________________
८१२
म्याभयमझाकाव्ये
[पराज]
फीरशा। गान्धारस्य तृतीयमामस्य गयो गाता यो जनो देवलोकनेव गान्धारस्य गेयत्वात्तेन गेयानि यानि यशांसि से: प्रत्याहव्याशेन पूर. णीयदिपेनेति ॥ भजपम् । इति "संगोजम्" [५] नि पापम् ।। रप्यम् । अप्पप्य ! पासोपा। एते " "[ त्पादिना तरि नि. पात्याः॥
भन्ये । गेय । चन्य । रेग्य । आपाप। [?]gाय । इत्येते "भाय" [ •] इत्यादिना कर्तरि वा निपास्या. पक्षे । सनन मम्पम् । सनगेय । सुनुमा गन्यम् । रम्पम् । आपापम् । भालापान ॥
प्रवचनीयोपस्थानीयाशदी "मयधनीया." [-] इति कर्तरि पा निपात्यो । पक्षे । प्रवचनीयगुणा ॥ घर । तोपुपस्पानीमा । बसत. तिलका सन्द..
आश्लिष्टेर्दयितां नभोधिशयितः स्खं यानमध्यासितलक्ष्मी शश्वदनूषितर्मुदमुपारुढस्त्वरामास्थितः । पुष्पक्षेपमिपत्तिदामरज राहो नृपः किंश्लिष्टः किमुपासितोधिशयितः किं वाथ वाषितः।।८८। ८८. तदा लक्ष्म्या वरप्रदानकाल आरूढ आश्रितो हों येन स आरूढहो नृपः फर्णः पुंप्पक्षेपमिपाकुसुमवर्षव्याजादमरैः किं क्लिष्टो १बी शस्पद. २ ए पास्तदा'. ३ ए पोमप.. ४ ए पाशितो'.
१बी सी डी "नि य. २ घी डी दिने'. ३ एजी 'खम्य । ए. - ए त्याः ॥ सम्मे. ५ ए रम्या । पा. ६ घी र नि'. ७ सीडी न. सीरी स्थापनी'. ९ए पोनृपः. १० वी पुफ. ११ एनरेः.