________________
६४६ व्याश्रयमहाकाव्ये
[ भीमराजः यज्ञकृद्भिरसृतश्रपिते संवीय दुग्धहविषी इव वह्नौ । संजिहीपुरिपुचक्रजिघांसोतैर्यधायि वह आर्द्रमनाईम् ॥ ९९ ॥
९९. श्रात: श्रायतो वा दुग्धहविषी स्वयमेव ते यज्ञकृद्भिः प्रायुज्येतां शृते एवं श्रपित नै शृते अशुते ते च ते अपिते चागृतश्रपिते अपक्कपके दुग्धहविषी संवीय संवृत्य संमिश्येत्यर्थः । यथा यज्ञकृद्भिः सर्वस्वारयागादौ वह्नौ निधीयेते ती संजिही' विनाशयितुमिच्छु यद्रिपुचक्रं तस्य जिघांसा हन्तुमिच्छा तयोतैः संबद्धीमभटेराद्रं वृक्षाद्यनाद्रं च काष्ठशिलादि संवीय वहे न्यधायि सेतुबन्धाय निक्षिप्तम् ॥ तत्र कैश्चिदजिगांस्यत पाथः क्रान्त्व ऋक्षपतिफालतितांसः । बन्धकर्म वितितंसदनीकं क्रन्त्व ऋद्धभुजविक्रमकान्तैः॥१००॥
१००. कैश्चिन्महाभटैस्तत्र वहेजिगांस्यत गन्तुमिष्टम्। किं कृत्वा । पाथो वहाम्भः क्रान्त्वा । यतः किंभूतैः । ऋक्षपतेरिव जाम्वर्वस्यैव फालस्योत्प्लुतेस्तितांसा विस्तारयितुमिच्छा येषां तैर्यथा जाम्बवोब्धिमुत्प्लुत्योल्ललो तथा वहेर्मुत्प्लवितुमिच्छभिरित्यर्थः । तथा वन्धकर्म सेतुबन्धकर्म सेतुबन्धक्रियां वितितंसच्चिकीर्षदनीकं सैन्यं क्रन्त्वो१ ए रस्त. २ ए जिघास्य'. ३ वी तिस्फाल'. ४ डी तिसस'.
१.ए सी पातधा. २ ए ते जश. ३ ई दिः प्रयु. ४ सी ते अते ते. ५ई न स्ते मस्तेच. ६ ए अस्. ते. ७ ए सी 'मिप्रेत्य. ८ सी यश. ९ ए बी पीय से. १० सी या सजि०. ११ सी °वद्ध भीम. १२ वी 'ते. । इ. १३.डी जान्युवतस्ये. १४ सी वतस्ये. १५ वी स्तिस्तासा. सी स्तितासा. १६ सी जाम्बूवतोन्धि डी जाम्वुवतोन्धि. १७ वी सी डी 'मुत्नुदि. १८ घी सी डी धक्रि. १९ वी कीर्पद'.