________________
व्याश्रयमहाकाव्ये
[मूलराजः]
हारि भत्र । चार इक्षिरवा । इस्थय "इस्लोपदे वा" [२२] इति वा इतः ॥ पक्ष । ब्राम्पत्र ॥ कधित प्रकृतिभावमपीच्छति । कुमारी एवम् ॥ भपद इति किम् । रोदस्यौ ॥
पावयन्ती । औग्निनायिनी । इत्यत्र "एदैतोयाय्" [२३] इत्ययायौ । लवनी । पावयन्ती । इत्यत्र "ओदौतोवा" [२५] इत्यवावौ ॥ गम्यनि । नाग्यति । भ्रष्य । श्राज्याभिः । गम्य । नाग्य । इत्यत्र “श्यक्ये" [२५] इत्यवावी ॥ भक्य इति किम् । उपोयमानः । लौयमानी ॥ क्यवर्जनाधकारादिः प्रत्ययो गृह्यते । तेनेह न भवति । गोयानः । नौयानः ।
-
पित्र्ये पक्षेत्र वीक्षन्ते गवाक्षस्थाः पुरन्ध्रयः ।
गोक्षानन्दितृणां भूमि गवाक्षानन्दिनीं नदीम् ।। २५ ॥ २५. अत्र पुरे पितृपु साधुः पित्र्यस्तस्मिन् पित्र्ये पक्षे श्राद्धपक्षे गवाक्षस्था वातायनस्थिताः पुरन्ध्रयो विलासिन्यो भूमिं वीक्षन्ते विशेषण पश्यन्ति । यतो गवां धेनूनां वृषभाणां चाक्षाणीन्द्रियाणि तेषां नृप्तिहेतुत्वादानन्दीनि आहादनशीलानि तृणानि हरितानि यस्यां ताम् । तथा नदी सरस्वती च वीक्षन्ते । यतो गवाक्षानन्दिनी तृष्णाधुच्छेदकत्वादवन्द्रियाणामाहादयित्रीम् । शरदि हि भूमिहरिताभिरामत्वेन नदी च स्वच्छजलपूर्णत्वेन विशेषेण दर्शनीया स्यात् । एतेनान महर्द्धिकातिसुचिता विलासिन्य: सन्तीत्युक्तम् ।।
सीडीएफ पीड्यन्ते.
१ एम. २ एफ मानः ।। ३ सी डी एफ नः ॥ २४॥ ४ सी पान. ५डीएफ मा बाक्षा.