायाच्यमधिककरादि विप्राग्वरिथ विवरिथ याचितवान्यचाभक्ष्यमादिथापि भक्षितवांश्च यच्चानाच्छाद्यं प्रच्छन्नपीपं सबिव्ययिथाच्छादितवान्यच्चापसस्वरिथ विरुद्धमवोचस्तत्त्वं गर्हय निन्दय यनम्तेहं मृत्युर्मरणहेतु. १ ए म्यिन २ ई °नु शोकि. ३ ए अकया. ८ ई मिश्रियि. ५ ए सस्वय. ६ डी रिनह. १ वी सभा २ ई भावनेर'. 3 डी वाणा. ४ ए ई मि. शोकि. ५ ए शकुन. ६ ई नवापि. ७ ए यिप्रामास्त. ८ ए हाय द. ९ ए यथाम . १० ए धमत्वाथ त. ११ ईतोवावा १२ एनपी. १३ ए वायिदपी. १४ ए तन्वा. १५ ई वान् य. १६ ए सी डी य या १७ ए नयाच्यघाम' १८ ए यच ना. १९ ए पापम. २० ए ई मन्य. २१ ए दियवा'. २२ ए ई य त'. २३ वी 'त्युमर'. १०० Page #838 -------------------------------------------------------------------------- ________________ ७९४ व्याश्रयमहाकाव्ये . [कर्णराजः वते । मृत्युकाले हि पापगः क्रियते । यद्यप्यत्र विशेषानुक्तर्यच्छन्देन निन्द्यमनिन्द्यं चोच्यते तथापि तर्हयत्युक्तेनिन्द्यमेवोच्यने ।। दृढ । इति "वलि" [६९ ] इत्यादिना निपान्यम् ॥ क्षुब्ध । विरिन्ध । स्वान्तः । ध्वान्त । लग्नम् । ग्लिट । फाण्टम् । बाद पारिवृश्यम् । एते "क्षुब्ध" [ ७० ] इत्यादिना निपात्याः ॥ मिनः । भन्न "आदितः" [७१ ] इति नेट् ॥ मिन्न क्रुधा मंदितमीय॑या । प्रमिन्नम् प्रमेदिन । इत्यत्र "न वा" [७२] इत्यादिना नेहा ॥ शक्तम् शकितम् । अन्न "शकः कर्मणि" [ ७३ ] इति वा नेट् ॥ दान्तैः दमित । अशान्त शमित । पूर्ण पूरितम् । अदस्त अदामित । स्पष्टम् स्पाशितः । अच्छन्नम् आच्छादित। सज्ञेप्त आज्ञापितः। एते "णो दान्त" [७४] इत्यादिना वा निपात्याः ॥ विश्वस्तया उच्छ्वसिता । जप्ता जपिता। वान्त वमित। सेंटा रुपितस्य । तृणम् स्वरितः । संघुष्टवाक् संघुपितस्वनस्य । आस्वान्तवती आस्वनितम् । अभ्यान्त अभ्यमितस्य । इत्यत्र "श्वसजप" [७५] इत्यादिना वा नेट् ॥ १एते । का. २ ए हां क्रय'. ३ ए केच्छ०. ४ ए मनन्ध व्योच्य'. ५ ला डी पिगई. ६ ए बी ई विरब्ध. ७ डी ई स्वान्त ।. सी स्वान्त । धात । ल . ८ ए °न्त. । ध्वन्त. ९ ए सी न । लि. १० सी एम् । फा. ११ ए डा Pण्ट । वा. १२ सी °ढम् । पारिवृट्य । ए°. १३ ए मिन्न । भ. १४ सी मिन्न कु. १५ ए डी ई मितः । अ. १६ सी शान्तः श. १७ ए पूर्णा पू.१८ सी त । स्फष्ट स्फाशि. १९ डी 'शित । अ. २० ए डी ई दिता । स. २१ डी शप्तः आ. २२ सी पित । ए'. २३ बी गौ दीन्न २४ ई उच्छृमि. २५ ए बीई °सित । ज. २६ ई 'पिन । वा. २७ सी डी वान्ता व. २८३ ___रुष्ट रु. २९ सी 'रित । स. ३० एम् । आभ्या. Page #839 -------------------------------------------------------------------------- ________________ [है०४.४.८१] दशमः सर्गः। ७९५ प्रहृष्टोन्ननगलोमा हृपितारकेशलोमन् । हृष्टोमि हपिनो न कः। अहृष्टदेन्त अहपिताप्रबष्ट । अत्र "हॅप.' [७६ ] इत्यादिना वा नेट ॥ अपचितम् । इनि 'अपचिन ' [७७ ] इति निपात्यं वा । पक्षे । अपचायितम् ॥ सस्रष्ट सजिथ । इंद्रष्ट ददर्गिय । सवस्कर्थ सबस्करिथ । स्वर । ययार्थ आययिथ । अत्वन् । शशक्य रोकिय । अन मृजिशि" [७८] इत्यादिना वेन ॥ तृजिति किम् । किति नित्यानिटो मा भूत् । शियिथ ॥ अनिट इनि किम् ॥ शियिथ ॥ जहथं । इत्यत्र "ऋत." [७९ ] इति नेट् ॥ तृज्नित्यानिट इत्येव । अपमस्वरिथ ॥ अत्रापि निषेधमिच्छन्त्येके । सम्बर्थ ॥ आरिध । विवरिथ । संविव्ययिथ । आदिथ । इत्यत्रं "ऋg" [ ८० ] इलादिनेट् ॥ यत्तुष्टुमाथादधिमाहितास्थिशाणेषु संचस्करिमायुधं प्राक् । शुश्रोथ यचं वभृमाधुना तद्धन्तुं भवन्तं वद्यमान्तकत्वम् ॥६५॥ ६५. प्राग्यदायुधं वयंमहितास्थिशाणेपु' । अहितास्थीन्येव तेजोहेतुत्वाच्छाणा निकषोपलास्तेपु । आदधिम संस्थापितवन्तोथ तथा १ ए सी द्धन्त भ. १ ए सी डी °मा ऋषि° • सी ई अदृष्ट ३ ए वी डी दन्ता है'. ४ एई हपत्या. ५ डी इत्यत्र अ. ६ सीम् ॥ अन्न. डीम् ॥ . ७ ए ददृष्ट. ८ ए°ध यययि. डी ई थ य . ९ई त् । अशशक्य. १० वी °क्य शकि ११ सी किय । अ. १२ ए तृनित्या. १३ ए परव. १४ डी त्रापोट् नि'. १५ एत्र व ४. १६ ए यमाहि. सी डी यमाहि. १७ सी टीपु । आहि. १८ए स्थात. Page #840 -------------------------------------------------------------------------- ________________ घ्याश्रयमहाकाव्ये [कर्णगजः] संचस्करिम सननव्यापारणनोत्तजिनवन्तश्च । येनारयो हना इन्यर्थः । अत एव यत्तुष्टुम शावितवन्तोत एवं च सर्वत्र प्रसिद्धत्वाद्यत्त्वं शुश्रोथ जनवार्तयाशृणोस्तदायुधमधुना भवन्तं हन्तुं वयं वभृम धृतबन्तो यतो भवन्तं हन्तुमन्तकत्वं वयं ववृमागीचकृम ॥ सुस्रोथ द्रोथ ससर्थ न त्वं यजग्लिवानव ने चोचिवान्वा । तज्ज पो जग्निवदस्त्रमुञ्जग्मिवन्ममोत्पश्य मदं जगन्वान् ॥६६॥ ६६. यद्यस्मात्त्वं ने सुनोथ मृत्युभयेन नामूत्रयो न दुद्रोथै ने स्विन्नो न च ससर्थ न कापि नष्ट इत्यर्थः । नैव च जग्लिवान्न श्रीणहपोभून चोचिवान्वा न च दीनवचनायुक्तवान् । त्वं शूर इत्यर्थः । तत्तस्माजनुपस्त्वां ग्रस्तवतो मम जन्निवातकमस्त्रमुज्जग्मिवत्वन्मारणायोद्यतं सत्त्वं पश्य । कीटक्संन् । मदं हर्प जगन्वान्प्राप्तः । मम शूरवव त्व च शूरस्तस्मादृष्टः सन्मत्प्रहारं पतन्तं पश्येत्यर्थः । प्रोच्येति पादेन भुवं जघन्वान्सँ वैविशुष्यं क चनापि भेजे । तादृशुप्यं प्रति वैविदुप्यमाजीचुलुक्यश्च समाधिलँनः ॥ ६७॥ ६७. इति पूर्वोक्तं प्रोच्योक्त्वा भयोत्पादाय कोपाटोपात्पादेन भुवं १ ए सी डी ई न वोचि. सी डी न वाचि'. २ सी डी पो जिनि । ३ ए सर्वेवि ४ ए ई शुष्क क. ५ ई दातृशु. ६ बी 'माशीच्चु. ७ सा डी धिमग्न. ८ ए लग्न ॥. १ सी डी त्यों अ. २ ई यत्रुष्ट'. ३ सी डी तो अत. ४ ए व स . ५ सी डी न्त हेतु व०. ६ ए वयववृम. ७ई धृव. ८ सी न्त हतुम • ९ ए हन्तुम. १० ई न शुश्रोध. ११ ए यो दु. १२ ए 4 सस्वि. १३ सी डी न चिन्नो. १४ डी न न स. १५ वी पनि चोई पो न चो . १६५ थः । स्तत्त. १७ बी ई 'द्धातुक. १८ई वन्मा'. १९ डी 'त सत्त्व. २० सीन् । मदह. २१ ई न्वात्प्राप्तः. २२ ए हार श. Page #841 -------------------------------------------------------------------------- ________________ [है० ४.४.८'.] दशमः सर्गः। जघन्वान्हतवान्स सुरः क चनापि वापि स्थाने वैविशुष्य प्रवेशं भजे कर्णस्य स्वध्यानाचलनेन विलक्षः सन्क्वाप्यन्तहित इत्यर्थः । समाबिलग्नो ध्यानस्थथुलुक्यंश्च कर्णापि तीहशुप्यं देवदर्शनं कर्माजीयचितवान् । कथम् । वैविदुष्यं लाभं प्रति लक्ष्यीकृत्य अन्तर्भूतणिगोंक्षिः मर्मकोट । यथा व्यननि पदार्थान् रवि । देवदर्शनं विफलं न स्यादिति देवदर्शनादात्मनः फलसिद्धि ज्ञातवानित्यर्थः ॥ संवत्करिम ॥ स्राद्यन्येभ्य. । आधिम । इत्यत्र "स्क्रस्" [ ८१] इत्यादिना-इंट | सादिवर्जन किम् । समर्थ । वम । बभृम । तुष्टुम । दुद्रोथ । शुश्रोथ । सुस्रोथ ॥ जापः ॥ एकस्वर । उचिवान् । जग्लिवान् । इत्यत्र "घमेक" [८२] इत्यादिना-इट ॥ उन्जग्मिवत । जगन्वान् । जन्निवन् । जघन्वान् । वैविदुप्यम् । वैविशुप्यम् । दाशुप्यम् । अत्र "गमहन' [ ८३ ] इत्यादिना वेट् ॥ इट्यनिटि च ध्यण्येकरूपत्वाद्विकल्पपक्षेपि विविशदशा वैविदुष्यमित्यांचेवोदाहरणम् ॥ आजीत् । इत्यत्र "सिचोजे." [ ८४ ] इतीट ॥ लक्ष्मीयंधावीत्स्वशिरो नृपं चास्तावीदसावीच मुदश्रुपूरैः। विनायरंसीदुरितं न्ययंसीन्सुदोदनंसीत्सविधेभ्ययासीत् ॥ ६८॥ ६८. लक्ष्मी स्वशिरो व्यधावीदाश्चर्यकारितद्धर्यदर्शनादकम्पय१ सीडी न्वान्म'. ए न्वामतवान्स मु. २ वी पि स्था'. ३ डी ने वि'. ४ ई °स्थ श्चलु. ५ सी क्यक. ६ई दातृशु. ७ ए सी ई लक्षीकृ. डी लक्षी कृ. ८ सी लसुाद्धं. डी लमुदि. ९ एद्धि जात'. १० ई म श्राद्य. ११ ए ई धनेभ्य.. १२ सी डी ददिम. १३ ए स्क्रमिया. सी स्क्रमित्या. ई स्क्रश्रित्या. १४ ए ' xxx वि. १५ ई थ । ज°. १६ ई जनवान्. १७ सी वस्वान्. १८ ए ई दातृशु. १९ ए ध्यण्यैक. सी डी ध्यणक. २० ए त्यादेवो. Page #842 -------------------------------------------------------------------------- ________________ ७९८ व्याश्रयमहाकाव्ये [कर्णराजः] त्तथा नृपं कर्णमस्तावीच । तथा मुदश्रुपच्दा कर्णधैर्यानिमयदर्शनोस्थानन्देन येश्रुपूगस्तैग्सावीच्च स्नाता च । तथा विन्नादनुकूलपतिकूलान्नरायाव्यरंसीनिवृत्ता । तथा दुरितं कष्टं न्ययंसीच्ययन्त्रयन् । तथा मुदा कृत्वोदनंसीदुदश्वसीत् । तथा सविधे कर्णसमीपेभ्ययासीदभिमुखं गर्ता ॥ न्यधावीत् । असावीत् । अस्तावीत् । इत्यत्र "धूरसु" [८५] इत्यादिनेट ॥ न्ययंसीत् । व्यरंसीत् । उदनंसीत् । अभ्ययासीत् । अत्र “यमि" [८६] इत्यादिना सिच आदिरिद । ऐपां च सोन्तः ॥ ईशिध्वमीशिध्व उ चेदथोचेदीडिध्व ईडियमु मातरोमुम् । ईशिष्व चेदीशिप ईडिपे चेदीडिप्व चण्डैि स्वपिपीह किं त्वम् ॥६९॥ किं रोदिषि प्राणिहि जलिहि मे धर्म श्वसिह्यद्य हि मा स्म रोदीः। त्वं मार्थ रोदः स च किं तु जक्ष्या गीर्मा स रोदीच वृथा ह्यरोदत् ॥७ ॥ विघ्नेट् स्म मादः स्वयशोस्स विघ्नैर्मा सादर्दन्योपि यदद्यलक्ष्मीः। वरैः सुसंस्कारममुं परिष्करोतीत्यथाभाप्यत वेत्रवत्या ॥ ७१ ॥ ७१. अथ वेत्रवत्या लक्ष्मीप्रतीहार्या काभाष्यतोक्तम् । किमि१ ए ध्वनु मा . २ एशिषू चे'. ३ ए डिथ च. ४ ए °ण्डि प्वपि. ५ ए किं त्वाम् ॥ सी किं वि ॥ किं. ६ ए म श्चसिद्यद्य हि. ७ सी डी रोदीत. ८ ए नेप्रमादस्वेय. ९ वी दन्यौपि. १० बी सी डी रिस्करों'. १ए वीस्व । त°. २ई रैमुदा. ३ ए याद्वार'. ४ ए ‘दनसी. ५ ए पेभ्याया. ६ ए सी डी ता ॥ न्या . ७ ए सी डी 'त् । अर' ८ए यसि. ९बी सिच् । आ. १० ए एसो. ११सी ७१ ल°. Page #843 -------------------------------------------------------------------------- ________________ है०. ४.४.