________________
मूलराजा
१२४
व्याश्रयमहाकाव्ये प्राङ् वीरेषु भवञ्जगन्ति चकृवान् वश्यानि दोप्मानसौ युङ बुद्ध्या बलयुग् दृढांससुभगोनड्डानिकः पुमान् । गायोंर्गामवतामुनानयमयः पन्था ऋभुक्षाः मुखी गा विमानवितुं विपक्षजलधो मन्थाश्च खड्गः कृतः ॥ २० ॥
२०१. असौ राजा जगन्त्यूर्वाधोमर्त्यलोकान् वश्यानि स्वायत्तानि चकृवांश्चक्रे । कीदृशः । अनवानिव वृषभ इव दृढौ बलिष्ठौ स्थूलौ च यावंसौ म्कन्धौ ताभ्यां सुभगः । तथा शत्रुवधादिस्वकार्यकरणालंकर्मीणत्वात्प्रशस्यौ दोपौ भुजावस्य॑ स्तः प्रशंसायां मतो दोष्मान् । अतएव वीरेषु शुरेपु मध्ये प्राड् प्रथमो मुख्यः । एतैर्विशेषणैरुत्साहशक्त्यतिशय उक्तः । तथा वुद्ध्या यथोचित्योपायादिप्रयोगविषयया मत्या युड् युक्तः । एतेन मन्त्रशक्तिरुक्ता । तथा वलयुक् सैन्येन युक्तः । एतेन प्रभुत्वशक्तिरुक्ता। अत एवैकोसाधारण: पुमान भवन्संपद्यमानः । यथा वश्यानि चवांतथाह । गौरियादि । अमुना राज्ञा गां पृथ्वीमवतान्यायिभ्यो रक्षता सता पन्या मार्गों नयः प्रकृतोस्मिन्नयमयो न्यायप्रचुरो न्यायप्रधानो वा कृतो न्यायमार्ग. प्रवर्तित इत्यर्थः । अत एवामुना गौः पृथ्वी द्यौरिव स्व. र्गतुल्या कृता । इंवो ज्ञेयः । एतेन मर्त्यलोकस्य वश्यत्वमुक्तम् । तथा गा धेविप्रांञ्चावितुं दैत्येभ्यो रक्षितुं विपक्षजलधौ विपक्षशब्देन सामान्यतः शवायफेनापि गा विप्रानवितुमिति विशेपोक्तेदैत्या उच्यन्ते । त एव हि गा विमांश्च प्रन्ति । त एव दुर्विगाहत्वाजलधिः समुद्रः । तत्र सङ्गः पपाणो मन्धा मन्यानकतुल्यः कृतः । विपक्षा: खड्नेन मथिता इत्ययः ।
एफ .॥६ति मरिगचन्द्राचार्यविरचिते चाप्रपमहाकाव्येमाहिलपत्तनमा मुपजोगिनो नाम प्रमः मगः नमात. ॥ .
"
हीस . पी एफ रक्षिता ३ एफ सोस्ति । नय. ४ए सा॥
५५ द. ६ एफन्ते । अत एव पहि.