________________
[है० २.३.८७.] चतुर्थः सर्गः।
३१५ परिकोपणमप्रकोपनोथाहाप्रवपणदुष्प्रेहणं सहे चेत् । अवनिरवश्यं प्रगोपणीया कथमिव तर्हि मया प्रगोपनीया ॥२६॥
२६. अथेति दूतप्रश्ने । दूत पृच्छामि त्वां चेद्यद्यहमप्रकोपनः क्षमाशील: संस्तं ग्राहारि सहे न निगृहामीत्यर्थः । कीदृशं सन्तम् । परिकोणं धार्मिकमप्यसहिष्णुं तथांहसः पापस्य वञ्चनादेः प्रवपति नन्दाद्यने प्रोप्यतेनेनेति करणेनटि वा प्रवपण उत्पादक इत्यर्थः । यो दुष्पेहणो दुष्टचेष्टो दुष्टाभिप्रायो वा तम् । तर्हि तदावश्यं प्रगोपणीया पृथ्वीपत्वेन रक्षणीयावनिः पृथ्वी कथमिव । इवशब्दो वाक्यालंकारे। केन प्रकारेण मया प्रगोपनीया रक्षणीया।न कथमपि । तस्मान्न सह इत्यर्थः । अत्र च प्रगोपणीयेत्यस्यानुवाद्यत्वेन प्रयोगः। प्रगोपनीयेत्यस्य तु विधेयत्वेन ।।
परिकोपणम् अप्रकोपनः । प्रगोपीया प्रगोपनीया । इत्यत्र "व्यामादेः" [८७] इत्यादिना वा णः ॥ व्यञ्जनादेरिति किम् । दुष्प्रेहणम् । नाम्युपान्त्यादिति किम् । प्रवपण ॥ परिमापणमाः प्रयापणीयः परिमापनपरियापनीयविप्रः । सत्पथपरिमापिणां नृपेणानिर्विष्णं परिमापिना हि भाव्यम् ॥२७॥
२७. मींग्श हिंसायामिति मींग्शो हिंसार्थत्वाद्धन्त्यर्थाश्चेति चुरादिपाठात् "पुरादिभ्यो णिच्" [३.४ ८५.] इति णिचि "मिग्मीगोखलचलि" [१.२.८] इत्यात्वे पावनटि च परिमापनं हिंसां परियापनीयाः प्रापणीया विप्रा येन स ग्राहारिः । आ इति कोपे । परिमापणं हिंसां प्रयापणीयः प्रापणीयो मया ने तु मित्रीकार्य इत्यर्थः । हि यस्माद्धेतोनूपेण राज्ञा १ए सी नोथाहप्र.
-
१बी ने । हे दु. २ ए बी सी पन. ३ वी मिकानप्य'. ४ डी नन्याध. ५ सी मियो'. ६ ए सी डी णीयाः प्र. ७ ए सी किम् ॥ परि. “ए सी लवलि". ९एसीपण'. १० ए ननु मि०.