________________
य
[है० ४.४ ४६ ] दशमः सर्गः।
७८१ धङ् अन्तर्भूतणिगध: सकर्मक । धेर्तुमिष्यते चरितुमिष्यत इत्यर्थः । तथा चेत्त्वमुच्चित्सु कोपेन हन्तुमिच्छु सन् पिपृच्छिषुमुक्तरीत्या प्रष्टुमिच्छं मां निहनिप्यसि चपेटादिना ताडयिष्यसि । तथा चत्त्व छद्म ध्यान्यहं मौन्यहमित्येव माया चिचर्तिपुन्थितुमिच्छुश्चिकीर्षुः सन्नुत्तरं पूर्वपृष्टप्रतिवचन न करिष्यसे च तत्तदा तितृत्स्वा जिघास्वा मयामुना प्रत्यक्षेणाब्जेन कृत्वा त्व तर्दिप्यसे हनिष्यस इति ।। जरित्वा । ब्रश्चित्वा । इत्यत्र “जुबैश्च क्त्वः [ ४१ ] इतीद ॥ देवित्वा धृत्वा । इत्यत्र "उदितो वा" [ ४२ ] इति वेद ॥ .
क्षुधितम् । क्षुधित्वा । उपित । प्रोपितवान् । उपित्वा । इत्यत्र “शुध्०' [४३ ] इत्यादिना-इट ॥ यइलुपि वावसितम् । यङ्लुपि नेच्छन्त्यन्ये । वावस्तवत् ॥
लुभित । लुभित्वा । अञ्चित । अञ्चितवत् । अञ्चित्वा । इत्यत्र "लुभि०" [४४] इत्यादिना-इद ॥
अभिपूतम् परिपूतवत् पूत्वा पवितः पवित्वा । अफ्लिष्टम् । क्लिष्टवती क्लिष्ट्वा अक्लिशितौ क्लिशित्वा । इत्यत्र "पू" [४५] इत्यादिना वेद ॥ सोढा सहिता । अलोधरि विलोभित्री। अनेष्टा एपित्रीः। रोष्टा अविरोपिता।
१ वी धृड़ा अ° २ ए धर्नुमि'. ३ ए °च्चिभृत्सु को'. बी ई चिभृत्सु. ४ ए बी मित्सु स. ५ ए मिच्छु मा. ई मिच्छ मा. ६ ए मौनाह'. ७ ए °त्येव मा. ८सीई °या विवर्ति'. ९ ए पुग्रन्धि १० डी प्रथितु. ११ मित्सुश्चि. १२ ए समुत्त १३ ई न क. १४ सी डी प्यसि च. १५ ए च वत्त. १६ ए त्वा स्व तदिष्य १७ ए सी से इ. १८ वी सी वश्च क्त्वः. १९ ए क्षुपित्वा. २०ई पित । प्रो. २१ ए सी त । प. २२ ए मलिष्ट'. २३ एटा पषि. २४ ए त्रीः । रोष्टा । रोषित्रीश्च वि. डी श्रीः । राष्टा.