________________
[ है० ४ ४.५१.]
दशमः सर्गः।
७८५
तीब्रोभिग्रहः कृतोथ वेत्यहं जानामीत्यर्थः । परमधुना संप्रति मां यदि त्व न पाता स्वागमङ्गामृताम्वादनेन न रक्षसि । कीदृशीम । अशक्री कामगरजर्जरीकृतत्वात्किचिदपि कर्तुमममर्थामत एवातिग्वे त्रीमत्यन्तं दीनीभवन्ती परितमीभवन्ती वा । यत विदत्परिताप इति केचित्पठन्ति । कीहाः संस्त्वं शकितापि समर्थोपि । अत एवाग्वेदिता'यदीनोपि । तदा नन्विति प्रश्ने । पृच्छामि त्वां मां क वेदिता लभमे यतो मृत्युवेत्री त्वदुपेक्षायां कामाग्निदाहातिरकेण मरणे वर्तमाना मृत्योर्लन्धी वाद्य श्वो वा मे मृत्युभावीति मृत्योर्विचारिकां वा । तस्माद्यत्कृत्यबोद्धापि यच तत्कृत्यं च यत्कृत्यं स्वयमग्विन्नगतेन विन्नाशक्तपालनलक्षणं महाधर्मकृत्यं तस्य बोद्धापि सर्वशास्त्रेषु लोके च प्रसिद्धत्वा ज्ञातापि मन्कैिमिति न वोधिता न जानासि नस्याकरणान् । तस्मान्मा रक्षेति तात्पर्यार्थः । यद्वा कि वहूक्तेनं श्वेत्तापि । अपिरध्याहार्यः । जापवशेनाव्यक्तं वदन्नयनङ्गीकागन्मां त्यजन्नपि वाश्वेदितृवढ्यक्ताक्षर मामालपन्निवात्य जन्निव वा त्वं मया वृतो भर्तृत्वेन वरित: श्रितश्चासि यतः कीर्णव्हिया त्यक्तलजयेति ।। कोपं जुघुक्षन्निजुगूहिपुः खं नृपः पुपूषन्नतितिक्षतेतत् । उड्डीनवद्विघ्नभयः स लग्नो ब्रह्मण्यनुड्डीनसमाधिशूनः ॥५२॥
५२. नृपः कर्ण एतदप्सरःकृतमनुकूलोपसर्गवृन्दमतितिक्षताक्षा. म्यत् । कीक्सन् । कोपं जुघुक्षन्निरुन्धंस्तथा स्वमात्मानं निजुगूहिपु१ए पन्निति. २ सी उदीन डी उडीन'. ३ ए भवः स. ४ ५ °ण्यमुड्डी'.
१ सी ग्रह कृ. २ ए 'ह कुतो'. ३ ए मर्थीम. ४ बी सी वन्ती वा. ५ एभते य. ६ ए त्योप्त्री वा. ७ए °पि त्वत°. ८ वी सी 'त्य य.९ ए °न्किगिति. १० ए डी तनावे. ११ ए पव्यसेना. १२ ए प्यनदगीकारान्यात्य. १३ वी ङ्गीकरा. १४ ए डीई पिवे. १५ ए दिशव. १६ ए डी नामाल'. १७ निर्वा त्व. १८ एरिता श्रि. १९ बी सी डी निजगू.