________________
७८४
व्यापमहाकाव्ये
[कर्णराजा
४८-५१. कया चिद्देव्या निल्नभिया निर्भययात एव करेण कृत्वा जिघृश्वा तं ग्रहीतुमिच्छन्त्या सत्या ध्यानयुतो योगी स कर्ण ऊर्तृत आच्छादितः स्वाङ्गेन व्याप्त आश्लिष्ट इत्यर्थः । किं कृत्वा । उदित्वा । किमित्याह । हे राजंस्त्वद्गत चित्तत्वात्तेभिख्यां कर्ण इति नामान्तैश्चित्तेधिपूर्व जिगमिवधिजिगमिपु पठितुमिच्छु स्मर्तुमिच्छु वा स्त्रैणं देवागनौघं प्रति लक्ष्यीत्य यदसि त्वं न प्रेसविता नाईहृदयीभवसि न प्रसीदसीत्यर्थः । तत्त्वं किं स्वर्गमिष्यस्युताथ वेह लक्ष्मीगृहेन्तश्चित्ते किमध्येज्ञेयं रहस्यमधिजिगांसुना पिपठिपुणा जपतेत्यर्थः । त्वया मोक्षो गंस्यते । ईदृशैस्तपोजपैः स्वर्गापर्वग! स्वप्नेपि ते दुर्लभा. वित्यर्थः । अथ वा यदोक्ष्णा वलीवन स्तोप्यते पय: क्षारिष्यतेथ वा यदा शैलैराशूत्क्रस्यत उध्वं यास्यतेथ वा यदौर्बो वडवा मिरधेः सकाशालमिता गन्ता निःस रिप्यतीत्यर्थः । वा यही भूः पृथ्वी क्रमित्री स्वपदाभ्यां संचरिष्यतीत्यर्थः। तदा त्व मां क्रमितासि गमिष्यसि सेविप्यस इत्यर्थः । तथा तदा रती निधुवनविपये विवृत्सां प्रवर्तनच्छा प्रकल्सासि विधास्यसि फ्लप् अन्तर्भूतणिगर्थः सकर्मकः । यदोक्षादीनां #श्न(न)वादि भविष्यति तदानया देव्या सहाहं रस्म इति त्वया
१ वी तं गृही. २ सीत्वादित्वादिशकि. ३ ए 'दित्या । कि. ४ ए त्वामि । ५ बी सी डी न्तश्चेतस्पधि . ६ ए मिपु प०. ७ ए मित्सु स्म'. ८ ए लक्ष्मीक. ९ ए प्रश्नवि . १० ए दयाभ. ११ वी गंगमि. १२ ए हेतचि. १३ ए प्यजेय. १४ ए गासना. १५ ए क्षो गम्यते. १६ एवों स्व. १७ए यथायवोषणा. १८ ए सी डीन स्तोध्य. १९ एतेय वा. २० ए राक २१ए शाक्रमि. २२ बी सी दा यदा भू.. २३ ए °थ्वी कृमि २४ ए व ना क्र. सी त्व मा क. २५ ए सेथिध्य. २६ ए विमृत्सा. २७ ए नेच्छाम. २८ सी सि कृप्. ए सि कर म. २९ ए 'न्तभूत'. ३० ए यदाक्षादीना प्र. ३१सी प्रस्तवनादि, सी प्रस्तावनादि. ३२ ए 'प्यसि तयान.