८७.] दशमः सर्गः। ७९९ त्याह । उ हे मातरो बायाद्या. सप्त मातृदेवताश्चेदमुं कणं यूयमीशिध्वे पालयथेत्यर्थ । तदेशिध्वं पालयत । अत्रार्थे ममानुज्ञेत्यर्थः । अथ तथा हे मातरवेदमुमीडिवे नियूंढवैर्यादिगुणावर्जितत्वात्मुंठीडिवे तदेडिध्वं स्तुन । तथा हे चण्डि गौरि त्व चेदर्मुमीशिपे पासिं तदेशिष्त्र चेदीडिये तदेडिव किं किमिति त्वमिह कर्णस्य पालने स्तवने च विषये स्वपिपि निन्द्यमीभवसि । तथा हे क्ष्मे भूदेवते किं रोदिपि मम भर्ता कर्णानेन दुष्टमुरेण भक्ष्यते लग्न इति शोकेन किमित्यश्रणि मुञ्चसि किं तु प्राणिहि मद्भर्ता विजयमानोस्तीत्युजीव तथा जक्षिहि स्वभर्तुग्भ्युदयदर्शनेन हस । तथा हे धर्म हि स्फुटमद्य मा स्म रोदीः किं तु श्वसिहि तथा हे अर्थ त्वं मा स्म गेदः किं तु जैक्ष्या हस तथा गीः सरस्वत्यद्य मा स्म रोदीच हि निश्चित्तं वृथा निरर्थकं गी: पूर्वमरोदीन् । तथा हे विन्नड़ विनविनायकास्य कर्णस्य विनैः कृत्वा स्वयशो मा स्मादो मी विनागयः । अत्रोपसर्गा अकिचित्करत्वात्तवायश एव करिष्यन्तीति भावः । तथान्योपि यक्षराक्ष. सादिरप्यस्य विनैः स्वस्यायशो मा स्मादद्यद्यस्माद्धेतोः सुसंस्कारं स्थिरवासनममुं कर्ण लक्ष्मीरद्य वरैः प्रसादानैः परिष्करोत्यलंकरोतीति ।। ईशिपे । ईशिध्वे । इशिष्व । ईशिध्वम् । ईडिपे । ईडिध्वे । ईडिप्व । ईडियम् । अत्र “ईशीड." [८७ ] इत्यादिनेट् ॥ १ ए रो ब्रह्माथा . २ सी बामाधा. ३ ए °यतोत्रा . सी डी यतत्यत्रा. ४ वी वात्स्तुथ त'. ५ ए मधेनटिव. ६ ए "मुनीशि. ७ ए 'सि च चेशीप्व. ८ सी डी दशी व. ९ सी डी "लनस्त. १० वी तु स्वसि., ११ ए °थ ६ मा. १२ ए रोह किं. १३ ए जक्षा हमात. १४ वी 'रोदत्त । त'. १५ वी मेट वि'. १६ वी मा स्म नि. १७ डी शय। अ. १८ एर्गा किं. १९ ए ध्यतीति.२० ए विस्तः स्व. २१ ए पी स्वय° २२ ए सान. वी सादाय. सी डी मादधस्सा. २३ ए °लक्ष्मीर. २४ ए वचै. प्र. २५ वी सी डी रिस्करो". २६ ए इंसिप्व. २७ डीम् । इंडिपे ईडिध्वे । ईडिप्ध । ईडिध्वम् । . २८ ए शीइ . Page #844 -------------------------------------------------------------------------- ________________ ८०० ब्याश्रयमहाकाव्ये [कर्णराजः रोदिपि । स्वपिपि । प्राणिहि । श्वमिहि । जक्षिहि । इत्यत्र "हे-पा"[..] इत्यादिना-इट ॥ अय इनि किम् । जक्ष्याः ॥ मा स्म रोदीन् । मा म रोदीः । इत्यत्र ‘दिस्योरीट्" [ ८९] इतीट् ॥ दि. स्योरिति किम् । प्राणिहि ॥ दिमाहचर्यामिम्निन्या एव । तेन रोदिपि ॥ मा साढत् । मा स्मादः। अरोदन । मा स्म रोदः । अत्र "अदश्चाट" [२०] इत्यत् ॥ संस्कारम् । परिस्क(क ?)रोति । इत्यत्र "म" [ ९१ ] इत्यादिना स्मद् ॥' देवी सितज्योतिरुपस्कृतेनोपम्कुर्वती द्यामनुपस्कृतं तम् । नृपं प्रसन्ना रभमादुपस्कुर्वाणानुपस्कारमिदं वांपे ।। ७२ ॥ ७२. देवी लक्ष्मीग्नुपस्कारं वाक्याध्याहाररहितं यथा स्यादेवमिदं वक्ष्यमाणं बभापे । कीटक्सती । प्रसन्नात एवानुपस्कृतं रागद्वेषादिविकाररहितं तं नृपं कर्ण रभसादौत्सुक्येनोपस्कुर्वाणा पुत्रलाभवरेण विशेषयन्ती । अत एवं स्मितज्योतिरूपस्कृतेन स्मितस्य प्रसादोद्भवहसितस्य ज्योतिपां कान्तीनामुपस्कृतेन समुदायेन कृत्वा द्यां व्योमोपस्कुर्वत्यलंकुर्वती ॥ यामुपस्कुर्वती । ज्योतिरुपस्कृतने । तमुपस्कुर्वाणा । अनुपस्कृतम् । अनुपस्कारम् । अत्र "उपाद्” [ ९२ ] इत्यादिनी सैट् ॥ १ए डीपकुर्व. २ ए भस्मा'. ३ ए णामु५०. ४ ए भाषेः ।।. १ एहि । स्वसि. २ए न्य. ३ सी डी 'चक इ. ४ वी जया 1. ५ए रोदीत् । ई. ६ए सिहस्तस्या ए. ७ ए सी "पि ॥ सा स्भा. ८ वी स्कार । प. ९ ए देवी ल. १० ए र व्याक्या. ११ एत्सुकोनो । १२ बी सी डी °व च स्मि. १३ डी तस्य. १४ ए तस्म प्र. १५ सी पस्का. १६ सीना स्मट, १७ ए स्स इ॥ तु. Page #845 -------------------------------------------------------------------------- ________________ [१० ४.४ १.५ ] दशमः सर्गः । ८०१ तुष्टास्म्युपस्कीर्य लुनामि तेषं मा भूत्यतिस्कीर्णमतः परं ते । यदप्युपस्कीर्णमिहोपसर्गस्तैस्ते तपः प्रत्युत दीपितं हि ॥७३ ।। ____७३. हे राजन्नस्म्यहं तुष्टा सती ते तवाघं कष्टमुपस्कीर्य विक्षिप्य लुनामि । अतश्चातोस्मादिनात्परं पश्चात्ते प्रतिस्कीर्ण हिसानुवन्धी विनेटकृतो विक्षेपो मा भून । यदप्युपमगविनेटनोपद्रवकर्तृकैमुपस्कीर्ण हिसानुवन्धी विक्षेप इह स्थानेभूत्तेन परीक्षानिर्वाहशाणभूनेनोपस्की न तैरुपसँगैः कर्तृभिर्हि स्फुट प्रत्युत विशेपेण ते तपो दीपितमुबालितम् ॥ उपस्कीर्य लुनामि । इत्यत्र “किरो लबने" [ ९३ ] इनि स्सद ॥ प्रतिस्कीर्णम् । उपस्कीर्णम् । अत्र "प्रतेश्च वधे" [ ९४ ] इति" स्सद ॥ अपस्किरन्ते श्वकविष्किरीक्षाणः क्षेत्रपालाच्युतशंकराणाम् । प्रस्तुम्पति स्वगिंगवीं च वत्सो यत्रास्तु तत्राप्यहता तवाज्ञा ॥७४॥ ७४. तत्रापि स्वर्गेपि तवाज्ञाहता मत्प्रसादादस्खलितास्तु । यत्र स्वर्गे क्षेत्रपालाच्युतशंकराणाम् । अज्ञातः श्वा श्वकः कुक्कुरः । विकिरः पक्षी। अर्थाहरुडोत्र । उक्षा वृपः । द्वन्दे ते वाहनान्यपस्किरन्ते विक्षिपन्तीति सामान्यार्थः । विशेपस्त्वयम् । श्वा आश्रयार्थी सन् विलिख्य भस्म विक्षिपति । विष्किरी भक्ष्यार्थी सन् विलिख्याव__ १ डी ‘पस्कार्य. २ सी तेपमा. ३ एविष्करो'. सी डी विस्करो'. ४ डी म् । प्रास्तु'. १ए °वाय क. २ ए सादिना'. ३ ए यदिप्यु. ४ सी विकृतो". डी विधकृतो. ५ ए कणिक. ६ ए सी स्कीणि हिं'. ७ ए सगैक'. ८ ए प्रत्यन. ९सी डी नाति ।.