________________
३१४
व्याश्रयमहाकाव्ये
[ मूलराजः]
त्मानं परियाणीयमस्माभिरास्कन्दनीयं न वेचि न जानात्यपि तु स्वकृतेमहापन्यायेंहेंतुभिः स खं परियाणीयं जानात्येवेति काका व्याख्या । अथ च प्रयायिणां प्रयाणं कुर्वतां नोस्माकम् । कर्तरि पष्ठी । परियाणे प्रयाणे विषयेप्रयाणि परिवक्ति च प्रयागंमा भूदिति शापं ब्रूते च । ऎवमनेकान्महापन्यायान् ग्राहारिश्चक्रेन्यच्चास्मानभिषेणयतो निषेधेतीत्यर्थः । एतेन रसेनाविरलेनागमकारणं चुभुत्सुरिति यहूतेनोक्तं तन्निरस्तम् ॥
अथ सामोक्तिगर्भ सामदण्डोक्तिगर्भ च यहून मैत्र्येव कार्यतयोक्ता तामेकादशभिर्वृत्तैरनेकापन्यायरूपापराधप्रकाशनेन निराकुवन् ग्राहारेनिग्रहणीयतामेव समर्थयति ।
परिभुग्नप्रेडमाणचापो यत्तीर्थाभिमेङ्गिणां स पापः । प्रेङ्गणमरुणत्प्रमङ्गनैस्तच्छासितुमेष प्रेङ्गणीय एव ॥ २५ ॥
२५. स ग्राहारिस्तीर्थाभिप्रेङ्गिणां तीर्थयायिनां यात्रिकाणां प्रेङ्गणं तीर्थेषु गमनं यद्यस्माद्धेतोररुणन्निरुरोध । कीदृक्सन् । पापः पापात्मा। तथा परिमुग्न प्रेक्षमाणचापः कुटिलोल्लसद्धन्वा तत्तस्मात्प्रमङ्गनैः प्रयाणः कृत्वा शासितुं शिक्षयितुमेव प्राहारिः प्रेशणीय एवास्कन्दनीय एव न तु मित्रीकार्य इत्यर्थः । प्रेशमाणेत्यत्र शीले शानः ॥
परिहोणे । प्रहीणवान् । एरियाणे । प्रयायमाणः । प्रयायिणाम् । भप्रयाणिम् । परियाणीयम् । इत्यग्र "खरात्" [८५] इति णः ॥ सरादिति किम् ।
परिभु ॥
प्रेगणम् । प्रेमाण । प्रेङ्गिणाम् । प्रेशणीयः । इत्यत्र "नाम्पादेरेव ने" [८६] इति णः । नाम्यादेरित्येव । प्रमानैः॥
१ सी मिः सस्व. २ ए सी डी फा वाल्या . ३ ए सी रि भाणे. ४ वी सी एफम : ५डी धयती'. ६ सी न मिव स.७ प निराकु. ८ सी
गावी. डी वा. १० ए सी रिआणी. ११ए सी टी । . १२ ए सी "मागे । प्रे.