________________
७७६ व्याश्रयमहाकाव्ये
[कर्णराजः] लब्ध सैनिन्दमवोचत् । यतः कीदशी । वेणुगीत्या वंशस्य गानेन कृत्वा रोत्री वदन्ती प्रणोत्री च परमार्थतः कर्णरूपसौभाग्यादि स्तुवती च । कथमित्याह । हे राजञ् शोकी त्वद्विरहदुःखेन सशोकां तथादोत्रीमसन्तापिका त्वमेव मे प्रिय इति प्रतिज्ञया ते सुखयित्रीमित्यर्थः । मामसि त्वं किं दवितानङ्गीकारेण किमिति संतापयसि तर्थी त्वं मां ने किं शोचिता हा मद्विरहेणासौ वराकी दुःखितेत्येवं किं न शोचसि किं वा मां न रविता नालपसीति ॥ . सोतेष कोपं सविता क्षमा वा दुपुरस्मानदिदेविषुर्वा । इतीसंदूहार्दिधिपुस्मरान्या ससार नाधीतमपीह गीतम् ॥ ३९ ॥
४०. अन्या देवीह कर्णविपयेधीतमपि पूर्वपठितमपि गीतं न सस्मार । यतः कीदृशी । ईसन्विवर्धिपुरूहो यस्याः सा वितर्काकुला । कथमित्याह । एष कर्णः कोपं मद्ध्यानस्य विनाधायिका ऐता इति क्रोधं सोता जनयिता सु प्रेसवेश्वर्ययोः । वाथ वा संप्रति प्रशान्तत्वाक्षमां सविता तथैषोस्मान्दुापू रिरंसुरदिदेविषुर्वेति । तथार्दिधिपुः कर्णरूपदर्शनाद्विवर्द्धिपुः स्मरो यस्याः सा कामविह्वला च ॥
१५
१६
१एमा व दु. ई मा च दु. २ ए तीत्सपूहा'.
३ ए °ह गतिम् .
१डी ग्ध तमिदम. २ सी समिदम'. ३ ए यत की. ४ ए °तीत । क. ५ डी पीससन्ता. ६ ए या त्व गा न. ७ सी त्व मा किं न शो'. ८ डी मा किं न शो ९ वी न शो. १० एति सौते'. ११ एपि गी'. १२ वी ईच्छवि . १३ ए 'तकांकु. १४ ए एसा इ. १५ ए क्रोध सो. १६ डी सोता ज. १७ यी सीडीई °ता से प्र. १८ सी डी प्रशवै . १९ डी मुरादि. २० वी दिपु स्म'.