________________
६९२
व्याश्रयमहाकाव्ये
[भीमराजः]
निर्वाणमक्षीणमक्षाममकृशं तेजः प्रतापो येपा तानत एवान्येभगू नेपी. तग्गजपुरीपैपि कोपनानसहर्नोन ॥
वातनिर्वातगमनान्वातनिर्वाणजिद्रयान् ।
उल्लाघानकृशान्धीवान्नयाश्वान्फुल्लपद्मभान् ॥ ५६ ॥ ५६. अश्वान्नय भीमपाचे प्रापय । कीदृशान् । वा तस्य कर्तुर्यनिर्वातं निरुपहत गमनं तद्वद्गमनं येषां तान् । तथा वातस्य यनिर्वाणं गमनं तज्जिद्रयो वेगो येपां तान्कांश्चिद्वातवच्छीघ्रगान्कांश्चिञ्च वातादप्यतिशीघ्रगानित्यर्थः । तथोल्लाघान्नीरोगांस्तथाकृशीन्पीनांस्तथा क्षीवान्मत्तांस्तथा फुल्लपद्मभान्विकसितपद्मवत्सश्रीकान् ।।
संफुल्लकीर्ति भोजस्य स्वर्णमण्डपिकामिमाम् ।
श्रीवासोत्फुल्लपद्माभां हरापरिकृशश्रियम् ॥ ५७ ॥ ५७. ईमां प्रत्यक्षां स्वर्णमण्डपिकां हर नय । कीदृशीम् । श्रियो लक्ष्म्या वासोवस्थानं यत्र तच्छीवासमुत्फुल्लं स्मेरं यत्पद्मं तदाआमत एवापरिकृशश्रियं स्फीतशोभाम् । तथा भोजस्य मालवाधि. पभोजगजस्य संफुल्लकीर्ति विस्मेरां कीर्तिमिव तत्कारितत्वात् । कर्णेन हि भोजराज जित्वा तन्मण्डपिकेयमानीतासीदिति ॥
१ए सी कीतिभो'. २ बी कार्मिमा'. ३ ए मिनाम्.
१५4 तानवमवा. २ ई तानेवा'. ३ सी डी पति को.४ ए ना ॥५॥ नये. ६ ए तद्. ७ए तपोहा". ८ ए शाबीना. ९ एन् ॥ स १. ए म प्र. ११ ए नर । की. १२ ए सी कीतिवि. कीजिए १३ बी रिला. १४. एत् । को.