________________
७८०
व्याश्रयमहाकाव्ये
[कर्णराजा
४४-४७. काचिद्देवी कर्णक्षोभलक्षणकार्यासिविलक्षा सत्यञ्ज. दलानि क्रीडाकमलपत्राण्यकर्तीच्चिन्छेद । विलक्षो हि पत्रकर्तनभूविलेखनादि कुरुते । किं कृत्वा । विलक्षामुं कर्णमुक्त्वा । कीदृक्सती। कर्णमनःक्षोभनार्य निनृत्सुनर्तितुमिच्छुस्तथा 'निनतिषू नर्तितुमिच्छू ध्रुवौ यस्या: सा च । कीदृशममुम् । चिकर्तिपूनपिच्छेत्तुमिच्छूनपि रोद्भुमिच्छूनपि वा शत्रूनपीत्यर्थः । अचिकृत्सुं जितद्वेषत्वात्प्रतिकर्तुमनिच्छु तथोच्चिच्छ्रुत्सावपि । अपिरत्रापि योज्यैः । क्रीडितुमिच्छावपि मित्रेपीत्यर्थः । अचिच्छर्दिषु जितरागत्वात्क्रीडितुमनिच्छुम् । कथमुक्त्वेत्याह । हे राजन्नदिदरिद्रिपुर्दरिद्रः सन्नदरिद्रीभवितुमिच्छर्ना नरो लक्ष्मी देवतां दारिद्योच्छेदाय भजेत सेवितुमर्हति । कीहक्सन् । तपोभिः कृत्वा दिप्राग्दरिद्राँसुर्दिदरिद्राँसुः कृशीभवितुमिच्छुस्तै रङ्गं यस्य स त्वं तु विसिस्मयिष्वाश्चर्यभूतैयाशिशिषुश्रिया सर्वाङ्गं व्याप्तमिच्छन्त्या लक्ष्म्या राज्यश्रिया पिपविष्यमाणः पवित्रीकर्तुमिष्यमाणः सन्नङ्गेरिरिष्यसे गन्तुमिष्यसे सेवितुमिष्यस इत्यर्थः । अत एव । आ विस्मये । तमिस्र तिमिरं चिकरीषत्क्षेप्नुमिच्छाजिगरीषेद्वसितुमिच्छ प्रचण्डमित्यर्थः । तेजोगदीप्तिस्त्वा त्वामधीशं राजानमलिजिषति प्रकटयितुमिच्छति तस्माद्धि स्फुटं यत्तपो भिक्षुकभिक्षाचरैरादिदरिष्यतेगीचिकीर्ण्यते तत्तपस्त्वया कि केन हेतुना दिधरिष्यते ।
१ए दे विल. २ ए तीचिच्छे'. ३ ए सी डी लेपना. ४°क्षासु क. ५ सी क्षोभाय. ६ एबीई य ननृ. ७ ए प्रतिनि. ८ ए पूर्नेतितु ९ई सा। की'. १० ई पि श°, ११ ए त्सु चित'. १२ ई तुमिच्छु १३ १
ज्यः । कीदि. १४ ए जिगत. १५ वी पुदरि. १६६ लक्ष्मीदे. १७ डी द्रासु कृ.१८ ए °द्रातुकृमीभी. १९ए "स्तमुरग य. २०एईविसस्म.२१५ तयाः शि. २२५ यी°माण स.२३ ई रिरध्य'. २४वी से रन्तु .सी से पन्तु.२५ए °से. २६ ६'ये । तिमि. २७ ए मिस्रा ति . सी ई मिश्रा ति°. २८ ए रीपत्क्षेपु. मिच्छाजि . सी रीपुत्क्षे०.२९ ए पसि.३० सी डी तेत'. ३१ वीना दपिरि .