________________
व्याश्रयमहाकाव्ये
[ कर्णराजः]
डीभवितुमिच्छना कामाग्निना विभ्रक्ष्यमाणां देग्धुमिध्यमाणां मां किमिति विभ्रजिपस्यनगीकारेण 'दग्धुमिच्छसीति । अलज्जामित्यत्रेतिशब्दो भिन्नक्रमेत्र योज्यः ॥ मानाद्यया जिज्ञपयिष्यसे न य॒से नापिपतिप्यसे न । शीप्सुः प्रपित्सुर्विवरीपुरास्तां ध्यातासि चित्ते सिसनिष्वलजः
॥४२॥ ततः सिषावा तितनिप्यर्माणमुदा मया शुकधुनी तितीर्वा । तितस्यतेनुत्तितरीपु चक्षुर्मुधा त्वयीत्येष कया चिदूचे ॥४३॥
४२. ४३. कयाचि हेव्या एप कर्ण ऊचे । कथमित्याह । यस्मात्वं यया सुभगया मानात्सौभाग्याहंकारान्न जिज्ञपयिष्यसे न तोषयितुमिष्यसे न वुवूय॑से याचितुं सेवितुं वा नेष्यसे न चापिपतिष्यस आगन्तुमपि नेष्यसे । आः खेदे कोपे वा । तां नायिकां सिसनिपुः सेवितुमिच्छरलज्जा यस्य स निर्लज्जोसि त्वं चित्ते ध्याता स्मरंसि । कीहक्सन् । ता ज्ञीप्सुस्तोषयितुमिच्छुः प्रपित्सुर्गन्तुमिच्छर्विवरीषुः सेवितुमिच्छंश्च । ततस्तस्माद्धेतोस्तितनिष्यमाणा त्वद्रूपातिशयदर्शनाद्विस्तारयितुमिष्यमाणा मुद्यया तया । अत एवं रागोल्लासेन सिषास्वा त्वा
१ ए वूपसे. २ डी पुरीस्ता. ३ ए 'निष्टल'. ४ एमाणः मु. ५३ शुष्कधु ६ ए तीर्था । ति". ७ए धुर्मधान्वयी". ८ डी त्वयात्ये . ९ या सीडी चे ॥ एष कर्णः क.
१ ए °ना विवक्ष्य. २ई भ्रमि'. ३ ईणा कि. ४६ दगुमि. ५ बी सी डीई हेन्योचे. ६ई भया. ७ ए ध्यते न. ८ए प्यते न. ९ ए °स्य नि. १० ए रप्ति । कीदृक्सशास्ता शी. ११ ईसा जीप्सु. १२ए मित्सु प्रसी मिच्छवि . १३ ई पिच्छुर्ग'. १४ सी डी छुस्तत • १५ वी तत्तस्मा'. १६ ए द्विस्तर. १७ सी डी च रा.