________________
द्याश्रयमहाकाव्ये द्वितीयः सर्गः।
05प्रथमसर्गे गोविप्ररक्षाविपक्षमथनमुख्यमस्यावदातम वर्णयिष्यंत इति यत्सृचित्तं तच्छंभूपदेशेन प्रवृत्तमिति पूर्व तमेवाह । महीऋभुक्षोस्य मथोरिदनां नीतेः पथा मां सुपथीं विधातुः॥ रिरक्षिपोर्चा सऋभुक्षिकां च स्वप्ने कदापीदमुवाच शंभुः ।।१।।
१. कदापि शंभुः सोमनाथोस्य राज्ञः स्वप्न इदं वक्ष्यमाणं दैत्यवधेन देवानां सुखीकरणरूपं कार्यमुवाच । यतो महीऋभुक्ष: परमैश्वर्यण महामिन्द्रतुल्यस्य । तथारय एव स्थूलत्वाद्दधीनि तेषां मथो मन्धानकस्य । शत्रन् मयत इत्यर्थः । तथा मां पृथ्वी नीते: पथा न्यायमार्गेण कृत्वा शोभनाः पन्थानो मार्गा यस्यां "स्त्रियां नृतः" [२. ४..] इत्यादिना टीः । सुवादित्वात्कजभावः । [७.३.१८१] तां सुपथीं विधातुः सन्यायान्वितां पृथ्वी कुर्वत इत्यर्थः । तथा सह ऋभुक्षा शक्रेण वर्तते या पूर्ववत् इयां कजभावे च सत्रभुक्षी दैत्यभीतिनिष्प्रतापत्वात् । कुसिताल्पाक्षाता वा समभुक्षी कपि "त्यादीदृतः के" [२. ४.१०३] इति
ये समुक्षिका । तां धां स्वर्ग रिरक्षिपोश्च पालयितुमिच्छोश्च शंभूपदेश्यं फार्य स्वयमेव चिकीर्पित इत्यर्थः । एवंविधगुणोपेतश्चेदशोपदेशाह:
न्यानमाल मत्या शोभतो बाजभाव: । (या सह अनुदायत्वात् ।
न्यान् ।।
.
। सी इन.भूति ८ या न मन्ति.
.
एफ पीएफ ना. ३. ए तहास". ४बी एफ निका ५ शरीर'. ६ पफमा '.