________________
[है० ४.४.४१ ]
दशमः सर्गः।
७७९
सेवितुमिच्छन्त्या मयानुत्तितरीष्वगाधलावण्यामृतनिमग्नत्वेनोत्तरीतुमनिच्छु चक्षुस्त्वयि विषये मुधा निरर्थकं तितस्यते दर्शनाय विस्तारयि. तुमिष्यते । यतः कीदृश्या । शुकधुनी निर्जलनदी तितीर्वानुरागरसरहितत्वाच्छुकनदीतुल्यं त्वा दु.खकारि निरर्थकं चाभिलपंन्येत्यर्थ इति ॥ दिमाग्दरिद्रासुतनुस्तपोभिलक्ष्मी भजेतादिदरिद्रिपुर्ना । विसिस्मयिप्वा पिपविष्यमाणोरिरिप्यसेनेंशिशिपुश्रिया त्वम्॥४४॥ तेजस्तमित्रं चिकरीपदाजिगरीपदास्त्वाजिजिपत्यधीशम् । त्वया तपः किं दिधरिष्यते तद्यद्भिक्षुकैरादिदरिष्यते हि ॥४५॥ पिपृच्छिषु मां निहनिष्यसि त्वं करिष्यसे नोत्तरमुच्चित्सुः । चिचर्तिपुश्छद्म च चेतितृत्स्वा तर्दिप्यसेन्जेन मयामुना तत् ॥४६॥ चिकर्तिपूनप्यचिकृत्सुमुच्चिच्छ्रुत्सावचिच्छिर्दिषुमित्यमुं द्राक् । उक्त्वा निवृत्सुः प्रनिनर्तिपुभ्रूः काचिद्विलक्षाजदलान्यकीद
॥४७॥ --------- - - - ------- . - ---- -- १ एग्ददिद्रा . २ ए क्ष्मी भु. ३ ए ई जेयादि. ४ ए विस्म'. बीई विसस्म. डी वि जिस्म ५ सी डी रिरध्य. ६ ई रिषिस'. ७ ए सी मिश्रा चि.बी मिश्रं चि. ई मिश्रा चि” ८ई दिधिरि'. ९ ए बीई °च्चिभृत्सु १० डी तहिंध्य. ११ ए चिच्छेदि. १२ ए उक्ता नि. १३ ई निनित्सुः. १४ ई चिदल. १५ ए वी ई तान् || का.
१ ए त्वेन त्वत्त'. सी त्वेनत्त. ई वेन तूत्त. २ ए कधनी. ३ सी डी तीन. ४ ए ममहि. ५ ए दु.रकका . बी दुरकका . ६ वी 'भिलाप. ७ ए पन्तेत्य.ई पन्तीत्य.