________________
[है० १.२ २१.] प्रथमः सर्गः । समुद्रमवश्यं नीतवती "णिन् चावश्यकाधमर्ये" [५.१.३६.] इति गिनि और्वाग्निनायिनी । सकलं जगक्षयिष्यामीति वदन्तं वडवाग्निं ब्रह्मादिष्टा सरस्वती समुद्रे प्रक्षिप्रवतीति पुगणम् । अत एव श्रव्यं श्रवणाहमितिवृत्तं चरितं वस्याः सा । तथा गन्यं सुस्वादुशीतलशुभपरिणामत्यादिना गोभ्यो हितं नान्यं चागाधत्वान्नावा तायं च जलं यत्यां सा । एतेनास्य पुरस्यातिपावित्र्यं निर्दोपजलप्राचुर्य चोक्तम् ॥
न गव्यत्यत्र गोयानो नीयानो न च नाव्यति । उपोयमानः श्राव्याभिलायमानीमुगीतिभिः ॥ २४ ॥
२४. अत्र पुरे गोयानो वृपवाहनो नरो न गन्यति न गामिच्छति तथा नौयानश्च प्रवहणवाहनः पुमान्न नान्यति न नावमिच्छति। यतः श्राव्याभिर्मधुरतयावश्यं श्रवणार्हामिलचमानीसुगीतिभिः । लूयते कूर्चश्रेण्यां लूयमानो देवलो मार्दनिकादिस्तस्यापत्यानि लिय: "मत इम्" [६.१.३१.] लोयमान्यो गायन्यः । यद्वा । लूयन्ते लूयमानाः केदारास्तेषामिमा रक्षित्र्यः "तस्पेद्रम् " [६. ३. १६० ] इत्यणि लोकमान्यो गोप्यः । तासां सुगीतय. शोभनगानानि । ताभिरूपोयमानो व्याप्यमानः । आवर्ण्यमान इत्यर्थः । एवं नाम सुगीतीनां माधुर्यादिगुणैर्हतहृदया यावता स्वस्य यानहेतुत्वेनात्यभीष्टमपि गवादिकं यानं चौराद्यैरपहियमाणमपि गोयानादयः सुगीतिश्रवणमनभयेनावहेलयन्तीत्यर्थः ।।
प्रेकति टपकितैः । प्रोजायते प्रौषधयन् । इत्ययं " वा नाम्नि" [२०] इत्यस्य लुग्वा ॥
प्रेकन्युपैकितैः । गुर्वर्थ । पिनयं । लाकृतिमिः । इत्यत्र "इवर्णादेः [२१] इत्यादिना यवरलाः ॥ केचित्त्विवर्णादिभ्यः परान् यवरलानिच्छन्ति । दधियेतत् । मधुवेतत् । तन्मतसंग्रहार्यमिवर्णादेरिति पञ्चमी व्याख्येया ॥
१ सी स्वादगी . २ सी डी °ति त'. ३ एफ वल'.