________________
[है. ५.१.९.] दशमः सर्गः। मित्ररित्र स्नेहातिरेकादालिङ्गितः । किं वोपासितो बान्धवैरिव सदा समीपावस्थानेन सेवितः । कि वाधिशयित: परिचितलोकैरिव सुखवार्तालापेनाश्रितः । अथ वानूपितः प्रेष्यैरिवीनुगमनादिनानुसृतः । किंभूतैर्दयितामाश्लिष्टैः सभारित्यर्थः । तथा नभोधिशयितैराश्रितैस्तथा स्वं यानं विमानमध्यासितैस्तथा लक्ष्मी श्रीदेवी शश्वदनूपितैरर्नुसृतैस्तथामुदमुपारूढेराश्रितैस्तथा त्वरामौत्सुक्यमास्थितैराश्रितैः ॥ शार्दूलविक्रीडितं छन्दः ।।
अविभक्तचित्तैः सुजनैरुपस्थितो जननीविजातन्वनुजीर्णकल्मषः। स विजात उा प्रविभक्त उन्नति
न तपोनुजीर्णः प्रकृतो नं च स्मयम् ॥ ८९॥ ८९. स कर्णः सुजनैः पुरप्रधानलोकैरुपस्थितो वर्धापनकसूचकवनायुपढौकनेनाश्रितः । किंभूतैः । सद्भिः । जननीविजातैर्नु । एकमात्रा प्रसूतैरिव सहोदरैरिवाविभक्तचित्तैमिथोभिन्नमनोभिः । यतः कीदृक् सः । उामुन्नतिमभ्युदयं विभक्तो विभागेन स्थापितवान् । ईकुंत इत्याह । यत उन्नति पुत्रलाभवररूपमभ्युदयं विजातः प्रसूतः । ईदृशोपि कुत इत्याह । यतो नु जीर्ण लक्ष्मीप्रसादेन क्षयं नीतं कल्मषं १ ए न विस्म'.
१ ए वाभूपि. २ ए °वामुग'. ३ वी नुश्रितः. सी डी नुस:. ४५ "तागाशि०. ५ ए प्रियितैतथा. ६ए नुमृत. बी नुश्रित. ७ ए सी डी __णः स्वज'. ८ एनीनुजा. ९ए मानोन्न'. १० ए ापुन्न. ११ सी
न् । इक्रुत°. एकुत. १२ वी कुत. ११ एमपुत्रलाभव. १४ ए सी जात प्र. १५५ यं करमुष निपु. १६ सीप निपु.