________________
७७४
घ्याश्रयमहाकाव्ये
[ कर्णराज.]
रोगणो रमौको लक्ष्मीभवनं प्रपेद आगतः । कि कृत्वा । रमौकोञ्चित्वा पुष्पगन्धादिभिः पूजयित्वा । किभूतम् । ध्वजैः कृत्वा दिशोञ्चितवत्पूजितवत्सर्वदिग्व्यापकध्वजान्वितमित्यर्थः । तथाभिपूतं चन्दनच्छटादिना पवित्रम् । तथा मां पृथ्वीस्थं लोकं परिपूतवद्दारियमलोच्छेदेन पवित्रितर्वन् । तथा वपुः स्वाङ्ग पवित्वा वेषेण संस्कृत्य । तथा कलाश्च गीतनृत्तादिकाः पूत्वा सतताभ्यासेन निर्मलीकृत्य । तत्र्या करावक्लिशितौ क्लिशिन्वा क्लिष्ट्वांसमक्लिष्टमथेह काचित् । भावैवपुः क्लिष्टवती विलोभित्र्यलोब्धरि क्ष्माभुजि दत्तदृष्टिः ॥३५॥
३५. अथेह रमौकसि काचिदेवी भावैः सात्विकै रत्यादिभिर्वा कृत्वा वपुः क्लिष्टवत्यपीडयत् । राज्ञि भावानां निरर्थकत्वाद्वपुःक्लेशमेव चकारेत्यर्थः । कि कृत्वा । अक्लिशितावपीडितो मृदू इत्यर्थः । करौ तच्या वीणया कृत्वा क्लिशित्वा वादनाय तत्र्याघातेन पीडयित्वा तथाक्लिष्टमंसं स्कन्धं वीणादण्डस्थापनेन क्लिष्टा वीणां वादयित्वेत्यर्थः । कीहक्सती । विलोभित्री साभिलाषात एवालोब्धरि वशित्वान्निःस्पृहेपि क्ष्माभुजि कणे दत्तदृष्टिः ॥ न नैष सोढा सहितैव किं त्वेषित्रीरनेष्टाप्यविरोपिता नः । रोष्टाथ चेन्नौय्यत एप रेष्टेति भीतिरेषित्र्यपरा ननर्त ॥ ३६ ॥
३६. अपरा काचिद्देवी ननर्त । कीटक्सती । भीतिरेषित्री मर१ डी फिवास. २ ए तीवलो'. ३ सी ता न । रो. ई ता ना । रों. ४ ए टाप्य चे. सी 'टा चे १ए मौकाचि. २ ए दिशोंचित'. ३ ए °भिभूत. ४ ए ई तच्छ । ५ ए च्छेदन. ६ ए वत । त°. ७ ई पूवी स. ८ ए भावे सा. ९ थी करित्या . १० ए वपु कि. ११ ए तो पूदू. ई तो पटू३ । १२ ए 'मिची सा. १३ ए ती रे.