________________
[है० ४.४.४१.]
दशमः सर्गः।
७७३
खण्डशः कृत्वा जरित्वा क्षयं नीत्वा च तथाध्वनि व्योम्नि देवित्वा क्रीडित्वा तत्रैव हारि मनोज्ञं यथा स्यादेवमुपित्वा स्थित्वापि । योपीश ईश्वरः पृथ्व्यां हार्युपित्वास्तभूभृति क्षीणनृप आधारे द्यूत्वा व्यवहृत्य स्थितः स्यात्स क्षुधिन्वा सर्वर्द्धिक्षयानुभुक्षितो भूत्वा देशान्तरं यातीत्युक्तिलेशः ॥ गुहासु यद्वावसितं वने वा वावस्तवत्तैक्षुधितं नु रक्षः । दृशो लुभित्वा लुभितालकश्रि शक्राञ्चिताशां तिमिरं निराश॥३३॥ ___३३. यद्गुहासु वावसितमत्यर्थ स्थितं यच्च वने वा वनगहने वावस्तवत्तत्तिमिरं दृशोक्षीणि लुभित्वा व्याकुलीकृत्य शक्राञ्चिताशा पूर्वा निराशाभयड्यापेत्यर्थः । कीहक्सन् । लुभिता आकुलीकृता येलकाः केशास्तद्वच्छ्रीर्यस्य तत्सर्वदिक्षु प्रसृमरं कृष्णं चेत्यर्थः । अत एव क्षुधितं नु रक्षो बुभुक्षितराक्षस इव। तदपि हि गुहाँसु वने वावसति विसंस्थुलवालं च स्यादत एवं रोद्राकारत्वाल्लोकहशो व्याकुलीकरोति स्याद्यप्यत्ति च ॥ दिशो ध्वजैरश्चिनवद्रमौकोश्चित्वाभिपूतं परिपूतवत्क्ष्माम् । वपुः पवित्वा सुकलाश्च पूत्वाप्सरोगणोथो पवितः प्रपेदे ॥ ३४॥
३४. अथो तिमिरप्रसरणानन्तरं पवितो रूपादिश्रिया पवित्रोप्स१ ए ई वा चाव. २ ए त्तक्षुधि. सी त्तपुधि° ३ डी त तुर° ४ °कोग्जित्वा ५ ए वक्ष्याम्. सी वतक्ष्मा. ६ सी डी वा स्वक. ७.ए पेदेः । अ०.
१ सी डी तथा”ि. ई तथावं. २ ए यक्षाव'. ३ ए तमित्य. ४ सी वा वावस्त'. ५ ए बी ने वा वाव. ६ ई क्षद्या. ७ ए °द्याप्येत्य'. ८ ए °भित्वा आ. ९ वी सी लका के'. १० ए हि सुगुहासु भुव. ११ई हाव. १२ ई स्थुल वा. १३ वी सी डी व च रौ. १४ ए "वालोक. १५ई ख्याधिप्य. १६ वी "विता रू. १७ विवोप्स.