________________
[है० ४.४.४१ ] दशमः सर्गः।
৩৩৭ णादिभयस्यापनायिका । कथमित्याह । एष कर्णोनेष्टोपि वशित्वान्निःस्पृहोपि नोस्मानेपित्री साभिलापाः सतीने न सोढा कि तु सहितव श्रमिष्यत्येवेत्यर्थः । यतोविरोपिताक्रोधनोथाथ वा चेद्यदिरोष्टा कोत्स्यति तदाप्येप कर्णोनिदयालुत्वादोग्यतो रौद्रेणास्मान्न रेष्टा ने हनिष्यतीति ॥ भर्तासि शच्या भरिता नु भानां व्योमाशिताष्टा च दिशस्त्विपेति । जगावसंस्तोव्यपरा स्तवित्री वस्युत्तरीयं वसनं वसित्री ॥ ३७॥
३७, असंस्तोत्र्यपरिचितादृष्टपूर्वेत्यर्थः । अपरा देवी कर्ण जगौ गायति स्म । कीदृशी सती । उत्तरीयमुपरितनं वस्त्रं वरुयेकेन करेण परिदधाना । तथा बसनं पारिशेष्यादधोवस्त्रमपरकरेण वसित्री। कर्णस्य मनःक्षोभनाय वस्त्रपरिधानमिपेण स्तनाद्यवयवान्दर्शयन्तीत्यर्थः। तथा स्तवित्री कर्ण स्ववशीकर्तु गीतमध्ये वर्णयन्ती । कथमित्याह । हे राजंस्त्वं विपा कृत्वा व्योमांशिता सिता व्यापक इत्यर्थः । दिशश्चाष्टा व्यापकस्तदसि त्वं शच्या भर्ता नु किमिन्द्रः । भानां नक्षत्राणां भरिता नु भर्ता वा किं वा चन्द्रोसीत्यर्थः । इन्द्रचन्द्रौ हि व्योम दिशश्च विपी व्याप्नत इति ॥ शोक्रीमदोत्री दवितासि किं मां न शोचिता किं रवितान किंवा । रोत्री प्रणोत्रीति च वेणुगीत्योपालब्ध तं श्रीनवितारमन्या॥३८॥ ३८. अन्या देवी श्रीनवितारं लक्ष्मीदेव्याः स्तोतारं तं कर्णमुपा
१ ए भासि. २ ए सी तासि किं. ३ ई च वीणु ४ बी लम्ध त.
१ई णादलयस्थाप. २ ए टाभि व.ई 'टा व. ३ सी डी ई त्वानिःस्पृ. ४ ए तीना न. ५ ई क्रोस्यति. ६ ई तो रोयेण नोमा'. ७ सी डी रौद्यणा. दए नेणोस्मानारे. ९ ए न हिनि'. १० सी डी हरिष्य. ११ ए परिक. १२ ए मासिता. १३ सी डी प्रशिता. १४ ए भत्ता नु. १५ ए पा वामु.