१०सी निष्कीर्ण । उ°.११सी ति सह ॥ . १२ए कुकरः. सी कुक्कुरः. डी कुर्कुरः. १३ ए भ. । थीदेते. १४ एपरिकर. १५ ए °मान्यर्थः. १६ ए लिपति स. सी लिप्य भ. १७ वी विफरो. १८ ए सी डी मक्षार्थी. १०१ - Page #846 -------------------------------------------------------------------------- ________________ ८०२ ब्याश्रयमहाकाव्ये [कर्णराजः ] स्करं विक्षिपति। उक्षा हृष्टः सन् विलिख्य तटं विक्षिपति तथा यत्र च वत्सः स्वर्गिगवीं कामधेनुं प्रस्तुम्पत्युत्तुण्डयति । पयःपानायोध आघातपूर्व लेढीत्यर्थः ॥ प्रस्तुम्पतिगौरपि मास्तु देशः प्रस्तुम्पको नन्दतु तेद्य वत्स । मा सिञ्च मुञ्चाद्य समाधिमुद्रामुम्भामि यत्तेन्यदभीप्सितं वा ।।७।। ७५. हे वत्स पुत्र ते गौरपि धनुरपि वृपोपि वा प्रकृष्टस्तुम्पतिहिंसा यस्य स प्रस्तुम्पतिर्मास्तु । तथा तव देशश्च प्रगतस्तुम्पोस्मात् कचि प्रस्तुम्पकः परचक्रोपद्रवादिरहितः सन्नन्दतु । अत एवाय समाधिमुद्रां योगनिरोधं मा सिञ्च मा वर्धयेत्यर्थः । किं तु मुञ्च । वा यद्वा यत्तेन्यत्स्वर्गेप्यस्खलिताज्ञाभवनादेरपीतरदभीप्सितं समाधिमुद्राया अमोक्षलिङ्गेनाभिलषितमस्ति तदप्युम्भामि पूरयामि ।। शुम्भन्नडम्फन्सुधयेव तुम्फन्गुम्फन्नु हारान्वचनैरजम्भः । आरम्भरन्धोन्मुदितोथ लक्ष्मी स रेधुषीमारभतेति नोतुम् ॥७६॥ ७६. अथैवंभणनानन्तरं स कणों रेधुपी संसिद्धां फलदानोन्मुखीमित्यर्थः । लक्ष्मीमिति वक्ष्यमाणरीत्या नोतुं स्तोतुमारभत । कीडक्सन् । अजम्मो मैथुनरहितो ब्रह्मचारीत्यर्थः । अत एवारम्भरन्धोन्मु - १ए तिगोर. २ ए स्तुम्यको. ३ ए ते व.डीतेश व. ४ डी तूफन्गु. ५ डी नैरज. ६ ए °न्धोमुदितोच ल. ७ए नोत्तुम्. १बी विक्षप. २ए ति विकिरो भक्षाथी सन्विलिख्यावस्कर विक्षिपति उ. ३ बी विक्षप. ४ ए सी गवी का. ५ डीकृष्टा स्तु. ६ ए °स्तुन्तिा . ७ बा “गत. स्तु°. ८ ए रहि. स. ९ एरोध मा. १० एलपत. ११ए थवभ. १२ एन्तरस स. १३ ए वक्ष्ममा. १४ ए नोत्तु स्तो'. १५ डी भत् । की. Page #847 -------------------------------------------------------------------------- ________________ [है० ४.४.९५ ] दशमः सर्गः। दितः कार्यस्य संसिद्ध्या दृष्टोत एव चाहम्फंस्तपोध्यानादिनाक्लिश्यमानोत एव च शुम्भञ् शोभमानोत एव च सुधया तेम्फनिवात एव च वचनैः कृत्वा हागनिव गजोतिहणत्वेन वचसां स्मितसितत्वात्सुसंवद्धत्वाञ्च मुक्ताकलापानिव गुम्फन् प्रश्नन् ॥ आरेभ आलंम्भ्यपशूननालम्भयन्पुरो यः करुणां लभन्तीम् । त्वामचितुं नेन यशांसि लम्भं लम्भं विभोलम्भ्युपलम्भ्यसिद्धिः ॥७७॥ ७७. हे विभो स्वामिनि यस्त्वामचितुमाग्भे । कीहक्सन् । पुरस्तात्तवाग्रत आलम्भ्यपशून्वध्यांश्छागादिपशूननालम्भयन्नहिंसन्। यतः किंभूतां त्वाम् । करुणां लभन्तीं प्राप्नुवतीम् । तेन पुंसा कर्ता यशांसि लम्भं लम्भमुपलभ्यसिद्धिः प्रशस्यकार्यनिष्पत्तिरलम्भि प्राप्ता ॥ अमूपलम्भां मतिमत्र लाभं लाभं तेवालाभि पदार्चनं यैः । मालम्भि नात्मा हि कलिं प्रलम्भं प्रलम्भमेभिः सशिवोपलम्भैः ॥७८ ॥ ७८. यैर्नरैरसूपलम्भां दुःप्रा(दुष्प्रा)पां मतिं शानं लाभ लाभमत्र जगति तव पदार्चनमेलाभि । सज्ञानैयस्त्वत्पादपूजा प्राप्तेत्यर्थः । ए. १ ए आम्भप. २ वी लम्भप. ३ ए चिंत ते. ४ डी भ नवा. ५ ए सवाला . ६ ए प्रलिम्म'. ७ वी लभ प्र. ८ ए प्रलिम्भ. १ डी दितोकि. २ ए तृफन्नि'. ३ बी वा तृप्यन्निवात. ४ सी डी °व व. ५ए चनै.. ६ डी सवद्ध. ७ ए मुक्ताक. ८ ए बी सी ई प्रथन् ९ए तथान. १० बी लम्भप. ११ ए पशून्व. १२ बी शून्पध्या . १३ ई मती प्रा. १४ वी वन्तीम्. १५ ए बी सी डी लभ्यसि. १६ बी निप्पत्ति. १७ डी रैरसू. १८ सी लामम'. १९ सी डी ति नव. २० ए दार्थन. २१ए लापि । स. २२ ई त्यर्थ । ए०. Page #848 -------------------------------------------------------------------------- ________________ ८०४ ब्याश्रयमहाकाव्ये [ कर्णराजः] भिर्नरैः कलिं पापयुगं प्रलम्भं प्रलम्भमभीक्ष्णं वञ्चयित्वा हि स्फुटमा. स्मा न प्रालम्भि परमपुरुषार्थमोक्षप्रापणेन न वञ्चितः । किंभूतैः । सशिवोपलम्भैः परमात्मदर्शनयुक्तैः । ते परमज्ञानिनः सन्तः सिद्धा इत्यर्थः॥ अपस्किरन्ते श्वकविकिरोक्षाणः । अन्न "अपात्" [९५] इत्यादिना स्सट्॥ विकिर । इत्यत्र "चौ विकिरो वा” [९६ ] इति वा स्मद निपात्यः ॥ प्रस्तुम्पति वत्सः स्वगिंगवीम् । अत्र "प्रात्" [९७] इत्यादिना स्सद ॥ अन्ये तु प्रात्परस्य तुम्पतिशब्दस्य गव्यभिधेये स्सडादिः स्यात् । प्रस्तुंम्पतिः । तुम्पतिधातोस्तु स्सद न स्यादिति मन्यन्ते ॥ एके तु प्रात्तम्पतेः कपीत्यारभन्ते । कपि हिंसाया कॅपर्याये वा कपि समासान्त इति च व्याचक्षते । प्रस्तुम्पति वत्सः स्वर्गिगवीम् । दुग्धक्षारणायोधसि हिनम्नीत्यर्थः । प्रस्तुम्पकः ॥ नन्दतु । इत्यत्र "उदितः" [१८] इत्यादिना नोन्तः ॥ मुञ्च । सिन । तृम्फन् । अहम्फन् । गुम्फन् । शुम्भन् । उम्भामि । इत्यत्र "मुचादि" [९९] इत्यादिना नोन्तः ॥ अंजम्भः । अत्र “जभः स्वरे" [१००] इति नोन्तः ॥ रन्ध । इत्यत्र "रध" [१०१] इत्यादिना नोन्तः ॥ इटि तु परोक्षायां रेथुषीम् । अत्र नस्य लुक् ॥ भारम्भ । इत्यत्र "रम" [१२] इत्यादिना नः ॥ अपरोक्षाशवीति किम् । आरेमे । मारमत ॥ - २२ २३ १ डीरपुषा. २ ई कैः । प. ३ ई विष्करो. ४ वी अपीत्या. ५ ए इना. ६ ए सी डी °ष्किरो. ७ए स्सद्भिपा. ८ ए स्वगिंग. डी स्वर्गग। ९ ए स्तुपति. १० ई तिगौः । तु. ११ ए तोस. १२ सी डी °स्तु न. १३ बा रम्भे । क. १४ ए कन्यर्या . सी कत्या. ई कन्या . १५ सी डी ति व्या. १६ ए दस्तास्व. १७ डी न्तः । मुच. १८ ए तृफत् । म १९ ए उमा त्य. सी डी उम्भन् । ६. २० ए अतजमस्व. २१ डी क्षाया रे. २२ ए रेधुषी . २३ ए सी डी पी । म. २४ एनः ॥ स्वप, । Page #849 -------------------------------------------------------------------------- ________________ [है० ४.४.१०८] दशमः सर्गः । ८०५ अनालम्भयन् । इत्यत्र "लभ." [१०३] इति नः ॥ लभेः परस्मैपदस्याप्यभिधानालभन्तीमिति केचित् ॥ आलेम्स्य । इत्यत्र "आहो यि" [१०४] इति नः ॥ उपलम्भ्य । इत्यत्र "उपास्तुती' [१०५] इति नः ।। अलाभि अलम्भि। लाभ लाभम् लम्भ लम्भम् । इत्यत्र "जिख्णमोर्वा" [१०६] इति वा नः ॥ खल । असूपलम्भाम् । घन् । उपलम्भैः । जि।प्रालम्भि । प्रलम्भं प्रलम्भम् । अत्र "उपसर्गात्" [ १०७ ] इत्यादिना नः ॥ अभक्तिभानां त्वमिहातिदुर्लम्भतोनिदुलम्भ ऋनं ब्रवीमि । भक्तात्मनां चातिमुलम्भनोतिमुलम्भ ऋयास्पदमस्यजस्रम् ॥ ७९ ॥ ७९. हे प्रभो अहमृतं सत्यं ब्रवीमि । किं तदित्याह । इह भुव्यभक्तिभाजामभक्तानां त्वमतिदुर्लम्भतोप्यतिशयदु:प्रा(दुष्प्रा)प्यादपि वस्तुनोतिदुर्लम्भा तथो ऋद्ध्यास्पदमणिमादिमहर्डीनां स्थानमसि त्वं भक्तात्मनां चातिसुलम्भतोप्यतिसुलेम्भा ।। खल । अतिसुलम्भतः। अतिदुर्लम्भतः ॥धञ् । भतिसुलम्भा। अतिदुर्लम्भा। इत्यत्र “सुदुर्व्य" [१०८] इति नः ॥ १ ए जा तमि. २ ए म ब्रवीमि । भ'. ३ वी सुम्भतो. ४ ए लभ . १ डी स्यामि . २ बी धान्नाल. ३ ए भन्तः । मि. ४ वी डी लम्भ । . ५ सी त्र उपा. ६ वी लम्भ । ६. ७ ए पासुतौ. ८ ई नः ॥ ला'. ९ ए लाभ लाभ ल. १० बी लभ लभम् ।. ११ ए इत्रत्य लिख्ण'. १२ ए 'म्माः ॥. सी डी म्भा ॥ १३ सी डी उपाल'. १४ डी लम्भः ॥. १५ ए लम्भि. 1 प्र. १६ बी मि । रुणम् । प्र. १७ सी डी त्याना. २८३ °मि । कित'. १९ ए त इत्याह । दुह मु. २० ए किराजामाम. २१ई पास्प. २२ ए सी डीलमा ।।. २३ ए "दुर्लभ्य . :४ वी डी सम्म । ६ वी लम्भ ९ ए लाभ Page #850 -------------------------------------------------------------------------- ________________ ८०६ ब्धाश्रयमहाकाव्ये [कर्णराजः] नंष्ट्रीं च मैड्डी च यदाम्बुधौ त्वां स्रष्टापि नै द्रष्टुमलं तदा हि । दृष्टं निसृष्टं जगतोपि दौस्थ्यं स्पष्टुं चिमष्टी तव का कलां तत् ॥८॥ ८०. स्रष्टाप्यास्तामन्यो जनो ब्रह्मांपि यदा नालं न समर्थोभून् । किं कर्तुम् । त्वां द्रष्टुम् । किंभूतां सतीम् । नष्ट्री च ऋपिशापेन जगतो नश्यन्ती च । तथाम्बुधौ मड्डी च मजन्ती च । तदा हि स्फुटं जगतोपि सकलविश्वस्यापि निसृष्टं स्वाभाविकं दौस्थ्यं दारिद्र्यं दृष्टम् । अधिमथनात्पूर्व किल दुर्वांसोमुनिनात्यादरेण दत्तायां सन्तानकपुप्पमालायामिन्द्रेणैरावणकुम्भाले क्षेपणावज्ञातायां क्रुद्धेन शापो दत्तो यथा लक्ष्मीगर्वेणैवमवज्ञति नि:श्रीकं जगद्व्यादिति । ततो लक्ष्मीरब्धौ तथा निलीनी यथा स्रष्टापि न द्रष्टुं शकिता जगधातिदुःस्थमासीदिति पुराणम् । तत्तमोत्तव कैली माहात्म्य स्पष्टुं ज्ञातुं को विमी विमृशति । अहं लक्ष्मीमाहात्म्यं ज्ञास्यामीति चिन्तामपि न कोपि करोतीत्यर्थः । स्पष्टास्त्रमाम्रष्ट ऋतं च शास्त्रं सप्ता गिरीन्वारिनिधींश्च सर्मा । अस्त्वग्निचिद्वा यजमान औदासीन्यं भवत्या यदि तन्मुधैतत् ॥८१॥ ८१. अनं धनोपार्जनार्थ चापादि शस्त्रं स्पष्टी स्वविद्यानैपुणेन १ सी ई नष्ट्री च. २ बी मडी च. ३ बी न पृष्टु. ४ ए तथा हि. ५ सीडी स्पष्टीख. ६ ई श्च स्रप्ता ।. ७ ए °दा जयमा. १ई मादि य. २ सी डील स°. ३ ए सी डी °ष्ट्रीं क्र. ४ एसी डीई डी म. ५ वी व द्रष्ट. ६ ए दृष्टा अश्विम. ७ ई वासामु • ८ ए सन्तान. १ बी पुष्फमा . १० सी डी स्पलक्षे. ११ ए शापाद'. १२ ए लक्ष्मी ग. १३ ए °ना . १४ ए गत्वाति. १५ ई साप्त क. १६ बी ला महा. १७ ई त्म्य स्प्रष्ट श. १८ ए बी स्पष्ट शा.१९५ मीचि . २.बी नार्थे चा. २१ सी स्पष्टाः स्त्ववि. २२ बी टात्रवि. डीईटास्त्रवि . २३ सी पुष्पेन. डी पुण्येन. २४ ई न गृही. २४ Page #851 -------------------------------------------------------------------------- ________________ [हे० ४.