________________
२४ व्याश्रयमहाकाव्ये
[मूलराजः समान्यर्थ इतिशब्दो योज्यः । तथा स्वाधीनो रतगुणाकृष्टत्वेनायत्तो भता यासां ताः स्वाधीनभर्तृका: "क्षियाशीः प्रैपे" [७.४.९२.] इति सर्वत्र ठतः ॥
मज आस्स्व । इत्यत्र "तोनिता" [३२] इत्यसंधिः ॥ अनिताविति किम् । भास्मेति । भग्न तस्य सधिः ॥ केचित्त्वितिशन्दे विकल्पमिच्छन्ति । भारस्वः इति भास्स्वेति ॥
हिः इदम् । इत्यत्र "इ३ वा' [३३] इति वासंधिः ॥ पक्षे । हीति । भत्रापि मुतस्य सधिः ॥ मणी इव जपावर्णकुसुमे हारिणी अपि । अहो३ किं स्त्रिश्दमू३ अग्नी ३ इत्युझ्येते इहार्भकैः ॥२८॥ २८. इह पुरे जपावर्णकुसुमे जपा वर्णश्च वृक्षभेदौ तयोः कुसुमे मी इव ग्ने इव हारिणी अपि । मणयो हि सामान्येन कान्तिमन्तो रक्ताश्च वर्ण्यन्त इति कान्तिमत्तारक्ततान्यतया मनोहरे अप्यमकैवॉलकैरुज्यते त्यज्यते । ननु पालका रम्यं वस्तु कौतुकाद्वालस्वभावाच प्रत्युत गृहन्ति तत्किमिति हारिणी अपि ते त्यज्यते इत्याह । अहो ३ फिस्विदमू३ अमी३ इतीति । अमू जपावर्णकुसुमे किमग्नी वहिकणाविति युया । अहो इति फिस्विदिति च निपातद्वयं वितर्कातिशयद्योतनाय । वितकल्प पान्तरात्मप्रश्नरूपत्वात् "प्रक्षे च प्रतिपदम्" [७.४.९८.] इति pr: ॥ सावाद्वाल्याचाग्निकणभ्रान्तिः ।।
सीरी व मु.
१ एफ sg. २ सीजी न पा. ३ सीडी यालरु. ४सी तना ५ पफ CATETTE