________________
५५४ ब्याश्रयमहाकाव्ये
दुर्लभराजः] गतिविघ्नत्वादनिन्दत् । कीहक्सती । शचीकामयितुरिन्द्रस्य सौन्दर्यादिसंपदा तुल्यं तं दुर्लभ कमित्रीच्छन्ती । अत एव तमेव ऋतीयित्री दर्शनाय गच्छन्ती॥
अतितिक्षत न स्थानं विचिकित्सुः स्वजीविते ।
अचिकित्स्ये तदा कापि शीशांसति शरान्स्मरे ॥ ८० ॥ ८०. तदाचिकित्स्यै दुर्लभदर्शनेन प्रकर्षप्राप्तत्वात्प्रतिकर्तुमशक्ये स्मरे शराब् शीशांसत्युत्तेजयति सति कापि कामिनी स्वजीविते विचिकित्सुः संशयाना सती स्थानं नातितिक्षत स्थातुं नाशक्नोत् । दुर्लभदर्शनायानवरतं तेन सह ययावित्यर्थः ।।
पीमांसमानां दीदांसमानां च तिलकं सखीम् । बीभत्समानां मेने काप्यस्य दर्शनविघ्नतः ॥ ८१॥ ८१. कापि कामिन्यस्य दुर्लभस्य दर्शनविनतो हेतोः सखीं बीभत्समानां विरूपां प्रतिकूला मेने । कीदृशीं सतीम् । तिलकं मीमासमानां भव्यमभव्यं वेति विचारयन्ती दीदांसमानां च वक्रत्वापनयनेन ऋजूकुर्वती च ॥ कामयमानः । अत्र “कमेणि" [२] इति णि ॥ ऋतीयमानः । अन्न "ऋतेमयः" [३] इति डीयः ॥ गोपायिता गोप्ता । धूपायितुः धूपिता । विच्छायितारम् अनुविच्छिनी ।
पायित पणिनी। पनायिभ्याम् पनित्री । कामयितुः कमित्री । ताप भन्वतितारम् । अत्र "अशवि ते वा" [0] इति वायादयः ।
१ डी भ कामि. २एबीतीयत्री'. ३ सी डी 'स्ये तदा दु. ४डी १ सय ५ बी डीई कुर्वन्ती च. ६दी °णायत. ७बी तीयत्री. सा 'तीयती भ. ही तीयन्ती अ.