४ ११५ ] दशमः सर्गः। ८०७ ग्रहीता नरोस्तु । ऋतं सत्यं शास्त्रं शब्देशास्त्राद्याम्रष्टा च यौवस्थितार्थावगमेन विचारयिता वा नरोस्तु । उद्यमित्वागिरीन् रोहणादिशैलान् सपा वा गन्ता वा नरोस्तु । वारिनिधीन्सप्र्ता च गन्ता वास्तु । यजमानोग्निचिद्वा धनवृद्धिहेतुयागस्य कारयिता वास्तु । परं यदि भवत्या औदासीन्यमुपेक्षानाराधितत्वेनास्त्रस्प्रष्टा(ष्ट्रा)दिपु चेन्नानुकूलासीत्यर्थः । तत्तथैतदत्रस्पर्शनादि मुधा विफलम् ॥ नष्ट्रीम् । अत्र "नशो धुटि" [ १०९] इति नः ॥ मड्रीम् । अन्न “मस्जेः सः" [११० ] इसि सस्य नः ॥ स्रष्टा । द्रष्टुम् । अत्र "अः सृजि" [१११] इत्यादिना-भः। अंकितीति कि । निसृष्टम् । दृष्टम् ॥ स्प्रष्टा स्पष्टुम् । आम्रष्टा विमर्टा । त्रप्ता सप्र्ता । इत्यंत्र "स्पृश” [ ११२ ] इत्यादिनों वा-मः ॥ अग्निचित् । इत्यत्र "हस्वस्य" [११३] इत्यादिनी तोन्तः ॥ यजमानः । अत्र "अतो म आने" [११४] इति मः॥ औदासीन्यम् । अत्र "आसीनः" [११५] इत्यौसीनशब्दो निपात्यः ॥ वचः सुधामुद्रिति न्वकीर्ण मुखं च पूर्तेन्दुरुचिं जिहीर्षु । पोपूर्यते कौस्तुभतां नखश्रीः शिष्टः करौ खर्दुमपल्लवत्वम् ॥८२॥ १ ए कीर्ण मु. २ ए च मूर्ते'. ३ ए रुचि जि. १ सी शाद्या. २ ए °दशब्दशा'. ३ वी थास्थि'. ४ ए सी धीन्सुप्ता. ५ ए नास्वस्प्र. ६ सी वस्पृष्टा. ७वी त्तदैत. ई तदेतत्तद. ८ ए थदतदस्वस्प. ९ एदि सुधा. १०ई °टि नः. ११ वी मस्जे श इति शस्य. १२ ए स्जेः श इ. १३ ए ति शस्य मः ।।. १४ ए सी डी न. ॥ स्प्रटा. १५ ए अती. १६ सी डीम् । स. १७ ई म् । द्रष्ट°, १८ सी डीप दृश०.१९ बी ना मः. २० सीना नोतः ।। य.डीना नोन्त.. २१ वी त्याशीन. Page #852 -------------------------------------------------------------------------- ________________ ८०८ ध्याश्रयमहाकाव्ये [कर्णराजः] इयं विशिष्टाशिपदजवासे तवार्यशीः कामगवीत्वमाशीः । अक्रूतमक्ष्मापिनपादमेतद्गजेन्द्रयानं दिदिवत्प्रयातम् ।। ८३ ।। किं क्रूय्यते वा विनिपेव्यसे त्वं सहोदरैः कीर्तिनसेवनेर्नु । मूर्धा प्रणिस्ते घनघात्यविघ्नो दानीय एपोपि जनस्तवाही ॥८४॥ ८२-८४. हे अब्जवासे लक्ष्मि अकीर्णं संवद्धं ते वचस्तुष्टास्मीत्यादिगीराह्लादकत्वात्सुधौ न्वमृतमिवोद्विरति क्षरति तथा ते मुखं पूर्तेन्दुरुचि परिपूर्णचन्द्रलक्ष्मी जिहीर्प पूर्णेन्दुतुल्यं मुखमित्यर्थः । तथा नखश्रीरत्यारक्तत्वादिगुणैः कौस्तुभतां कौस्तुभमणित्वात्मनः पोपूर्यतेत्यर्थ पोपयति । तथा करौ मार्दवादिगुणे. स्वर्दुमपल्लवत्वं पारिजातकिशलयतां स्वस्य शिष्टो वदतः । तथार्यान्पुण्यवतः शास्ति वक्त्यायशीः । पुण्यपात्रेषु भवन्तीत्यर्थः । इयं प्रत्यक्षा विशिष्टा साधितविशेषकार्याशीरस्तु तत्राप्यहता तवाज्ञेत्यादिनोक्तपूर्व मङ्गलशंसनं कामगवीत्वं सर्वकार्यसाधकत्वात्स्वस्य कामधेनुतामशिषदवोचत् । तथैतत्प्रत्यक्षमतं निःशब्दमक्ष्मापितपादमकम्पितांहि प्रयातं मत्समीपेभिगमनं कर्तृ गजेन्द्रयानमैरावणगति दिदिवजितवत् । वा यद्वा किं नय्यते वचः सुधामुद्रितीत्यादि किमित्युच्यते। उपमानोपमेयतोक्त्या यद्वचनादेः सकाशाद्भेदो मयोक्त: सोयुक्त एवेत्यर्थः । यतो नु शङ्के कीर्तितसेवनैर्वचनादिव्याजेन ज्ञापितसेवैः सहोदरैः सुधादिभिरेव साक्षात्त्वं सेव्यसे सर्वसहोदरेषत्कृष्टत्वादाश्रीयसे । न तु ते सुधादि. तुल्यं वचनादि किंचिदस्तीत्यर्थः । सुधेन्दुकौस्तुभव मपल्लवकामधेनु १ सी डी तथार्य. २ ए विनेषे. ३ बी णिस्तै घ. ४ई ही ॥ अं. १ए कीर्ण सं. २ ए मीदि. ३ ए °धा तृम ईधा त्वमृ. ४ ३ वोद्गर . ५ ए ते सुख. ६ ए सी लक्ष्मी जि. ७ ई मात्मानः. ८ डी पाहते त. ९ बा पूर्वम. १० ईगलश. ११ डी वन्जित. १२ ए सी डी °दो नयो । १३ ए दिरे'. Page #853 -------------------------------------------------------------------------- ________________ [है० ४.४.१२२.] दशमः सर्गः। गजेन्द्रा अन्धेझत्पन्नत्वाहदम्या: सहोदरा इति । अतश्चैषोपि मल्लक्षणो जनस्तवाही मूर्ती प्रणिस्त चुम्बति नमतीत्यर्थः । येतः कीदृक् । घनैलोहघनैर्घात्या हन्तुं शक्या विना निष्पुत्रत्वाद्यन्तराया यस्य सः कृच्छो तार्यविन्न इत्यर्थः । तथा दीयते यस्मै स दानीयः प्रसाददानयोग्यः ।। ____ अकीर्णम् ॥ डिति । गिरति । अत्रं "ऋतां कृिती" [११६] इतीर ॥ बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । जिहीर्षु ॥ पूर्त । पोपूर्यते । अत्र “ोठ्यादुर” [ ११७ ] इत्युर् ॥ महि । भशिपत् ॥ हिति व्यञ्जने । शिष्टः । विशिष्टा । इस्यत्र "ईसासः" [10] इत्यादिना-ईस् ॥ भार्यशीः । भत्र "क" [११९] इतीम् ॥ आशी । भत्र "भा" [ १२० ] इतीम् ॥ अक्ष्मापित । अकृतम् । दिदिवत् । इत्यने "प्योः" [११] इत्लादिमा यवयो क् ॥ यवर्जनं किम् । अय्यते । विनिपेन्यसे | ध्यान इति किम् । सेवनैः। कीर्तित । इत्यत्र "कृतः कीर्तिः" [ १२२] इति की । षोडशः पादः समाप्तः १ई अन्धरु. २ए लक्ष्म्या स. सीमा सौ. ३ ई मा पणि. ४ ए °स्ते युवति. बी °स्ते स्पृशति न. ५ ए यता की. ६ ए सी 'नीय प्र. ७ ए ण ॥ डि. ८ ए गिरिति, ९ ए त्र• कान्तिती. १.सी तीर । १०. ११डी' । . १२ ए तीरा । . १३ ई बलुव'. १४ ई जिजिद्दी. १५६ तम् । पो. १६ डी यते । म. १.ए । न्विति. १८बी ने । विशिष्टा । शिष्टः । १०. १९ सी डी शास.ईसा. २० ए दिन् १.२१ ई इम् ॥ आर्यसी । म. २२ सीत। दि. २३ एत्र घोः ६. २४ एम् । कय्य. २५ ए कृतः. २१ ए बी सी ई की ॥. डी की ॥. २७ सी पोरः पा. २८ सी पादस. २९ ईदः ॥. १०२ ७२८२९ Page #854 -------------------------------------------------------------------------- ________________ ८१० व्याश्रयमहाकाव्ये [कर्णराजः] धनधीत्य । इत्यत्र “आतुम:' [ 1 ] इत्यादिना प्रत्ययः कृत् ॥ अन्योदि. रिति किम् । प्रणिस्ते ॥ दानीयः । अत्र “बहुलम्" [२] इत्युक्तादादन्यत्रापि कृत् ॥ त्वनन्दनस्यास्य पुरापि मातर्न न्यूनमहश्छिदुरेस्ति किंचित् । यत्कृष्टपच्यान्नमयी धरित्री भिदेलिमं भङ्गुरधैर्यमारम् ।।८५॥ ८५. हे अहंश्छिदुरे पापच्छेदिके मातस्त्वन्नन्दनस्य मल्लक्षणस्य पुगपि साक्षात्त्वदाशीर्दानात्पूर्वमपि न किंचिन्यूनमस्ति । यद्यस्मात्त्वप्रसादप्रतापमात्रादपि पृथ्वी कृष्टपच्यानि कृष्टे स्वयं पेक्वान्यन्नानि प्राचुयेण प्राधान्येन वा यस्यां "अस्सिन्" [७.३.२] इति मयटि कृष्टपच्यानमय्यस्ति । तथारमरिसमूहो भारधैर्य स्वयंविशीर्यमाणधैर्यमत एव भिदेलिमं स्वयमेव विदीर्यमाणमास्ते ॥ नन्दनस्य । इत्यत्र “कर्तरि" [३] इति कर्तरि कृत् ॥ भक्षुर । छिदुरे । भिदेलिमम् । कृष्टपच्य । इत्यत्र "व्याप्ये" [ ] इत्यादिना पुरकेलिमौ प्रत्ययौ कृष्टपच्यशम्दैश्च कर्मकर्तरि स्युः ॥ १२१३ १ए हस्तिदु. सी हस्पिदु. २ ए पश्चान'. ३ वी भिदिलि. ४ ए "लिसुर'. १डीपुस्तके समासे-'धनपात्य इत्यत्र कारक कृतेति समासः'. २ए पात । ३ ए दिनाः प्र. ४ बी त्यादेरि . ५डी पुस्तके समासे-'प्रणिस्त इत्यत्र समायो निसनिक्षेति णत्वधिकल्पः स्यात्स तु न'. ६ बी हच्छिदु. सी हस्पिदु. ७बी प्रतापप्रसा. सी प्रस्मात्वत्प्रसा. ८५°य न्य'. ९ सी डी पव्यान्य. १० ए स्वयं वि०. ११ सी डी णमस्ति ।. १२ सी तरी क. १३ एरिरिति. बी "रि कृत् .. १४ ए सी डी "दुर । मि. १५ए दस्य क. १६ सीरि एफ.टी 'रिस्फुः ॥. Page #855 -------------------------------------------------------------------------- ________________ [है०५.१.५.] दशमः सर्गः। ८११ धत्सेजय रुच्यमव्यथ्यभव्ये वास्तव्या चेन्मेसि चित्ते तदानीम् । जन्य रम्यं मृनुना जन्यरम्यापात्याप्लायंस्फातिनापात्यमझे ॥८६॥ ८६. अव्यध्येषु मुनिपु भव्या रक्षकत्वेन प्रधाना यद्वाव्यथ्या निर्भया च सा भव्या च हे अन्यथ्यभव्ये लक्ष्मि चेत्त्वं रुच्यं मनोज्ञमजयमार्यसगतं धत्से तथा चेन्मे चित्ते वास्तव्या वसन्त्यसि भवसि तदानीं सूनुना जन्यमुत्पत्तव्यं तथाङ्के ममोत्सङ्गे पात्यं पतनीयं रम्यं च कूर्चाकर्षणादिना क्रीडनीयं च । किंभूतेन सता । जन्या जायमाना रम्या मनोहरापात्यागच्छन्त्याप्लान्योच्छलन्ती स्फातिवृद्धिर्यस्य तेन त्वत्प्रसादात्पुत्रस्योत्पतिवृद्धिश्च स्तादित्यर्थः । शालिँनी छन्दः ।। गान्धारगर्यजनगेययशोभिराप्ठा व्याशेन वत्स भवतस्तनयेन भव्यम् । लक्ष्मीरिति प्रवचनीय ऋतोक्त्युपस्या नीया जगत्मवचनीयगुणा तिरोभूत् ॥ ८७ ॥ ८७. लक्ष्मीस्तिरोभूत् । कीदृशी । अतोक्तयः सत्यवचनान्युपस्थानीयाआराधिका यस्याः सा। यद्वा ऋतोक्तिभिरुपस्थानीयाराध्या । तथा जगतां प्रवचनीयाः कीर्तनीया गुणा यस्याः सा । तथा प्रवचनीया वदन्ती सती । किमित्याह । हे वत्स भवतस्तनयेन भव्यमुत्पत्तव्यम् । १ वी त्सेजय रु. २ ए 'व्यसरफा ३ सी स्फाटिना. ४ ए ययन. ५ एमिसप्लान्याशैन. ६ ए येयेन. ७ सी ऋत्योच्यु. १ए कक्षो प्र. २ वी गते ध° ३ ए तथी समो'. ४ सी मान्या २. ५ ए °स्य व. ६ ए वी "त्तिवृदि. ७ ए श्च तादि'. ८ एलिनी छ'. Page #856 -------------------------------------------------------------------------- ________________ ८१२ म्याभयमझाकाव्ये [पराज] फीरशा। गान्धारस्य तृतीयमामस्य गयो गाता यो जनो देवलोकनेव गान्धारस्य गेयत्वात्तेन गेयानि यानि यशांसि से: प्रत्याहव्याशेन पूर. णीयदिपेनेति ॥ भजपम् । इति "संगोजम्" [५] नि पापम् ।। रप्यम् । अप्पप्य ! पासोपा। एते " "[ त्पादिना तरि नि. पात्याः॥ भन्ये । गेय । चन्य । रेग्य । आपाप। [?]gाय । इत्येते "भाय" [ •] इत्यादिना कर्तरि वा निपास्या. पक्षे । सनन मम्पम् । सनगेय । सुनुमा गन्यम् । रम्पम् । आपापम् । भालापान ॥ प्रवचनीयोपस्थानीयाशदी "मयधनीया." [-] इति कर्तरि पा निपात्यो । पक्षे । प्रवचनीयगुणा ॥ घर । तोपुपस्पानीमा । बसत. तिलका सन्द.. आश्लिष्टेर्दयितां नभोधिशयितः स्खं यानमध्यासितलक्ष्मी शश्वदनूषितर्मुदमुपारुढस्त्वरामास्थितः । पुष्पक्षेपमिपत्तिदामरज राहो नृपः किंश्लिष्टः किमुपासितोधिशयितः किं वाथ वाषितः।।