________________
[ है० ४.४५० ]
दशमः सर्गः।
७८३
अशिशिषु । चिकरीपत्। आजिगरीपत् । दृड् । आदिदरिष्यते। पृङ् । दिधरिष्यते। पिपृच्छिपुम् । अत्र "ऋस्सि." [ ४८ ] इत्यादिना-इट् ॥
निहनिष्यसि । करिष्यसे । अत्र “हनृत. स्यस्य" [ ४९] इतीद ॥ कृतत कुतैः वा। चिकृत्सुम् चिकर्तिपून । उच्चिचत्सुः । चिचर्तिपुः । निनृत्सुः प्रनिनतिषु । उच्चिच्छ्रुत्सौ अचिच्छर्दिपुम् । तितृत्स्वा तर्दिष्यसे । अत्र “कृतचूत.” [५० ] इत्यादिना वेट् ॥ असिच इति किम् । अकर्तीत् ॥ स्वस्त्वं गमिप्यस्युत गंस्यतेधिजिगांसुनान्तः किमपीह मोक्षः । यत्तेधिपूर्व जिगमिष्वभिख्यां स्त्रैणं प्रति पँस्नवितासि नान्तः ॥४८ उक्ष्णा या स्नोष्यत आशु शैलैरुत्क्रस्यतेब्धेः क्रमिाथ वौः । भूर्वा ऋमित्री ऋमितासि मां त्वं तदा प्रकल्प्सासि रतौ विवृत्साम्
॥४९॥ पाता न मां त्वं शकिताप्यशत्क्रीमखेदिता यद्यधुनातिखेत्रीम् । क वेदिता मां ननु मृत्युवेत्रीं यत्कृत्ययोद्धापि न बोधिता किम्
॥५०॥ श्वेत्ता त्वमश्वेदितवन्मयासि वृतः श्रितः कीर्णहियेत्युदित्वा । स ऊर्गुतो ध्यानयुतो जिघृक्ष्वा करेण निलूनभिया कया चित्
॥५१॥ १ए गामुना . २ ए भिख्या स्त्र. ३ ए प्रलवि. ४ सी दा स्तोष्य. ५ ए रुत्कस्य. ६ ए तानचौर्वः. ७ ए कस्स्फामि. ८ ए त्व शकि, १ एनभया.
१ए शिपुः । वि. ५ वी ते । धुंड्. ३ ए सी पु । अ. ४ ए नृत स्य'. ५ बी तैपु वा. ६ बी चिकिति'. ७ ए चिमृत्सु. ८ ए तिषु । नि° ९ए रसुः नि. १० ए डी सिंषुः। उचिनृत्सौ अविच्छ. ११ ए डीपु । ति . १२ ए तमृत्यत्सा . सी तमृतेत्या.