________________
.
[ है० ४ २.७६ ] नवमः सर्गः ।
६९१ भीमाभिमुखं गच्छामि । किभूतैरुन्नौ मद क्लिन्नौ गण्डौ येषां ते य उत्तकरा मदाक्लिन्नशुण्डादण्डा जायगजानां हि कग अपि मदं अरन्ति तैः । तु पर गज्ञा कर्णेन ग्वा रेवाव्या नदी न लक्ष्या विनहेतुत्वान्नातिक्रम्येत्येवविधं लोकविन नैमित्तिकादिलोकविचारितं विनकृद्धीमाभिगमनान्तरायकारि ||
ओक्रोशे । क्षीणसंततिः क्षिनायु. ॥ देन्ये । क्षीणक क्षितकः । अत्र "वाक्रोशदैन्ये" [ ७५ ] इति वा न ॥ अध्यार्थ इत्येव । किं तस्य क्षितेन ॥ कश्रित्त भावेपि विकल्पमिच्छति । क्षीण तेन कि तस्य क्षितेन ॥
अनृण । ऋतम्। ह्रीण हीणवान् । होत हीतवान् । आणि आघ्रातः । अघ्राणं धातम् । अत्राण अत्रातया । उन्न 'उत्तं । नुन नुत्तम् । विन्नम् अवित्तम् । अत्र "ऋही" [७६ ] इत्यादिना वा न' ॥
गृहाणेभांस्तढदूनोन्येभगृनेपि कोपनान् ।
अशुष्कपकपूगाभानिर्वाणाक्षामतेजसः ॥ ५५ ॥ ५५. तत्तस्माद्धेतोरदूनो यद्ययं भीमे भक्तस्तत्कि भीमं नाभियातीत्येवं मन:खेदरहितः संस्त्वमिभान्भीमस्य प्राभृतार्थ गृहाण । किंभूतान । अशुष्कमाई पक्कं निष्पन्नं यत्पूग पूगीफलं तदाभमतिक्तम। १ ए डी नात् ।
१ डी उक्तक. २ ए किन्न शु. ३ ए दहा जा ४ ए त्यराजा. ५ डी हि म ६ सी डी वाख्या ७ ए रेवख्या ८ ई तिक्राम्य'. ९ ए क्रोशे । क्षी° १० ए ति पक्षि. ११ ए क्षिक १० ए ई °च्छन्ति । क्षी . १३ सी डी नृण ऋ. १४ डी त । ही १५ सी डी हीण हो'. २६ डी घाण आघात । अ. १७ डी त्राण अ. १८ डी उत्त । नु. १९ ए 'त्त । सुम्न वुत्तं. २० डी नुत्त । नुत्तं । वि. २१ ए रनूनो २२ ए निम्फन्न. सी निष्फन्न. २३ ए 'रस्कम'.