________________
७८२ ख्याश्रयमहाकाव्ये
[कर्णराजः] रेष्टा रेपिग्री । हत्यत्र "सहलुभ" [४६] इत्यादिना वेद ॥ कश्चित्तु पठति । अशिभृग्स्तुशुचिवस्तिभ्यस्तकारादौ वेद । अष्टा अशितो। भर्ता भरिता। असम्नोत्री म्नवित्री । शौकीम् शोचिता । वस्त्रो वसित्री ॥ तथा रु-नु-सु. दुभ्योपरोक्षायां वेट् । रोत्री रविता । प्रणोत्री नवितारम् । सोता सविता । अदोत्रीम् दविता ॥
इंवन्त । दुयुपुः अदिदेविपुः। ईर्सत् अदिधिषु । विभ्रेक्ष्यमाणाम् बिभ्रजिषसि । अधिप्सुम् दिदम्भिषो । शिश्रीपसे आशिश्रयिपुम्। युयूपुम् यियविषु । अनूनेषु प्रोणुनविष्यमाणा । बुभू[ः विभरिपु । जीप्सुः जिज्ञपयिष्यसे । सिपास्वा सिसनिपु । तितस्यते तितनियमीण । प्रपित्सुः आपिपतिप्यसे । बुचूlसे विवरीपुः । ऋदन्त । तितीर्खा अनुत्तितरीधैं । दिदरिद्रौसु। अदिदरिदिपुः । अत्र "इवृध." [४७ ] इत्यादिना वेट् ॥ भरेति शवा निर्देशो यड्लुपो बिभतेश्च निवृत्यर्थः । वुभूपुः । बिभतेरपीच्छन्त्येके । इडभावपक्षे गुणमपि । विभप्ः बिभरिपु । तन्मतसंग्रहार्थ कृतगुणस्य भृगो निर्देशस्तेनेदभावपक्षेपि गुण स्यात् ॥
अरिरिष्यसे । विसिसयिप्वा । पिपविष्यमाणः । अजिजिपति ।
२३.
२०२५
१ थी पिती ।. २६°चिव्यस्ति'. ३ एता । सा. ४ बी श्रीम् । शो'. ५ सी डी फ्री शो. ६ एशोतिता. ७ ए °था ऋतुपुसु. डी था कनु. ८ सी रुतुई. ९ ए इद् च । दु. १० एनक्षमाणा वि. ११ वी युयपुम् । वियिवि. १२ ए 'यू' यि. १३ ए नूपुः प्राणु. १४ ए °माणो । उ. १५ डी निपु. । ति. १६ डी माणा प्र'. १७८°ण | प्रेपित्सु मा. १८ सी "पित्सु भा'. १९ वुष्य . २० ए सी रीपु । ऋ. २१ ए पु । दद. २२ डा
द्रामः . २३ ए अदद. २४ सी रिद्रपु । अ. २५ ए दिपु । अब २६ ए भरति. २७ ए पी सी डी तिशिवा. २८ डी रिपुः । त. २९ सी गोनिद'. ३. सी निदेश'. ३१ ए यिपा । पि.