८८। ८८. तदा लक्ष्म्या वरप्रदानकाल आरूढ आश्रितो हों येन स आरूढहो नृपः फर्णः पुंप्पक्षेपमिपाकुसुमवर्षव्याजादमरैः किं क्लिष्टो १बी शस्पद. २ ए पास्तदा'. ३ ए पोमप.. ४ ए पाशितो'. १बी सी डी "नि य. २ घी डी दिने'. ३ एजी 'खम्य । ए. - ए त्याः ॥ सम्मे. ५ ए रम्या । पा. ६ घी र नि'. ७ सीडी न. सीरी स्थापनी'. ९ए पोनृपः. १० वी पुफ. ११ एनरेः. Page #857 -------------------------------------------------------------------------- ________________ [है. ५.१.९.] दशमः सर्गः। मित्ररित्र स्नेहातिरेकादालिङ्गितः । किं वोपासितो बान्धवैरिव सदा समीपावस्थानेन सेवितः । कि वाधिशयित: परिचितलोकैरिव सुखवार्तालापेनाश्रितः । अथ वानूपितः प्रेष्यैरिवीनुगमनादिनानुसृतः । किंभूतैर्दयितामाश्लिष्टैः सभारित्यर्थः । तथा नभोधिशयितैराश्रितैस्तथा स्वं यानं विमानमध्यासितैस्तथा लक्ष्मी श्रीदेवी शश्वदनूपितैरर्नुसृतैस्तथामुदमुपारूढेराश्रितैस्तथा त्वरामौत्सुक्यमास्थितैराश्रितैः ॥ शार्दूलविक्रीडितं छन्दः ।। अविभक्तचित्तैः सुजनैरुपस्थितो जननीविजातन्वनुजीर्णकल्मषः। स विजात उा प्रविभक्त उन्नति न तपोनुजीर्णः प्रकृतो नं च स्मयम् ॥ ८९॥ ८९. स कर्णः सुजनैः पुरप्रधानलोकैरुपस्थितो वर्धापनकसूचकवनायुपढौकनेनाश्रितः । किंभूतैः । सद्भिः । जननीविजातैर्नु । एकमात्रा प्रसूतैरिव सहोदरैरिवाविभक्तचित्तैमिथोभिन्नमनोभिः । यतः कीदृक् सः । उामुन्नतिमभ्युदयं विभक्तो विभागेन स्थापितवान् । ईकुंत इत्याह । यत उन्नति पुत्रलाभवररूपमभ्युदयं विजातः प्रसूतः । ईदृशोपि कुत इत्याह । यतो नु जीर्ण लक्ष्मीप्रसादेन क्षयं नीतं कल्मषं १ ए न विस्म'. १ ए वाभूपि. २ ए °वामुग'. ३ वी नुश्रितः. सी डी नुस:. ४५ "तागाशि०. ५ ए प्रियितैतथा. ६ए नुमृत. बी नुश्रित. ७ ए सी डी __णः स्वज'. ८ एनीनुजा. ९ए मानोन्न'. १० ए ापुन्न. ११ सी न् । इक्रुत°. एकुत. १२ वी कुत. ११ एमपुत्रलाभव. १४ ए सी जात प्र. १५५ यं करमुष निपु. १६ सीप निपु. Page #858 -------------------------------------------------------------------------- ________________ ८१४ व्याश्रयमहाकाव्ये [कर्णराजः] निःपु(निप्पु)त्रत्वरूपं पापं येन सः । ईदृशोपि कुत इत्याह । यतस्तपो नानुजीर्णः सात्विकत्वात्तपः प्राप्य न क्षीणस्तथा महापुरुपत्वात्स्मयं लक्ष्मीसाक्षात्करणाद्वं न प्रकृतो न कर्तुमारब्धवान् । योपि तपो नानुजीर्णः स्मयं च न प्रकृतोत एवानुजीर्णकल्मपो निपापो मुनिः स्यात्सोपि सुजनेस्तपःप्रभावान्निवर्तितवैरत्वाज नीविजातैरिवाविभक्तचित्त: सद्भिः सेव्यत उन्नति प्रर्भावनां विजातः सन्नु तिमुर्त्या विभजतीत्युक्ति: ।। सुदन्तं छन्दः । स्यौ जो गे: सुदन्तम् ॥ प्रकृतोत्सवैः सोनुगतो मुदं गतैरमृतं नु पीतविनिपीत ईक्षणैः । रुचिरासितः कुञ्जरपृष्ठ आसितः सदनं प्रयातोभ्यनुयातवासवः ॥९०॥ ९०. स कर्णः सदनं राजभवनं प्रयातः । कीहक्सन् । मुदं गतैदृष्टैरतः प्रकृतः कर्तुमारब्ध उत्सवो नगरशोभादिमहो यस्तैः पौरैरनुगतस्तथामृतं नु पीतैः स्वस्वामिदर्शनानन्देन सुधां पीतैरिवेक्षणैर्विनिपीतः सहर्ष दृष्टस्तथा कुलरपृष्ठ आसितः स्थितस्तथा रुचिरमासितमासनबन्धो यस्य सोत एवाभ्यनुयातवासवोनुकृतेन्द्रः ॥ आशिष्टैर्दयितास् नृपः श्लिष्ट. । नभोधियितः नृपोधिशयितः । स्वरामास्थितैः उपस्थितः सः। यानमध्यासितैः नृप उपासितः । लक्ष्मीमनूपितैः १६ वैः सानु', १ एणः स्यत्वि. २ए णादूर्व. ३ ए योति त°. ४ ए जीर्णःक. ५५ नमैवि. ६ए भाविना जा. ७ए नतमु. ८५ क्तिः । मुद. ९ए गः मुद.१० ए कर्ण स. ११ वी रत एव प्रकृतः प्रक°. १२ बी दिमहो. १३ ए "होदय . १४ बी तैः सुखा. १५ए नातिदेन मुधा. १६ एहष दृ. १७ ए एटानु. १८ सी डी वानु. १९ एशयः नृ. २० बी यितः नृ'. २१ ए 'यितैः । नृपोधिशयिता । ल. २२ एमभूपि . Page #859 -------------------------------------------------------------------------- ________________ है० ५.१.११.] दशमः सर्गः। ८१५ नृपोनूपितः । उन्नति विजातः जननीविजातैः । मुदमुपारूढः आस्ढहर्पः। तपो नानुजीर्णः अनुजीर्णफल्मपः । उन्नति प्रविभक्तः अविभक्तचित्तैः । अत्र "लिप" [९] इत्यादिना कर्तरि वा कः ॥ स्मयं न प्रकृतः प्रकृतोत्सवैः । अत्र "आरम्भे" [१०] इति कर्तरि वा क्त ॥ गत्यर्थ । मुदं गतः सोनुगतः । सदनं प्रयातः अभ्यनुयातवासव ॥ अकर्मक । आसितः रुचिरामितः ॥ पिब । अमृत पीतैः स विनिपीत. । अत्र “गत्यर्थ" [११] इत्यादिना को वा कर्तरि ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचिताया श्रीसिद्ध हेमचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तौ दशम सर्गः ॥ - १ सी डी लिप्य इ. २ ए सी र क्तः. ३ वी त्यर्थः । मु. ४ ए गते सो. ५ ए अत्यनु. ६ वी 'मित । रु. ७ वी पीत । . ८ ए "तरिः ।। Page #860 --------------------------------------------------------------------------  Page #861 -------------------------------------------------------------------------- _