________________
[१० १.२३१३ प्रथमः सर्गः ।
२३ गवोष्ट्रिभिर्गवेन्द्रसिंगवुष्ट्रप्रियवीरुधः। गोअग्रस्थायिभिश्वास्य निषेव्यन्ते बहिर्भुवः ॥ २६ ॥ २६. अस्य पुरस्य बहिर्भुवो बाह्यभूमयो गावश्चोष्ट्राश्च गवोष्ट्रमस्त्येषां तैर्गवोष्ट्रिभिगोपालोष्ट्रपालैर्गवोष्ट्रस्य चारणाय निपेव्यन्ते । किभूतैः । गवामिन्द्रो गवेन्द्रः शण्डस्तदंसवदंसौ स्कन्धौ येषां तैः । गोदुग्धोष्ट्रीदुग्धपानेनावलितस्कन्धैरित्यर्थः । तथा गोर्वृषस्याग्रमप्रभागः ककुत्प्रदेशस्तत्र तिष्ठन्तीत्येवंशीलास्तै!अग्रस्थायिभिश्च वीवधाहारिभिश्च वीवधाहरणाय च सेव्यन्ते । यतः कीदृश्यः । गवुष्टस्य वृषकरभवजस्योपलक्षणादश्वादेश्व प्रिया वीरुधो लता यासु ताः । पत्तनगोचरे हि वृषभोष्ट्रादिप्रियचारिसंकीर्ण महद्वनमस्ति ।। पित्र्ये । इस्या "तो रस्ताविते" [२६] इति रादेशः ॥ पक्षेत्र । गोक्ष । इत्यत्र " एदोतः" [२०] इत्यादिनास्य लुक् ॥
गवाक्ष । इत्यत्र "गो नि" [२८] इत्यादिना अवादेशः ॥ नानीति किम् । गोक्ष ॥ कश्रित्वसंज्ञायामपि गवाक्षेतीच्छति ।।
बोडिमिः गयुष् । इत्यत्र "स्वरे वानक्षे" [२९] इति वावावेशः ।। मनक्ष इति किम् । गोक्ष ।। गवेन्द्र । इत्यय "इन्द्रे" [३०] इत्यवः ॥ गोअन । इत्यत्र "वात्यसंधिः" [३१] इति वासंधिः ॥ पक्षे । गोक्ष ॥
व्रज३ आस्वेति मा वास्स्व३ इति स्वाधीनभर्तृकाः।
इदं ब्रूहि३ इदं मा वा बृहीत्याहुरिह प्रियम् ॥ २७ ॥ २७. सुगमः । नवरं ब्रज३ इत्यत्र इदं हि इत्यत्र च वाक्यपरि___ १ ए पां ते गो'. २ ए एफ ला ये तैगों. ३ डी सी 'दृशो ग. ४ एफ् गोशः 1. ५ एफ गोक्षः ।. ६ ए सी डी बहीत्य.
-