________________
७८८ व्याश्रयमहाकाव्ये
[कर्णराजः] __ भी। सुव्यक्तम् । असू । अम्न । इत्यत्र "वेटोपतः" [ ६२ ] इति नेट् ॥ केचिदस्यतर्भाव क्त नित्यमिटमिच्छन्ति । असितः ॥ अपत इति किम् । उत्पतितः॥
समर्णः । न्यणः । व्यण । इत्यत्र "संनि" [ ६३ ] इत्यादिना नेट् ॥ संनिवेरिति किम् । अदिनः ॥ कश्चित्केवलादपीच्छति । अणे ॥ अभ्यर्णमागादथ वृत्तमन्त्रे नृपे विशस्तीजसि कोपि धृष्टः । कष्टः पुमान्घुष्टगुणावबद्धातिकप्टकेशो घुपितानि कुर्वन् ॥ ५४ ॥
५४. अथ देव्युत्पातानन्तरं कोप्यज्ञात: पुमान् पुंरूपधारी सुरोभ्यणे कर्णसमीपमागान् । क सति । विशस्तौजसि प्रौढप्रतापे नृपे कणे वृत्तमन्त्रे जपितलक्ष्मीमन्ने । कीम् । धृष्टः प्रगल्भस्तथा कष्टः कपिष्यति कष्टं कृच्छू तस्य हेतुस्तथा घुटेन संबद्धावयवेन निविडेनेत्यर्थः । गुणेन रंज्वावबद्धाः संयमिता अतिकष्टा अतिगहनाः केशी यस्य सः । तथा घुषितानि नानाशब्दितानि कुर्वन् । अभ्यर्णम् । अन्न "अविदूरेभेः" [६४ ] इति नेट् ॥ वृत्तमन्त्रे । भत्रे "वृत्तः(तेः?)" [६५] इत्यादिना वृत्तेति निपात्यम् ।। पृष्टः । विशस्त । इत्पन्न "पृष" [ ६६ ] इत्यादिना नेट् ॥ कष्टः । अतिकष्ट । इत्यत्र “कपः" [ ६७ ] इत्यादिना नेद ॥
घुष्टगुण । इत्यत्र “धुपेः" [ ६८] इत्यादिना नेद ॥ भविशम्द इति किम् । घुषितानि ॥
-
१५ माथावथ, २ए 'पि सृष्टः ।
-
१ए अम् । अ. २ एणः । व्य. ३ सी अर्णम् ॥ म. डी भणः ॥ भ. ४ सी डी स. ५ ए सि नृ. ६ वी निव'. ७ ए रज्व भव । ८ए केनाय'. ९ घी सी डीशा येन सः. १० ए बीई वत्तेः ६. ११५ 'स ॥धू. १२ए अधिष्टष्टेत्यकाटेत्य'.