________________
है० १.४.७८.] प्रथमः सर्गः।
१२५ एतेनाधोलोकस्य वश्यतोक्ता । यतो दैत्याः पातालौकस उच्यन्ते । अत एवामुना नरभुक्षेन्द्रः मुखी कृत: । एतेनोललोकस्य वश्यतोक्ता । गा विप्रानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृत इत्यनेन गोविप्ररक्षाविपक्षमथनलक्षणमस्यावदातमने वर्णयिष्यत इति सूचितम् ॥
प्राः । इत्यत्र "अचः" [६९] इति नोन्तः ॥
अदित् । भवन् । उदित् । चकृवान् । दोमान् । इत्यत्र "ऋदुदितः" [७०] इति नोन्त ॥
युत् । इत्यत्र "युजोसमासे" [१] इति नोन्तः ॥ असमास इति किम् । बलयुग् ॥
अनहान् । इत्यय "अनदुहः सो" [७२] इति नोन्तः ॥ पुमान् । इत्यत्र “पुसो. पुमन्स्' [७३] इति पुमन्मादेशः ॥ गौः । चौ. । इत्यय "ओत औ" [५] इति-औः ॥ गाम् । गाः । इत्या "आ अम्शसोता" [७५] इति-आः ॥ पन्याः । मन्धा. । अभुक्षा. । इत्यत्र "पधिन्मथिन्" [७६] इत्यादिनान्तस्य मा । "ए:" [५] इत्यनेनेकारस्याप्या । "योन्थ्' [७८] इत्यनेन थस्य स्थादेशन॥
॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचिताया श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनधाश्रयवृत्ती प्रथम. सर्ग. समर्थितः ॥
१ ए बी सी एफ न्तः । म. २ सी डी सो पु. ३ सीडीत औः ॥. ४ए सोना.