________________
७७२
व्याश्रयमहाकाव्ये
[कर्णराजः]
दरित्रीः । अत्रं "वृतो न वा” [३५] इत्यादिना वा दीर्घः ॥ परोक्षादिवर्जन किम् । तेरिध । वरिपीष्ट । विस्तरिपीप्ट । आवारिपुः । व्यम्नारिपुः ॥
प्रावृत आवरिष्ट । व्यम्नीट समास्तरिष्ट । वृपीष्ट वरिपीष्ट। आम्नीपीष्ट विम्नरिपीट । इत्यत्र “इड्' [ ३६ ] इत्यादिनेड्वा ॥
अस्मृपाताम् व्यस्मरिपाताम् । स्मृपीष्ट स्मारिपीष्ट । इत्यत्र "संयोगादृतः" [३७ ] इंतीवी ॥
धोत्री धवित्री । गोत्री प्रगोपिता । इत्यत्र "धूगोदितः" [३८] इतीहा ॥ स्ताद्यशित इत्येव । रधौच । ररन्धिम ॥ अन्यस्त्वत्रापि विकल्पमिच्छति । रेम ॥ एके तु चायिस्फायिप्यायीनामपि विकल्पमिच्छन्ति । चाता निचायिता । पिस्फासुः अपिस्फायिपुः । प्याता प्यायित ॥ निष्कोष्टुंम् निष्कोपितुम् । अत्र “निष्कुपः” [ ३९ ] इतीड्वा ॥ .१३ १४ निष्कुपितम् । अत्र “क्तयोः” [ ४० ] इतीट् ॥ व्रश्चित्व ऋद्धं तिमिरं जरित्वा देवित्व ऋक्षाध्वनि हार्युषित्वा । द्यूत्वास्तभूभृत्युपितः क्षुधित्वेवात्रान्तरेप्रोपितवान्दिनेशः ।। ३२॥
३२. अत्रान्तरेस्मिन्प्रस्तावे दिनेशो रविः क्षुधित्वेव बुभुक्षितीभूयेव प्रोपितवान्देशान्तरं ययौ । यतोस्तभूभृत्यस्ताचले बृत्वा विलस्योषितः स्थितः । पूर्व कीदृग्भूत्वापि । ऋद्धं स्फीतं तिमिरं व्रश्चित्वा १ए श्चित्त क. १ए प्रो . २ वी °ना दी. ३ वी । अवा. ४ ए रिपु । न्य ५ ई °स्तीष्ट । स. ६ सी डी °मातरि'. ७ ए इतोड़ा. ८ सी डा डा ॥ धात्री. ९ ई "न्धिन् । भ. १० सी डी म ॥ अपरे तु. ११ सी कोपि. १२ ए ई नि कुपः. १३ ए ई नि कुषि. १४ सी डी पितुम्. १५ ए ई तीर ॥. १५ ए क्षुपित्वेव पुभु०. १६ ए त्वा । क.