________________
६९० व्याश्रयमहाकाव्ये
[ भीमराजः] ऋतं सत्यं यथा स्यादेवं स्वाम्यनृण स्वामिनो भीमस्य सर्वकार्यसंपादकत्वादनृण जीविकोपयोगरूपऋणवर्जित दामोदर त्वं नोस्माकं पुण्यैरागतः । अर्थादन ॥
इति प्रश्नान किं ह्रीतो भीमस्त्वं हीतवान्न वा ।
हीणवानस्मि सौहार्दाघ्रात आघ्राणसत्पथ ।। ५२ ॥ ५२. हे आघ्राणसत्पथाङ्गीकृतसाधुमार्गेति प्रभाकिमरिमित्रं वेति पृच्छया किं भीमो न ह्रीतो न लज्जितो वाथ वा त्वं न हीतवानस्म्यहं पुनः सौहार्दाघ्रातो मैत्र्या सामस्येन वशीकृतः सन्निति प्रश्नाद् ह्रीणवान् ॥
ध्रातमध्राणमप्यद्य भीमोत्रैतीति मे मनः।
अत्राणोत्कण्ठया नुन्नं नुत्तमत्रातया मुदा ॥ ५३ ॥ ५३. मे मनोध्राणमपि को मामभिषेणयतीति चिन्तयातृप्तमप्यनिवृतमपीत्यर्थः । अत्र देशे भीम एतीति हेतोरधे त्वदागमकाले ध्रातं निवृतमत एवात्राणारक्षिता निरर्गला योत्कण्ठा भीमाभिगमेच्छा तया नूनं प्रेरितं तथानातया मुदौ नुत्तम् ॥
अवित्तमभियाम्यद्योनगण्डोत्तकररिभैः ।
राज्ञा रेवान लव येति लोकविन्नं तु विनकृत् ।। ५४ ॥ ५४. इभैः कृत्वाद्यावित्तमविचारितं निःशवमित्यर्थः । अभियामि १बी मोती . २ बी वित्त नु वि'.
१बी गर. २ ए परण'. ३ ए पुस्तके 'दूतस्य नाम' इति टिप्पणी समासे वर्तते. ४ ए सी रिमित्र. ५ई त्व किं न. ६ ए सौहार्दा. ७ बी सी डी ५३ म. ८ वी वृत्तम. ९ वी चत्वादा. १० वी रक्षतानिनिर. ११ बी सी री 'गमनेच्छा. १२ ईन. १३ ए दा वुत्त. १४ ए कृतापा.