________________
व्याश्रयमहाकाव्ये
[मूलराजः]
सत्पथपरिमापिणां धर्मोच्छेदकानामन्यायिनाम् । कर्मणि एठी। अनिर्वि. ण्णमनिर्वेदं यथा स्यादेवं परिमापिना हिंसनशीलेन भाव्यम् । गजरक्षितानि हि वपोवनानि स्युः ।। निर्विण्णवदामवेपमानामप्यानापख्यानमप्रभानम् । अमुना परिभूयमानमुच्चैः कतमब्रह्मपुरं दुनोति नास्मान् ॥ २८ ॥
२८. कतमद्ब्रह्मपुरं ब्राह्मणस्थानमस्मानुचर्न दुनोति न पीडयति । कीटक्सत् । अमुना पाहारिणा परिभूयमानमत एवाप्रवेपमानं भयेन समन्तात्कम्पमानम् । तथाप्रप्यानमनुपचितं क्षीणमित्यर्थः । अत एवाविद्यमानं प्रख्यानं प्रसिद्धिर्यस्य तन्निर्नामकमित्यर्थः । ततो विशेषणकर्मधारयः । अत एव निर्विण्णवद्धर्मकर्मसु निर्विण्णमत एव चाविद्यमानं प्रभानं प्रभा यस्य तन्निस्तेजस्कम् । तस्मात्कानेर्ने सह मैत्रीति भावः । यदपि ग्रहापुरं ज्ञानाधारः शरीरं तदपि पापै रोगादिना वा परिभूयमानमत एवाप्रवेपमानाप्रप्यानाप्रख्यानं निविण्णवदप्रभानं च सत्कतमन्न दुनोति किं तु सर्वमपि ज्ञानोच्छेदशङ्कया दुःखयतीत्युक्तिः॥ अप्रपवनमस्य चान्यदारमगमनदुष्परिकामिनः कुकर्म । प्रभवति परिभाव्यमानर्मप्रख्यापनममप्यायनं भृशं नः ॥ २९ ॥
२९. कुकर्म परस्त्रीगमनादि । अस्य प्राहारेग्न्यदारप्रगमनदुष्परिकामिनः परखीसेवनविषयदुष्टाभिलापशीलस्य सतः प्रभवतीष्टे । कीदृशम् । अप्रपवनमिहलोकपरलोकविरुद्धत्वेनापवित्रमत एव भृशमत्यध परिभाव्यमानमसाभिश्चिन्त्यमानं समः। कर्तरि पष्टी। अस्माभिरमख्यापनमप्रप्यायनं च । चो भिमक्रमेत्र योग्यः । प्रख्यातेः प्रप्या
१ ए सी हो
। चो भिन्नमन । कर्तरि षष्टी । असा
११बी सीरी पिणा हि.२ पीति ।.३सी मा य . ४बीन में. ५एसी चारिति. ६५सीसीटे प्रभवति की. ७ सीसी यन पो.