________________
७७७
[है. ४.४.४१] दशमः सर्गः । अधिप्सुमाशिश्रयिषु युयूर्षु शिश्रीषसे किं नै दिदम्भिषो माम् । बिभ्रक्ष्यमाणां यियविष्वनङ्गानलेन विजिपसि त्वमाः किम्
॥४०॥ धार्थ्य बुर्बिभरिष्वलज्जामितीङ्गित काचिदर्जुनूषुः । भावबलात्मोणुनविष्यमाणा तालं बिभर्षुः सहसा तमूचे ॥४१॥
४०. ४१. काचिद्देवी सहसा रत्यादिपरवशत्वेनापर्यालोचितमेव तं कर्णमूचे । कीदृक्सती । कर्णदर्शनाद्भावै रत्यादिभिर्बलात्प्रोणुनविष्यमाणा व्याप्नुमिष्यमाणात एवालजां निर्लज्जतां विभरिपुं पोषयितुमिच्छ धारचितुमिच्छ वा धाय प्रागल्भ्यं वु पुरत एव चेङ्गितं स्मरचेष्टितमनूणुनूपुः प्रकटयितुमिच्छरत एवं च तालं चच्चपुटादि विभपुर्धारयितुमिच्छुस्तालं वादयन्तीत्यर्थः । कथमूच इत्याह । हे दिदम्भिषो 'दैम्भितुमिच्छो मां किमिति न शिश्रीषसे न सेवितुमिच्छसि । किंभूतामधिप्तुं दम्भितुमनिच्छं तथाशियिपुं सिसेविपुं तथा युयू(मोलिगितुमिच्छं तों आः खेदे थियविष्वङ्गानलेन संव
१ई शिप्रियि'. २ ए यिपु यु. ३ ए न विद. ४ सी ईजिप". ५ ए त्वमा कि. ६ ए °ष्य विभू. ७ डी बुर्भूर्यु ८ ई भूपुर्वि'. ९ए विभ. १० डी मितागि ११ ए नूर्णनू.
१ ए कर्ममू. २ ई भिवला. ३ वी णु वि. ४ ए माणो व्याप्नुमि. ५ सी मिच्छुरतxxएव च ता. ६ डी लज्जा नि'. ७ सी ई रिपु पो. ८ ई पु प्रोष. ९ ए तुनिच्छु. १० एमिच्छ वा. ११ ए पाष्टय प्रा. १२ ए भूपुर. १३ ए मचूर्णनूपुः. १४ ई नूर्णन. १५ बी सी डी व ता. ई वथ ता. १६ ए पोर्दम्भि. १७ ई दन्दम्मि. १८ ए निच्छुत'. १९ ए ई शिश्रीपु २० ई पु त°. २१ ए पुना लि. २२ सी डी मालजि. २३ ई तिमि. २४ ए था आ खे'. २५ बी दे ययिवि. २६ ए नानले.